Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ManuS, 1, 55.2 na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ //
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 26.2 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca //
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 2, 34.1 caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt /
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 2, 36.1 garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam /
ManuS, 2, 37.1 brahmavarcasakāmasya kāryo viprasya pañcame /
ManuS, 2, 42.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 2, 66.1 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
ManuS, 2, 70.2 brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ //
ManuS, 2, 72.1 vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ /
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 2, 108.2 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
ManuS, 2, 108.2 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
ManuS, 2, 142.1 niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 154.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
ManuS, 2, 159.1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam /
ManuS, 2, 168.1 yo 'nadhītya dvijo vedam anyatra kurute śramam /
ManuS, 2, 173.1 kṛtopanayanasyāsya vratādeśanam iṣyate /
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 2, 191.2 kuryād adhyayane yatnam ācāryasya hiteṣu ca //
ManuS, 2, 196.1 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
ManuS, 2, 209.2 na kuryād guruputrasya pādayoś cāvanejanam //
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 2, 216.2 vidhivad vandanaṃ kuryād asāv aham iti bruvan //
ManuS, 2, 217.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 3, 25.2 paiśācaś cāsuraś caiva na kartavyau kadācana //
ManuS, 3, 28.1 yajñe tu vitate samyag ṛtvije karma kurvate /
ManuS, 3, 67.1 vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi /
ManuS, 3, 80.2 āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā //
ManuS, 3, 82.1 kuryād aharahaḥ śrāddham annādyenaudakena vā /
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 89.1 ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ /
ManuS, 3, 91.1 pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 107.2 uttameṣūttamaṃ kuryāddhīne hīnaṃ same samam //
ManuS, 3, 122.2 piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam //
ManuS, 3, 123.2 taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ //
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 140.1 yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ /
ManuS, 3, 143.1 dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ /
ManuS, 3, 171.1 dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite /
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 3, 210.2 agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //
ManuS, 3, 211.1 agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
ManuS, 3, 214.1 apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 3, 248.1 sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
ManuS, 3, 248.2 anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ //
ManuS, 3, 253.2 yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 3, 261.1 piṇḍanirvapaṇaṃ kecit parastād eva kurvate /
ManuS, 3, 265.2 tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ //
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 3, 279.2 pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 4, 3.2 akleśena śarīrasya kurvīta dhanasaṃcayam //
ManuS, 4, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 4, 32.2 saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ //
ManuS, 4, 39.2 pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn //
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 48.2 na kadācana kurvīta viṅmūtrasya visarjanam //
ManuS, 4, 50.1 mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ /
ManuS, 4, 51.2 yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca //
ManuS, 4, 54.2 na cainaṃ pādataḥ kuryān na prāṇābādham ācaret //
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 4, 70.2 na karma niṣphalaṃ kuryān nāyatyām asukhodayam //
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 4, 93.1 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ /
ManuS, 4, 93.1 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ /
ManuS, 4, 96.1 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 4, 101.2 adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam //
ManuS, 4, 112.1 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
ManuS, 4, 139.2 śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha //
ManuS, 4, 150.1 sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ /
ManuS, 4, 152.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 4, 161.2 tat prayatnena kurvīta viparītaṃ tu varjayet //
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 187.2 prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā //
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 4, 198.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 4, 225.1 tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam /
ManuS, 4, 226.1 śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 5, 37.1 kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā /
ManuS, 5, 37.1 kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā /
ManuS, 5, 47.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ManuS, 5, 48.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ManuS, 5, 58.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 84.2 na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet //
ManuS, 5, 88.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 5, 114.2 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
ManuS, 5, 121.2 śuddhir vijānatā kāryā gomūtreṇodakena vā //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 5, 138.1 kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet /
ManuS, 5, 140.1 śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 5, 147.2 na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api //
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 5, 168.2 punar dārakriyāṃ kuryāt punar ādhānam eva ca //
ManuS, 6, 12.2 śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 6, 70.1 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
ManuS, 7, 2.2 sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam //
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 66.2 dūtas tat kurute karma bhidyante yena mānavaḥ //
ManuS, 7, 78.1 purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ /
ManuS, 7, 78.2 te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
ManuS, 7, 81.2 te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām //
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 114.2 tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham //
ManuS, 7, 115.1 grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
ManuS, 7, 121.1 nagare nagare caikaṃ kuryāt sarvārthacintakam /
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 7, 145.1 utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
ManuS, 7, 170.2 atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //
ManuS, 7, 173.2 tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ //
ManuS, 7, 175.1 nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 184.1 kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi /
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 7, 203.1 pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān /
ManuS, 7, 206.1 saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 42.1 svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ /
ManuS, 8, 60.1 pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā /
ManuS, 8, 61.1 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 8, 65.1 na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau /
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 8, 69.1 anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām /
ManuS, 8, 70.1 striyāpy asambhāve kāryaṃ bālena sthavireṇa vā /
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 8, 110.1 maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ /
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
ManuS, 8, 111.2 vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati //
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 117.2 tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet //
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 129.1 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 163.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
ManuS, 8, 166.1 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 8, 177.1 karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ /
ManuS, 8, 194.1 nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau /
ManuS, 8, 195.1 mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva vā /
ManuS, 8, 211.1 sambhūya svāni karmāṇi kurvadbhir iha mānavaiḥ /
ManuS, 8, 211.2 anena vidhiyogena kartavyāṃśaprakalpanā //
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
ManuS, 8, 246.1 sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān /
ManuS, 8, 248.2 sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca //
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 8, 271.1 nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ /
ManuS, 8, 272.1 dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ /
ManuS, 8, 276.1 brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā /
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 8, 312.2 bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ //
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 360.2 sambhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ //
ManuS, 8, 367.1 abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ /
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 376.2 vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam //
ManuS, 8, 380.2 rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam //
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 8, 402.2 kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //
ManuS, 9, 2.1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam /
ManuS, 9, 50.2 kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //
ManuS, 9, 66.2 varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ //
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 9, 72.2 tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ //
ManuS, 9, 85.2 svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana //
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 126.1 aputro 'nena vidhinā sutāṃ kurvīta putrikām /
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
ManuS, 9, 133.1 putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate /
ManuS, 9, 135.1 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 9, 195.1 na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt /
ManuS, 9, 210.2 na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 219.2 prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
ManuS, 9, 230.1 amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā /
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 9, 233.2 steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān //
ManuS, 9, 235.1 jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ /
ManuS, 9, 236.1 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
ManuS, 9, 237.1 āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ /
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 264.2 śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 9, 287.1 abhicāreṣu sarveṣu kartavyo dviśato damaḥ /
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 9, 311.1 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
ManuS, 9, 320.2 putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe //
ManuS, 9, 323.1 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
ManuS, 9, 323.1 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 10, 91.1 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 10, 99.1 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
ManuS, 10, 110.1 yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām /
ManuS, 10, 110.2 pratigrahas tu kriyate śūdrād apy antyajanmanaḥ //
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 129.1 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
ManuS, 11, 10.1 bhṛtyānām uparodhena yat karoty aurdhvadehikam /
ManuS, 11, 19.2 sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau //
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
ManuS, 11, 39.1 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
ManuS, 11, 45.1 akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ /
ManuS, 11, 45.2 kāmakārakṛte 'py āhur eke śrutinidarśanāt //
ManuS, 11, 46.1 akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati /
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
ManuS, 11, 67.1 brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ /
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
ManuS, 11, 72.2 bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //
ManuS, 11, 78.1 kṛtavāpano nivased grāmānte govraje 'pi vā /
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
ManuS, 11, 88.2 apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham //
ManuS, 11, 96.2 akāryam anyat kuryād vā brāhmaṇo madamohitaḥ //
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 116.2 sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 125.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ManuS, 11, 146.2 jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe //
ManuS, 11, 159.2 sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //
ManuS, 11, 163.1 dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ /
ManuS, 11, 165.1 dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 171.1 gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu /
ManuS, 11, 179.1 yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
ManuS, 11, 183.1 patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 190.2 kṛtanirṇejanāṃś caiva na jugupseta karhicit //
ManuS, 11, 197.2 gobhiḥ pravartite tīrthe kuryus tasya parigraham //
ManuS, 11, 198.1 vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
ManuS, 11, 209.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
ManuS, 11, 223.1 mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
ManuS, 11, 229.1 yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate /
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 233.1 ajñānād yadi vā jñānāt kṛtvā karma vigarhitam /
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 11, 249.2 api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //