Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 1, 9.1 papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā /
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 14.13 adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre /
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śusa, 2, 3.22 yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 2.11 tato bahiḥsthaḥ phutkaroti vañcito 'haṃ dhūrtarājena /
Śusa, 3, 2.16 tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
Śusa, 3, 2.19 tato nṛpeṇa dvāvapyekatra kṛtau /
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
Śusa, 4, 1.4 kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 4, 8.1 taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
Śusa, 5, 1.3 gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
Śusa, 5, 2.5 ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa /
Śusa, 5, 5.3 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śusa, 6, 1.6 avidheyakalatrāśca ye cānye kṛtavairiṇaḥ //
Śusa, 6, 2.6 āgraheṇa kṛtaḥ patyau maṇḍakāgamanaṃ prati //
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 12.11 paścāttāpaṃ ca kurute /
Śusa, 7, 1.3 devāgraho na kartavyaḥ paścāttāpo bhaviṣyati /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 7, 8.1 abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 9, 4.17 tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
Śusa, 10, 1.2 kiṃ kartavyaṃ mayā kīra tvaṃ vadādya priyaṃvada /
Śusa, 10, 2.3 parasparaparitrāṇakṛtabandhaparāyaṇe /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 11, 3.1 gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam /
Śusa, 11, 3.2 yathā rambhikayā pūrvaṃ brāhmaṇārthe 'dbhutaṃ kṛtam //
Śusa, 11, 8.2 tena pratibodhitena ca kiṃ kriyate nu khalu ajñena //
Śusa, 11, 9.2 sarvamanyadahaṃ kariṣye /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 12.2 kaṇṭhasthite 'pi jīve mā sundari taṃ kariṣyasi //
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Śusa, 11, 23.4 tavehitaṃ kariṣyāmi /
Śusa, 11, 23.10 tataḥ sā patyau supte yadṛcchayā surataṃ cakāra /
Śusa, 12, 3.2 evaṃ ca sa tayo proktastathā cakāra /
Śusa, 13, 1.4 kṛtaṃ rājikayā cittamuttaraṃ dhūlisaṃyutam //
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 14, 7.13 tadadhunā mayā kṛtam /
Śusa, 15, 1.2 hasannāha śuko yāhi yadi kartuṃ tvamuttaram /
Śusa, 15, 1.3 vetsi yathā śriyādevyā nūpure 'pahṛte kṛtam //
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 15, 6.10 ityarthe divyaṃ karomi /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.23 evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.16 tatas tanmithunaṃ parasparaṃ nirbandhaṃ cakāra /
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Śusa, 17, 4.6 soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 19, 3.5 tairapi tathaiva kṛtam /
Śusa, 21, 2.14 ḍiṇḍimaghoṣaṇe kṛte kuṭṭinyā paṭahaḥ spṛṣṭaḥ /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 21, 10.2 kathyamānaśca peṭāhananakṛtasaṃjñena mantriṇā śrutaḥ /
Śusa, 21, 14.2 vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
Śusa, 22, 2.2 yadi vetsyuttaraṃ kiṃcidyathā māḍhukayā kṛtam //
Śusa, 22, 3.6 tato mūladevena dhūrtena tasminbhakte uṣṭrikā kṛtā /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 22, 3.10 tato mayā vighnāpahārāya viparītamidaṃ kṛtam /
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Śusa, 23, 25.6 tāṃ vaiśikāni kurvantīṃ sa prāha viśeṣaṃ vada /
Śusa, 23, 25.19 śatrūṇāṃ praṇipātena mā sma teṣu manaḥ kṛthāḥ //
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 28.2 kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca //
Śusa, 23, 29.3 tathā ca kṛte tena sarvasvaṃ dattam /
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Śusa, 23, 35.3 kṛte pratikṛtaṃ kuryā hiṃsite pratihiṃsitam /
Śusa, 23, 41.4 tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
Śusa, 23, 41.6 tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śusa, 25, 1.4 śvetāmbareṇa ruddhena yathā pūrvaṃ kṛtaṃ tathā //
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Śusa, 26, 3.3 tena ca tathā kṛtam /
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Śusa, 27, 2.9 tena tathā kṛtam /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 27, 2.13 tena ca tathā kṛtam /
Śusa, 28, 1.4 jārasaṃyuktayā pūrvaṃ yathā devikayā kṛtam //
Śusa, 28, 2.12 tayā tathā kṛtam /