Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.1 jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi /
AVŚ, 1, 2, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 4, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVŚ, 1, 8, 1.2 ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 23, 4.2 dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam //
AVŚ, 1, 24, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 1, 24, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 1, 25, 4.1 namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi /
AVŚ, 1, 26, 4.2 mayas tokebhyas kṛdhi //
AVŚ, 1, 30, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn //
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 1, 34, 1.2 madhor adhi prajātāsi sā no madhumatas kṛdhi //
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 2, 2, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 9, 5.2 sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ //
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
AVŚ, 2, 13, 2.1 pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ /
AVŚ, 2, 13, 4.2 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 2, 27, 1.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 2.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 27, 3.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 4.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 5.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 6.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 7.2 adhi no brūhi śaktibhiḥ prāśi mām uttaraṃ kṛdhi //
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 35, 1.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā //
AVŚ, 2, 35, 3.2 yad enaś cakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye //
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 2, 36, 6.2 sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ //
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 3, 6.2 apāñcam indra taṃ kṛtvāthemam ihāva gamaya //
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 3, 5, 6.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 5, 7.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 6, 6.1 yathāśvattha vānaspatyān ārohan kṛṇuṣe 'dharān /
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 3, 8, 6.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
AVŚ, 3, 9, 2.1 aśreṣmāṇo adhārayan tathā tan manunā kṛtam /
AVŚ, 3, 9, 2.2 kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavām iva //
AVŚ, 3, 9, 3.2 śravasyuṃ śuṣmaṃ kābavaṃ vadhriṃ kṛṇvantu bandhuraḥ //
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 3, 15, 4.2 śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu /
AVŚ, 3, 17, 2.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
AVŚ, 3, 17, 5.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai //
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 18, 2.2 sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 3, 24, 2.1 vedāhaṃ payasvantaṃ cakāra dhānyam bahu /
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
AVŚ, 3, 30, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVŚ, 3, 30, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 3, 30, 7.1 sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān /
AVŚ, 4, 4, 3.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 6, 7.2 sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ //
AVŚ, 4, 6, 7.2 sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ //
AVŚ, 4, 7, 3.1 karambhaṃ kṛtvā tiryaṃ pībaspākam udārathim /
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
AVŚ, 4, 17, 1.2 cakre sahasravīryam sarvasmā oṣadhe tvā //
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 4, 18, 1.2 kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 18, 3.1 amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati /
AVŚ, 4, 18, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 18, 6.2 cakāra bhadram asmabhyam ātmane tapanam tu saḥ //
AVŚ, 4, 20, 5.1 āviṣ kṛṇuṣva rūpāni mātmānam apa gūhathāḥ /
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 4, 30, 5.2 ahaṃ janāya samadaṃ kṛṇomi aham dyāvāpṛthivī ā viveśa //
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 4, 38, 1.2 glahe kṛtāni kṛṇvānām apsarāṃ tām iha huve //
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 1, 8.2 darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi //
AVŚ, 5, 2, 8.1 imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ /
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 3, 10.2 ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata //
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 4, 6.2 tam u me agadaṃ kṛdhi //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 7, 2.2 namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama //
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 5, 8, 2.1 indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu /
AVŚ, 5, 8, 6.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 8, 8.1 yathendra udvācanaṃ labdhvā cakre adhaspadam /
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 5, 9, 8.1 ud āyur ud balam ut kṛtam ut kṛtyām un manīṣām ud indriyam /
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
AVŚ, 5, 12, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ //
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 5, 14, 6.1 yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 14, 9.1 kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi /
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 15, 1.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 2.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 3.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 4.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 5.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 6.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 7.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 8.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 9.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 10.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 11.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
AVŚ, 5, 22, 2.1 ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan /
AVŚ, 5, 22, 4.1 adharāñcam pra hiṇomi namaḥ kṛtvā takmane /
AVŚ, 5, 22, 11.1 mā smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam /
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
AVŚ, 5, 27, 12.1 agne svāhā kṛṇuhi jātavedaḥ /
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 5, 28, 13.2 saṃvatsarasya tejasā tena saṃhanu kṛṇmasi //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.1 yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi /
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.1 yāṃ te cakrur ekaśaphe paśūnām ubhayādati /
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.1 yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām /
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.1 yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ /
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 5, 31, 11.2 cakāra bhadram asmabhyam abhago bhagavadbhyaḥ //
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 9, 2.1 mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam /
AVŚ, 6, 9, 3.1 yāsāṃ nābhir ārehaṇaṃ hṛdi saṃvananaṃ kṛtam /
AVŚ, 6, 11, 1.1 śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam /
AVŚ, 6, 15, 3.1 yathā soma oṣadhīnām uttamo haviṣāṃ kṛtaḥ /
AVŚ, 6, 20, 3.1 ayaṃ yo abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoṣi /
AVŚ, 6, 20, 3.2 tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane //
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 23, 2.2 sadyaḥ kṛṇvantv etave //
AVŚ, 6, 23, 3.1 devasya savituḥ save karma kṛṇvantu mānuṣāḥ /
AVŚ, 6, 24, 2.2 āpas tat sarvaṃ niṣ karan bhiṣajāṃ subhiṣaktamāḥ //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 6, 27, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne /
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 29, 1.2 yad vā kapotaḥ padam agnau kṛṇoti //
AVŚ, 6, 30, 2.1 yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi /
AVŚ, 6, 40, 1.1 abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu /
AVŚ, 6, 40, 2.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ svasti savitā naḥ kṛṇotu /
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 40, 3.2 indrānamitraṃ naḥ paścād anamitraṃ puras kṛdhi //
AVŚ, 6, 49, 3.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 54, 2.2 imaṃ rāṣṭrasyābhīvarge kṛṇutam yuja uttaram //
AVŚ, 6, 55, 3.1 idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ /
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 65, 3.1 indraś cakāra prathamaṃ nairhastam asurebhyaḥ /
AVŚ, 6, 67, 3.1 aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi /
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 72, 1.1 yathāsitaḥ prathayate vaśāṁ anu vapūṃṣi kṛṇvann asurasya māyayā /
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 6, 72, 2.1 yathā pasas tāyādaraṃ vātena sthūlabhaṃ kṛtam /
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 77, 3.2 sahasraṃ ta upāvṛtas tābhir naḥ punar ā kṛdhi //
AVŚ, 6, 78, 3.2 tvaṣṭā sahasram āyūṃṣi dīrgham āyuḥ kṛṇotu vām //
AVŚ, 6, 83, 1.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVŚ, 6, 91, 3.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 6, 94, 2.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 6, 97, 2.2 bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 100, 3.2 divas pṛthivyāḥ sambhūtā sā cakarthārasaṃ viṣam //
AVŚ, 6, 103, 1.1 saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat /
AVŚ, 6, 103, 3.1 amī ye yudham āyanti ketūn kṛtvānīkaśaḥ /
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 104, 3.2 indro marutvān ādānam amitrebhyaḥ kṛṇotu naḥ //
AVŚ, 6, 106, 2.2 madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi //
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
AVŚ, 6, 108, 4.2 tayā mām adya medhayāgne medhāvinaṃ kṛṇu //
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 2.2 kṛṇomi vidvān bheṣajaṃ yathānunmadito 'sasi //
AVŚ, 6, 111, 3.2 kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati //
AVŚ, 6, 114, 1.1 yad devā devaheḍanaṃ devāsaś cakṛma vayam /
AVŚ, 6, 115, 1.1 yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam /
AVŚ, 6, 115, 2.1 yadi jāgrad yadi svapann ena enasyo 'karam /
AVŚ, 6, 116, 1.1 yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā /
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 6, 118, 1.1 yaddhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gaṇam upalipsamānāḥ /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 123, 2.2 anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai //
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 6, 128, 1.1 śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata /
AVŚ, 6, 128, 3.2 bhadrāham asmabhyaṃ rājañchakadhūma tvaṃ kṛdhi //
