Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 3, 2.2 ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe //
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 4, 4.1 panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat //
ṚVKh, 1, 5, 7.1 kṛśaṃ cyavānam ṛṣim andham aśvinā jujurvāṃsaṃ kṛṇuthaḥ karvarebhiḥ /
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 11, 5.1 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
ṚVKh, 2, 14, 10.2 teṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
ṚVKh, 3, 10, 13.2 saṃvatsarakṛtaṃ pāpaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 16, 4.1 imām me mitrāvaruṇau kṛdhi cittena vyasyatām /
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
ṚVKh, 4, 5, 24.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 4, 5, 36.2 yathā tam āśritaṃ kartvā pāpadhīr eva no jahi //
ṚVKh, 4, 6, 3.2 tena māṃ sūryatvacam akaram puruṣapriyam //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
ṚVKh, 4, 8, 9.2 tayā mām adya medhayāgne medhāvinaṃ kuru //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //