Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
SaundĀ, 1, 14.2 pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ //
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 1, 24.1 śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire /
SaundĀ, 1, 25.1 sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ /
SaundĀ, 1, 49.2 śrīmantyudyānasaṃjñāni yaśodhāmānyacīkaran //
SaundĀ, 1, 54.2 ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām //
SaundĀ, 1, 56.1 yasmādanyāyataste ca kaṃcinnācīkaran karam /
SaundĀ, 1, 57.2 yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat //
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule /
SaundĀ, 2, 9.2 duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi //
SaundĀ, 2, 12.2 dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana //
SaundĀ, 2, 24.1 kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ /
SaundĀ, 2, 41.2 jitvā dṛptānapi ripūnna tenākāri vismayaḥ //
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 7.1 upaviśya tatra kṛtabuddhir acaladhṛtir adrirājavat /
SaundĀ, 3, 8.1 avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ /
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 4, 15.2 bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra //
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 4, 32.1 kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce /
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 5, 2.2 kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ //
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 10.2 tādṛṅnimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda //
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 18.2 yasmādimaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munirujjihīrṣan //
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 6.2 prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 13.1 eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 8, 52.1 sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam /
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
SaundĀ, 10, 41.2 lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra //
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 11, 39.1 kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 11, 42.2 śibiḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram //
SaundĀ, 11, 44.1 rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi /
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 13, 7.2 mantukāle cikitsārthaṃ cakre nātmānuvṛttaye //
SaundĀ, 13, 11.2 uttāno vivṛto gupto 'navacchidrastathā kuru //
SaundĀ, 13, 16.2 kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye //
SaundĀ, 13, 54.1 kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 2.2 kṛto hyatyarthamāhāro vihanti ca parākramam //
SaundĀ, 14, 3.1 yathā cātyarthamāhāraḥ kṛto 'narthāya kalpate /
SaundĀ, 14, 4.2 bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati //
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ //
SaundĀ, 14, 22.2 nityaṃ manasi kāryaste bādhyamānena nidrayā //
SaundĀ, 14, 28.1 evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati /
SaundĀ, 14, 28.2 vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi //
SaundĀ, 14, 33.2 prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ //
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 15, 2.2 kurvīthāścapalaṃ cittamālambanaparāyaṇam //
SaundĀ, 15, 38.2 snehaṃ kāryāntarāllokāśchinatti ca karoti ca //
SaundĀ, 15, 39.2 tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 15, 53.1 muhūrtamapi viśrambhaḥ kāryo na khalu jīvite /
SaundĀ, 15, 62.1 tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi /
SaundĀ, 16, 21.2 tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ //
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 16, 45.2 samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti //
SaundĀ, 16, 52.2 balābale cātmani sampradhārya kāryaḥ prayatno na tu tadviruddhaḥ //
SaundĀ, 16, 59.1 rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ /
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
SaundĀ, 16, 86.2 kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam //
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //
SaundĀ, 17, 15.2 athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām //
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
SaundĀ, 18, 3.1 yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām /
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 37.2 ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
SaundĀ, 18, 59.2 vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ //
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //