Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.7 ākhū rūpaṃ kṛtvā /
TB, 1, 1, 3, 3.9 sa ūtīḥ kurvāṇaḥ pṛthivīm anu samacarat /
TB, 1, 1, 3, 6.6 sa varāho rūpaṃ kṛtvopa nyamajjat /
TB, 1, 1, 3, 9.5 aśvo rūpaṃ kṛtvā /
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 8, 3.4 śyaitena śyetī akuruta /
TB, 1, 1, 8, 3.8 śyaitena śyetī kurute /
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
TB, 1, 1, 8, 6.7 tat tathā na kāryam /
TB, 1, 1, 9, 9.4 agniḥ kāryaḥ /
TB, 1, 2, 1, 2.5 ūtīḥ kurvāṇo yat pṛthivīm acaraḥ /
TB, 1, 2, 1, 5.2 aśvo rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ /
TB, 1, 2, 1, 12.2 devā dūtaṃ cakrire havyavāham /
TB, 1, 2, 1, 25.8 aviṣaṃ naḥ pituṃ kṛṇu /
TB, 1, 2, 1, 26.5 tān indriyāvataḥ kuru /
TB, 1, 2, 2, 1.5 agniṣṭomāḥ paraḥsāmānaḥ kāryā ity āhuḥ /
TB, 1, 2, 2, 1.10 ukthyā eva saptadaśāḥ paraḥsāmānaḥ kāryāḥ //
TB, 1, 2, 2, 3.3 tat prathame 'han kāryam /
TB, 1, 2, 3, 4.8 viśvāny evānyena karmāṇi kurvāṇā yanti /
TB, 1, 2, 4, 2.7 tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante /
TB, 1, 2, 5, 4.4 kanīya āyuḥ kurvīran /
TB, 1, 2, 5, 4.7 na kanīya āyuḥ kurvate //
TB, 1, 2, 6, 2.4 madhyataḥ kriyate /
TB, 1, 2, 6, 2.7 atha yad vā idam antataḥ kriyate /
TB, 1, 2, 6, 2.9 antataḥ kriyate prajananāyaiva /
TB, 1, 2, 6, 3.10 anyatarato hi tad garīyaḥ kriyate //
TB, 1, 2, 6, 5.2 parimādaḥ kriyante /
TB, 1, 2, 6, 7.4 ime 'rātsur ime subhūtam akrann ity anyataro brūyāt /
TB, 1, 2, 6, 7.5 ima udvāsīkāriṇa ime durbhūtam akrann ity anyataraḥ /
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 2, 3.9 karoti svāhākāreṇa vīryam /
TB, 2, 1, 3, 1.9 vyantān karoti /
TB, 2, 1, 3, 3.4 ubhayam evākaḥ /
TB, 2, 1, 3, 5.5 vartma karoti /
TB, 2, 1, 3, 8.6 atho agnihotram evedhmavat karoti /
TB, 2, 1, 4, 3.4 ananudhyāyinam evainaṃ karoti /
TB, 2, 1, 4, 9.10 avabhṛthasyaiva rūpam akaḥ //
TB, 2, 1, 5, 2.9 rātrim eva tena dakṣiṇyāṃ kurute /
TB, 2, 1, 5, 3.1 ahar eva tena dakṣiṇyaṃ kurute /
TB, 2, 1, 5, 7.10 agnihotram eva tat sāmanvat karoti //
TB, 2, 2, 2, 6.12 yajñam evākaḥ /
TB, 2, 2, 5, 4.8 vaya evainaṃ kṛtvā /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 10, 3.2 tad asmai rukmaṃ kṛtvā pratyamuñcat /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 3, 10, 1.3 tān haste 'kuruta /
TB, 3, 6, 1, 2.9 kṛdhī na ūrdhvān carathāya jīvase /