Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 19.1 purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ /
BhāMañj, 1, 19.2 samantapañcake pañca cakāra rudhirahradān //
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 32.1 kṛtakṛtye gate tasmin upamanyurathāparaḥ /
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 65.2 nirgato nāgabhavanaṃ cakre dhūmāndhakāritam //
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 95.1 tatastadvacasā cakre sa punardārasaṃgraham /
BhāMañj, 1, 107.2 tapo ghorataraṃ cakre yena tāvatti parvasu //
BhāMañj, 1, 109.2 paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ //
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 160.2 kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ //
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 187.2 cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha //
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 269.1 nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ /
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 279.2 niśamya putramādāya cakāra bharatādhipam //
BhāMañj, 1, 306.2 cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ //
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 386.1 aśvamedhakṛtaścāsya sahasrānīkabhūpatiḥ /
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 398.1 viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam /
BhāMañj, 1, 444.1 nāhaṃ rājyaṃ kariṣyāmi satyo 'yaṃ samayo mama /
BhāMañj, 1, 462.2 vaṃśapratiṣṭhām ādhatsva kuru vā dārasaṃgraham //
BhāMañj, 1, 469.3 dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ //
BhāMañj, 1, 494.1 kṛto dharma tvayā tasmācchūdrayonau bhaviṣyati /
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 537.2 tadākarṇya padādiṣṭaṃ sā kṛtvā satyaśālinī //
BhāMañj, 1, 544.2 atastvaṃ rājadayite madvacaḥ kartumarhasi //
BhāMañj, 1, 565.1 tato vimṛśya sāhvānamaśvinorakarotsamam /
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 602.1 pramāṇakoṭyā suptaṃ taṃ baddhvā kṛtvoragāvṛtam /
BhāMañj, 1, 628.2 cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam //
BhāMañj, 1, 636.2 astrābhyāsaṃ svayaṃ cakre yenābhūddhanvināṃ varaḥ //
BhāMañj, 1, 654.2 citranyastā ivopānte cakruḥ prekṣakamālikāḥ //
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 1, 675.2 kriyante kṛtibhirnāmakulāni guṇaśālibhiḥ //
BhāMañj, 1, 677.1 ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ /
BhāMañj, 1, 678.2 hemāsane kṛtoṣṇīṣamabhiṣicya nṛpaṃ vyadhāt //
BhāMañj, 1, 686.2 dhīmataḥ kṛtavidyasya na mūlānveṣaṇaṃ kṣaṇam //
BhāMañj, 1, 690.2 tadā maṇḍalitoccaṇḍakodaṇḍaḥ kriyatāṃ bhujaḥ //
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 711.2 nāvajñātā bhaviṣyāmo yathā tatkartumarhasi //
BhāMañj, 1, 719.2 visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi //
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 741.2 daśarātraṃ sukhaṃ tasthuḥ prarocanakṛtotsavāḥ //
BhāMañj, 1, 742.1 tataḥ prarocanagirā kuśalaiḥ śilpibhiḥ kṛtam /
BhāMañj, 1, 743.2 idaṃ mandiramāgneyaṃ śaṅke naḥ śatrubhiḥ kṛtam //
BhāMañj, 1, 755.2 śocantaścakrire teṣāmudbāṣpāḥ salilakriyām //
BhāMañj, 1, 767.2 abhilāṣavatī rūpaṃ cakāra sumanoharam //
BhāMañj, 1, 775.2 vinidrānsahasā bhrātṝnkaromi jananīṃ tathā //
BhāMañj, 1, 781.2 hiḍimbāṃ kavalīkartuṃ kālaḥ kāla ivoditaḥ //
BhāMañj, 1, 789.2 karomi rāghavatrāsasmaraṇaṃ rakṣasāṃ gurum //
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 1, 825.1 api prāṇaiḥ paṇaṃ kṛtvā duḥkhātsaṃtārayāmyaham /
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 872.2 droṇaḥ sarvāsu vibudhaṃ taṃ cakre mānināṃ varaḥ //
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 912.2 śṛṇu pārtha mayā yena yuṣmākaṃ dharṣaṇā kṛtā //
BhāMañj, 1, 936.2 kurvāṇā daśanoddyotairdiśaḥ śaśiśatojjvalāḥ //
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 945.1 ramamāṇastayā tanvyā mandārakṛtaśekharaḥ /
BhāMañj, 1, 952.2 pādasaṃvāhanaṃ yasya cakrāte bhayakampitau //
BhāMañj, 1, 966.2 kuruṣva tūrṇaṃ viprāya māṃsabhojanamityasau //
BhāMañj, 1, 971.2 tenādiṣṭo nṛpaṃ cakre rākṣasaṃ krūraceṣṭitam //
BhāMañj, 1, 973.1 nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham /
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 1, 999.1 anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā /
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
BhāMañj, 1, 1029.2 mandākinīva pulinaṃ kalahaṃsakṛtāravam //
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1063.2 mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ //
BhāMañj, 1, 1074.2 iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā //
BhāMañj, 1, 1076.1 dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam /
BhāMañj, 1, 1082.2 susaṃrabdhaḥ samabhyetya cakāra jaṭilaṃ śaraiḥ //
BhāMañj, 1, 1106.2 tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām //
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1123.1 tamabravīnmunivaraḥ saṃśayaṃ mā kṛthā vṛthā /
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1133.2 uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat /
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1136.1 iti śrutvā tathā kṛtvā sa dadarśa darīgṛhe /
BhāMañj, 1, 1139.1 maheśvaravacaḥ śrutvā te kṛtvāñjalayastataḥ /
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ //
BhāMañj, 1, 1156.1 aho nu kṛtavairāste vismṛtāstava śatravaḥ /
BhāMañj, 1, 1158.1 cauraṃ dviṣṭaṃ vadhūṃ yātāṃ śatruṃ vitrāsitaṃ kṛtam /
BhāMañj, 1, 1159.1 viśvāsaṃ śaṅkite śatrau mā kṛthāḥ saralāśayaḥ /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 1, 1189.1 prarocanakṛto manyuḥ sāmnā saralacetasaḥ /
BhāMañj, 1, 1200.2 vicitragopurājālaṃ puraṃ cakrurmahādhanam //
BhāMañj, 1, 1210.2 niyogādbrahmaṇaḥ kṣipraṃ sā kṛtā viśvakarmaṇā //
BhāMañj, 1, 1213.2 tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā //
BhāMañj, 1, 1214.2 kvacinmadhukarāpātakṛtasītkāravibhramam //
BhāMañj, 1, 1220.2 jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ //
BhāMañj, 1, 1225.1 iti dvijanmanaḥ śrutvā pūtkṛtaṃ kṣipramarjunaḥ /
BhāMañj, 1, 1233.2 purāsmābhiḥ kṛtaḥ pārtha samayo darśanānmithaḥ //
BhāMañj, 1, 1239.2 kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata //
BhāMañj, 1, 1264.2 kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ //
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 1, 1300.1 atrāntare kṛtodvāhaḥ saṃpūrṇasamayavrataḥ /
BhāMañj, 1, 1304.2 kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām //
BhāMañj, 1, 1331.2 sādhviti kṛtvā saṃnaddhāvabhūtāṃ tatsamīhite //
BhāMañj, 1, 1357.1 cakruḥ khacāriṇāṃ hemavimānavalanābhramam /
BhāMañj, 1, 1374.2 cakāra tilaśaḥ pārtho jātajvālāśilaṃ śaraiḥ //
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 13.2 paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ //
BhāMañj, 5, 21.2 kurvansitottarīyasya punaḥ punarudañcanam //
BhāMañj, 5, 44.2 udyogaṃ bāndhavagirā cakrire balasaṃgrahe //
BhāMañj, 5, 51.1 kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam /
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 87.2 kurvatā sūtaputrasya tejovadhavigarhaṇām //
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 5, 104.1 uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā /
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 147.2 anindyaṃ kurute yaśca sa vidvāniti gaṇyate //
BhāMañj, 5, 166.2 na paścāttāpajananaṃ vibudhāḥ karma kurvate //
BhāMañj, 5, 169.1 kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate /
BhāMañj, 5, 170.2 na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ //
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ /
BhāMañj, 5, 172.2 vyasane saṃnipatito vivaśaḥ sa karoti kim //
BhāMañj, 5, 204.2 kariṣyataste senāsu yamavikrīḍitaṃ yamau //
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 227.2 gāḍhāvalekhinā śāṇakoṇaghṛṣṭamivākarot //
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 266.2 dāne viṣayabhoge ca dhanahīnaḥ karoti kim //
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 5, 276.2 jāne mama vaco rājā kuruvṛddhaḥ kariṣyati //
BhāMañj, 5, 280.2 mā kṛthāḥ saṃśayaṃ rājanmayi nāsau pragalbhate //
BhāMañj, 5, 281.2 muhūrtānna bhaviṣyanti yadi kuryurasāṃpratam //
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 5, 367.1 prajñānayana tāṃ satyāṃ kuru rājannito diśam /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
BhāMañj, 5, 409.1 kṛtakasmerakiraṇaiḥ kurvan aparacāmare /
BhāMañj, 5, 425.2 kṛtātithyau tayā tatra bhuktvā nidrāmavāpatuḥ //
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 5, 450.1 tato yayātirduhitustasyāścakre svayaṃvaram /
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 5, 476.2 jayodyogakṛtotsāhaścakārārinibarhaṇam //
BhāMañj, 5, 476.2 jayodyogakṛtotsāhaścakārārinibarhaṇam //
BhāMañj, 5, 503.2 rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata //
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 5, 525.2 niryayau pṛthivīṃ kurvandhvajacchatramayīmiva //
BhāMañj, 5, 534.1 śrutvā yudhiṣṭhiro bhīṣmaṃ kṛtaṃ senāpatiṃ paraiḥ /
BhāMañj, 5, 544.1 karomi tava sāhāyyaṃ samare 'sminviśaṅkaṭe /
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 5, 573.2 kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 602.2 grahīṣyati parityaktāmapi tvāṃ mā śucaṃ kṛthāḥ //
BhāMañj, 5, 625.1 kṣatrakandāgninā putra mā kṛthā bhṛgusūnunā /
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 5, 636.2 āśrameṣu maharṣīṇāṃ cakre ghorataraṃ tapaḥ //
BhāMañj, 5, 642.1 śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ /
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 6, 47.1 niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ /
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 6, 148.1 athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 179.1 bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 6, 221.2 kruñcavyūhe mahotsāhair vyūhamanye 'pi cakrire //
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 6, 231.2 pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 6, 241.2 avahāraṃ raṇe cakre vāsarānte pitāmahaḥ //
BhāMañj, 6, 242.2 ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 6, 248.2 kurvanrājasamājena mauliratnāruṇā diśaḥ //
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 6, 262.1 adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ /
BhāMañj, 6, 284.2 cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam //
BhāMañj, 6, 292.2 avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ //
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 334.2 cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ //
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 355.2 cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ //
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 6, 361.2 bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ //
BhāMañj, 6, 365.2 śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ //
BhāMañj, 6, 372.1 kāryaṃ samarasāhāyyaṃ svayamityarjunena saḥ /
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 6, 379.1 atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ /
BhāMañj, 6, 386.2 saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ //
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 394.1 vaikartanastamavadatkriyatāṃ madvacaḥ sakhe /
BhāMañj, 6, 402.1 rājñeti pūjitastena kṛtāsanaparigrahaḥ /
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 6, 422.2 cakāra samare bhīṣmaḥ svayaśoviṣadā diśaḥ //
BhāMañj, 6, 425.2 sa cakre sarvasainyānām akāṇḍarajanībhramam //
BhāMañj, 6, 434.2 punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām //
BhāMañj, 6, 435.2 avahāramakurvanta dinānte pāṇḍunandanāḥ //
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
BhāMañj, 6, 476.1 tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā /
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 7, 6.2 karṇasyānumate cakre droṇaṃ senāsu nāyakam //
BhāMañj, 7, 30.2 yudhiṣṭhiram abhiprekṣuḥ kurvannarapatikṣayam //
BhāMañj, 7, 35.2 yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ //
BhāMañj, 7, 38.2 trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā //
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 7, 42.2 cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ //
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 71.2 parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat //
BhāMañj, 7, 76.1 kṛtabāhau subāhau ca hate vīre yuyutsunā /
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 105.2 adūravidrutāmartyavimānam akaronnabhaḥ //
BhāMañj, 7, 128.2 cakāra ghoradigdāhapiṅgalāniva bhūdharān //
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 136.2 vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ //
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 7, 166.1 karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
BhāMañj, 7, 189.2 dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅmukham //
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 200.2 tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane //
BhāMañj, 7, 203.1 śaraiścakāra vimukhānnadīvegānivācalaḥ /
BhāMañj, 7, 207.1 prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā /
BhāMañj, 7, 208.2 sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam //
BhāMañj, 7, 209.2 taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ //
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 247.2 śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi //
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 271.1 kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare /
BhāMañj, 7, 287.2 rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ //
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 305.2 ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam //
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 322.1 te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ /
BhāMañj, 7, 323.2 cakāra nipatacchatrurājahaṃsāvalīsitām //
BhāMañj, 7, 325.2 javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ //
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 333.1 arjunena kṛte kṣipraṃ śarapañjaramandiram /
BhāMañj, 7, 340.2 kṣaṇaṃ vilokya cakrāte surendranamuciprabham //
BhāMañj, 7, 346.2 cakre suyodhanaṃ chinnarathasārathikārmukam //
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 7, 355.1 sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
BhāMañj, 7, 355.2 alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ //
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 7, 382.3 asmin alpāvaśeṣe 'hni na vighnaṃ kartumarhasi //
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 7, 395.2 cakre karabhakuṭṭākaḥ kṣitiṃ mastiṣkakardamām //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 399.1 etattāvatkṛtaṃ karma śaineyenātimānuṣam /
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //
BhāMañj, 7, 403.2 nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye //
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 413.2 cakāra mauliratnāṃśucchuritoṣṇīṣamānanam //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 422.2 rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi //
BhāMañj, 7, 428.1 tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā /
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 446.1 kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 455.2 sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ //
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 483.2 maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ //
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 488.2 mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
BhāMañj, 7, 559.2 cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ //
BhāMañj, 7, 569.1 kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
BhāMañj, 7, 571.2 taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ //
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
BhāMañj, 7, 594.2 yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā //
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ //
BhāMañj, 7, 607.2 drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam //
BhāMañj, 7, 608.2 vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot //
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 647.1 tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm /
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 695.1 diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 713.2 saṃchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām //
BhāMañj, 7, 718.1 pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe /
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 7, 783.2 śaraiścakāra pāñcālamatsyakekayasaṃkṣayam //
BhāMañj, 7, 793.1 ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 3.2 cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam //
BhāMañj, 8, 5.2 cakrire pāṇḍavā vyūhamardhacandramatandritam //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 25.2 avahāraṃ dināpāye cakruḥ śithilakārmukāḥ //
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //
BhāMañj, 8, 37.1 madrarāja na saṃrambhamasthāne kartumarhasi /
BhāMañj, 8, 38.2 tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ //
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 8, 115.2 tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam //
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 151.1 kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ /
BhāMañj, 8, 162.1 kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
BhāMañj, 8, 194.2 vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam //
BhāMañj, 8, 199.1 khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 9, 34.2 cakāra dharmatanayaṃ kṛttacāparathadhvajam //
BhāMañj, 9, 47.2 niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot //
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 33.2 sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ //
BhāMañj, 10, 58.1 kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ /
BhāMañj, 10, 88.1 bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 11, 9.1 krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
BhāMañj, 11, 15.1 bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat /
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 11, 35.1 saṃsthānāya mayaitāvatkṛtaṃ kaiṭabhavidviṣaḥ /
BhāMañj, 11, 53.2 cakāra karavālena sa kālakavalocitān //
BhāMañj, 11, 58.2 yodhānāṃ ca kṣayaṃ dvāri cakraturbhojagautamau //
BhāMañj, 11, 66.2 jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam //
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 11, 72.2 dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam //
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 11, 97.1 devaindrajālikakṛtaiśchāyākrīḍanakairiva /
BhāMañj, 11, 98.2 vṛtte tasminnamithyaiva śokaṃ kartumihārhasi //
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 12, 5.2 teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi //
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 8.1 narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 12, 12.2 pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu mā kṛthāḥ //
BhāMañj, 12, 37.1 aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā /
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 58.2 saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrchitān //
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
BhāMañj, 13, 20.2 karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ //
BhāMañj, 13, 30.2 yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ //
BhāMañj, 13, 43.1 tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ /
BhāMañj, 13, 44.2 aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ //
BhāMañj, 13, 45.1 aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ /
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 65.1 madhumatto yathā śete tathā tvaṃ kartumudyataḥ /
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 82.2 yadetairduṣkaraṃ karma samare kṛtamojasā //
BhāMañj, 13, 83.1 tadadya rājyabhāgena saphalaṃ kartumarhasi /
BhāMañj, 13, 100.2 gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya //
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
BhāMañj, 13, 127.1 viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 148.2 ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām //
BhāMañj, 13, 149.1 vainyaśca yo dhanuṣkoṭyā parvatānkarotpṛthak /
BhāMañj, 13, 151.2 taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ //
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 205.2 labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ //
BhāMañj, 13, 249.2 karāmṛtakarāluptavyathaṃ cakre suravratam //
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 270.2 suṣiraṃ kurvate rājyaṃ svāṃ khaniṃ mūṣikā iva //
BhāMañj, 13, 300.2 cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam //
BhāMañj, 13, 308.2 apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ //
BhāMañj, 13, 312.2 vidhyeta śatrūnnānāstraiḥ kuryātsarvamahiṃsakaḥ //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 328.1 brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet /
BhāMañj, 13, 335.1 āpteṣvapi na viśvāsaḥ kartavyaḥ kila bhūbhujā /
BhāMañj, 13, 350.2 dānena bhedayitvā ca cakre niṣkaṇṭakāṃ śriyam //
BhāMañj, 13, 351.1 tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam /
BhāMañj, 13, 353.2 kriyante yadi na prājñairuparyupari cintakāḥ /
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 380.1 vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ /
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 393.2 protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ //
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 409.2 janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ //
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
BhāMañj, 13, 420.1 athavā yadi nirbandhāttatkaromi bhavadvacaḥ /
BhāMañj, 13, 421.2 vināśayanti piśunā na yathā māṃ tathā kṛthāḥ //
BhāMañj, 13, 423.1 tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam /
BhāMañj, 13, 442.2 prāṇayātrāṃ sadā cakre manyamāno mahatsukham //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 513.2 śanaiḥ kośabalādīnāṃ yatnātkuryādvivardhanam //
BhāMañj, 13, 530.2 kuryādbalādhikaṃ tebhyo mitraṃ kiṃtvatiśaṅkitaḥ //
BhāMañj, 13, 540.1 śanaiḥ śanairmuṣiko 'tha cicheda snāyubandhanam /
BhāMañj, 13, 542.2 ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ //
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 13, 564.1 kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ /
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 571.1 mūlacchedaṃ ripoḥ kuryādathavā na prakopayet /
BhāMañj, 13, 575.1 prayojanārthinaḥ kuryādāśābandhānsadā madā /
BhāMañj, 13, 575.2 na hi kaścitkṛte kārye kartāramanumanyate //
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 585.2 bhedanāya sadā kuryātpareṣāṃ paurasāntvanam //
BhāMañj, 13, 616.1 skande viṭapinastasya kapotaḥ kṛtasaṃśrayaḥ /
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 645.2 dayāṃ kuruta kānte 'sminbāle kamalalocane //
BhāMañj, 13, 650.2 mā kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 670.1 śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām /
BhāMañj, 13, 676.1 tena niṣkaṇṭakaṃ kṛtvā rudro raudreṇa tejasā /
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 709.2 uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
BhāMañj, 13, 729.1 yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ /
BhāMañj, 13, 731.2 svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ //
BhāMañj, 13, 762.1 taṃ pāṃsuśāyinaṃ dīnaṃ prāṇatyāgakṛtavratam /
BhāMañj, 13, 769.1 asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā /
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 864.1 na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ /
BhāMañj, 13, 878.2 kṛtamasmābhiriti kiṃ tatpranṛtyanti śatravaḥ //
BhāMañj, 13, 897.2 svakṛtaṃ bhujyate karma paripāke śubhāśubham /
BhāMañj, 13, 914.2 pratyutthānādikaṃ tāṃśca kurvantyuccairvadanti ca //
BhāMañj, 13, 948.1 ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ /
BhāMañj, 13, 953.2 jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ //
BhāMañj, 13, 955.2 mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ //
BhāMañj, 13, 967.1 ciraṃ vicārya karmāṇi sa karoti yadā tadā /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1038.2 jānannapi na kurvīta kauṭilyaṃ na ca viśvaset //
