Occurrences

Kṛṣṇāmṛtamahārṇava

Kṛṣṇāmṛtamahārṇava
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
KAM, 1, 60.1 yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api /
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
KAM, 1, 85.1 viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam /
KAM, 1, 86.1 pradakṣiṇaṃ tu yaḥ kuryāddharibhaktyā samanvitaḥ /
KAM, 1, 89.1 śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgapāṇaye /
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
KAM, 1, 116.2 tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru //
KAM, 1, 120.3 kartavya upavāsaś ca anyathā narakaṃ vrajet //
KAM, 1, 125.1 tasmād viprā na viddhā hi kartavyaikādaśī kvacit /
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
KAM, 1, 157.2 dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte //
KAM, 1, 160.2 pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati //
KAM, 1, 162.3 ambhasā kevalenātha kariṣye vratapāraṇam //
KAM, 1, 168.1 ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho /
KAM, 1, 169.2 vyājenāpi kṛtā rājan na darśayati bhāskarim //
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
KAM, 1, 208.2 daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam /
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
KAM, 1, 212.1 yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca /
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
KAM, 1, 213.1 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe 'pi ca /
KAM, 1, 219.2 taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā //
KAM, 1, 224.2 kuryād akāmaḥ satataṃ bhavet //
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /
KAM, 1, 227.1 kurvan eveha karmāṇi jijīviṣecchataṃ samāḥ /