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 6, 129, 1.2 kṛṇomi bhaginaṃ māpa drāntv arātayaḥ //
AVŚ, 6, 129, 2.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 129, 3.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 6, 138, 1.2 imaṃ me adya puruṣaṃ klībam opaśinaṃ kṛdhi //
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 4.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVŚ, 6, 139, 3.2 amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi //
AVŚ, 6, 140, 1.2 tau dantau brahmaṇaspate śivau kṛṇu jātavedaḥ //
AVŚ, 6, 141, 2.1 lohitena svadhitinā mithunaṃ karṇayoḥ kṛdhi /
AVŚ, 6, 141, 2.2 akartām aśvinā lakṣma tad astu prajayā bahu //
AVŚ, 6, 141, 3.1 yathā cakrur devāsurā yathā manuṣyā uta /
AVŚ, 6, 141, 3.2 evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā //
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 10, 1.2 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ //
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 30, 1.2 svāktaṃ me brahmaṇaspatiḥ svāktaṃ savitā karat //
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 42, 1.2 bādhethāṃ dūraṃ nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 50, 4.2 asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja //
AVŚ, 7, 51, 1.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu //
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
AVŚ, 7, 62, 1.2 nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 73, 10.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 81, 3.2 anūnam darśa mā kṛdhi prajayā ca dhanena ca //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 86, 1.2 huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu //
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 7, 94, 1.2 yathā na indraḥ kevalīr viśaḥ saṃmanasas karat //
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
AVŚ, 7, 100, 1.2 brahmāham antaraṃ kṛṇve parā svapnamukhāḥ śucaḥ //
AVŚ, 7, 106, 1.1 yad asmṛti cakṛma kiṃcid agna upārima caraṇe jātavedaḥ /
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 113, 1.2 yathā kṛtadviṣṭāso 'muṣmai śepyāvate //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 6.1 udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛṇomi /
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 2, 5.2 kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ //
AVŚ, 8, 2, 10.2 patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi //
AVŚ, 8, 2, 11.1 kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 2, 25.2 yatredaṃ brahma kriyate paridhir jīvanāya kam //
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 8, 5, 7.1 ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate /
AVŚ, 8, 5, 14.3 maṇiṃ sahasravīryaṃ varma devā akṛṇvata //
AVŚ, 8, 5, 17.2 indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi //
AVŚ, 8, 6, 3.2 kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam //
AVŚ, 8, 6, 9.1 yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam /
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
AVŚ, 8, 6, 18.2 piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham //
AVŚ, 8, 6, 25.1 piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran /
AVŚ, 8, 6, 26.2 vṛkṣād iva srajam kṛtvāpriye pratimuñca tat //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 8, 8, 2.1 pūtirajjur upadhmānī pūtiṃ senāṃ kṛṇotv amūm /
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 9, 2.1 yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ /
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 9, 2, 8.2 kṛṇvanto mahyam asapatnam eva //
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 5, 32.1 yo vai kurvantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 6, 45.1 tasmā uṣā hiṅ kṛṇoti savitā pra stauti /
AVŚ, 9, 6, 46.1 tasmā udyant sūryo hiṅ kṛṇoti saṃgavaḥ pra stauti /
AVŚ, 9, 6, 47.1 tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti /
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 9, 8, 4.1 yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam /
AVŚ, 9, 8, 4.1 yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam /
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 9.1 ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ /
AVŚ, 10, 1, 16.1 parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva /
AVŚ, 10, 1, 28.2 yas tvā cakāra taṃ prati //
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 2, 2.1 kasmān nu gulphāv adharāv akṛṇvann aṣṭhīvantāv uttarau puruṣasya /
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 6, 2.1 varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati /
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 6, 30.2 asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ //
AVŚ, 10, 6, 31.1 uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ /
AVŚ, 10, 7, 9.2 ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra //
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 34.2 diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 10, 9, 5.2 apūpanābhiṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 25.2 tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha //
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 1, 2.1 kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo 'droghāvitā vācam accha /
AVŚ, 11, 1, 6.2 iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu //
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 2, 3.2 namas te rudra kṛṇmaḥ sahasrākṣāyāmartya //
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 11, 4, 6.2 āyur vai naḥ prātītaraḥ sarvā naḥ surabhīr akaḥ //
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 11, 5, 10.2 tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān //
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 11, 8, 18.2 gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 29.1 asthi kṛtvā samidhaṃ tad aṣṭāpo asādayan /
AVŚ, 11, 8, 29.2 retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 25.3 īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 10, 17.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 10.2 indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ /
AVŚ, 12, 1, 21.1 agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu //
AVŚ, 12, 1, 22.3 sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
AVŚ, 12, 1, 41.3 sā no bhūmiḥ praṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 51.2 yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān /
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 29.2 triḥ sapta kṛtvarṣayaḥ paretā mṛtyuṃ pratyauhan padayopanena //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 40.1 yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam /
AVŚ, 12, 2, 43.2 vyāghrau kṛtvā nānānaṃ taṃ harāmi śivāparam //
AVŚ, 12, 2, 54.2 tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau //
AVŚ, 12, 3, 10.1 uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram /
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 20.1 devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam /
AVŚ, 12, 4, 25.1 anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam /
AVŚ, 12, 4, 30.1 āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 5, 45.0 avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate //
AVŚ, 12, 5, 47.0 kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam //
AVŚ, 12, 5, 48.0 kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam //
AVŚ, 12, 5, 49.0 kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam //
AVŚ, 12, 5, 60.0 aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 1, 47.1 himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān /
AVŚ, 13, 1, 52.1 vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām /
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 56.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 57.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 2, 12.1 divi tvāttrir adhārayat sūryā māsāya kartave /
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
AVŚ, 13, 4, 8.0 tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ //
AVŚ, 13, 4, 40.0 sa yajñas tasya yajñaḥ sa yajñasya śiraḥ kṛtam //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 14, 1, 18.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 41.2 apālām indra triṣ pūtvākṛṇoḥ sūryatvacam //
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
AVŚ, 14, 1, 63.2 śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham //
AVŚ, 14, 2, 12.2 paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu //
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
AVŚ, 14, 2, 60.1 yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham /
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 65.1 yad āsandyām upadhāne yad vopavāsane kṛtam /
AVŚ, 14, 2, 65.2 vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ nidadhmasi //
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 15, 4, 1.2 vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau /
AVŚ, 15, 4, 2.2 graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 3.2 vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 5.2 haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau /
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 5, 1.1 tasmai prācyā diśo antardeśād bhavam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 2.1 tasmai dakṣiṇāyā diśo antardeśāccharvam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 3.1 tasmai pratīcyā diśo antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 4.1 tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 5.1 tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 6.1 tasmā ūrdhvāyā diśo antardeśān mahādevam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 7.1 tasmai sarvebhyo antardeśebhya īśānam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 9.2 ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi //
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 20.2 svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ //
AVŚ, 18, 2, 22.2 ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti //
AVŚ, 18, 2, 29.1 saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ /
AVŚ, 18, 2, 33.1 apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate /
AVŚ, 18, 3, 8.1 ut tiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe /
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 3, 22.2 śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran //
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 3, 42.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvā /
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 4, 12.2 śṛtaṃ kṛṇvanta iha māva cikṣipan //
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 19, 35, 1.2 devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam //
AVŚ, 19, 35, 2.2 devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham //
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
AVŚ, 19, 35, 5.2 sarvāṃstān viśvabheṣajo 'rasāṁ jaṅgiḍas karat //