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1073.2 cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ //
BhāMañj, 13, 1074.2 sabhāyāṃ janakaṃ cakre raśmibhiḥ svīkṛtāntaram //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
BhāMañj, 13, 1186.2 avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ //
BhāMañj, 13, 1187.2 cakruḥ saiva sthitirabhūtpratiśrutvā sa bhūbhṛtām //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1254.2 cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā //
BhāMañj, 13, 1255.1 abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ /
BhāMañj, 13, 1258.1 ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā /
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1277.2 tadgirā vyatyayaṃ cakre vṛkṣayoḥ pāyase tathā //
BhāMañj, 13, 1289.2 cakāra sahasoddīrṇapatrapuṣpaphalākulam //
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
BhāMañj, 13, 1292.2 pauruṣaṃ karma puruṣairyathā yatra yadā kṛtam /
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 13, 1328.2 kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ //
BhāMañj, 13, 1350.1 taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām /
BhāMañj, 13, 1356.2 yatnādakaravaṃ tīvraṃ tapo vārṣasahasrikam //
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho //
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
BhāMañj, 13, 1498.1 kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim /
BhāMañj, 13, 1510.2 rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ //
BhāMañj, 13, 1515.1 tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam /
BhāMañj, 13, 1516.1 punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim /
BhāMañj, 13, 1518.2 trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau //
BhāMañj, 13, 1542.2 dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak //
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
BhāMañj, 13, 1605.2 tīre nikṣipya munayaḥ snātvā cakrurjalakriyām //
BhāMañj, 13, 1607.1 parasparaṃ śaṅkitāśca cakrire śapathaṃ kramāt /
BhāMañj, 13, 1613.1 mayaiveha bisastainyaṃ kṛtaṃ vo hitakāriṇā /
BhāMañj, 13, 1618.1 tataste śapathaṃ cakruḥ krameṇa gurupātakam /
BhāMañj, 13, 1631.1 bhīmabāhugrahakṛto ghorājagararūpiṇaḥ /
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
BhāMañj, 13, 1687.2 dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ //
BhāMañj, 13, 1732.1 tato gaurīgirā cakre punargaurīguruṃ girim /
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
BhāMañj, 13, 1788.2 yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām //
BhāMañj, 14, 20.1 āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
BhāMañj, 14, 21.1 na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
BhāMañj, 14, 28.2 cakāra tadanujñātastapo himagirestaṭe //
BhāMañj, 14, 88.2 dvārakāgamane cakre matiṃ bandhujanotsukaḥ //
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
BhāMañj, 14, 101.1 kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam /
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
BhāMañj, 14, 144.1 saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 14, 196.1 vaiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe /
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
BhāMañj, 14, 209.1 sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ /
BhāMañj, 14, 210.2 kiṃtu svakāryānnakulastatra cakre vimānanām //
BhāMañj, 14, 214.1 avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau /
BhāMañj, 14, 214.2 śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ //
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 15, 18.1 kośadurgabalādāne kurvīthā yatnamuttamam /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 15, 28.1 dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ /
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 15, 30.2 vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
BhāMañj, 15, 67.1 tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
BhāMañj, 16, 3.2 sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ //
BhāMañj, 16, 14.1 tameva deśamabhyetya cakrire vipulotsavam /
BhāMañj, 16, 42.2 pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām //
BhāMañj, 16, 49.2 gāṇḍīvadhanvā gāṇḍīvam adhijyamakarotkrudhā //
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
BhāMañj, 17, 9.2 āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam //
BhāMañj, 18, 12.1 asipatravanotkṛttanaranārīkṛtasvane /
BhāMañj, 19, 26.2 pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt //
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
BhāMañj, 19, 30.2 dhṛtarāṣṭraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam //
BhāMañj, 19, 32.1 yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram /
BhāMañj, 19, 34.2 ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam //
BhāMañj, 19, 305.2 vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam //