Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 1.0 sarvagarbhārtho'yaṃ saṃskāraḥ ādhārasaṃskāradvāreṇa sakṛdeva kriyate //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 8.0 garbhāntarārthaṃ tu dvitīye garbhe kuryād eva //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike vā kuryāt //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike vā kuryāt //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 9.0 tad u ha smāha kuryād eva //
AĀ, 1, 1, 1, 12.0 tasmād u kāmam evaitat kuryāt //
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
AĀ, 1, 1, 3, 2.0 auṣṇihaṃ praugaṃ kuryād ity āhur āyur vā uṣṇig āyuṣmān bhavatīti //
AĀ, 1, 1, 3, 3.0 ānuṣṭubhaṃ praugaṃ kuryād ity āhuḥ kṣatraṃ vā anuṣṭup kṣatrasyāptyā iti //
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 1, 1, 3, 6.0 traiṣṭubhaṃ praugaṃ kuryād ity āhur vīryaṃ vai triṣṭub vīryavān bhavatīti //
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 23.0 akṛtā vai sāpacitir yām adhyṛṣṭāya karoti //
AĀ, 1, 2, 4, 23.0 akṛtā vai sāpacitir yām adhyṛṣṭāya karoti //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 2, 9.0 tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 5, 1, 4, 16.0 nobhau vibhūmau kuryāt //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 2, 2, 2.2 catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti //
AĀ, 5, 2, 2, 9.0 catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti //
AĀ, 5, 2, 2, 25.0 iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra //
AĀ, 5, 2, 2, 25.0 iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 1, 3, 1.0 punar vā etam ṛtvijo garbhaṃ kurvanti yaṃ dīkṣayanti //
AB, 1, 3, 3.0 reto vā āpaḥ saretasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 19.0 muṣṭī kurute //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 1, 5, 3.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān gāyatryau kurute //
AB, 1, 5, 4.0 uṣṇihāv āyuṣkāmaḥ kurvīta //
AB, 1, 5, 6.0 sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute //
AB, 1, 5, 7.0 anuṣṭubhau svargakāmaḥ kurvīta //
AB, 1, 5, 9.0 pratitiṣṭhati ya evaṃ vidvān anuṣṭubhau kurute //
AB, 1, 5, 10.0 bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta //
AB, 1, 5, 12.0 śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute //
AB, 1, 5, 13.0 paṅktī yajñakāmaḥ kurvīta //
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 1, 5, 16.0 triṣṭubhau vīryakāmaḥ kurvīta //
AB, 1, 5, 18.0 ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute //
AB, 1, 5, 19.0 jagatyau paśukāmaḥ kurvīta //
AB, 1, 5, 21.0 paśumān bhavati ya evaṃ vidvāñ jagatyau kurute //
AB, 1, 5, 22.0 virājāv annādyakāmaḥ kurvīta //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 4.0 tasmād virājāv eva kartavye //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 11, 3.0 prayājavad evānuyājavat kartavyam prāṇā vai prayājāḥ prajānuyājā yat prayājān antariyāt prāṇāṃs tad yajamānasyāntariyād yad anuyājān antariyāt prajāṃ tad yajamānasyāntariyāt //
AB, 1, 11, 4.0 tasmāt prayājavad evānuyājavat kartavyam //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 14, 2.0 yad ubhayor vimuktayor upāvahareyuḥ pitṛdevatyaṃ rājānaṃ kuryuḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 8.0 jaghnivatīr yājyānuvākyāḥ kuryāt //
AB, 1, 25, 12.0 sachandasaḥ kartavyā na vichandasaḥ //
AB, 1, 25, 13.0 yad vichandasaḥ kuryād grīvāsu tad gaṇḍaṃ dadhyād īśvaro glāvo janitoḥ //
AB, 1, 25, 14.0 tasmāt sachandasa eva kartavyā na vichandasaḥ //
AB, 1, 28, 20.0 sahasaś cit sahīyān devo jīvātave kṛta iti //
AB, 1, 28, 21.0 devo hy eṣa etaj jīvātave kṛto yad agniḥ //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 1, 30, 16.0 tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 5, 1.0 paryagnaye kriyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 23, 3.0 puro vā etān devā akrata yat puroᄆāśās tat puroᄆāśānām puroᄆāśatvam //
AB, 2, 26, 3.0 tasya haitasyaindravāyavasyāpy eke 'nuṣṭubhau puronuvākye kurvanti gāyatryau yājye //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 3, 2, 1.0 annādyaṃ vā etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 21.0 manasā vai yajñas tāyate manasā kriyate //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 24, 4.0 sa uccaistarām ivānurūpaḥ śaṃstavyaḥ prajām eva tacchreyasīm ātmanaḥ kurute //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 35, 3.0 adhīyann upahanyād anyaṃ vivaktāram icchet tam eva tatsetuṃ kṛtvā tarati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 45, 2.0 te prāyaṇīyam atanvata tam prāyaṇīyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tac chaṃyvantam akurvaṃs tasmāddhāpyetarhi prāyaṇīyaṃ śaṃyvantam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 46, 1.0 trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 3.0 abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 17.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 13.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 16, 25.0 tasmād bṛhad eva kartavyam //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 5.0 yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 5, 3.0 tayaiva vibhaktyā tṛtīyasavane na stotriyaṃ stotriyasyānurūpaṃ kurvanti //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 17, 1.0 yaḥ śvaḥstotriyas tam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyai //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 21, 7.0 tat tathā na kuryāt //
AB, 6, 21, 8.0 kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ kṣatrāyaiva tad viśam pratyudyāminīṃ kuryuḥ pāpavasyasam //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 16, 3.0 atha tato brūyāc catuṣṭayāny auṣadhāni saṃbharata tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṃgūnāṃ yavānām iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
Aitareyopaniṣad
AU, 1, 2, 3.2 tā abruvan sukṛtaṃ bateti /
AU, 1, 2, 3.3 puruṣo vāva sukṛtam /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
Atharvaprāyaścittāni
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 1, 1, 12.0 prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 1, 20.0 saṃpraiṣaṃ kṛtvoddharāhavanīyam iti //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 1, 2, 4.0 rātryā yad enaḥ kṛtam asti pāpam iti prātaḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 3, 20.1 mantravanti ca kāryāṇi sarvāṇy adhyayanaṃ ca yat /
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
AVPr, 2, 1, 14.0 prātardohaṃ dvaidhaṃ kṛtvā tena yajeta //
AVPr, 2, 1, 16.0 prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvā tena yajeta //
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 2, 8.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 6.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 3, 18.0 tad āhur na te vidur ye tathā kurvanti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 4, 15.2 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ceti //
AVPr, 2, 6, 11.0 ta evāsya taddhutam iṣṭaṃ kurvanti //
AVPr, 2, 8, 1.0 atha ya āhitāgnis tantre pravāse mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 2, 9, 20.0 atha yo 'dhiśrite 'gnihotre yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 24.0 atha ya aupavasathye 'hani yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 28.0 atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 1, 30.0 yajñasya pramābhīmonmā pratimā vedyāṃ kriyamāṇāyām //
AVPr, 3, 3, 29.0 yad antarā kriyate sa samudraḥ //
AVPr, 3, 5, 5.0 upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt //
AVPr, 3, 6, 4.0 sa cej jīvann āgacchet kathaṃ vā proṣyāgatāya yathākāryaṃ karmāṇi kuryāt //
AVPr, 3, 6, 6.0 iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt //
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 10, 3.0 ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā //
AVPr, 3, 10, 5.0 atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt //
AVPr, 4, 1, 4.0 sāyaṃdohaṃ ced apahareyuḥ prātardohaṃ dvaidhaṃ kṛtvānyatarat sāyaṃdohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 4.0 sāyaṃdohaṃ ced apahareyuḥ prātardohaṃ dvaidhaṃ kṛtvānyatarat sāyaṃdohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 5.0 prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvānyatarat prātardohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 5.0 prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvānyatarat prātardohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 40.0 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ //
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta //
AVPr, 4, 4, 12.0 smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
AVPr, 5, 5, 1.0 atha saṃnipatiteṣu prāyaścitteṣu vaivicīṃ prathamāṃ kuryāt //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
AVPr, 6, 1, 8.1 kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
AVPr, 6, 1, 20.1 śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ /
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 5, 6.0 evaṃ sarveṣāṃ vicchinnānāṃ sarpatām ekaikasmin kuryāt //
AVPr, 6, 6, 12.0 tāsām udagarvāk kuryāt //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 9, 19.0 athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt //
AVPr, 6, 9, 20.0 puroḍāśeṣu japair eva kuryāt //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 2, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVP, 1, 3, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 5, 1.1 vaṣaṭ te pūṣann asyai suvṛktim aryamā hotā kṛṇotu vedhāḥ /
AVP, 1, 7, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVP, 1, 7, 5.2 tābhyo gandharvapatnībhyo apsarābhyo 'karaṃ namaḥ //
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 14, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇakta mṛtyūn //
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
AVP, 1, 16, 4.2 dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam //
AVP, 1, 19, 2.2 uttareṇa brahmaṇā vi bhāhi kṛṇvāno anyān adharān sapatnān //
AVP, 1, 21, 2.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 26, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVP, 1, 26, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVP, 1, 26, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 29, 3.2 sarvās tā mṛśmaśākaraṃ dṛṣadā khalvāṃ iva //
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
AVP, 1, 31, 1.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kṛdhi /
AVP, 1, 31, 1.2 tam u me agadaṃ kṛdhi //
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 32, 4.1 namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te /
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 37, 1.1 ubhayīr aham āyatāḥ parācīr akaraṃ tvat /
AVP, 1, 37, 4.1 ayasmayaṃ me vimitaṃ yuṣmad bhiyā mahat kṛtaṃ /
AVP, 1, 37, 5.1 ayasmayaṃ varma kṛṇve dvāraṃ kṛṇve ayasmayam /
AVP, 1, 37, 5.1 ayasmayaṃ varma kṛṇve dvāraṃ kṛṇve ayasmayam /
AVP, 1, 37, 5.2 khīlān ayasmayān kṛṇve te no rakṣantu sarvataḥ /
AVP, 1, 41, 2.2 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi //
AVP, 1, 43, 1.2 arvāñcaṃ punar ā kṛdhi yathāhaṃ kāmaye tathā //
AVP, 1, 43, 2.1 parisartaḥ pari dhāvākartaḥ punar ā kṛdhi /
AVP, 1, 46, 5.2 tasmai dadad dīrgham āyuṣ kṛṇuṣva śataṃ ca naḥ śarado jīvatād iha //
AVP, 1, 47, 1.1 vyāghrarūpaḥ surabhiḥ siṃhasya retasā kṛtaḥ /
AVP, 1, 50, 3.2 śālā mānasya patnīhaivāsya manas karat //
AVP, 1, 52, 1.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 52, 2.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 52, 3.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 52, 4.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 54, 5.2 saṃvatsarasya tejasā tena saṃhanu kṛṇmasi //
AVP, 1, 58, 2.2 adhā sāram iva dāruṇa āyuṣ kṛṇomy antaram //
AVP, 1, 58, 3.2 triparṇī viśvabheṣajīdaṃ kṛṇotu bheṣajam //
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 64, 4.1 ni tvā kṛṇve saṃnahane ni kurīre ny opaśe /
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 68, 2.2 sāmum adya pūruṣaṃ klībam opaśinaṃ kṛdhi //
AVP, 1, 68, 3.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVP, 1, 68, 3.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 5.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVP, 1, 69, 2.1 ārād arātiṃ kṛṇute aśastim apa bādhate /
AVP, 1, 76, 1.2 prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva //
AVP, 1, 77, 1.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor ulokam //
AVP, 1, 79, 1.2 atho varcasvinaṃ kṛdhi yam aśvatthādhirohasi //
AVP, 1, 79, 4.2 sa naḥ sapatnān aśvattha viṣūco vy ud ā kṛdhi //
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
AVP, 1, 86, 6.2 namas te astu vātake anyatrāsmad aghaṃ kṛdhi //
AVP, 1, 86, 7.2 aśmānaṃ tanvaṃ kṛṇmahe adyā naḥ soma mṛḍaya //
AVP, 1, 88, 1.2 yad enaś cakṛvān baddha eṣa tato viśvakarman pra mumugdhy enam //
AVP, 1, 88, 3.2 yā teṣām avayā duriṣṭāt sviṣṭaṃ tad viśvakarmā kṛṇotu //
AVP, 1, 92, 2.1 iyaṃ devī samitir viśvarūpā śilpaṃ kṛṇvānā carati janeṣu /
AVP, 1, 93, 4.1 kuṣṭho 'si devakṛto himavadbhyo nirābhṛtaḥ /
AVP, 1, 93, 4.2 tīkṣṇābhir abhribhiḥ khātaḥ sa cakarthārasaṃ viṣam //
AVP, 1, 99, 3.2 mṛgāyāraṇye tiṣṭhate kṣetriyāyākaraṃ namaḥ //
AVP, 1, 105, 1.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVP, 1, 105, 1.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 1, 108, 3.2 indro yac cakre varma tad asmān pātu viśvataḥ //
AVP, 1, 108, 4.2 varma me viśve devāḥ kran mā mā prāpat pratīcikā //
AVP, 1, 109, 1.2 bādhethāṃ dveṣo nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
AVP, 1, 111, 4.2 kṛṇomi tubhyaṃ bheṣajam āheyam arasaṃ viṣam //
AVP, 4, 2, 7.2 yathāso mitravardhanas tathā tvā savitā karat //
AVP, 4, 4, 8.2 yadīdaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
AVP, 4, 5, 4.1 ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati /
AVP, 4, 5, 4.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVP, 4, 10, 1.2 devas tvā savitā satyadharmopasadyāṃ namasyāṃ kṛṇotu //
AVP, 4, 10, 2.2 tayā tvā patyām otāṃ kṛṇmo madhumatīṃ vayam //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 11, 2.2 devānām ugrāṇāṃ satāṃ hṛdayāni sahākaram //
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 4, 13, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtaye karat /
AVP, 4, 14, 3.1 mātariśvā pavamānas tvāyan sūrya ābhrājan tanvā dṛśe kaḥ /
AVP, 4, 14, 6.2 dadhṛṅ na pāśān apavṛjya muktvākṣi śalyaḥ kṛṇutām āyanāya //
AVP, 4, 14, 8.1 ṣaṣṭirātre ṣaṣṭikasya śalyasya paridhiṣ kṛtaḥ /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.2 vadhriṃ tvā cakrur devā amṛtāsa āsuram //
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 19, 1.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 19, 7.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 20, 5.2 tenāhaṃ sarvasmai puṃse kṛṇve nikaraṇaṃ hṛdi //
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
AVP, 4, 21, 6.2 tad bhaimīś cakrire srajaḥ sarvaṃ mahiṣado viṣam //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 26, 3.1 kuvic chakat kuvit karat kuvin no vasyasas karat /
AVP, 4, 26, 3.1 kuvic chakat kuvit karat kuvin no vasyasas karat /
AVP, 4, 26, 6.2 atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi //
AVP, 4, 26, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
AVP, 4, 27, 2.1 purohitaḥ parameṣṭhī svarājyāyābhīvardham asmā akṛṇod bṛhaspatiḥ /
AVP, 4, 27, 2.2 tena sapatnān adharān kṛṇuṣva /
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 40, 1.1 śunaṃ vatsān apā karomi śunaṃ badhnāmi tantyām /
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 5, 1, 8.2 makṣāś cit kṛṇvānā madhu tvaṃ sahasa oṣadhe //
AVP, 5, 3, 1.2 udāyan raśmibhir hantūdāyann arasāṁ akaḥ //
AVP, 5, 3, 2.2 nimrocan raśmibhir hantu nimrocann arasāṁ akaḥ //
AVP, 5, 4, 6.1 devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam /
AVP, 5, 4, 9.2 asmākam astu kevala itaḥ kṛṇotu vīryam //
AVP, 5, 4, 10.2 imaṃ no yajñaṃ vihave juṣasvāsmākaṃ kṛṇmo harivo medinaṃ tvā //
AVP, 5, 4, 14.2 ādityā rudrā uparispṛśo mām ugraṃ cettāram adhirājam akran //
AVP, 5, 10, 5.2 utkhātamanyur ajani yat paścāt tat puras kṛdhi //
AVP, 5, 11, 2.2 āñjanaṃ putravedanaṃ kṛṇmaḥ puṃsavanaṃ vayam //
AVP, 5, 12, 3.1 bāṇavāṁ iṣudher iva kṛṇvan pitror yathā priyam /
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
AVP, 5, 16, 3.2 vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha //
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 5, 18, 1.2 uto mariṣyantaṃ devā daivāḥ kṛṇutha jīvase //
AVP, 5, 18, 6.2 ghṛtena mucyasvainaso yad ātmakṛtam āritha //
AVP, 5, 18, 9.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVP, 5, 19, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVP, 5, 19, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVP, 5, 19, 8.1 sadhrīcīnān vaḥ saṃmanasaḥ kṛṇomy ekaśnuṣṭīn saṃvananena saṃhṛdaḥ /
AVP, 5, 21, 3.2 vātaṃ dūtaṃ bhiṣajaṃ no akran naśyeto maraṭāṁ abhi //
AVP, 5, 23, 1.2 cakre sahasravīryaṃ sarasvān oṣadhe tvā //
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 5, 24, 1.2 kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ //
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 24, 3.1 amā kṛtvā pāpmānaṃ yas tayānyaṃ jighāṃsati /
AVP, 5, 24, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVP, 5, 24, 5.1 yā cakāra na śaśāka śaśre pādam aṅgulim /
AVP, 5, 24, 5.2 cakāra bhadram asmabhyam abhagā bhagavadbhyaḥ //
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 26, 1.2 vicchidya madhyataḥ pṛṣṭīs tāṃ kṛṇvāthām adhaspadam //
AVP, 5, 27, 6.2 svapantam iccha sā ta ityā namas tu te nirṛte 'haṃ kṛṇomi //
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 2.2 gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 4.2 aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 7.2 kṛṣyāṃ kṣetra ṛṣayo janyānajur mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 30, 2.1 ahaṃ veda yathā payaś cakāra dhānyaṃ bahu /
AVP, 5, 30, 5.2 yatheha sphātir āyati kṛtasya kāryasya ca //
AVP, 5, 30, 5.2 yatheha sphātir āyati kṛtasya kāryasya ca //
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 13.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVP, 10, 3, 2.1 tat te kṛṇotu kaśyapo brahma devair abhiṣṭutam /
AVP, 10, 5, 1.2 paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat //
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
AVP, 10, 6, 1.2 karma kṛṇvāno bhagam ā vṛṇīte sa no janeṣu subhagāṁ kṛṇotu //
AVP, 10, 6, 1.2 karma kṛṇvāno bhagam ā vṛṇīte sa no janeṣu subhagāṁ kṛṇotu //
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
AVP, 10, 8, 4.1 asapatnaṃ purastāt paścān no 'bhayaṃ kṛtam /
AVP, 10, 9, 4.1 āpo mā śundhantu duṣkṛtād duritā yāni cakṛma /
AVP, 12, 1, 2.1 ayaṃ yo rūro abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoti /
AVP, 12, 1, 5.1 adharāñcaṃ pra hiṇomi namaḥ kṛtvā takmane /
AVP, 12, 4, 8.2 tatas te putro jāyatāṃ kartavai vīryebhyaḥ //
AVP, 12, 5, 3.1 aśvatthasyārohasya vṛkṣasyāraṇayaḥ kṛtāḥ /
AVP, 12, 5, 5.1 ut tanuṣva dhanuḥ prati muñcasva varma jahi śatrūn vīryā te kṛṇomi /
AVP, 12, 5, 6.2 hantāraṃ śatrūṇāṃ kṛṇmo virājaṃ gopatiṃ gavām //
AVP, 12, 5, 7.2 vyāghraṃ siṃhaṃ tvā kṛṇmo damitāraṃ pṛtanyatām //
AVP, 12, 5, 8.1 indra iva dasyūn adharān kṛṇuṣvogra iva vāto viśṛṇan sapatnān /
AVP, 12, 6, 2.2 haviṣaiṣām api dadhāmi prāṇāṃs tathaibhyo amuciḥ kṛtaḥ //
AVP, 12, 6, 3.2 rāṣṭrāya tubhyaṃ kṛṇumaḥ sapatnebhyaḥ parābhuve //
AVP, 12, 8, 5.1 unmādayantīr abhiśocayantīr muniṃ nagnaṃ kṛṇvatīr moghahāsinam /
AVP, 12, 9, 3.2 tāsām agnau manasaikāṃ juhomi tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 4.1 svādvīṃ na etāṃ savitā kṛṇotu svādvīṃ na etāṃ janitā paśūnām /
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 9.1 namo mahimna uta cakṣuṣe vāṃ vaśarṣabhau manasā tat kṛṇomi /
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 10, 7.1 vaśaṃ kṛṇvānā vaśinīyam āgan padaṃ kalyāṇy avapaśyamānā /
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
AVP, 12, 17, 4.1 ādityā rudrā vasavo juṣantām idaṃ brahma kriyamāṇaṃ navīyaḥ /
AVP, 12, 18, 2.1 yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam /
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 4.2 tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ //
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
AVP, 12, 22, 10.2 tenemaṃ varmiṇaṃ kṛtvā sapatnāñ jahi vīryaiḥ //
AVP, 12, 22, 13.2 maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.1 jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi /
AVŚ, 1, 2, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 4, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVŚ, 1, 8, 1.2 ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 23, 4.2 dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam //
AVŚ, 1, 24, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 1, 24, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 1, 25, 4.1 namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi /
AVŚ, 1, 26, 4.2 mayas tokebhyas kṛdhi //
AVŚ, 1, 30, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn //
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 1, 34, 1.2 madhor adhi prajātāsi sā no madhumatas kṛdhi //
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 2, 2, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 9, 5.2 sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ //
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
AVŚ, 2, 13, 2.1 pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ /
AVŚ, 2, 13, 4.2 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 2, 27, 1.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 2.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 27, 3.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 4.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 5.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 6.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 7.2 adhi no brūhi śaktibhiḥ prāśi mām uttaraṃ kṛdhi //
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 35, 1.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā //
AVŚ, 2, 35, 3.2 yad enaś cakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye //
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 2, 36, 6.2 sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ //
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 3, 6.2 apāñcam indra taṃ kṛtvāthemam ihāva gamaya //
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 3, 5, 6.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 5, 7.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 6, 6.1 yathāśvattha vānaspatyān ārohan kṛṇuṣe 'dharān /
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 3, 8, 6.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
AVŚ, 3, 9, 2.1 aśreṣmāṇo adhārayan tathā tan manunā kṛtam /
AVŚ, 3, 9, 2.2 kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavām iva //
AVŚ, 3, 9, 3.2 śravasyuṃ śuṣmaṃ kābavaṃ vadhriṃ kṛṇvantu bandhuraḥ //
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 3, 15, 4.2 śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu /
AVŚ, 3, 17, 2.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
AVŚ, 3, 17, 5.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai //
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 18, 2.2 sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 3, 24, 2.1 vedāhaṃ payasvantaṃ cakāra dhānyam bahu /
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
AVŚ, 3, 30, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVŚ, 3, 30, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 3, 30, 7.1 sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān /
AVŚ, 4, 4, 3.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 6, 7.2 sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ //
AVŚ, 4, 6, 7.2 sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ //
AVŚ, 4, 7, 3.1 karambhaṃ kṛtvā tiryaṃ pībaspākam udārathim /
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
AVŚ, 4, 17, 1.2 cakre sahasravīryam sarvasmā oṣadhe tvā //
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 4, 18, 1.2 kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 18, 3.1 amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati /
AVŚ, 4, 18, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 18, 6.2 cakāra bhadram asmabhyam ātmane tapanam tu saḥ //
AVŚ, 4, 20, 5.1 āviṣ kṛṇuṣva rūpāni mātmānam apa gūhathāḥ /
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 4, 30, 5.2 ahaṃ janāya samadaṃ kṛṇomi aham dyāvāpṛthivī ā viveśa //
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 4, 38, 1.2 glahe kṛtāni kṛṇvānām apsarāṃ tām iha huve //
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 1, 8.2 darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi //
AVŚ, 5, 2, 8.1 imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ /
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 3, 10.2 ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata //
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 4, 6.2 tam u me agadaṃ kṛdhi //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 7, 2.2 namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama //
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 5, 8, 2.1 indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu /
AVŚ, 5, 8, 6.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 8, 8.1 yathendra udvācanaṃ labdhvā cakre adhaspadam /
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 5, 9, 8.1 ud āyur ud balam ut kṛtam ut kṛtyām un manīṣām ud indriyam /
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
AVŚ, 5, 12, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ //
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 5, 14, 6.1 yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 14, 9.1 kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi /
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 15, 1.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 2.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 3.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 4.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 5.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 6.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 7.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 8.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 9.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 10.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 11.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
AVŚ, 5, 22, 2.1 ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan /
AVŚ, 5, 22, 4.1 adharāñcam pra hiṇomi namaḥ kṛtvā takmane /
AVŚ, 5, 22, 11.1 mā smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam /
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
AVŚ, 5, 27, 12.1 agne svāhā kṛṇuhi jātavedaḥ /
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 5, 28, 13.2 saṃvatsarasya tejasā tena saṃhanu kṛṇmasi //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.1 yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi /
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.1 yāṃ te cakrur ekaśaphe paśūnām ubhayādati /
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.1 yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām /
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.1 yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ /
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 5, 31, 11.2 cakāra bhadram asmabhyam abhago bhagavadbhyaḥ //
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 9, 2.1 mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam /
AVŚ, 6, 9, 3.1 yāsāṃ nābhir ārehaṇaṃ hṛdi saṃvananaṃ kṛtam /
AVŚ, 6, 11, 1.1 śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam /
AVŚ, 6, 15, 3.1 yathā soma oṣadhīnām uttamo haviṣāṃ kṛtaḥ /
AVŚ, 6, 20, 3.1 ayaṃ yo abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoṣi /
AVŚ, 6, 20, 3.2 tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane //
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 23, 2.2 sadyaḥ kṛṇvantv etave //
AVŚ, 6, 23, 3.1 devasya savituḥ save karma kṛṇvantu mānuṣāḥ /
AVŚ, 6, 24, 2.2 āpas tat sarvaṃ niṣ karan bhiṣajāṃ subhiṣaktamāḥ //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 6, 27, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne /
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 29, 1.2 yad vā kapotaḥ padam agnau kṛṇoti //
AVŚ, 6, 30, 2.1 yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi /
AVŚ, 6, 40, 1.1 abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu /
AVŚ, 6, 40, 2.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ svasti savitā naḥ kṛṇotu /
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 40, 3.2 indrānamitraṃ naḥ paścād anamitraṃ puras kṛdhi //
AVŚ, 6, 49, 3.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 54, 2.2 imaṃ rāṣṭrasyābhīvarge kṛṇutam yuja uttaram //
AVŚ, 6, 55, 3.1 idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ /
AVŚ, 6, 58, 1.1 yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime /
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 65, 3.1 indraś cakāra prathamaṃ nairhastam asurebhyaḥ /
AVŚ, 6, 67, 3.1 aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi /
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 72, 1.1 yathāsitaḥ prathayate vaśāṁ anu vapūṃṣi kṛṇvann asurasya māyayā /
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 6, 72, 2.1 yathā pasas tāyādaraṃ vātena sthūlabhaṃ kṛtam /
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 77, 3.2 sahasraṃ ta upāvṛtas tābhir naḥ punar ā kṛdhi //
AVŚ, 6, 78, 3.2 tvaṣṭā sahasram āyūṃṣi dīrgham āyuḥ kṛṇotu vām //
AVŚ, 6, 83, 1.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVŚ, 6, 91, 3.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 6, 94, 2.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 6, 97, 2.2 bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 100, 3.2 divas pṛthivyāḥ sambhūtā sā cakarthārasaṃ viṣam //
AVŚ, 6, 103, 1.1 saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat /
AVŚ, 6, 103, 3.1 amī ye yudham āyanti ketūn kṛtvānīkaśaḥ /
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 104, 3.2 indro marutvān ādānam amitrebhyaḥ kṛṇotu naḥ //
AVŚ, 6, 106, 2.2 madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi //
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
AVŚ, 6, 108, 4.2 tayā mām adya medhayāgne medhāvinaṃ kṛṇu //
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 2.2 kṛṇomi vidvān bheṣajaṃ yathānunmadito 'sasi //
AVŚ, 6, 111, 3.2 kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati //
AVŚ, 6, 114, 1.1 yad devā devaheḍanaṃ devāsaś cakṛma vayam /
AVŚ, 6, 115, 1.1 yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam /
AVŚ, 6, 115, 2.1 yadi jāgrad yadi svapann ena enasyo 'karam /
AVŚ, 6, 116, 1.1 yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā /
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 6, 118, 1.1 yaddhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gaṇam upalipsamānāḥ /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 123, 2.2 anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai //
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 6, 128, 1.1 śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata /
AVŚ, 6, 128, 3.2 bhadrāham asmabhyaṃ rājañchakadhūma tvaṃ kṛdhi //
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 6, 129, 1.2 kṛṇomi bhaginaṃ māpa drāntv arātayaḥ //
AVŚ, 6, 129, 2.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 129, 3.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 6, 138, 1.2 imaṃ me adya puruṣaṃ klībam opaśinaṃ kṛdhi //
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 4.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVŚ, 6, 139, 3.2 amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi //
AVŚ, 6, 140, 1.2 tau dantau brahmaṇaspate śivau kṛṇu jātavedaḥ //
AVŚ, 6, 141, 2.1 lohitena svadhitinā mithunaṃ karṇayoḥ kṛdhi /
AVŚ, 6, 141, 2.2 akartām aśvinā lakṣma tad astu prajayā bahu //
AVŚ, 6, 141, 3.1 yathā cakrur devāsurā yathā manuṣyā uta /
AVŚ, 6, 141, 3.2 evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā //
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 10, 1.2 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ //
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 30, 1.2 svāktaṃ me brahmaṇaspatiḥ svāktaṃ savitā karat //
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 42, 1.2 bādhethāṃ dūraṃ nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 50, 4.2 asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja //
AVŚ, 7, 51, 1.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu //
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
AVŚ, 7, 62, 1.2 nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 73, 10.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 81, 3.2 anūnam darśa mā kṛdhi prajayā ca dhanena ca //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 86, 1.2 huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu //
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 7, 94, 1.2 yathā na indraḥ kevalīr viśaḥ saṃmanasas karat //
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
AVŚ, 7, 100, 1.2 brahmāham antaraṃ kṛṇve parā svapnamukhāḥ śucaḥ //
AVŚ, 7, 106, 1.1 yad asmṛti cakṛma kiṃcid agna upārima caraṇe jātavedaḥ /
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 113, 1.2 yathā kṛtadviṣṭāso 'muṣmai śepyāvate //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 6.1 udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛṇomi /
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 2, 5.2 kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ //
AVŚ, 8, 2, 10.2 patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi //
AVŚ, 8, 2, 11.1 kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 2, 25.2 yatredaṃ brahma kriyate paridhir jīvanāya kam //
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 8, 5, 7.1 ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate /
AVŚ, 8, 5, 14.3 maṇiṃ sahasravīryaṃ varma devā akṛṇvata //
AVŚ, 8, 5, 17.2 indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi //
AVŚ, 8, 6, 3.2 kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam //
AVŚ, 8, 6, 9.1 yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam /
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
AVŚ, 8, 6, 18.2 piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham //
AVŚ, 8, 6, 25.1 piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran /
AVŚ, 8, 6, 26.2 vṛkṣād iva srajam kṛtvāpriye pratimuñca tat //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 8, 8, 2.1 pūtirajjur upadhmānī pūtiṃ senāṃ kṛṇotv amūm /
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 9, 2.1 yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ /
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 9, 2, 8.2 kṛṇvanto mahyam asapatnam eva //
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 5, 32.1 yo vai kurvantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 6, 45.1 tasmā uṣā hiṅ kṛṇoti savitā pra stauti /
AVŚ, 9, 6, 46.1 tasmā udyant sūryo hiṅ kṛṇoti saṃgavaḥ pra stauti /
AVŚ, 9, 6, 47.1 tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti /
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 9, 8, 4.1 yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam /
AVŚ, 9, 8, 4.1 yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam /
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 9.1 ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ /
AVŚ, 10, 1, 16.1 parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva /
AVŚ, 10, 1, 28.2 yas tvā cakāra taṃ prati //
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 2, 2.1 kasmān nu gulphāv adharāv akṛṇvann aṣṭhīvantāv uttarau puruṣasya /
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 6, 2.1 varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati /
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 6, 30.2 asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ //
AVŚ, 10, 6, 31.1 uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ /
AVŚ, 10, 7, 9.2 ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra //
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 34.2 diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 10, 9, 5.2 apūpanābhiṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 25.2 tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha //
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 1, 2.1 kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo 'droghāvitā vācam accha /
AVŚ, 11, 1, 6.2 iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu //
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 2, 3.2 namas te rudra kṛṇmaḥ sahasrākṣāyāmartya //
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 11, 4, 6.2 āyur vai naḥ prātītaraḥ sarvā naḥ surabhīr akaḥ //
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 11, 5, 10.2 tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān //
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 11, 8, 18.2 gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 29.1 asthi kṛtvā samidhaṃ tad aṣṭāpo asādayan /
AVŚ, 11, 8, 29.2 retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 25.3 īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 10, 17.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 10.2 indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ /
AVŚ, 12, 1, 21.1 agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu //
AVŚ, 12, 1, 22.3 sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
AVŚ, 12, 1, 41.3 sā no bhūmiḥ praṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 51.2 yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān /
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 29.2 triḥ sapta kṛtvarṣayaḥ paretā mṛtyuṃ pratyauhan padayopanena //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 40.1 yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam /
AVŚ, 12, 2, 43.2 vyāghrau kṛtvā nānānaṃ taṃ harāmi śivāparam //
AVŚ, 12, 2, 54.2 tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau //
AVŚ, 12, 3, 10.1 uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram /
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 20.1 devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam /
AVŚ, 12, 4, 25.1 anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam /
AVŚ, 12, 4, 30.1 āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 5, 45.0 avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate //
AVŚ, 12, 5, 47.0 kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam //
AVŚ, 12, 5, 48.0 kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam //
AVŚ, 12, 5, 49.0 kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam //
AVŚ, 12, 5, 60.0 aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 1, 47.1 himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān /
AVŚ, 13, 1, 52.1 vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām /
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 56.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 57.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 2, 12.1 divi tvāttrir adhārayat sūryā māsāya kartave /
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
AVŚ, 13, 4, 8.0 tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ //
AVŚ, 13, 4, 40.0 sa yajñas tasya yajñaḥ sa yajñasya śiraḥ kṛtam //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 14, 1, 18.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 41.2 apālām indra triṣ pūtvākṛṇoḥ sūryatvacam //
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
AVŚ, 14, 1, 63.2 śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham //
AVŚ, 14, 2, 12.2 paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu //
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
AVŚ, 14, 2, 60.1 yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham /
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 65.1 yad āsandyām upadhāne yad vopavāsane kṛtam /
AVŚ, 14, 2, 65.2 vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ nidadhmasi //
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 15, 4, 1.2 vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau /
AVŚ, 15, 4, 2.2 graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 3.2 vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 5.2 haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau /
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 5, 1.1 tasmai prācyā diśo antardeśād bhavam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 2.1 tasmai dakṣiṇāyā diśo antardeśāccharvam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 3.1 tasmai pratīcyā diśo antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 4.1 tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 5.1 tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 6.1 tasmā ūrdhvāyā diśo antardeśān mahādevam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 7.1 tasmai sarvebhyo antardeśebhya īśānam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 9.2 ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi //
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 20.2 svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ //
AVŚ, 18, 2, 22.2 ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti //
AVŚ, 18, 2, 29.1 saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ /
AVŚ, 18, 2, 33.1 apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate /
AVŚ, 18, 3, 8.1 ut tiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe /
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 3, 22.2 śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran //
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 3, 42.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvā /
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
AVŚ, 18, 3, 54.2 tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim //
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 4, 12.2 śṛtaṃ kṛṇvanta iha māva cikṣipan //
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 19, 35, 1.2 devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam //
AVŚ, 19, 35, 2.2 devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham //
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
AVŚ, 19, 35, 5.2 sarvāṃstān viśvabheṣajo 'rasāṁ jaṅgiḍas karat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 5.1 itarad itarasmin kurvan duṣyatītarad itarasmin //
BaudhDhS, 1, 2, 15.2 padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate /
BaudhDhS, 1, 2, 16.1 bahūnām api doṣāṇāṃ kṛtānāṃ doṣanirṇaye /
BaudhDhS, 1, 4, 2.2 tasmād vai śakyaṃ na brūyād brahma mānam akurvatām iti //
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
BaudhDhS, 1, 6, 7.2 kapālāni saṃhṛtyāpsu prakṣipya sāvitrīṃ daśāvarāṃ kṛtvā punar evānyaṃ gṛhṇīyāt //
BaudhDhS, 1, 6, 9.1 śūdrād gṛhya śataṃ kuryād vaiśyād ardhaśataṃ smṛtam /
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 7, 2.2 nirviśaṅkena kartavyaṃ yadīcchecchreya ātmanaḥ //
BaudhDhS, 1, 7, 3.1 kuryācchuddhena manasā na cittaṃ dūṣayed budhaḥ /
BaudhDhS, 1, 7, 4.1 mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 10, 33.2 śaktimān ubhayaṃ kuryād aśaktas tu kṛṣiṃ tyajet //
BaudhDhS, 1, 11, 6.1 prattāsv eke ha kurvate //
BaudhDhS, 1, 11, 8.1 strīṇām akṛtavivāhānāṃ tryahācchudhyanti bāndhavāḥ /
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 11, 28.1 atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 42.3 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 2, 1, 7.3 tasmān naivāpagureta na ca kurvīta śoṇitam iti //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 2, 1, 36.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti //
BaudhDhS, 2, 1, 37.4 caritanirveśaṃ savanīyaṃ kuryuḥ //
BaudhDhS, 2, 2, 9.1 eteṣām anyatamaṃ kṛtvā //
BaudhDhS, 2, 2, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
BaudhDhS, 2, 2, 26.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 3, 19.3 trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 36.2 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
BaudhDhS, 2, 5, 4.3 prātarutthāya kurvīran devarṣipitṛtarpaṇam //
BaudhDhS, 2, 5, 5.1 niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt //
BaudhDhS, 2, 5, 6.1 tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti //
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 5, 19.1 hutāgnihotraḥ kṛtavaiśvadevaḥ pūjyātithīn bhṛtyajanāvaśiṣṭam /
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 6, 39.1 uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 21.1 evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate //
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 8, 13.1 pavitre kṛtvādbhir mārjayati /
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 11, 25.1 uddhṛtaparipūtābhir adbhir apkāryaṃ kurvāṇaḥ //
BaudhDhS, 2, 11, 28.3 sa etān bhedāṃś cakāra devaiḥ spardhamānaḥ /
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 14, 7.2 agnau kariṣyāmīti /
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ vā karoti kṛtaṃ vā praviśati //
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ vā karoti kṛtaṃ vā praviśati //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 2, 2.1 ṣaḍ eva nivartanāni nirupahatāni karoti /
BaudhDhS, 3, 2, 4.1 etena vidhinā ṣaṇnivartanāni karotīti ṣaṇṇivartanī //
BaudhDhS, 3, 2, 6.1 kuddālena karotīti kauddālī //
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 3, 6, 5.4 sarvaṃ punīta me pāpaṃ yan mayā duṣkṛtaṃ kṛtam /
BaudhDhS, 3, 6, 5.5 vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam /
BaudhDhS, 3, 6, 5.5 vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam /
BaudhDhS, 3, 6, 6.1 śrapyamāṇe rakṣāṃ kuryāt /
BaudhDhS, 3, 6, 6.4 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etenānuvākena /
BaudhDhS, 3, 6, 12.1 ekādaśarātraṃ pītvā pūrvapuruṣakṛtam api pāpaṃ nirṇudati //
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 13.1 yan mayā manasā vācā kṛtam enaḥ kadācana /
BaudhDhS, 3, 8, 7.1 agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti //
BaudhDhS, 3, 10, 3.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
BaudhDhS, 3, 10, 3.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
BaudhDhS, 3, 10, 5.1 kuryād ity eva //
BaudhDhS, 3, 10, 16.1 etāny anādeśe kriyeran //
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 2, 11.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti /
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 3, 6.2 devakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.3 manuṣyakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.4 pitṛkṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.5 ātmakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.7 yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.8 yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 5, 3.1 japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ /
BaudhDhS, 4, 5, 26.2 śuklakṛṣṇakṛtāt pāpān mucyate abdasya parvabhiḥ //
BaudhDhS, 4, 5, 30.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /
BaudhDhS, 4, 5, 31.1 gāyatryāṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
BaudhDhS, 4, 6, 4.1 pavitrair mārjanaṃ kurvan rudraikādaśinīṃ japan /
BaudhDhS, 4, 6, 8.1 apātakāni karmāṇi kṛtvaiva subahūny api /
BaudhDhS, 4, 7, 3.1 evam etāni yantrāṇi tāvat kāryāṇi dhīmatā /
BaudhDhS, 4, 7, 8.1 vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpasaṃcayaḥ /
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
BaudhDhS, 4, 8, 3.1 ka etena sahasrākṣaṃ pavitreṇākarocchucim /
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
BaudhDhS, 4, 8, 11.1 dhanasya kriyate tyāgaḥ karmaṇāṃ sukṛtām api /
BaudhDhS, 4, 8, 11.2 puṃso 'nṛṇasya pāpasya vimokṣaḥ kriyate kvacit //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 12.1 atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti //
BaudhGS, 1, 2, 1.1 āvedyārghyaṃ kuryāt //
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 2, 27.2 taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 34.2 taṃ mā priyaṃ prajānāṃ kurvadhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 38.1 triḥ prāśya trir anupibeccheṣaṃ ca kuryāt //
BaudhGS, 1, 2, 48.2 śivā asmabhyam opadhīḥ kṛṇotu viśvacarṣaṇiḥ iti //
BaudhGS, 1, 2, 49.2 ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti /
BaudhGS, 1, 2, 65.1 saṃvatsaraparyāgatebhya etebhya evaṃ kuryāt vivāhe varāya //
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 19.1 anyo vāsyaitāvat kṛtvāgamanaṃ kāṅkṣet //
BaudhGS, 1, 3, 33.1 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BaudhGS, 1, 4, 4.2 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam //
BaudhGS, 1, 4, 6.2 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ //
BaudhGS, 1, 4, 18.1 preto muñcāti nāmutas subaddhām amutas karat /
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 6, 6.1 ubhayaṃ paryagni kṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 26.1 sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ /
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 8, 1.1 athābhyāṃ pañcame 'hani nāpitakarma kurvanti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 1, 12, 1.2 āvedyārghyaṃ kuryāt /
BaudhGS, 1, 12, 2.10 āvedyārghyaṃ kuryāt /
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 2, 7.2 svasti na indraścāgniśca svasti no adite kṛdhi //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 12.1 parihitamanumantrayate paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
BaudhGS, 2, 5, 15.1 granthiṃ karoti /
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 46.1 sa evamevaitat sarvaṃ karoti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 9.3 kurvāṇā cīram ātmanaḥ /
BaudhGS, 2, 6, 17.1 yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante //
BaudhGS, 2, 7, 1.1 atha śūlagavaḥ saṃvatsare saṃvatsare mārgaśīrṣyāṃ paurṇamāsyāṃ kriyeta //
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 2, 8, 2.1 sāyaṃ prātar yad aśanīyasya kriyetaupāsane pacave vā homaḥ //
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
BaudhGS, 2, 9, 10.2 catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BaudhGS, 2, 9, 13.1 pravāse kurute cainān yad annam upapadyate /
BaudhGS, 2, 9, 14.1 adbhir eva vrataṃ kuryād yathālābham anuvratam /
BaudhGS, 2, 9, 21.1 sarvebhyo 'bhyāgatebhya ā śvacāṇḍālebhyaḥ svāgataṃ kāryam //
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
BaudhGS, 2, 11, 2.1 taiṣe māsyaparapakṣasyāṣṭamyāṃ kriyeta //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 24.1 api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
BaudhGS, 2, 11, 24.1 api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 44.2 yathā brūyus tathā kuryāt tais tv abhyanujñeyam //
BaudhGS, 2, 11, 67.1 evam eva māsiśrāddham aparapakṣasyānyatame 'hani kriyeta //
BaudhGS, 3, 1, 2.1 śrāvaṇyāṃ paurṇamāsyāṃ kriyetāpi vā āṣāḍhyām //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 2, 1.1 ācāryaprasūtaḥ karmāṇi karotīti vijñāyate //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 2.1 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāvṛtau māsi māsi vā kumārasya janmanakṣatre kriyeta //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 2.1 taiṣyāṃ paurṇamāsyāṃ kriyetāpi vā māghyām //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
BaudhGS, 3, 10, 2.0 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāv ṛtau māsi māsi vā varṣāsv āśreṣāsu kriyeta //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
BaudhGS, 3, 12, 13.3 na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet //
BaudhGS, 3, 12, 14.1 praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca /
BaudhGS, 3, 13, 8.2 kanyānāṃ caiva janmādikartavyāḥ karmamaṅgalāḥ //
BaudhGS, 3, 14, 1.12 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 3, 14, 2.2 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 4, 1, 9.3 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ca iti //
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
BaudhGS, 4, 2, 14.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhaspatī /
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
BaudhGS, 4, 9, 5.0 makṣikair maśakair vā romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 9.0 upavasathasya rūpaṃ kurvanti //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 2, 17.0 atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti //
BaudhŚS, 1, 2, 21.0 granthiṃ karoti pūṣā te granthiṃ grathnātu iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 2, 32.0 vediṃ karoti prāg uttarāt parigrāhāt //
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 3, 3.2 yajñe pavitraṃ potṛtamam payo havyaṃ karotu me iti //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 5, 15.0 etām eva pratipadaṃ kṛtvā //
BaudhŚS, 1, 6, 5.0 uttānāni pātrāṇi kṛtvā prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 7, 11.0 haviḥpeṣyai prayacchann āha asaṃvapantī piṃṣāṇūni kurutād iti //
BaudhŚS, 1, 7, 14.0 yadi caruṃ kariṣyan bhavati prāgadhivapanāc carupuroḍāśīyān vibhajeran //
BaudhŚS, 1, 9, 9.0 piṇḍaṃ karoti makhasya śiro 'sīti //
BaudhŚS, 1, 9, 12.0 taṃ tanvantaṃ kūrmaprakāraṃ karoti //
BaudhŚS, 1, 10, 7.0 atha paryagni karoti antaritaṃ rakṣo 'ntaritā arātaya iti triḥ //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 28.0 apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 17.0 āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 10.0 evam itarayor yadi kariṣyan bhavati //
BaudhŚS, 2, 6, 26.0 tasyā uttānāyā anulomam adhastāt pratīcīnapravaṇaṃ prajananaṃ kurvanti //
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā vā hārayati //
BaudhŚS, 4, 1, 24.0 avatakṣaṇānām eva svaruṃ kurute //
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
BaudhŚS, 4, 3, 21.0 athainaṃ visrasyāhutiṣāhaṃ kṛtvādhvarāhutibhir abhijuhoti //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 5, 22.0 sarvata evainaṃ medhyaṃ karotīti brāhmaṇam //
BaudhŚS, 4, 6, 26.0 atha yathāyatanaṃ srucau sādayitvāha paryagnaye kriyamāṇāyānubrūhīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 39.0 juhoti saṃjñaptāhutim yat paśur māyum akṛta iti //
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 9, 4.0 traidhaṃ gudaṃ kṛtvāṇimat sviṣṭakṛte nidadhāti sthavimad upayaḍbhyo madhyaṃ dvaidhaṃ kṛtvā juhvām avadadhāti //
BaudhŚS, 4, 9, 4.0 traidhaṃ gudaṃ kṛtvāṇimat sviṣṭakṛte nidadhāti sthavimad upayaḍbhyo madhyaṃ dvaidhaṃ kṛtvā juhvām avadadhāti //
BaudhŚS, 4, 11, 4.0 prapathe samidhaḥ kurvate edho 'sy edhiṣīmahīti //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 17.2 bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti //
BaudhŚS, 8, 21, 23.0 sarvasaṃsthāṃ paśoḥ kurvanti //
BaudhŚS, 10, 23, 21.0 yathāsaṃpraiṣaṃ te kurvanti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 3, 20.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 21.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 3, 24.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 25.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 3, 28.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 29.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 4, 5.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 6.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 4, 11.0 cātvāle 'vanayed āstāve ninayet prokṣaṇīḥ kurvīta puroḍāśīyāni piṣṭāni saṃyauyād iti //
BaudhŚS, 16, 4, 12.0 anādṛtya tad udgātṛṣv adhīnā evaināḥ kuryāt //
BaudhŚS, 16, 4, 15.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 16.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 5, 12.0 athāparāhṇa ukthyaparyāyeṣu śilpāni kriyante //
BaudhŚS, 16, 5, 17.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 11, 14.0 āgneyasya vāruṇam upālambhyaṃ kurvanti //
BaudhŚS, 16, 11, 17.0 āgneyasya vā vāruṇasya vā vaiśvadevam upālambhyaṃ kurvanti //
BaudhŚS, 16, 19, 13.0 tasya sauryam upālambhyaṃ kurvanti //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 19, 16.0 tasya sauryam upālambhyaṃ kurvanti //
BaudhŚS, 16, 21, 14.0 yathāsaṃpraiṣaṃ te kurvanti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 7.0 ima udvāsīkāriṇa ime durbhūtam akran iti vṛṣalaḥ //
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
BaudhŚS, 16, 25, 5.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 10.0 ahīnasaṃtatiṃ karoti //
BaudhŚS, 16, 25, 16.0 nātrāhīnasaṃtatiṃ karoti //
BaudhŚS, 16, 26, 7.0 sāhasrīm evaināṃ karoti //
BaudhŚS, 16, 26, 8.0 sahasrasyaivaināṃ mātrāṃ karotīti brāhmaṇam //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 14.0 yadā śataṃ sahasraṃ kurvanty athaikam utthānam //
BaudhŚS, 18, 6, 10.2 dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām //
BaudhŚS, 18, 7, 10.0 pavamāne kaṇvarathaṃtaraṃ kurvanti //
BaudhŚS, 18, 8, 6.0 udyatā sūryeṇa kārya iti brāhmaṇam //
BaudhŚS, 18, 8, 9.0 sarpirāsecanaṃ kṛtvā prabhūtam ājyam ānīya //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 11, 5.0 athetarābhiḥ saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 8.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 11.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 14.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 17.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 12, 20.0 sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
BaudhŚS, 18, 12, 22.0 yadi bāhubhyāṃ pañcadaśaṃ kurvīta //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
BaudhŚS, 18, 12, 24.0 yady udareṇa saptadaśaṃ kurvīta //
BaudhŚS, 18, 12, 25.0 eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
BaudhŚS, 18, 12, 26.0 yadi padbhyām ekaviṃśaṃ kurvīta //
BaudhŚS, 18, 12, 27.0 eṣa ha vai padbhyāṃ pāpaṃ karoti //
BaudhŚS, 18, 13, 7.0 taṃ ha tatraiva striyaṃ cakāra //
BaudhŚS, 18, 17, 2.2 yathāsā rāṣṭravardhanas tathā tvā savitā karat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 3.0 etadvṛkṣīyām eva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīm //
BhārGS, 1, 1, 4.0 caturaṅgulaṃ bilaṃ karoti //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 3.0 praṇītāvat prokṣaṇīḥ saṃskṛtya bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
BhārGS, 1, 3, 9.0 yajñopavītaṃ kṛtvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabhate //
BhārGS, 1, 4, 3.0 kṛtavanmantrān namati //
BhārGS, 1, 5, 1.10 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BhārGS, 1, 5, 3.2 paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrghamāyuḥ /
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 10, 5.0 athāsya caturthyāṃ medhājananam kurvanti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati //
BhārGS, 1, 11, 19.3 tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti //
BhārGS, 1, 12, 26.0 yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham //
BhārGS, 1, 13, 3.2 paridhatta dhatta vāsasaināṃ śatāyuṣīṃ kṛṇuta dīrgham āyuḥ /
BhārGS, 1, 17, 4.5 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam /
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 21, 1.1 athāsyāḥ prathamagarbhiṇyāś caturthe māsi sīmantaṃ kurvanti //
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 1, 23, 1.1 vijātāyāḥ paridāṃ karoti //
BhārGS, 1, 23, 8.3 grāmaṃ sajānayo gacchantīcchanto 'paridākṛtān svāhā /
BhārGS, 1, 24, 9.1 navanītena pāṇī abhyajya hiraṇyaṃ haste kṛtvā //
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
BhārGS, 1, 25, 8.1 naitāsām apām udakārthaṃ kurvanti //
BhārGS, 1, 26, 3.0 nāsmin kiṃ cana karma kriyate //
BhārGS, 1, 26, 5.0 śucyagāraṃ kurvanti //
BhārGS, 1, 26, 12.0 dve nāmanī kuryāt //
BhārGS, 1, 28, 1.1 athāsya sāṃvatsarikasya cauḍaṃ kurvanti yatharṣi yathopajñaṃ vā //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
BhārGS, 2, 2, 2.0 yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate //
BhārGS, 2, 5, 3.1 śaraṇe kṛta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabhaṃ madhu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣet //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 7.1 tataḥ kuryād yadi nāgadaḥ syāt //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 2, 23, 2.1 kurutety āha //
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 28, 1.1 pravāsam eṣyan bhāryāyāḥ paridāṃ karoti //
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi mā devānāṃ mithuyā kar bhāgadheyam /
BhārGS, 3, 1, 19.1 dārvihomikāṃ pariceṣṭāṃ kṛtvā //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 7, 5.0 uttamena śāntiṃ kṛtvā jayādi pratipadyate //
BhārGS, 3, 7, 6.0 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāry asītyādy antāvasāyinam ityantam //
BhārGS, 3, 11, 6.0 athodadhiṃ kurvanti //
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 15, 11.0 daśāhaṃ dvādaśāhaṃ vā vicchinneṣu svastyayaneṣu tu sarvaśaś catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BhārGS, 3, 15, 12.5 pravāse kurute caitān yad annam upapadyate /
BhārGS, 3, 15, 12.7 adbhir eva vrataṃ kṛtvā yathālābham anuvrataḥ /
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //
BhārGS, 3, 19, 16.0 antaritaṃ ca kuryāt saṃsthite cej jānīyāt kiṃcic ca dadyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 3, 4.2 ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti /
BhārŚS, 1, 3, 4.2 ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti /
BhārŚS, 1, 3, 20.0 yad anyat pariṣavaṇād utsarjanād iti sarvaṃ tat karoti //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu vā //
BhārŚS, 1, 4, 12.0 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
BhārŚS, 1, 5, 2.1 ekaviṃśatidārum idhmaṃ karoti pālāśaṃ khādiraṃ vā //
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ vā darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 5, 13.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśastvaṃ vanaspatīn /
BhārŚS, 1, 6, 1.1 śvo bhūte idhmābarhiṣī vratopete paurṇamāsyāṃ kuryāt //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 6, 10.2 indrāya haviḥ kṛṇvantaḥ śivaḥ śagmo bhavāsi na iti //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 12.2 na granthiṃ karoti //
BhārŚS, 1, 6, 13.1 kriyamāṇaṃ yajamāno 'numantrayate /
BhārŚS, 1, 6, 13.3 yajñe pavitraṃ potṛtamaṃ payo havyaṃ karotu ma iti //
BhārŚS, 1, 8, 12.1 homāntam eva kurvīta //
BhārŚS, 1, 10, 1.2 abhūn no dūto haviṣo jātavedā avāḍḍhavyāni surabhīṇi kṛtvā /
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 20, 14.1 uttānāni paryāvṛtya śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ kuryāt //
BhārŚS, 1, 22, 11.1 triḥ suphalīkṛtān karoti //
BhārŚS, 1, 23, 10.1 haviṣkṛtaṃ preṣyaty asaṃvapantī piṃṣāṇūni kurutād iti //
BhārŚS, 1, 24, 8.1 evam anupūrvāṇy evaiṣv ata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 25, 11.1 evam anupūrvāṇy evaiṣvata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 26, 2.1 atuṅgam anapūpākṛtiṃ kūrmasyeva pratikṛtim aśvaśaphamātraṃ karoti //
BhārŚS, 7, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
BhārŚS, 7, 2, 12.0 avatakṣaṇānāṃ svaruṃ kṛtvāgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
BhārŚS, 7, 2, 17.0 tasyāṃ saṃsthitāyāṃ śākhām āhṛtyāgreṇāhavanīyaṃ vediṃ karoti //
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 3, 13.0 madhya uttaravedeḥ prādeśamātrīṃ catuḥsraktim uttaranābhiṃ kṛtvā //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 5, 4.2 dīrgham āyur yajamānāya kṛṇvann adhāmṛtena jaritāram aṅdhīti //
BhārŚS, 7, 6, 4.0 trayoviṃśatidārum idhmaṃ karoti //
BhārŚS, 7, 6, 7.0 tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran //
BhārŚS, 7, 6, 8.0 ye sāṃnāyya ukhāyāḥ paśuśrapaṇyāṃ vapāśrapaṇyor hṛdayaśūle plakṣaśākhāyām iti kriyeran //
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 8, 11.0 agner ardhaṃ pratyupanataṃ yūpasya kuryād bahiṣṭān ninatam //
BhārŚS, 7, 9, 3.0 uttaram uttaraṃ guṇam uttamaṃ karoti //
BhārŚS, 7, 9, 5.0 samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti //
BhārŚS, 7, 12, 3.0 tataḥ saṃpreṣyati paryagnaye kriyamāṇāyānubrūhīti //
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
BhārŚS, 7, 12, 15.0 aparasmād gārhapatyād āharen nirmanthyaṃ vā kuryāt //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
BhārŚS, 7, 13, 8.0 yady abhicared dāruṃ stambaṃ vābhidadhyād arātīyantam adharaṃ kṛṇomīti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 17, 2.1 pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 18, 3.1 triḥ pracyute hṛdayam uttamaṃ karoti //
BhārŚS, 7, 19, 5.0 purastād eva gudaṃ dvaidhaṃ kṛtvā sthavimad upayaḍbhyo nidadhāti //
BhārŚS, 7, 19, 6.0 aṇimat traidhaṃ karoti //
BhārŚS, 7, 19, 7.0 tasya madhyamaṃ juhvāṃ dvaidhaṃ kṛtvāvadadhāti sthaviṣṭham upabhṛty aṇiṣṭham iḍāyāṃ dvaidhaṃ kṛtvā //
BhārŚS, 7, 19, 7.0 tasya madhyamaṃ juhvāṃ dvaidhaṃ kṛtvāvadadhāti sthaviṣṭham upabhṛty aṇiṣṭham iḍāyāṃ dvaidhaṃ kṛtvā //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
BhārŚS, 7, 23, 4.0 samidhaḥ kṛtvāpratīkṣam āyanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.4 tan mano 'kurutātmanvī syām iti /
BĀU, 1, 2, 4.8 sa bhāṇ akarot /
BĀU, 1, 2, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 1, 3, 25.3 tasmād ārtvijyaṃ kariṣyan vāci svaram iccheta /
BĀU, 1, 3, 25.4 tayā vācā svarasampannayārtvijyaṃ kuryāt /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.17 ātmanā hi karma karoti /
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 2.28 yaddhaitan na kuryāt kṣīyeta ha /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 1, 5, 23.4 yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti /
BĀU, 2, 4, 1.2 hanta te 'nayā kātyāyanyāntaṃ karavāṇīti //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 5, 18.3 puraścakre dvipadaḥ puraścakre catuṣpadaḥ /
BĀU, 2, 5, 18.3 puraścakre dvipadaḥ puraścakre catuṣpadaḥ /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 2, 8.3 hastābhyāṃ hi karma karoti //
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 30.2 asthīny antarato dāruṇi majjā majjopamā kṛtā //
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.3 candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 4.3 agninaiva jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 5.3 vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 4, 3, 13.1 svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni /
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 5.10 yatkratur bhavati tat karma kurute /
BĀU, 4, 4, 5.11 yat karma kurute tad abhisaṃpadyate //
BĀU, 4, 4, 6.3 prāpyāntaṃ karmaṇas tasya yat kiñceha karoty ayam /
BĀU, 4, 4, 20.1 tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ /
BĀU, 4, 5, 2.3 hanta te 'nayā katyāyanyāntaṃ karavāṇīti //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 14, 5.4 na tathā kuryāt /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 5, 15, 1.6 oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara /
BĀU, 5, 15, 1.6 oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara /
BĀU, 6, 1, 13.4 tasyo me baliṃ kuruteti /
BĀU, 6, 1, 14.11 etam eva tad anam anagnaṃ kurvanto manyante //
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā /
BĀU, 6, 2, 4.7 atha hāsmā arghyaṃ cakāra /
BĀU, 6, 2, 13.5 yad antaḥ karoti te 'ṅgārāḥ /
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 23.4 indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ /
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad vā nyūnam ihākaram /
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
BĀU, 6, 4, 27.3 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti //
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
Chāndogyopaniṣad
ChU, 1, 1, 10.1 tenobhau kurutaḥ /
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 1, 12, 4.2 te ha samupaviśya hiṃcakruḥ //
ChU, 2, 24, 2.2 sa yas taṃ na vidyāt kathaṃ kuryāt /
ChU, 2, 24, 2.3 atha vidvān kuryāt //
ChU, 3, 14, 1.3 sa kratuṃ kurvīta //
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 3, 8.2 te vā ete pañcānye pañcānye daśa santas tat kṛtam /
ChU, 4, 3, 8.3 tasmāt sarvāsu dikṣv annam eva daśa kṛtam /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 5, 3, 6.2 tasmai ha prāptāyārhāṃ cakāra /
ChU, 5, 8, 1.5 yad antaḥ karoti te 'ṅgārāḥ /
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 4.1 tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot /
ChU, 6, 13, 1.2 sa ha tathā cakāra /
ChU, 6, 13, 2.12 taddha tathā cakāra /
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 1.3 sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute /
ChU, 6, 16, 2.2 tata eva satyam ātmānaṃ kurute /
ChU, 7, 3, 1.4 karmāṇi kurvīyety atha kurute /
ChU, 7, 3, 1.4 karmāṇi kurvīyety atha kurute /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 21, 1.1 yadā vai karoty atha nistiṣṭhati /
ChU, 7, 21, 1.2 nākṛtvā nistiṣṭhati /
ChU, 7, 21, 1.3 kṛtvaiva nistiṣṭhati /
ChU, 7, 22, 1.1 yadā vai sukhaṃ labhate 'tha karoti /
ChU, 7, 22, 1.2 nāsukhaṃ labdhvā karoti /
ChU, 7, 22, 1.3 sukham eva labdhvā karoti /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 17.0 prāñcam udañcaṃ voccāraṃ kurvīran //
DrāhŚS, 8, 1, 6.0 atirātram ubhayasāmānaṃ kurvannāndhīgavāduttare audalabṛhatī //
DrāhŚS, 8, 3, 27.0 uttamaṃ saṃbhāryaṃ kurvan saptamān māsān pṛṣṭhyābhiplavān uddharet //
DrāhŚS, 8, 3, 28.0 pañcāyanamāsān kṛtvā daśarātramiśrād abhiplavam uddharet //
DrāhŚS, 8, 3, 30.0 ṣaṣṭhād abhiplavapṛṣṭhyān uddhṛtya caturviṃśād dvitīyādahnaḥ uttarān kuryāt //
DrāhŚS, 8, 3, 31.0 samau pakṣau cikīrṣan pañcāyanamāsān kṛtvā daśarātramiśraṃ māsam uddharet //
DrāhŚS, 8, 4, 10.0 pūrveṣvabhiplaveṣu ṣaṣṭham ahar ukthyaṃ kṛtvāgniṣṭomam uttame //
DrāhŚS, 8, 4, 15.0 savanavidhaṃ paśuṃ kurvan uttamam abhiplavapañcāhaṃ kṛtvā ṣaṣṭhasthāne savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 15.0 savanavidhaṃ paśuṃ kurvan uttamam abhiplavapañcāhaṃ kṛtvā ṣaṣṭhasthāne savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 16.0 prathamaṃ vābhiplavapañcāhaṃ kṛtvā māsānte savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 18.0 prathamaṃ vābhiplavapañcāhaṃ kuryuḥ //
DrāhŚS, 8, 4, 21.0 tathā satyekādaśyāṃ pūrvapakṣasya dīkṣitvā trayodaśa dīkṣāḥ kurvīran //
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 2, 1.0 vāravantīyasya stotre dhenuḥ saṃvāśayeyur dakṣiṇataḥ kṛtvottarato vatsān //
DrāhŚS, 9, 3, 1.0 viśvajiti vairāje dharmān kuryāt //
DrāhŚS, 9, 3, 19.0 apratibhāmetasminn ahany anuṣṭummātrāṃ kṛtvācakṣīran //
DrāhŚS, 9, 4, 10.0 sarvametasmin stotre manasā kuryuḥ samīkṣaṇena vijñāpayantaḥ //
DrāhŚS, 9, 4, 26.0 varavaraṇavāgyamane yajamāna eva kuryād ahīneṣu //
DrāhŚS, 9, 4, 27.0 kṛtvetare yathārthaṃ kṛtvetare yathārtham //
DrāhŚS, 9, 4, 27.0 kṛtvetare yathārthaṃ kṛtvetare yathārtham //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 3, 7.3 āvir asy āvir mā kuru /
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 3, 23.0 hiṃkāram anv abhigaraprabhṛtayaḥ kṛtvā yathārthaṃ syuḥ //
DrāhŚS, 11, 4, 6.0 taṃ na kuryāditi śāṇḍilyāyanaḥ //
DrāhŚS, 12, 1, 2.0 udaṅmukhaḥ kuryāddhomebhyo 'nyat //
DrāhŚS, 12, 1, 12.0 na vitānaṃ pṛṣṭhataḥ kurvīta //
DrāhŚS, 12, 1, 19.0 tacced anṛtvigbhiḥ prāśayeyus taṇḍulān ādāyāpavidhyeyur neṣṭāviddhaṃ kṛtānīti //
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 2, 30.0 uccair adaḥ kurvomiti //
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
DrāhŚS, 12, 3, 2.0 hutvā brūyāc ceṣṭatākārṣma prāyaścittamiti //
DrāhŚS, 12, 3, 6.0 bahuvacanāt sarve 'pi karmānvitāḥ kuryuḥ //
DrāhŚS, 12, 4, 18.0 agnyādheyāntān kurvate pūrṇāhutim akṣābhihomamiṣṭīriti //
DrāhŚS, 12, 4, 22.2 tena mā vājinaṃ kuru tasya te vājipītasyopahūtaḥ /
DrāhŚS, 13, 1, 17.0 tūṣṇīṃ paitṛkayajñikāyāṃ sarvaṃ kuryāt //
DrāhŚS, 13, 2, 13.3 yathā naḥ śreyasas karad yathā no vasīyasas karad yathā naḥ paśumatas karad yathā no vyavasāyayāt /
DrāhŚS, 13, 2, 13.3 yathā naḥ śreyasas karad yathā no vasīyasas karad yathā naḥ paśumatas karad yathā no vyavasāyayāt /
DrāhŚS, 13, 2, 13.3 yathā naḥ śreyasas karad yathā no vasīyasas karad yathā naḥ paśumatas karad yathā no vyavasāyayāt /
DrāhŚS, 14, 2, 6.1 kāśamaye prastare nihnuvīran dakṣiṇān pāṇīn uttānān kṛtvā savyān nīcaḥ /
DrāhŚS, 14, 3, 9.0 evaṃ sadā pravargyopasadaḥ kuryāt //
DrāhŚS, 14, 4, 9.0 evaṃ sadā citiṣu kuryāt //
DrāhŚS, 14, 4, 10.0 saṃcitakarmāṇi kariṣyatsv āvrājam āsīta //
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
GautDhS, 1, 2, 49.1 kṛtvānujñātasya vā snānam //
GautDhS, 1, 9, 15.1 na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt //
GautDhS, 1, 9, 41.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ //
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
GautDhS, 1, 9, 51.1 chedanabhedanavilekhanavimardanāvasphoṭanāni nākasmāt kuryāt //
GautDhS, 2, 1, 31.1 śilpino māsi māsy ekaikaṃ karma kuryuḥ //
GautDhS, 2, 2, 6.1 hitam āsāṃ kurvīta //
GautDhS, 2, 2, 13.1 tatprasūtaḥ karmāṇi kurvīta //
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
GautDhS, 2, 5, 33.1 udakadānaṃ sapiṇḍaiḥ kṛtacūḍasya //
GautDhS, 2, 6, 12.1 na ca tena mitrakarma kuryāt //
GautDhS, 2, 6, 31.1 akṛtānnaśrāddhe caivaṃ caivam //
GautDhS, 3, 1, 3.1 tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante //
GautDhS, 3, 1, 3.1 tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante //
GautDhS, 3, 1, 4.1 na kuryād ityāhuḥ //
GautDhS, 3, 1, 6.1 kuryād ityaparam //
GautDhS, 3, 1, 18.1 etāny evānādeśe vikalpena kriyeran //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 5, 22.1 aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
GautDhS, 3, 9, 7.1 devakṛtasyeti cānte samidbhiḥ //
GautDhS, 3, 10, 44.1 udakayogakṣemakṛtānneṣv avibhāgaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 2.0 yajñopavītinācāntodakena kṛtyam //
GobhGS, 1, 1, 14.0 darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta //
GobhGS, 1, 1, 19.0 yathā kāmayeta tathā kuryāt //
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 1, 4, 22.0 yady ekasmin kāle vrīhiyavau prakriyeyātam anyatarasya hṛtvā kṛtaṃ manyeta //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 6, 10.0 yathā kāmayeta tathā kuryāt //
GobhGS, 1, 7, 14.0 dakṣiṇottarāṇy agrāṇi kuryāt //
GobhGS, 1, 7, 16.0 paridhīn apy eke kurvanti śāmīlān pārṇān vā //
GobhGS, 1, 7, 21.0 tata eva barhiṣaḥ prādeśamātre pavitre kurute //
GobhGS, 1, 8, 26.0 samidham ādhāyānuparyukṣya yajñavāstu karoti //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 2, 1, 1.0 puṇye nakṣatre dārān kurvīta //
GobhGS, 2, 1, 6.0 samān kṛtalakṣaṇān //
GobhGS, 2, 3, 19.0 śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 9, 26.0 ānaḍuhe gomaye keśān kṛtvāraṇyaṃ hṛtvā nikhananti //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
GobhGS, 3, 2, 43.0 śāntiṃ kṛtvā gurum abhivādayate //
GobhGS, 3, 4, 3.0 anujñāto dārān kurvīta //
GobhGS, 3, 4, 18.0 yena striyam akṛṇutam iti ca //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 6, 6.0 kṛtvā cānumantrayeta lohitena svadhitineti //
GobhGS, 3, 7, 2.0 paurṇamāsyāṃ kṛtyam //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
GobhGS, 4, 1, 9.0 plakṣaśākhāvati prastare 'vadānāni kṛtvā //
GobhGS, 4, 1, 18.0 yady u vā alpasambhāratamaḥ syād api paśunaiva kurvīta //
GobhGS, 4, 1, 19.0 api vā sthālīpākaṃ kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 2, 5.0 tathāmukhaiḥ kṛtyam //
GobhGS, 4, 2, 8.0 uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 11.0 sakṛd eva suphalīkṛtān kurvīta //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 38.0 agnau kariṣyāmīty āmantraṇaṃ hoṣyataḥ //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 3, 1.0 ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 5, 21.0 ekabhūyāṃsy ātmano yugmāni kuryāt //
GobhGS, 4, 7, 15.0 tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta //
GobhGS, 4, 7, 18.0 na pratyagdvāraṃ kurvīta //
GobhGS, 4, 7, 25.0 tān asvasthānasthān kurvīta //
GobhGS, 4, 10, 22.0 kurutetyadhiyajñam //
Gopathabrāhmaṇa
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 9, 10.0 karoti menibhir vīryaṃ ya evaṃ veda //
GB, 1, 1, 10, 12.0 vṛdhat karad ruhan mahat tad iti //
GB, 1, 1, 10, 14.0 karad iti piśācavedāt //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 24, 23.0 kasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 28, 13.0 māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti //
GB, 1, 1, 28, 22.0 tasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 29, 21.0 śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate //
GB, 1, 1, 32, 11.0 śāntiṃ kariṣyāmīti //
GB, 1, 1, 32, 17.0 śāntiṃ kariṣyāmīti //
GB, 1, 1, 32, 18.0 sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 2, 8, 13.0 ulavṛkarkṣutarakṣuḥ śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukṛṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddhir bhavati //
GB, 1, 2, 9, 19.0 yaddhotarcāṃ maṇḍalaiḥ karoti pṛthivīṃ tenāpyāyayati //
GB, 1, 2, 9, 22.0 yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati //
GB, 1, 2, 9, 25.0 yad udgātā sāmnā karoti divaṃ tenāpyāyayati //
GB, 1, 2, 9, 28.0 yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 6.0 te brūmo vāg eva hotā hautraṃ karoti //
GB, 1, 2, 11, 9.0 prāṇāpānābhyām evādhvaryur ādhvaryavaṃ karoti //
GB, 1, 2, 11, 12.0 cakṣuṣaivodgātaudgātraṃ karoti //
GB, 1, 2, 11, 15.0 manasaiva brahmā brahmatvaṃ karoti //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 2, 14, 16.0 yatra kvacid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam //
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
GB, 1, 2, 15, 11.0 yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate //
GB, 1, 2, 15, 20.0 ya eṣa odanaḥ pacyate yonir evaiṣā kriyate //
GB, 1, 2, 17, 6.0 divi tvātrir adhārayat sūryā māsāya kartava iti //
GB, 1, 2, 18, 28.0 sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati //
GB, 1, 2, 18, 30.0 so 'śvas tuṣṭo namaskāraṃ cakāra //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 3, 1, 5.0 taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti //
GB, 1, 3, 2, 2.0 sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 4, 2.0 grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adhvaryave //
GB, 1, 3, 4, 5.0 bhūyiṣṭhena mā brahmaṇākārṣīd iti //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 20, 2.0 tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kṛtvopodeyāya //
GB, 1, 3, 21, 16.0 muṣṭī kuryāt //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 4, 20, 8.0 daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyuḥ //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
GB, 2, 1, 1, 10.0 tad etad aśūnyaṃ karoti //
GB, 2, 1, 1, 13.0 tad evaitad aśūnyaṃ karoti //
GB, 2, 1, 3, 7.0 tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta //
GB, 2, 1, 7, 25.0 kurvato me mā kṣeṣṭhāḥ //
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
GB, 2, 1, 15, 3.0 tasmād etenāśru na kartavyam //
GB, 2, 1, 15, 4.0 na hi devā aśru kurvanti //
GB, 2, 1, 17, 15.0 tābhyāṃ vā eṣa bhāgaḥ kriyata ujjityā eva //
GB, 2, 1, 17, 20.0 yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute //
GB, 2, 1, 17, 21.0 yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
GB, 2, 1, 25, 7.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 15.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
GB, 2, 1, 25, 19.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 1, 26, 15.0 atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti //
GB, 2, 1, 26, 15.0 atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
GB, 2, 2, 5, 4.0 mā chidraṃ kariṣyatīti //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 8, 4.0 dvādaśāhīnasya kuryāt //
GB, 2, 2, 11, 2.0 te devāḥ samāvad eva yajñe kurvāṇā āsan //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 13, 21.0 prāvo 'sy ahnāṃsīti mithunam eva karoti //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 2, 14, 5.0 mithunam eva karoti //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 15, 4.0 itaḥ kṛṇotu vīryam iti //
GB, 2, 3, 3, 14.0 atraivainaṃ yathā kāmayeta tathā kuryāt //
GB, 2, 3, 3, 16.0 samānam evainaṃ tat karoti //
GB, 2, 3, 3, 18.0 pāpīyāṃsam evainaṃ tat karoti //
GB, 2, 3, 3, 20.0 śreyāṃsam evainaṃ tat karoti //
GB, 2, 3, 9, 24.0 hiṃkṛtyokthaśa ṛcārtvijyaṃ kurvanti //
GB, 2, 3, 9, 25.0 hiṃkṛtyātharvāṇo brahmatvaṃ kurvanti //
GB, 2, 3, 19, 6.0 yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte //
GB, 2, 3, 19, 9.0 yaddhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute //
GB, 2, 3, 20, 28.0 dve tisraḥ karoti punarādāyam //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 10, 23.0 ahar evādhastāt kṛṇute rātrīṃ parastāt //
GB, 2, 4, 10, 26.0 rātrim evādhastāt kṛṇute 'haḥ parastāt //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
GB, 2, 5, 6, 3.0 tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat //
GB, 2, 6, 16, 6.0 tad u tathā na kuryāt //
GB, 2, 6, 16, 26.0 tad u tathā na kuryāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 13.0 dakṣiṇānuttarānkarotyuttarānadharān yadi prāgudagagrāḥ //
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 5.0 uttarato nābhestrivṛtaṃ granthiṃ kṛtvā dakṣiṇato nābheḥ parikarṣati //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 12, 5.1 tad gacchati yatrāsmā apacitiṃ kariṣyanto bhavanti //
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 12, 9.1 kuruta /
HirGS, 1, 12, 10.1 kurvantyasmai trivṛtaṃ pāṅktaṃ vā //
HirGS, 1, 13, 3.3 taṃ mā kuru priyaṃ prajānām adhipatiṃ paśūnām /
HirGS, 1, 13, 13.2 kuruta /
HirGS, 1, 13, 13.3 iti kriyamāṇāyām //
HirGS, 1, 13, 18.1 indrāgnī me varcaḥ kṛṇutām /
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 16, 6.2 samindriyeṇa manasāhamāgāṃ brahmaṇā guptaḥ sukṛtā kṛtena /
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 17, 3.2 grāmaṃ pradakṣiṇaṃ kṛtvā svasti no vada kauśika /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 1, 19, 7.1 vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 19, 7.17 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 1, 20, 2.12 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kuru /
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 1, 24, 6.3 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtaṃ cākravākaṃ saṃvananaṃ yannadībhya udāhṛtam /
HirGS, 1, 25, 1.13 karomi te prājāpatyam ā garbho yonimetu te /
HirGS, 1, 26, 2.1 tasmingṛhyāṇi karmāṇi kriyante //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 1.14 iti triḥ pradakṣiṇaṃ parilikhya yathārtham avaṭān khātvābhyantaraṃ pāṃsūn karoti //
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
HirGS, 1, 28, 1.6 apaitu mṛtyur amṛtaṃ na āgan vaivasvato no abhayaṃ kṛṇotu /
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 2, 2.1 tṛtīye māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 3, 6.1 nāsminkiṃcana karma kriyate 'nyatroddhūpanāt //
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 4, 7.1 śucyagāraṃ kurvanti //
HirGS, 2, 4, 9.1 tamagnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 4, 12.1 dve nāmanī kuryāt /
HirGS, 2, 4, 15.1 somayājī tṛtīyaṃ nāma kurvīteti vijñāyate //
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 7, 5.1 evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 8, 6.1 vyāhṛtiparyantaṃ kṛtvaudanān abhyāhṛtya juhoti /
HirGS, 2, 9, 5.1 atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati /
HirGS, 2, 10, 5.1 ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati /
HirGS, 2, 10, 7.1 yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti /
HirGS, 2, 14, 4.2 ulūkhalā grāvāṇo ghoṣamakrata haviḥ kṛṇvantaḥ parivatsarīṇām /
HirGS, 2, 14, 4.2 ulūkhalā grāvāṇo ghoṣamakrata haviḥ kṛṇvantaḥ parivatsarīṇām /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 18, 3.1 agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti /
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame vā pūrvapakṣe puṇye nakṣatre hastottarābhir vā kuryāt //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
JaimGS, 1, 11, 1.0 tṛtīye saṃvatsare jaṭāḥ kurvīta //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 21.0 āvṛtaiva striyāḥ kuryād amantram //
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 17.0 tāvañjalī kurutaḥ //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 19, 86.0 kartavyā cet kuruteti brūyāt //
JaimGS, 1, 19, 86.0 kartavyā cet kuruteti brūyāt //
JaimGS, 1, 19, 90.0 tebhya ātithyaṃ gāṃ kuryāt //
JaimGS, 1, 20, 20.6 agniśca havyavāhanastat karotu samṛdhyatāṃ svāhā /
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 1, 24, 12.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇīr iti śyāmākasya prāśnīyāt //
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 15.0 namaskārān kṛtvā yathādaivataṃ triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 16.0 ye samānāḥ sumanasa iti pradakṣiṇaṃ kṛtvā //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 4, 1.0 āhitāgneḥ śarīranāśe trīṇi ṣaṣṭiśatāni palāśatsarūṇām āhṛtya taiḥ pratikṛtiṃ kuryāt kṛṣṇājine //
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 3.0 na vāhinīṣu kurvanti //
JaimGS, 2, 5, 4.0 teṣāṃ yo yaḥ paścāj jātaḥ sa so 'graṃ kuryāt //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
JaimGS, 2, 5, 33.0 anugamanaṃ kṛtvā śeṣam anujñāpya pratyetya śeṣaṃ na prāśnīyāt //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 9, 15.0 ketuṃ kṛṇvann aketava iti ketoḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 1, 3, 1.1 ovā ovā ovā hum bhā ovā iti karoty eva /
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 7, 1.3 te x karoti //
JUB, 1, 7, 2.1 sa naiṣu lokeṣu pāpmane bhrātṛvyāyāvakāśaṃ kuryāt /
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 12, 6.2 tatredaṃ kuru yatropajīvāmeti //
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 12, 7.3 māsārdhamāsāv eva saptamāvakarot //
JUB, 1, 12, 8.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 12, 9.2 sa purovātam eva hiṅkāram akarot //
JUB, 1, 13, 1.2 yad vṛṣṭāt prajāś cauṣadhayaś ca jāyante te saptamyāv akarot //
JUB, 1, 13, 2.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 3.3 svāhākāravaṣaṭkārāv eva saptamāv akarot //
JUB, 1, 13, 4.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 13, 5.3 retaś caiva prajāṃ ca saptamāv akarot //
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 21, 9.2 tam prajāpatir abravīt kathettham akaḥ /
JUB, 1, 22, 6.1 tasmād u catura evopagātṝn kurvīta /
JUB, 1, 27, 1.1 sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 33, 4.1 karoty eva vācā nayati prāṇena gamayati manasā /
JUB, 1, 35, 6.2 nidhanakṛtā iva vai heman prajā bhavanti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 40, 3.3 naiva hi tenārtvijyaṃ karoti /
JUB, 1, 40, 3.4 parokṣeṇaiva tu kṛtam bhavati //
JUB, 1, 44, 6.1 rūpaṃ rūpam maghavā bobhavīti māyāḥ kṛṇvānaḥ pari tanvaṃ svām /
JUB, 1, 44, 8.1 māyāḥ kṛṇvānaḥ pari tanvaṃ svām iti /
JUB, 1, 50, 1.1 devā vai vijigyānā abruvan dvitīyaṃ karavāmahai /
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
JUB, 1, 50, 3.2 so 'bravīd bahu vā etasyāṃ kiṃca kiṃca kurvanty adhiṣṭhīvanty adhicaranty adhyāsate /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 1, 58, 8.2 te 'bruvan vīdaṃ karavāmahā iti /
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 60, 2.2 tāṃ tathaivākurvan /
JUB, 1, 60, 3.2 tat tathaivākurvan /
JUB, 1, 60, 4.2 tat tathaivākurvan /
JUB, 1, 60, 5.2 taṃ tathaivākurvan /
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 4, 1.2 eṣa hīdaṃ sarvaṃ vaśe kurute //
JUB, 2, 4, 2.1 vaśī bhavati vaśe svān kurute ya evaṃ veda /
JUB, 2, 11, 11.2 sa vā ākāśān kuruṣveti /
JUB, 2, 11, 11.3 sa imān prāṇān ākāśān akuruta //
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 13, 5.1 tad yad iha puruṣasya pāpaṃ kṛtam bhavati tad āviṣkaroti /
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 13, 5.3 tasmād vāva pāpaṃ na kuryāt //
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.2 vācā hi sāmnārtvijyaṃ kriyate //
JUB, 3, 5, 5.1 bahiṣpavamānam āsadya ṭītra viyi prāṇya iti kuryāt ṭītra gṛhitra apānya iti vācā /
JUB, 3, 5, 6.4 sa yuktaḥ karoti /
JUB, 3, 10, 2.3 te ha kāṇḍviyam udgātāraṃ cakrire brahmāṇam prācīnaśālim //
JUB, 3, 10, 3.3 ati haivainaṃ tac cakre //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 16, 2.2 tasmāt te vācā kurvanti /
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 18, 2.2 tat tathā na kuryāt //
JUB, 3, 18, 3.2 tad u tathā na kuryāt //
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 32, 9.2 sa eṣa prāṇo vācā karoti manonetraḥ /
JUB, 3, 34, 2.2 taddhiṅkāreṇa mithunaṃ kriyate //
JUB, 3, 34, 3.2 tan nidhanena mithunam kriyate //
JUB, 3, 38, 7.2 tasmād eṣaiva pratipat kāryā //
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
JUB, 4, 6, 3.2 tebhyo hābhyāgatebhyo 'pacitīś cakāra //
JUB, 4, 12, 2.2 mayā cakṣuṣā karmāṇi kriyante /
JUB, 4, 12, 2.4 na karmāṇi kriyeran //
JUB, 4, 22, 8.1 sa nāmarūpam akuruta /
JUB, 4, 22, 13.1 sa manorūpam akuruta /
Jaiminīyabrāhmaṇa
JB, 1, 1, 26.0 tāṃs tredhā vyūhya devān kṛtvā teṣu juhvad āste //
JB, 1, 2, 10.0 amṛtaśarīram idaṃ kurute //
JB, 1, 9, 1.0 yaddha vā ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 12, 7.0 tām annam akuruta tāṃ pratyudadīpyata //
JB, 1, 12, 12.0 tām annam akuruta tāṃ pratyudadīpyata //
JB, 1, 14, 7.0 sa ha bhūya eva sukṛtaṃ karoti //
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 18, 1.2 sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti //
JB, 1, 18, 12.1 sa etam eva sukṛtarasam apyeti /
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
JB, 1, 28, 7.0 sa yad iha ripraṃ pāpaṃ karma karoty ekayaiva tataḥ kalayā //
JB, 1, 38, 15.0 yathā sāvasān kṛtvā prārjayet tādṛk tat //
JB, 1, 39, 7.0 triḥ paryagni karoti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 21.0 tasya ha tathā cakruḥ //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 47, 3.0 nakhān nikṛtya nirāntraṃ kurvanti //
JB, 1, 47, 4.0 nirāntraṃ kṛtvā niṣpurīṣaṃ kurvanti //
JB, 1, 47, 4.0 nirāntraṃ kṛtvā niṣpurīṣaṃ kurvanti //
JB, 1, 47, 5.0 niṣpurīṣaṃ kṛtvā pāṃsubhiḥ kūpe purīṣam abhisaṃvapanti //
JB, 1, 49, 4.0 tad u tathā na kuryāt //
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
JB, 1, 51, 7.0 kurvīta haiva niṣkṛtim api heṣṭyā yajeta //
JB, 1, 52, 2.0 tad u tathā na kuryāt //
JB, 1, 52, 4.0 ittham eva kuryāt //
JB, 1, 53, 15.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 54, 8.0 tad u tathā na kuryāt //
JB, 1, 54, 10.0 ittham eva kuryāt //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 55, 5.0 ittham eva kuryāt //
JB, 1, 56, 4.0 tad u tathā na kuryāt //
JB, 1, 56, 6.0 ittham eva kuryāt //
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 59, 3.0 ittham eva kuryāt //
JB, 1, 59, 6.0 tām ātmann eva kurvīta //
JB, 1, 60, 12.0 tad adhiśritya mekṣaṇaṃ kṛtvā śrapayet //
JB, 1, 60, 18.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 61, 5.0 ittham eva kuryāt //
JB, 1, 61, 14.0 tad u tathā na kuryāt //
JB, 1, 61, 23.0 tad u tathā na kuryāt //
JB, 1, 61, 26.0 tad u tathā na kuryāt //
JB, 1, 61, 28.0 ittham eva kuryāt //
JB, 1, 61, 31.0 navāvasāne hāsyobhayatorātraṃ hutaṃ bhavati no kāṃcana paricakṣāṃ kurute //
JB, 1, 62, 4.0 tad etasya rūpaṃ kriyate ya eṣa tapati //
JB, 1, 62, 6.0 tad ahno rūpaṃ kriyate //
JB, 1, 63, 4.0 tac candramaso rūpaṃ kriyate //
JB, 1, 63, 6.0 tad rātre rūpaṃ kriyate //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 71, 5.0 tasmād yatraiṣā yātayāmnī kriyate tat prajā aśanāyukā bhavanti //
JB, 1, 71, 16.0 tasmād yatra sāmnārtvijyaṃ kurvanti tad eva devā bhūyiṣṭham ivādanti //
JB, 1, 72, 10.0 prāñco 'nya ṛtvija ārtvijyaṃ kurvanti //
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 73, 7.0 vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan //
JB, 1, 74, 2.3 devā okāṃsi cakrira iti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 76, 2.0 akarma vayaṃ tad yad asmākaṃ karmety āha hotāraṃ pṛcchateti //
JB, 1, 76, 4.0 akarma vayaṃ tad yad asmākaṃ karmety āhodgātāraṃ pṛcchateti //
JB, 1, 76, 6.0 akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 23.0 tāvimau lokau savāsinau karoti //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 87, 9.0 tenainam arvāñcam akurvan //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 88, 19.0 brahmavarcasam eva tat karoti //
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 12.0 etām evāparedyuḥ pratipadaṃ kurvīta //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 1.0 pavasvendo vṛṣā suta iti jane pratiṣṭhākāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
JB, 1, 92, 9.0 tayā pavasva dhārayeti saṃgrāmaṃ saṃyatiṣyamāṇasya pratipadaṃ kuryāt //
JB, 1, 92, 13.0 etām eva pratipadaṃ kurvīta saniṃ praiṣyan //
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 92, 19.0 etām evaṃ pratipadaṃ kurvīran yeṣāṃ dīkṣitānāṃ pramīyeta //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 92, 22.0 etām eva pratipadaṃ kurvīta //
JB, 1, 93, 4.0 etām eva pratipadaṃ kurvītābhicaran //
JB, 1, 93, 7.0 etām eva pratipadaṃ kurvītānnādyakāmaḥ //
JB, 1, 93, 9.0 etām eva pratipadaṃ kurvītābhicaryamāṇaḥ //
JB, 1, 93, 12.0 davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 94, 1.0 ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 3.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 10.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 94, 18.0 chandasaivainau rūpiṇā samāvadbhājau karoti //
JB, 1, 95, 7.0 indrāyendo marutvata iti rājanyabandhoḥ pratipadaṃ kuryāt //
JB, 1, 95, 10.0 kṣatrāyaiva tad viśam anuvartmānaṃ kurvanti //
JB, 1, 96, 1.0 apaghnan pavate mṛdha ity abhiśasyamānasya pratipadaṃ kuryāt //
JB, 1, 96, 8.0 indriyāvantam evainam etena sadevaṃ kurvanti //
JB, 1, 96, 9.0 āgnāvāruṇīm āmayāvino jyogāmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 101, 9.0 bhūr iti nidhanaṃ karoti //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 102, 6.0 sad iti nidhanaṃ karoti //
JB, 1, 102, 14.0 jyotir iti nidhanaṃ karoti //
JB, 1, 102, 24.0 iḍeti nidhanaṃ karoti //
JB, 1, 102, 38.0 vāg iti nidhanaṃ karoti //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 103, 3.0 apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 104, 3.0 sad iti nidhanaṃ karoti //
JB, 1, 104, 7.0 jyotir iti nidhanaṃ karoti //
JB, 1, 104, 11.0 iḍeti nidhanaṃ karoti //
JB, 1, 104, 14.0 vācā gāyan vāg iti nidhanaṃ karoti //
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 114, 7.0 ya u enan nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 116, 19.0 tāv imau lokau savāsināv akarot //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
JB, 1, 118, 9.0 vaśa evainān kurute //
JB, 1, 119, 4.0 gāyatrīṃ caturṛcāṃ kuryāt //
JB, 1, 119, 9.0 gāyatrīṃ caturṛcāṃ kuryāt //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan //
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
JB, 1, 126, 5.0 tau yat kurutas tat samam eva yacchati //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 127, 25.0 tasmād etena dvayaṃ prāṇena karoti bhasma ca karoti vātaṃ ca //
JB, 1, 127, 25.0 tasmād etena dvayaṃ prāṇena karoti bhasma ca karoti vātaṃ ca //
JB, 1, 127, 28.0 tasmād etena dvayaṃ prāṇena karoti retaś ca siñcati mehati ca //
JB, 1, 127, 32.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 135, 13.0 akṣareṣu rathantaraṃ karoti //
JB, 1, 137, 25.0 o ho ity evāvaruddho rājanyaḥ kurvīta //
JB, 1, 140, 12.0 revatīṣu paśukāmasya kuryāt //
JB, 1, 140, 23.0 yady u nidhanaṃ kuryāt prāṇam apihanyāt //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 141, 3.0 tad āhuḥ svayonāv eva tat svāraṃ kāryam //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 5.0 ya evainam evaṃ cakṛvāṃsam upamīmāṃsate sa ārtim ārcchati //
JB, 1, 143, 4.0 tasmād rathantarasya stotre rathaghoṣaṃ kurvanti //
JB, 1, 143, 17.0 tasmād vairūpasya stotre grāmaghoṣaṃ kurvanti //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 144, 8.0 tad yan madhyataḥ kriyate śāntyā eva niṣiddhyai //
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
JB, 1, 148, 1.0 śyaitaṃ paśukāmaḥ kurvīta //
JB, 1, 148, 11.0 so 'bravīcchyetī vā imān paśūn akṛṣīti //
JB, 1, 149, 1.0 gautamasya manārye mano'pakrāntaḥ kurvīta //
JB, 1, 150, 1.0 vasiṣṭhasya janitre prajananakāmaḥ kurvīta //
JB, 1, 151, 1.0 paurumīḍhaṃ dakṣoṇidhanam āyuṣkāmaḥ kurvīta //
JB, 1, 151, 8.0 tau hāsādhv iva kṛtvā menāte //
JB, 1, 152, 1.0 jamadagneḥ saptaham abhicaran vā bhrātṛvyavān vā kurvīta //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 158, 11.0 sa uṣṇikkakubhos tiṣṭhan sabhapauṣkale bāhū kṛtvā prāharat //
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 161, 3.0 tāṃ tvai yajñād bahirdhā kuryuḥ //
JB, 1, 162, 6.0 aṅge 'ṅge vā ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 163, 8.0 tasyāṃ ha yadārthaṃ cakre 'tha haināṃ tad evābhisaṃjagrāha //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 169, 4.0 satanūny evaitat sāmāni kurvanti //
JB, 1, 171, 1.0 nārmedhaṃ nāthakāmaḥ kurvīta //
JB, 1, 172, 1.0 dāśaspatyaṃ śraiṣṭhyakāmaḥ kurvīta //
JB, 1, 172, 11.0 viśoviśīyam annādyakāmaḥ kurvīta //
JB, 1, 172, 20.0 vāravantīyaṃ paśukāmaḥ kurvīta //
JB, 1, 173, 21.0 nagnam ivoruṃ kṛtvopapravartayati //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 178, 3.0 yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti //
JB, 1, 182, 10.0 pramaṃhiṣṭhīyaṃ bhrātṛvyavān kurvīta //
JB, 1, 182, 16.0 satrāsāhīyaṃ kurvīta yasya tvad ivājitaṃ syāt //
JB, 1, 182, 25.0 daivodāsaṃ purodhākāmaḥ kurvīta //
JB, 1, 183, 1.0 hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta //
JB, 1, 184, 1.0 traitaṃ nāthakāmaḥ kurvīta //
JB, 1, 184, 19.0 bhrātṛvyatāṃ vāva tasya tāv agacchatāṃ yāv ṛkṣaṃ ca markaṭaṃ cākarot //
JB, 1, 184, 22.0 kevalān vai sa tān paśūn akuruta //
JB, 1, 185, 1.0 traikakubham annādyakāmaḥ kurvīta //
JB, 1, 186, 17.0 saubharaṃ prajākāmaḥ kurvīta //
JB, 1, 186, 19.0 saubharam annādyakāmaḥ kurvīta //
JB, 1, 186, 21.0 saubharaṃ vṛṣṭikāmaḥ kurvīta //
JB, 1, 186, 23.0 saubharam udgrahaṇakāmaḥ kurvīta //
JB, 1, 186, 25.0 saubharaṃ svargakāmaḥ kurvīta //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 188, 3.0 tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 189, 5.0 tad anṛśaṃsasya kuryān na nṛśaṃsasya //
JB, 1, 190, 1.0 sarvo ha khalu vai ṣoḍaśimān yatrodvaṃśīyaṃ kriyate //
JB, 1, 190, 3.0 ṣoḍaśy eva tena rūpeṇa kriyate //
JB, 1, 190, 15.0 sa hodvaṃśīyam atirātre 'cchāvākasāma cakre //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 191, 1.0 nārmedham eva kāryam //
JB, 1, 191, 5.0 tasmān nārmedham eva kāryam iti //
JB, 1, 191, 6.0 āṣṭādaṃṣṭre ṛddhikāmaḥ kurvīta //
JB, 1, 195, 1.0 tad āhus trivṛd eva stomaḥ kārya iti //
JB, 1, 195, 4.0 atho āhuḥ pañcadaśa eva kārya iti //
JB, 1, 195, 7.0 atho āhuḥ ṣoḍaśa eva kārya iti //
JB, 1, 195, 12.0 atho āhuḥ saptadaśa eva kārya iti //
JB, 1, 195, 19.0 atho āhur ekaviṃśa eva kārya iti //
JB, 1, 202, 1.0 tad āhur nokthyaḥ ṣoḍaśī kārya iti //
JB, 1, 202, 5.0 atirātra eva kāryaḥ //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 203, 16.0 tasmād āhur nānadaṃ ṣoḍaśisāma kāryaṃ na hi tenāstṛṇuteti //
JB, 1, 204, 8.0 śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ //
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 204, 16.0 virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 205, 11.0 ṣoḍaśinam eva taj jyotiṣmantaṃ kurvanti //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 212, 9.0 rātrim eva tat triṣavaṇāṃ kurvanti //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 221, 5.0 taṃ hākhalatiṃ cakāra //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 223, 13.0 yad enena kiṃ ca pāpaṃ kṛtaṃ bhavati tad apahate //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 229, 4.0 tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 233, 7.0 yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 233, 7.0 yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 235, 12.0 kṛtam id u daśa kṛtam asat //
JB, 1, 235, 20.0 tāv eva tat samau karoti //
JB, 1, 237, 6.0 sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta //
JB, 1, 244, 9.0 taṃ vā tvai caraṇena bhūyāṃsaṃ kurute taṃ vā kanīyāṃsam //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 1, 254, 4.0 tasmād etena dvayaṃ prāṇena karoti bhasma ca karoti vātaṃ ca //
JB, 1, 254, 4.0 tasmād etena dvayaṃ prāṇena karoti bhasma ca karoti vātaṃ ca //
JB, 1, 254, 11.0 tasmād etena dvayaṃ prāṇena karoti retaś ca siñcati mehati ca //
JB, 1, 254, 18.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 254, 28.0 tasmād dvayaṃ prāṇena karoti prāṇyāpāniti //
JB, 1, 254, 46.0 tasmād dvayaṃ vācā karoty annaṃ cainayātti vadati ca //
JB, 1, 254, 53.0 tasmād etenaikam eva śrotreṇa karoti yad eva śṛṇoti //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 266, 18.0 kevalaṃ svaṃ kurute //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 273, 13.0 tā enam annādyamānā annādaṃ śreṣṭhaṃ svānāṃ kurvanti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 280, 3.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tad gāyatram ity ākhyāyate //
JB, 1, 280, 5.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tat traiṣṭubham ity ākhyāyate //
JB, 1, 280, 7.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha taj jāgatam ity ākhyāyate //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 288, 14.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 288, 24.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 290, 2.0 sāpyayanakāmād aṣṭākṣarāṇi padāni cakre //
JB, 1, 297, 14.0 tad yad evaṃvidhaṃ yajñāyajñīyam antataḥ kriyate janmaiva tat //
JB, 1, 301, 2.0 na svāre saha kuryāt //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 303, 10.0 vīryeṇa vai karma kriyate //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 25.0 so 'gninaiva kṛtaṃ panthānam anveti //
JB, 1, 305, 31.0 tasmāj jīrṇaṃ paśum āhur artham enena kurvīteti //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 309, 14.0 nidhanavad rathantaraṃ vā bṛhad vā pṛṣṭhaṃ kriyate //
JB, 1, 310, 1.0 vāṅnidhanaṃ yajñāyajñīyam antataḥ kriyate //
JB, 1, 310, 7.0 gāyatrīṣu rathantarasāmnaḥ kuryāt triṣṭupsu bṛhatsāmnaḥ //
JB, 1, 310, 8.0 triṇidhanaṃ bṛhatyām uttamaṃ karoti //
JB, 1, 310, 12.0 gāyatrīṣu rathantarasāmnaḥ kuryād anuṣṭupsu bṛhatsāmnaḥ //
JB, 1, 310, 13.0 aiḍaṃ madhyenidhanam anuṣṭubhy uttamaṃ karoti //
JB, 1, 310, 16.0 atha ha vai naikarce gāyatraṃ kuryāt //
JB, 1, 310, 17.0 aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ //
JB, 1, 322, 1.0 athaitad āmahīyavaṃ prājāpatyaṃ savanamukhe kriyate //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 323, 8.0 yad eva vācā karoti sā prajā //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 326, 1.0 yo vā ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān bhavati //
JB, 1, 326, 8.0 sa ya evam etābhyām ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān eva bhavati //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 329, 10.0 tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 331, 14.0 tam indraṃ yajamānam akṛt //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 336, 1.0 athaitat saṃhitaṃ brahma savanamukhe kriyate //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 341, 9.0 tasmād etāni trayāṇi sāmāni saṃvatsare kāryāṇi //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
JB, 1, 344, 15.0 yadītare 'gniṣṭomaṃ kurvīrann athātmanokthyaṃ kurvīran //
JB, 1, 344, 15.0 yadītare 'gniṣṭomaṃ kurvīrann athātmanokthyaṃ kurvīran //
JB, 1, 344, 16.0 yadītara ukthyaṃ kurvīrann athātmanā ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 344, 17.0 yadītare ṣoḍaśinaṃ gṛhṇīrann athātmanātirātraṃ kurvīran //
JB, 1, 344, 18.0 yadītare 'tirātraṃ kurvīrann athātmanā dvirātraṃ kurvīran //
JB, 1, 344, 18.0 yadītare 'tirātraṃ kurvīrann athātmanā dvirātraṃ kurvīran //
JB, 1, 344, 19.0 yadītare dvirātraṃ kurvīrann athātmanā trirātraṃ kurvīran //
JB, 1, 344, 19.0 yadītare dvirātraṃ kurvīrann athātmanā trirātraṃ kurvīran //
JB, 1, 345, 4.0 etad anyat kuryuḥ //
JB, 1, 345, 9.0 mriyanta iva vā ete ye mṛtāya kurvantīti //
JB, 1, 345, 25.0 tad āhur yanti vā ete patho ye mṛtāya kurvantīti //
JB, 1, 346, 9.0 prāṇair vā ete vyṛdhyante ye mṛtāya kurvantīti //
JB, 1, 346, 22.0 tad āhur vīva vā ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 1, 348, 13.0 sarvebhya etad anyat kuryuḥ //
JB, 1, 348, 15.0 evaṃ ha cakre mauñjaḥ sāhaśravasaḥ //
JB, 1, 349, 15.0 te ya evaṃ vidvāṃsaḥ kurvanti rādhnuvanty eva //
JB, 1, 350, 17.0 yadi tṛtīyasavanāt somo 'tiricyetokthyaṃ kurvīran //
JB, 1, 350, 19.0 yadi ṣoḍaśinam atiricyetātirātraṃ kurvīran //
JB, 1, 351, 13.0 taṃ mārjayitvā yadvidhā itare camasās tadvidhaṃ kuryuḥ //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 354, 14.0 tad devā abhijityātmann akurvata //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 1, 356, 12.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kuryuḥ //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 1, 358, 23.0 tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta //
JB, 1, 362, 9.0 so 'ñjaliṃ kṛtvā trir upatiṣṭhatu //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
JB, 3, 121, 3.0 so 'saṃjñāṃ śāryātyebhyo 'karot //
Jaiminīyaśrautasūtra
JaimŚS, 1, 14.0 nyastam ārtvijyaṃ na kuryāt //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 5, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya tad evānapago bhavati //
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 8, 2.0 sa yajñopavītaṃ kṛtvāpa ācamyāntareṇa cātvālaṃ cotkaraṃ ca prapadyate //
JaimŚS, 8, 6.0 saṃsave tu kāryam //
JaimŚS, 8, 13.0 etenaivopaviśati yatra yatra kariṣyan bhavati //
JaimŚS, 8, 16.0 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtaṃ devā okāṃsi cakrira iti //
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 19, 6.0 tatra yathādeśaṃ śukrapavitāraḥ kurvanti //
JaimŚS, 20, 17.0 dvitīyāṃ rathaṃtaravarṇāṃ karoti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
JaimŚS, 24, 20.0 vāmadevyena madantībhiḥ śāntiṃ kṛtvā yathāprapannaṃ niṣkramya saṃsthitāyām upasadyutkare tiṣṭhan subrahmaṇyāmāhūya yathārtham eti //
JaimŚS, 26, 17.0 āvartivrataśukriyeṣu catuḥkarmāpannāḥ kuryuḥ //
Kauśikasūtra
KauśS, 1, 1, 11.0 prāṅmukha upāṃśu karoti //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 10.0 pari tvāgne puraṃ vayam iti triḥ paryagni karoti //
KauśS, 1, 2, 22.0 evam uttarato 'yujo dhātūn kurvan //
KauśS, 1, 2, 23.0 yatra samāgacchanti tad dakṣiṇottaraṃ kṛṇoti //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 9, 7.0 ahatavāsaḥ kaṃse śāntyudakaṃ karoti //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 9.0 pūrvayā kurvīteti gārgyapārthaśravasabhāgālikāṅkāyanoparibabhravakauśikajāṭikāyanakaurupathayaḥ //
KauśS, 1, 9, 10.0 anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ //
KauśS, 2, 2, 12.0 trir jyotiḥ kurute //
KauśS, 2, 2, 17.0 cūrṇāni karoti //
KauśS, 2, 2, 20.0 sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kṛtvānabhimukham aśnāti //
KauśS, 2, 3, 9.0 bhaktaṃ surāṃ prapāṃ saṃpātavat karoti //
KauśS, 2, 6, 2.0 varāhavihatād rājāno vediṃ kurvanti //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 2, 8, 1.0 bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām //
KauśS, 2, 8, 7.0 yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti //
KauśS, 2, 8, 17.0 kṛtasampannān akṣān ā tṛtīyaṃ vicinoti //
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 3, 1, 6.0 proṣya tām uttarasyāṃ sāṃpadaṃ kurute //
KauśS, 3, 1, 7.0 śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 16.0 mitaśaraṇaḥ sāṃpadaṃ kurute //
KauśS, 3, 4, 22.0 rasakarmāṇi kurute //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 41.0 yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate //
KauśS, 4, 1, 29.0 tathākurvann anādye hnuvāne //
KauśS, 4, 1, 34.0 vaiśravaṇāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 4, 1, 36.0 svastyādyaṃ kurute //
KauśS, 4, 4, 1.0 brāhmaṇo jajña iti takṣakāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 12, 31.0 chāyāyāṃ sajyaṃ karoti //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 5, 6, 17.8 sa me dyumnaṃ bṛhad yaśo dīrgham āyuḥ kṛṇotu me /
KauśS, 5, 8, 3.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti //
KauśS, 5, 8, 17.2 yad vaśā māyum akratoro vā paḍbhir āhata /
KauśS, 5, 8, 40.0 suśṛtāṃ karoti //
KauśS, 5, 9, 16.4 yat karomi tad ṛdhyatām anumataye svāheti juhoti //
KauśS, 5, 10, 48.0 upamṛṣṭaṃ paryagni karoti //
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 7, 2, 22.0 yadaitebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayāt //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 5.0 āyana iti śamanam antarā hradaṃ karoti //
KauśS, 7, 4, 6.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 4, 12.0 athāsmā anvārabdhāya karoti //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 21.0 evam eva dvitīyaṃ karoti //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 6, 11.0 ārṣeyaṃ mā kṛtvā bandhumantam upanaya //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 1, 13.0 dātārau karmāṇi kurutaḥ //
KauśS, 8, 1, 22.0 kṛṇuta dhūmam iti dhūmam //
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 8, 2, 9.0 teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti //
KauśS, 8, 3, 4.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
KauśS, 8, 3, 13.1 anvārabdheṣvata ūrdhvaṃ karoti //
KauśS, 8, 3, 15.1 babhrer adhvaryo idam prāpam ity uparyāpānaṃ karoti //
KauśS, 8, 4, 19.0 sūktena pūrvaṃ saṃpātavantaṃ karoti //
KauśS, 8, 4, 21.0 anuvākenottaraṃ saṃpātavantaṃ karoti //
KauśS, 8, 7, 6.0 brahmāsyety odane hradān pratidiśaṃ karoti //
KauśS, 8, 7, 26.0 tad antar eva sūktena saṃpātavat karoti //
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 8, 8, 24.0 pavitre kurute //
KauśS, 8, 9, 11.1 tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tad vṛthānnaṃ sampadyate //
KauśS, 8, 9, 20.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 9, 1, 13.1 lakṣaṇaṃ kṛtvā //
KauśS, 9, 3, 10.1 śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya //
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 9, 4, 31.1 saṃvatsaratamyāṃ śāntyudakaṃ kṛtvā //
KauśS, 9, 6, 12.2 mā brāhmaṇāgrataḥ kṛtam aśnīyād viṣavad annam annakāmyā /
KauśS, 9, 6, 13.1 āgrayaṇe śāntyudakaṃ kṛtvā yathartu taṇḍulān upasādya //
KauśS, 10, 1, 20.0 tenodakārthān kurvanti //
KauśS, 10, 1, 25.0 saptabhir uṣṇāḥ saṃpātavatīḥ karoti //
KauśS, 10, 2, 6.1 kṛtayāmam ity avasṛjati //
KauśS, 10, 2, 27.2 imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya /
KauśS, 10, 4, 7.0 dakṣiṇottaram upasthaṃ kurute //
KauśS, 10, 5, 28.0 pūrvāparaṃ yatra nādhigacched brahmāparam iti kuryāt //
KauśS, 11, 1, 12.0 śāntyudakaṃ karoty asakalaṃ cātanānāṃ cānvāvapate //
KauśS, 11, 1, 19.0 ukhāḥ kurvanti //
KauśS, 11, 1, 24.0 teṣu yathoktaṃ karoti //
KauśS, 11, 1, 42.0 athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 4, 2.0 ekādaśa carūṃścakrakṛtān kārayati //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 34.0 kurutety āha //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
KauśS, 11, 10, 17.1 idaṃ cin me kṛtam astīdaṃ cicchaknavāni /
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 2, 11.1 karat svāheti ṣaṣṭham //
KauśS, 12, 3, 17.1 nānujñānam adhīmaha iti kurutety eva brūyāt //
KauśS, 12, 3, 20.1 āgneyīṃ vapāṃ kuryuḥ //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 28.2 annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 13, 2, 8.1 api ced eva yadā kadācid ārtāya kuryāt //
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 4.2 ayāsā manasā kṛto 'yās san havyam ūhiṣe /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 8.10 brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca //
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 5.1 parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā //
KauśS, 13, 15, 2.9 nārī pañcamayūkhaṃ sūtravat kṛṇute vasu /
KauśS, 13, 25, 4.4 sa no jīvātave kṛdhi /
KauśS, 13, 32, 2.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 32, 3.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 32, 4.2 śivaṃ tad devaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ /
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 42, 1.0 atha ced āgantur dahatyevam eva kuryāt //
KauśS, 13, 43, 9.24 rūpaṃ rūpaṃ kṛṇvānaś citrabhānuḥ subhānuḥ /
KauśS, 13, 44, 7.1 anyaṃ kṛtvā dhruvābhyāṃ dṛṃhayitvā //
KauśS, 13, 44, 9.1 sa khalveteṣu karmasu sarvatra śāntyudakaṃ kṛtvā sarvatra cātanānyanuyojayenmātṛnāmāni ca //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 2, 16.0 aṣṭakāyāṃ kriyetetīṣuphālimāṭharau //
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.2 kuryād adhyayane yatnaṃ satyavādī jitendriyaḥ /
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 17.0 yaḥ sadvantau kurute //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 5, 13.0 tad yathāvidam ity āvir naṣṭaṃ kuryāt //
KauṣB, 1, 5, 14.0 evaṃ tad āviḥ kāmān karoty āpam iti //
KauṣB, 1, 5, 15.0 trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti //
KauṣB, 1, 5, 20.0 sarvāgneyaṃ haike kurvanti //
KauṣB, 1, 5, 21.0 na tathā kuryāt //
KauṣB, 2, 1, 18.0 dvyantān aṅgārān karoti //
KauṣB, 2, 2, 4.0 pañcakṛtvonnayet //
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 2, 8, 2.0 prasavata evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 4.0 saṃnihitāya evaitan mahate devāyātithyaṃ karoti //
KauṣB, 3, 2, 2.0 svastyayanam eva tat kurute //
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 3, 5, 4.0 evaṃ tad agner bhāge devatā bhāginīḥ karoti //
KauṣB, 3, 5, 10.0 na tathā kuryāt //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
KauṣB, 3, 8, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 9, 14.0 atha yad adhvaryur barhiṣadaṃ puroḍāśaṃ karoti //
KauṣB, 3, 9, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 10, 11.0 na tathā kuryāt //
KauṣB, 3, 10, 35.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 12, 11.0 atha yad ṛcaṃ japati svastyayanam eva tat kurute //
KauṣB, 3, 12, 17.0 tasmāt patnī vedatṛṇāny antarorū kurute //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 5, 2, 15.0 bhaiṣajyam eva tat kurute //
KauṣB, 5, 9, 11.0 atha yad ṛcaṃ japanti svastyayanam eva tat kurvate //
KauṣB, 5, 9, 15.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 10, 6.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
KauṣB, 5, 10, 25.0 etasyaiva tad rūpaṃ kriyate //
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 5, 10, 27.0 svastyayanam eva tat kurvate //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
KauṣB, 6, 1, 17.0 nāma me kurvity abravīt //
KauṣB, 6, 2, 11.0 dvitīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 23.0 tṛtīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 35.0 caturthaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 3.0 pañcamaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 15.0 ṣaṣṭhaṃ me nāma kurv ity abravīt //
KauṣB, 6, 3, 27.0 saptamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 39.0 aṣṭamaṃ me nāma kurvity abravīt //
KauṣB, 6, 5, 24.0 tasmād yāvad ṛcā yajuṣā sāmnā kuryuḥ //
KauṣB, 6, 6, 9.0 ṛcarce prāyaścittaṃ karoti //
KauṣB, 6, 6, 13.0 yajuṣā yajuṣe prāyaścittiṃ karoti //
KauṣB, 6, 6, 17.0 sāmnā sāmne prāyaścittiṃ karoti //
KauṣB, 6, 7, 1.0 eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti //
KauṣB, 6, 8, 4.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 8, 7.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 9, 17.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 7, 3, 7.0 na vā ajātasya garbhasya nāma kurvanti //
KauṣB, 7, 8, 15.0 te yaḥ same kurute //
KauṣB, 7, 8, 18.0 atha yo viṣame kurute //
KauṣB, 7, 9, 6.0 svastyayanam eva tat kurute svargasya lokasya samaṣṭyai //
KauṣB, 7, 9, 11.0 svastyayanam eva tat kurute 'sya lokasya samaṣṭyai //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 10, 2.0 yāḥ prāyaṇīyāyāṃ puronuvākyās tā udayanīyāyāṃ yājyāḥ karoti //
KauṣB, 7, 12, 28.0 ubhayata eva tad brahmārdharcau varma kurute //
KauṣB, 8, 2, 16.0 atithimantau haike kurvanti //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 6, 22.0 tām uttarāsu karoti //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 8, 8, 40.0 etasyaiva tad rūpaṃ kriyate //
KauṣB, 8, 9, 2.0 asurā eṣu lokeṣu puro 'kurvata //
KauṣB, 8, 9, 5.0 hariṇīṃ hādo divi cakrire //
KauṣB, 8, 10, 18.0 imān eva tallokān jyotiṣmataḥ karoti //
KauṣB, 8, 11, 11.0 yāḥ pūrvāhṇe puronuvākyās tā aparāhṇe yājyāḥ karoti //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
KauṣB, 9, 3, 22.0 yadaine nabhyasthe kuryuḥ //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
KauṣB, 10, 1, 10.0 pālāśaṃ brahmavarcasakāmaḥ kurvīta //
KauṣB, 10, 2, 2.0 tāsām ekāṃ sampadam abhisaṃpādya yūpaṃ kurvīta //
KauṣB, 10, 2, 8.0 yatraiva manasā velāṃ manyate tat kurvīta //
KauṣB, 10, 2, 23.0 svabhyaktaṃ svayam eva yajamānaḥ kurvīta //
KauṣB, 10, 4, 13.0 kāmaṃ tasyāpi kurvīta //
KauṣB, 10, 4, 18.0 taṃ paśukāmaḥ kurvīta //
KauṣB, 10, 7, 1.0 paryagniṃ paśuṃ karoti rakṣasām apahatyai //
KauṣB, 10, 7, 4.0 tad yathā tisro 'gnipuraḥ kuryād evaṃ tat //
KauṣB, 10, 7, 32.0 devadevatyam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 10, 8, 10.0 prayājān eva tat paśubhājaḥ kurvanti //
KauṣB, 11, 1, 5.0 svastyayanam eva tat kurute //
KauṣB, 12, 4, 3.0 te hāsu manāṃsi kurvate //
KauṣB, 12, 6, 6.0 ṛcaṃ sa sāmno 'nuvartmānaṃ karoti //
KauṣB, 12, 6, 9.0 ned ṛcaṃ sāmno 'nuvartmānaṃ karavāṇīti //
KauṣB, 12, 8, 7.0 agner vā etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
Kaṭhopaniṣad
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
KaṭhUp, 1, 7.2 tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam //
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 2, 14.1 anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
Khādiragṛhyasūtra
KhādGS, 1, 1, 17.0 dakṣiṇena pāṇinā kṛtyamanādeśe //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 1, 2, 16.0 ājyamadhiśrityottarataḥ kuryāt //
KhādGS, 1, 2, 24.0 sarvatraitaddhomeṣu kuryāt //
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 1, 5, 34.0 tūṣṇīṃ tu kuryāt //
KhādGS, 1, 5, 35.0 sarvasya tvannasyaitatkuryāt //
KhādGS, 1, 5, 36.0 asakṛccedekasmin kāle siddhe sakṛdeva kuryāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 1, 2.0 dārśaṃ cetpūrvamupapadyeta paurṇamāseneṣṭvātha tatkuryāt //
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
KhādGS, 2, 1, 28.0 sarvatra kuryāt //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 21.0 āhṛtya vaihāyasīṃ kuryāt //
KhādGS, 2, 3, 6.0 jananādūrdhvaṃ daśarātrāc chatarātrāt saṃvatsarādvā nāma kuryāt //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 10.0 asāviti nāma kuryāttadeva mantrānte //
KhādGS, 2, 3, 27.0 sakṛdāyasena pracchidyānaḍuhe gomaye keśān kuryāt //
KhādGS, 2, 4, 9.0 svayaṃ copari kuryāt //
KhādGS, 3, 1, 39.0 phalapracayanodapānāvekṣaṇavarṣatidhāvanopānatsvayaṃharaṇāni na kuryāt //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
KhādGS, 3, 2, 21.0 anuvākyāḥ kuryurṛgādibhiḥ prastāvaiśca //
KhādGS, 3, 3, 19.0 nyañcau pāṇī kṛtvā pratikṣatra iti japet //
KhādGS, 3, 3, 23.0 nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet //
KhādGS, 3, 3, 25.0 svastyayanāni kuryuḥ //
KhādGS, 3, 4, 20.0 plakṣaśākhāsvavadānāni kṛtvā //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //
KhādGS, 4, 2, 12.0 yatra vā svayaṃ kṛtāḥ śvabhrāḥ sarvato 'bhimukhāḥ syuḥ //
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
KhādGS, 4, 4, 23.0 kuruteti yajñe //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 22.3 iti yajamāno vedaṃ karoti //
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 1, 6, 19.0 tasya ca kāryatvāt //
KātyŚS, 1, 7, 2.0 śakyapuruṣārthakṛtatvaikārthasamavāyaśrutibhyaḥ //
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
KātyŚS, 1, 8, 2.0 na kṛtatvāt //
KātyŚS, 1, 8, 20.0 saṃkhyāvikalpo dānasaṃyoge kṛtatvāt //
KātyŚS, 5, 1, 28.0 agner janitram iti śakalam ādāya vedyāṃ karoti //
KātyŚS, 5, 3, 9.0 āhavanīyasya purastād vedī karoti //
KātyŚS, 5, 3, 16.0 sphyādy ā saṃmarśanāt karoti //
KātyŚS, 5, 3, 36.0 madhye nābhiṃ karoti prādeśasamāṃ catuḥsraktim //
KātyŚS, 5, 4, 22.0 vratopāyanaṃ vākṛtaṃ cet //
KātyŚS, 5, 4, 34.0 kṛtānukaro 'nyatra dakṣiṇasyām //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 13.0 akran karmety enāṃ vācayati pratinayan //
KātyŚS, 5, 6, 12.0 āsecane madhye kṛtvā sarpir āsiñcaty ājyārtham //
KātyŚS, 5, 6, 14.0 staraṇayajuṣā vedim abhimṛśya tūṣṇīṃ vā kṛtatvāt paridhiparidhānam //
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
KātyŚS, 5, 8, 22.0 dakṣiṇāgniṃ madhye 'syāḥ karoti //
KātyŚS, 5, 8, 25.0 sphyādānādi karoti //
KātyŚS, 5, 9, 24.0 avanejya pūrvavat pradakṣiṇaṃ nīviṃ visraṃsya namo va ity añjaliṃ karoti //
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 6, 1, 27.0 aṣṭāśriṃ karoty uparavarjam //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 2, 1.0 vediṃ karoti varuṇapraghāsavat //
KātyŚS, 6, 2, 4.0 vratopāyanapraṇītājyabhāgabhāgāvadānapūrṇapātraviṣṇukramān kuryāddhaviryajñavidhe //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
KātyŚS, 6, 3, 12.0 samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham //
KātyŚS, 6, 3, 25.0 agniṃ manthaty ā homāt karoti //
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 6, 4, 1.0 idhmapraiṣādi karoty ā prayājebhyaḥ //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 6, 23.0 atrājyabhāgau kurvan //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 2.0 triḥpracyute hṛdayaṃ pravṛhyottamaṃ karoti //
KātyŚS, 10, 1, 2.0 hotṛcamase vasatīvarīḥ kṛtvā yajamānāya prayacchati //
KātyŚS, 10, 1, 4.0 adryādānaprabhṛti triparyāyān abhiṣavān karoti //
KātyŚS, 10, 1, 16.0 samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 10, 3, 10.0 ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti //
KātyŚS, 10, 3, 13.0 ādhavanīye karoti //
KātyŚS, 10, 3, 15.0 mānābhimarśanavarjaṃ kṛtatvāt //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
KātyŚS, 10, 5, 5.0 samanvārabdhaniṣkramaṇādi karoti mādhyandinavat //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 6, 7.0 ā pātraprakṣālanāt kṛtvā saumyena carati //
KātyŚS, 10, 6, 25.0 agnīt prakṣālya pātraṃ khare karoti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 6.0 śākalādhānaṃ devakṛtasyeti pratimantram //
KātyŚS, 10, 8, 29.0 vaśa etat kuryāt //
KātyŚS, 10, 8, 31.0 anyatarat kṛtvā //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 8.0 śālādvāryam apareṇāste yajamānaḥ kṛṣṇājinam aṅke kṛtvā //
KātyŚS, 10, 9, 13.0 svarvavagūhanādi vā kṛtatvāt //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 1, 11.0 anapekṣam etyānumatasya saṃvapanādi karoti //
KātyŚS, 15, 2, 2.0 sruve pālāśe vaikaṅkate vāpāmārgataṇḍulān kṛtvā //
KātyŚS, 15, 5, 4.0 pavitre kṛtvā hiraṇyam enayoḥ pravayati //
KātyŚS, 15, 5, 26.0 rukmam adhaḥpadaṃ kurute mṛtyor iti //
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
KātyŚS, 15, 6, 21.0 jinānīmāḥ kurva imā iti cāha //
KātyŚS, 15, 6, 27.0 vimucya sayantṛkaṃ rathavāhaṇe karoti //
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
KātyŚS, 15, 7, 22.0 payasyāsviṣṭakṛdiḍaṃ karoti //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 4, 1.0 anyasya raśanādānādi karoty aśvayuktam //
KātyŚS, 20, 4, 2.0 paścālambhanādy ādhvaradīkṣaṇīyāyāḥ kṛtvā catvāry audgrabhaṇāni juhoty ādhvarikāṇi //
KātyŚS, 20, 4, 6.0 prākṛtavrato 'kṛtatvāt //
KātyŚS, 20, 4, 8.0 abhyañjanaprabhṛti karoti //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 6, 1.0 agnimanthanādi karoti //
KātyŚS, 20, 6, 16.0 aśvaśiśnam upasthe kurute vṛṣā vājīti //
KātyŚS, 20, 7, 28.0 sarpaṇaprabhṛty ā paśvāsādanāt kṛtvā //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
KātyŚS, 21, 3, 14.0 yathā kurvato 'bhyudiyāt sūryaḥ //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 32.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
KāṭhGS, 4, 22.0 sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
KāṭhGS, 19, 5.0 taṇḍulair vā kuryāt //
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 25, 3.1 etāsām evāpām udakārthān kurvīta //
KāṭhGS, 25, 5.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2 yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 28.3 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti /
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
KāṭhGS, 25, 46.5 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kṛdhi /
KāṭhGS, 26, 4.2 āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate //
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 26, 11.3 kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam /
KāṭhGS, 29, 1.8 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ /
KāṭhGS, 30, 5.1 karad iti bhasadam abhimṛśati //
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 31, 2.4 indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu /
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 17.12 karma kuru /
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 45, 11.3 deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti //
KāṭhGS, 51, 5.0 prāg ājyabhāgābhyāṃ darbheṇa paśum upākaroti prokṣati pāyayati paryagniṃ karoti //
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
KāṭhGS, 57, 6.0 praharṣān kurvanti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 62, 3.0 peśyo 'vadānasthāne 'ṅgāriṇīḥ kuryāt //
KāṭhGS, 63, 8.0 agnau karavāṇīty uktvā //
KāṭhGS, 63, 14.0 pṛthivī darvir iti niparaṇaṃ kuryāt //
KāṭhGS, 63, 19.0 tṛptān ācāmayitvā yan me rāma iti pradakṣiṇaṃ kṛtvā //
KāṭhGS, 65, 2.0 etenaiva dharmeṇa sampradāya niparaṇaṃ kuryāt //
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Kāṭhakasaṃhitā
KS, 6, 3, 20.0 tasmād acakravṛttām agnihotratapanīṃ kurvīta //
KS, 6, 4, 35.0 tenaivainaṃ prīṇāty ananudhyāyinaṃ karoti //
KS, 6, 4, 41.0 pura evānyāni havīṃṣi śṛtāni kurvanti puro juhvati //
KS, 6, 5, 3.0 idhmam evaitam agnihotrasya karoti //
KS, 6, 5, 19.0 ekaiva kāryā //
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 6, 7, 40.0 na suśṛtaṃ kuryāt //
KS, 6, 8, 56.0 ananudhyāyinaṃ karoti //
KS, 7, 4, 42.0 tābhir evainaṃ punarṇavaṃ karoti //
KS, 7, 4, 44.0 tair evainaṃ punarṇavaṃ karoti //
KS, 7, 5, 16.0 agnaya evaitad aśitraṃ kriyate //
KS, 7, 5, 43.0 ūdha evaitayā karoti //
KS, 7, 9, 7.0 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspata iti //
KS, 7, 10, 7.0 idaṃ rātrīṃ karavāmeti //
KS, 7, 10, 8.0 te rātrīm akurvan //
KS, 7, 10, 35.0 nāstuto vīryaṃ kartum arhāmīti //
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 7, 15, 14.0 apagūrtyā vai vīryaṃ kriyate //
KS, 7, 15, 27.0 yonir evaiṣa kriyate //
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
KS, 8, 7, 9.0 dharmadhṛtam evainaṃ karoti //
KS, 8, 8, 42.0 śucim evainaṃ medhyaṃ yajñiyaṃ tena karoti //
KS, 8, 8, 71.0 samānabarhiṣī uttare kārye //
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 8, 75.0 tasmāt samānabarhiṣī uttare kārye //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 10, 3.0 āgneyam etat kriyate yad agnyādheyam //
KS, 8, 10, 6.0 uttarayor haviṣor anuvākyāṃ kuryāt //
KS, 8, 11, 5.0 ayathāpūrvaṃ kuryāt //
KS, 8, 11, 26.0 pūrṇayāgnaye 'lamakaḥ //
KS, 8, 12, 19.0 atho agnibhyām evainaṃ sayoniṃ karoti //
KS, 8, 15, 7.0 sarvam āgneyaṃ kriyate //
KS, 8, 15, 10.0 na yajuṣ kāryam iti //
KS, 8, 15, 11.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
KS, 8, 15, 13.0 saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajuḥ //
KS, 9, 1, 2.0 saptadaśa sāmidhenīḥ kāryāḥ //
KS, 9, 1, 7.0 pañcadaśaiva kāryā na saptadaśeti //
KS, 9, 1, 21.0 yad dvyakṣarās satīś caturakṣarāḥ kriyante //
KS, 9, 1, 33.0 tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryāt //
KS, 9, 1, 38.0 nānāgneyaṃ kriyata iti //
KS, 9, 1, 44.0 tena nānāgneyaṃ kriyate //
KS, 9, 2, 1.0 nānāgneyaṃ kriyata iti //
KS, 9, 2, 7.0 etāṃ somasyājyabhāgasya loke kuryāt //
KS, 9, 2, 12.0 nānāgneyaṃ kriyate //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 2, 20.0 nānāgneyaṃ kriyate //
KS, 9, 3, 6.0 aṣṭākapāla eva kāryo na pañcakapāla iti //
KS, 9, 3, 9.0 āgneyam etat kriyate yat punarādheyam //
KS, 9, 3, 12.0 pañcakapāla eva kāryaḥ //
KS, 9, 11, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvā sa āyatanam aicchat //
KS, 9, 11, 47.0 taṃ setuṃ kṛtvā tat paśavo 'sṛjyanta //
KS, 9, 13, 22.0 sve eva devate saprasthe akaḥ //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 39.0 sendraṃ tat savanaṃ karoti //
KS, 9, 14, 54.0 sendraṃ yajñaṃ karoti //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 1, 31.0 dve anuvākye kuryād ekāṃ yājyām //
KS, 10, 1, 32.0 samam eva dvābhyāṃ karoti //
KS, 10, 3, 19.0 tam eva bhāginaṃ karoti //
KS, 10, 3, 39.0 saṃvatsaram evāyatanaṃ kṛtvā jayati saṃgrāmam //
KS, 10, 4, 2.0 tasya haritaṃ hiraṇyaṃ madhye kuryāt //
KS, 10, 4, 15.0 yaddhiraṇyaṃ madhye karoti //
KS, 10, 4, 16.0 nābhim evainaṃ karoti //
KS, 10, 4, 46.0 bhāginam evainaṃ kṛtvā saṃvatsaram anūtsādayati //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 45.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti //
KS, 10, 6, 6.0 sa mahyaṃ gṛhān kariṣyatīti //
KS, 10, 6, 41.0 tayainaṃ surabhiṃ karoti //
KS, 10, 6, 50.0 sa enam annādaṃ karoti //
KS, 10, 6, 55.0 sa enam annavantaṃ karoti //
KS, 10, 6, 60.0 sa enam annapatiṃ karoti //
KS, 10, 6, 64.0 sa enam annādam annavantam annapatiṃ karoti //
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
KS, 10, 7, 48.0 tāny anṛtam akarteti //
KS, 10, 8, 28.0 śira eva tena kurute //
KS, 10, 8, 37.0 manyunā vai vīryaṃ karoti //
KS, 10, 8, 41.0 manyunā vai vīryaṃ karoti //
KS, 10, 8, 43.0 manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti //
KS, 10, 9, 27.0 indriyeṇaiva sajātān anvṛjūn kurute //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 11, 18.0 prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot //
KS, 10, 11, 47.0 priyam evainaṃ sajātānāṃ karoti //
KS, 10, 11, 54.0 taṃ paścā śṛtaṃ kuryur yasmāt kṣatriyād viḍ abhyardhaś caret //
KS, 10, 11, 62.0 viśe ca kṣatrāya ca samadaṃ kuryām iti //
KS, 10, 11, 65.0 bhāgadheya evaibhyas samadaṃ karoti //
KS, 11, 1, 2.0 tasyaikaviṃśatinirbādho harito rukmo 'pidhānas syāt tasyāpagrāham avadyed yat kṣatriyaṃ viṇ nirbādhe kurvīta //
KS, 11, 1, 23.0 sajātān evāsmā anuvartmanaḥ karoti //
KS, 11, 1, 32.0 saumendraḥ kāryaḥ //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 1, 50.0 idam eva tena karoti //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 2, 32.0 aindraṃ kāryam //
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
KS, 11, 2, 35.0 prājāpatyaṃ kāryam //
KS, 11, 3, 13.0 sa triṣṭubhau yājyānuvākye akarot //
KS, 11, 3, 23.0 triṣṭubhau yājyānuvākye kuryāt //
KS, 11, 4, 13.0 yaddhaviṣ karoti //
KS, 11, 4, 24.0 sajātair evainaṃ gaṇinaṃ karoti //
KS, 11, 4, 62.0 vaiśvadevaḥ kāryaḥ //
KS, 11, 4, 64.0 prājāpatyaḥ kāryaḥ //
KS, 11, 5, 36.0 bheṣajam evāsmai karoti //
KS, 11, 5, 49.0 tvacam eva kurute //
KS, 11, 6, 37.0 ādityā bhāgaṃ vaḥ kariṣyāmīti //
KS, 11, 6, 40.0 bhāgadheyam evaibhyaḥ kurvan prāha //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 11, 6, 61.0 amanasa evainān karoti //
KS, 11, 6, 64.0 abhimanasa evainān karoti //
KS, 11, 8, 67.0 imam agna āyuṣe varcase kṛdhīti //
KS, 11, 8, 78.0 jarāmṛtyum evainaṃ karoti //
KS, 11, 8, 83.0 tān asmād anapagān karoti //
KS, 11, 10, 12.0 havir eva karoti //
KS, 11, 10, 73.0 tebhya eva bhūyo bhāgadheyaṃ karoti //
KS, 12, 1, 22.0 asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 14.0 āmanasya devā yā striyas samanaso yā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 33.0 vaiśvadevaḥ kāryaḥ //
KS, 12, 2, 50.0 yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta //
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
KS, 12, 3, 63.0 menim evainaṃ kṛtvābhiprayuṅkte //
KS, 12, 4, 22.0 naivāram uttamaṃ kuryāt //
KS, 12, 4, 40.0 trissamṛddham evainaṃ karoti //
KS, 12, 5, 16.0 carum eva karoti //
KS, 12, 5, 58.0 so 'smai mithunaṃ karoti //
KS, 12, 6, 24.0 yady aparam aśvaṃ pratigrahīṣyan syāt sauryavāruṇāṃ kuryāt //
KS, 12, 6, 29.0 yonimantam evainaṃ kṛtvā pratiṣṭhāpayati //
KS, 12, 7, 8.0 tasmād āgnendram aindrāgnaṃ kāryam //
KS, 12, 7, 20.0 tebhya etaṃ bhāgam akurvan //
KS, 12, 7, 29.0 tābhyām etaṃ bhāgam akurvan //
KS, 12, 7, 40.0 yad āraṇyaṃ tasyaitenāgraṃ kriyate //
KS, 12, 8, 3.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 12, 8, 7.0 āśām evāsmai karoti //
KS, 12, 8, 29.0 dhātāram uttamaṃ kuryāt //
KS, 12, 8, 37.0 sarvā evainā vṛṣāmodinīḥ karoti //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 8, 43.0 dhātāraṃ madhye kuryāt //
KS, 12, 8, 59.0 yāsu sthālīṣu somā bhavanti tāsu devikāḥ kuryāt //
KS, 12, 8, 69.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 12, 9, 3.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
KS, 12, 11, 12.0 tena haviṣ kriyate //
KS, 12, 11, 20.0 kriyeta bheṣajam //
KS, 12, 11, 23.0 kriyate bheṣajam //
KS, 12, 13, 64.0 ārambhaṇam eva kurute //
KS, 13, 1, 32.0 vāca evainaṃ garbham akaḥ //
KS, 13, 1, 33.0 apimantram enaṃ karoti //
KS, 13, 4, 2.0 manyunā vai vīryaṃ karoti //
KS, 13, 4, 89.0 sainam atiṣṭhāyaṃ karoti //
KS, 13, 7, 53.0 pṛṣṭham evainaṃ karoti //
KS, 13, 7, 80.0 sa etad rūpaṃ kṛtvāṅguṣṭhenātmānaṃ samabhavat //
KS, 13, 10, 36.0 vibilān iva kośān kuryāt //
KS, 13, 10, 46.0 yajñiyam evainaṃ karoti //
KS, 13, 10, 48.0 hiraṇyayam evainaṃ karoti //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 10, 57.0 yad etāni karoti //
KS, 13, 12, 39.0 brahma caiva kṣatraṃ ca sayujau karoti //
KS, 13, 12, 83.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti //
KS, 14, 5, 41.0 karoti vācā vīryaṃ ya evaṃ veda //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 14, 7, 35.0 tam eva bhāginaṃ karoti //
KS, 14, 7, 49.0 bhāginā evainau karoti //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 15, 1, 4.0 tā ubhau saha śṛtau kurvanti //
KS, 15, 2, 16.0 tān saktūn kurvanti //
KS, 15, 5, 8.0 ye kṣodīyāṃsas taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
KS, 15, 5, 12.0 ardhaṃ vedyāḥ kurvanti //
KS, 15, 5, 14.0 ardhaṃ svayaṃdinam ardham idhmasya kurvanti //
KS, 15, 6, 40.0 pastyāsu cakre varuṇas sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
KS, 15, 7, 24.0 ārohatho varuṇa mitra gartaṃ tatra cakrāthe aditiṃ ditiṃ ca //
KS, 19, 1, 9.0 anyataḥkṣṇuten nvai phāleneyad annaṃ kriyate //
KS, 19, 1, 12.0 aratnimātrīṃ kuryāt //
KS, 19, 1, 15.0 vyāmamātrīṃ kuryāt //
KS, 19, 1, 18.0 aparimitāṃ kuryād aparimitasyāvaruddhyai //
KS, 19, 1, 19.0 yo vṛkṣaḥ phalagrahis tasya kuryāt //
KS, 19, 1, 21.0 kalmāṣīṃ vaiṇavīṃ suṣirāṃ kuryāt //
KS, 19, 2, 28.0 rudram eva paśūn niryācyātmane karma kurute //
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 6, 7.0 mithunam eva karoti //
KS, 19, 6, 10.0 yajñasyaiva śiraḥ karoti //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 12.0 tābhir evaināṃ karoti //
KS, 19, 6, 13.0 tryuddhiṃ karoti //
KS, 19, 6, 16.0 pañcoddhiṃ karoti //
KS, 19, 6, 20.0 aratnimātrīṃ kuryāt //
KS, 19, 6, 23.0 yāvad bāhubhyāṃ paryāpnuyāt tāvatīṃ kuryāt //
KS, 19, 6, 26.0 prādeśamātrīṃ kuryāt //
KS, 19, 6, 30.0 aparimitāṃ kuryād aparimitasyāvaruddhyai //
KS, 19, 6, 31.0 catusstanāṃ kuryād adityā dohāya //
KS, 19, 6, 35.0 navāśrim abhicaraṇīyāṃ kuryāt //
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
KS, 19, 6, 39.0 ayajuṣā hi manuṣyāḥ kurvanti //
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
KS, 19, 7, 28.0 yadi bhidyeta taiḥ kapālais saṃsṛjyānyāṃ kuryāt //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 7, 35.0 yad ācchṛṇatti devatraiva karoti //
KS, 19, 8, 16.0 yad aindrās santo 'gnibhya ālabhyante devatābhyas samadaṃ karoti //
KS, 19, 8, 17.0 āgneyīs triṣṭubho yājyānuvākyāḥ kuryāt //
KS, 19, 8, 19.0 tenaivaindrāḥ kriyante //
KS, 19, 8, 20.0 na devatābhyas samadaṃ karoti //
KS, 19, 8, 26.0 niyutvatī yājyānuvākye kuryād yajamānasya dhṛtyā anunmādāya //
KS, 19, 8, 35.0 vāyavyā kāryā3 prājāpatyā3 iti mīmāṃsante //
KS, 19, 8, 36.0 yad vāyavyāṃ kuryāt prajāpater iyāt //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 10, 34.0 bhṛjjane vā annaṃ kriyate //
KS, 19, 11, 7.0 bahiṣṭān nirbādhaṃ kuryāt //
KS, 19, 12, 20.0 tasmād dvīṣam agnaya ādhānaṃ kurvanti //
KS, 19, 12, 21.0 tām idam anukṛtiṃ dvīṣam anaḥ kriyate //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
KS, 20, 5, 21.0 adhastān nirbādhān kuryād bhrātṛvyasya nigṛhītyai //
KS, 20, 5, 75.0 mūrdhaivaitābhyāṃ kriyate //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 6, 55.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 67.0 yasyā mṛda ukhāṃ kurvanti tasyā etāṃ kuryāt //
KS, 20, 6, 67.0 yasyā mṛda ukhāṃ kurvanti tasyā etāṃ kuryāt //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 7, 30.0 karma hy etat kriyate //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
KS, 20, 8, 39.0 vimukhān evāsmāt paśūn karoti //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 6.0 yāvān evāgnis tasmai bheṣajaṃ karoti //
KS, 20, 13, 1.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
KS, 21, 6, 32.0 yad grāmyeṇa juhuyād grāmāvacāriṇaṃ rudraṃ kuryāt //
KS, 21, 7, 66.0 kṛṣṇājinasyopānahau kurute //
KS, 21, 7, 71.0 antar annādyād anyatarām upānahaṃ kurvīta //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 1, 13, 1.7 indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya //
MS, 1, 1, 13, 4.2 athā sapatnān indro me nigrābheṇādharaṃ akaḥ //
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 2, 10, 2.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 1, 2, 10, 3.2 kṛṇvāno anyaṃ adharānt sapatnān //
MS, 1, 2, 13, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
MS, 1, 2, 13, 4.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 2.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 3, 3, 1.3 gabhīram imam adhvaraṃ kṛdhi //
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 4, 3.0 madhumatīr nā iṣas kṛdhi //
MS, 1, 3, 23, 1.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
MS, 1, 3, 25, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
MS, 1, 3, 35, 2.1 tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 3, 38, 2.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
MS, 1, 3, 39, 1.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
MS, 1, 3, 39, 1.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
MS, 1, 3, 39, 2.2 āre bādhasva nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pramumugdhy asmat //
MS, 1, 3, 39, 6.4 ava no devair devakṛtam eno yakṣi /
MS, 1, 3, 39, 6.5 ava martyair martyakṛtaṃ cikitvān /
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 39.0 tasminn agnau yat paceyuḥ kravyādaṃ kuryuḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 4, 10, 23.0 mānuṣaṃ tat kriyate //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 33.0 yo 'smi sa san karomi //
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 1, 4, 12, 22.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
MS, 1, 4, 12, 62.0 kurvato me mā kṣeṣṭa //
MS, 1, 4, 15, 13.0 tad ayathāpūrvaṃ kriyate //
MS, 1, 5, 1, 9.2 surabhi no mukhā karat pra nā āyūṃṣi tāriṣat //
MS, 1, 5, 4, 4.1 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate /
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 5, 6, 24.0 tenainaṃ punarṇavaṃ karoti //
MS, 1, 5, 6, 28.0 tenainaṃ punarṇavaṃ karoti //
MS, 1, 5, 7, 21.0 abhayam asmā akaḥ //
MS, 1, 5, 9, 38.0 mitram ābhir akṛta //
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 5, 10, 24.0 tā ādyā akṛta //
MS, 1, 5, 11, 4.0 tā ādyā akṛta //
MS, 1, 5, 11, 13.0 ubhayata evaitayā mitram akṛtetaś cāmutaś ca //
MS, 1, 5, 11, 17.0 tān ādyān akṛta //
MS, 1, 5, 11, 50.0 āyatanam iva vā etat kriyate //
MS, 1, 5, 12, 31.0 āgneyasya puroḍāśasya dve yājyānuvākye kuryāt //
MS, 1, 5, 13, 5.0 tan naivaṃ kartavai //
MS, 1, 5, 13, 8.0 tathā yataṃ kriyate //
MS, 1, 5, 13, 11.0 nāyukteṣv ayataṃ kriyate //
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 6, 4, 22.0 vāstavyaṃ kuryāt //
MS, 1, 6, 4, 25.0 na vāstavyaṃ karoti //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 6, 6.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 6, 31.0 śithiraṃ vāvainam etad akaḥ //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 7, 22.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
MS, 1, 6, 8, 19.0 tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt //
MS, 1, 6, 10, 17.0 tan naivaṃ kartavai //
MS, 1, 6, 10, 19.1 tad yajñasya kriyate /
MS, 1, 6, 10, 19.2 yad yoneḥ param avaraṃ kuryāt aprajaniṣṇuḥ syāt //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 7, 2, 5.0 sarvam evāgneyaṃ kriyate //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 2, 8.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
MS, 1, 7, 2, 9.0 tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti //
MS, 1, 7, 3, 2.0 saptadaśa sāmidhenīḥ kāryāḥ //
MS, 1, 7, 3, 7.0 tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśeti //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 7, 3, 28.0 tad yasyertset tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryāt //
MS, 1, 7, 3, 33.0 nānāgneyaṃ kriyate //
MS, 1, 7, 3, 36.0 kasmād āgneyaṃ kriyate //
MS, 1, 7, 4, 7.0 atho tān eva bhāginaḥ karoti //
MS, 1, 7, 4, 9.0 nānāgneyaṃ kriyate //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 7, 4, 15.0 nānāgneyaṃ kriyate //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 4, 23.0 aṣṭākapālaḥ kāryaḥ //
MS, 1, 7, 4, 25.0 āgneyaṃ vā etat kriyate yat punarādheyam //
MS, 1, 7, 4, 28.0 pañcakapāla eva kāryaḥ //
MS, 1, 8, 1, 26.0 tenainā bhāginīḥ karoti //
MS, 1, 8, 1, 40.0 anena saṃmitā sruk kāryā //
MS, 1, 8, 2, 57.0 nātiśṛtaṃ kāryam //
MS, 1, 8, 3, 6.0 āsuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttam //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 8, 4, 58.0 dve samidhau kārye //
MS, 1, 8, 4, 60.0 ekaiva kāryā //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 6, 36.0 tasmān mahān agnihotrasyedhmaḥ kāryaḥ //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 8, 28.0 devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 1, 17.0 yajñapataye vāryamā svas kaḥ //
MS, 1, 9, 3, 4.0 sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ //
MS, 1, 9, 3, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat //
MS, 1, 9, 4, 5.0 yajñapataye vāryam ā svas kar iti //
MS, 1, 9, 4, 16.0 taṃ setuṃ kṛtvā svarāyan //
MS, 1, 9, 5, 41.0 sve vāvāsmā etad devate saprasthe akaḥ //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 6, 12.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 19.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 27.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 32.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 37.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 12.0 upadraṣṭur evānte brahmāvir akaḥ //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 10, 2, 4.2 yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
MS, 1, 10, 2, 4.2 yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
MS, 1, 10, 2, 5.1 akran karma karmakṛtaḥ saha vācā mayobhvā /
MS, 1, 10, 2, 5.2 devebhyaḥ karma kṛtvāstaṃ preta sudānavaḥ //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 4, 3.0 yathā no vasyasas karad yathā naḥ śreyasas karat //
MS, 1, 10, 4, 3.0 yathā no vasyasas karad yathā naḥ śreyasas karat //
MS, 1, 10, 4, 4.0 yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 12.0 sarvahutaṃ karoti pratiṣṭhityai //
MS, 1, 10, 7, 17.0 yad abhipūrayed adharam enaṃ paśubhyaḥ kuryāt //
MS, 1, 10, 7, 19.0 āviḥpṛṣṭhaḥ kāryaḥ //
MS, 1, 10, 7, 20.0 paśubhya evainam uttaram akaḥ //
MS, 1, 10, 9, 35.0 yad avyavānaṃ yajati tena yajñaḥ kriyate //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 12, 13.0 kāryā etasya srucaḥ //
MS, 1, 10, 12, 16.0 paraḥśatāni kāryāṇy annādyasyāvaruddhyai //
MS, 1, 10, 12, 18.0 paraḥsahasrāṇi kāryāṇi sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 13, 37.0 yad evādhvaryuḥ karoti tat pratiprasthātā karoti //
MS, 1, 10, 13, 37.0 yad evādhvaryuḥ karoti tat pratiprasthātā karoti //
MS, 1, 10, 13, 38.0 tasmād yad rājā karoti tad viṭ karoti //
MS, 1, 10, 13, 38.0 tasmād yad rājā karoti tad viṭ karoti //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 66.0 samadaṃ kuryāt //
MS, 1, 10, 17, 67.0 gārhapatye śṛtaṃ kurvanti yajñatāyai //
MS, 1, 10, 18, 20.0 saṃvyayate vai manuṣyebhyaḥ kariṣyan //
MS, 1, 10, 18, 32.0 athātra tisraḥ kāryāḥ //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 1, 10, 20, 22.0 ākhuṃ te rudra paśuṃ karomīti //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 1, 10, 20, 51.0 tān mūte kṛtvā vṛkṣa āsañcati //
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 1, 11, 7, 23.0 tam eva bhāginaṃ karoty ahiṃsāyai //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 2, 1, 2, 18.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 40.0 imām evāyatanam akṛta //
MS, 2, 1, 2, 47.0 tam eva bhāginam akaḥ //
MS, 2, 1, 3, 2.0 agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 5.0 tad dadhikrāvaivainaṃ medhyaṃ karoti //
MS, 2, 1, 3, 7.0 saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 23.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 3, 24.0 surabhim enam akaḥ //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 4, 56.0 anṛtaṃ vā eṣa karoti yaḥ samāntam abhidruhyati //
MS, 2, 1, 4, 57.0 devatā vā eṣa ārad yo 'nṛtaṃ karoti //
MS, 2, 1, 4, 62.0 tat kājavaṃ vā etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ //
MS, 2, 1, 5, 45.0 tvacam evākṛta //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 1, 7, 46.0 samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte //
MS, 2, 1, 8, 2.0 samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca //
MS, 2, 1, 8, 22.0 priyam enaṃ sajātānāṃ karoti //
MS, 2, 1, 9, 6.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 1, 9, 7.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām iti //
MS, 2, 1, 9, 10.0 sva evaibhyo bhāgadheye samadaṃ karoti //
MS, 2, 1, 9, 31.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vihanyāt //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
MS, 2, 1, 10, 16.0 tasmād etenāśru na kartavai //
MS, 2, 1, 10, 17.0 na hi devā aśru kurvanti //
MS, 2, 1, 10, 40.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 10, 41.0 surabhim enam akaḥ //
MS, 2, 1, 10, 47.0 sa enam annavantam annādam annapatiṃ karoti //
MS, 2, 1, 12, 12.0 bṛhaspataye nirupyatā indrāya kriyate //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 2, 3, 10.0 brahma caiva kṣatraṃ ca sayujā akaḥ //
MS, 2, 2, 3, 22.0 sajātair enaṃ gaṇinaṃ karoti //
MS, 2, 2, 4, 16.0 teṣāṃ pūṣaṇam adhipām akarot //
MS, 2, 2, 5, 5.0 sa enaṃ parameṣṭhinaṃ karoti //
MS, 2, 2, 5, 11.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vyūhet //
MS, 2, 2, 6, 1.13 aindra ekādaśakapālaḥ kāryā iti /
MS, 2, 2, 7, 15.0 yair evāvindat tān bhāginaḥ karoti //
MS, 2, 2, 10, 13.0 indriyeṇaivainān anvṛjūn kurute //
MS, 2, 2, 12, 2.0 manyunā vai vīryaṃ kriyata indriyeṇa jayati //
MS, 2, 2, 12, 5.0 manyunā vai vīryaṃ kriyate //
MS, 2, 2, 12, 8.0 manyoḥ svid eva satyam akaḥ //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 13.0 ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 37.0 imān asmai lokān dhenur akaḥ //
MS, 2, 3, 1, 4.0 atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
MS, 2, 3, 2, 19.0 āmanasa evainān karoti //
MS, 2, 3, 2, 22.0 tān mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 25.0 tān mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 28.0 tā mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 31.0 tān mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 40.0 tā ādyā akṛta //
MS, 2, 3, 2, 69.0 tān asmād anapakramiṇaḥ karoti //
MS, 2, 3, 3, 30.0 yonimantam evainam akaḥ //
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 3, 5, 26.0 saṃvatsarāyuṣam enaṃ karoti //
MS, 2, 3, 5, 77.0 tān asmād anapakramiṇaḥ karoti //
MS, 2, 3, 6, 15.0 aindra ekādaśakapālaḥ kāryā iti //
MS, 2, 3, 6, 18.0 prājāpatyaṃ kāryam iti //
MS, 2, 3, 7, 19.0 tat svic carum akaḥ //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 3, 8, 24.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //
MS, 2, 3, 8, 25.2 eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye //
MS, 2, 3, 9, 23.0 tena haviḥ kriyate //
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 4, 2, 1.0 sīsena klībāt kāryā //
MS, 2, 4, 2, 7.0 kāryā vaḍabā dakṣiṇeti //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
MS, 2, 4, 3, 3.0 indrasyāhainaṃ śatrum acikīrṣad indram asya śatrum akarot //
MS, 2, 4, 5, 11.0 tat svin menim akaḥ //
MS, 2, 4, 7, 4.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 4, 41.0 taryam evaiṣāṃ vācaṃ karoti //
MS, 2, 5, 8, 2.0 manyunā vai vīryaṃ kriyate //
MS, 2, 5, 8, 23.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 5, 9, 31.0 tasya devāḥ kṣurapavi śiro 'kurvan //
MS, 2, 5, 10, 12.0 tair yacchvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoti //
MS, 2, 6, 1, 3.0 ubhau saha śṛtau kurvanti //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 6, 6, 10.0 ye kṣodiṣṭhās taṇḍulās taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
MS, 2, 6, 6, 12.0 ubhau saha śṛtau kurvanti //
MS, 2, 6, 8, 2.11 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
MS, 2, 6, 9, 25.0 ārohatho varuṇa mitra gartaṃ tataś cakrāthe aditiṃ ditiṃ ca //
MS, 2, 7, 1, 2.4 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
MS, 2, 7, 2, 6.1 svastigavyūtir abhayāni kṛṇvan /
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 5, 9.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
MS, 2, 7, 5, 9.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
MS, 2, 7, 5, 11.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
MS, 2, 7, 6, 2.0 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 6.0 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 10.0 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 14.0 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 20.0 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye //
MS, 2, 7, 7, 2.3 amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 2, 7, 7, 17.2 kṣatraṃ brahma jinvati brāhmaṇasya yat samīcī kṛṇuto vīryāṇi //
MS, 2, 7, 8, 9.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
MS, 2, 7, 9, 7.2 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
MS, 2, 7, 9, 9.1 tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 10, 11.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 11, 9.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
MS, 2, 7, 12, 8.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
MS, 2, 7, 12, 10.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
MS, 2, 7, 12, 11.2 parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //
MS, 2, 7, 12, 12.1 śunāsīrā prakṛṣataṃ kṛṇutaṃ dhānyaṃ bahu /
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
MS, 2, 7, 13, 5.1 aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
MS, 2, 7, 15, 6.2 ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 15, 14.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
MS, 2, 7, 16, 1.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
MS, 2, 7, 16, 10.3 satyaṃ pūrvair ṛṣibhiḥ saṃvidāno agniḥ pravidvaṃ iha tat kṛṇotu /
MS, 2, 7, 17, 4.11 parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 9, 7.2 tāsām īśāno maghavan parācīnā mukhā kṛdhi //
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 2, 6.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
MS, 2, 10, 4, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 4, 3.2 pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
MS, 2, 12, 4, 5.1 agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
MS, 2, 12, 4, 6.1 saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam /
MS, 2, 12, 4, 7.2 punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //
MS, 2, 12, 6, 8.2 kṛṇutaṃ naḥ sviṣṭam //
MS, 2, 12, 6, 12.1 agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ /
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
MS, 2, 13, 6, 9.1 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa bale hitaḥ /
MS, 2, 13, 22, 1.1 svayaṃ kṛṇvānaḥ sugam aprayāvaṃ tigmaśṛṅgo vṛṣabhaḥ śośucānaḥ /
MS, 2, 13, 22, 4.1 āvartamāno bhuvanasya madhye prajāḥ kṛṇvan janayan virūpāḥ /
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 1, 8, 46.0 chandobhiś ca vā eṣā devatābhiś ca kriyate //
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 3, 7, 4, 1.17 tathā sa rasaḥ kriyate /
MS, 3, 10, 3, 56.0 tredhā gudaṃ karoti //
MS, 3, 10, 3, 60.0 tredhā medaḥ karoti //
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
MS, 3, 11, 10, 17.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
MS, 3, 11, 10, 18.1 yadi svapan yadi jāgrad enāṃsi cakṛmā vayam /
MS, 3, 11, 10, 19.1 yadi divā yadi naktam enāṃsi cakṛmā vayam /
MS, 3, 11, 11, 11.1 svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat /
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 1, 9.2 sukṛtā tañ śamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu //
MS, 3, 16, 1, 9.2 sukṛtā tañ śamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu //
MS, 3, 16, 2, 4.2 devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
MS, 3, 16, 2, 8.2 iḍopahūtā vasubhiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
MS, 3, 16, 3, 5.2 dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema //
MS, 3, 16, 3, 8.1 bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya /
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
MS, 3, 16, 4, 14.1 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
MS, 3, 16, 5, 18.1 yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
MS, 3, 16, 5, 18.2 kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //
MS, 4, 4, 1, 24.0 tābhī rāṣṭram anādhṛṣyaṃ karoti //
MS, 4, 4, 2, 1.6 anibhṛṣṭaṃ hy eva rāṣṭram akaḥ /
MS, 4, 4, 2, 1.12 āyuṣyā evainā akaḥ /
MS, 4, 4, 2, 1.14 varcasyā evainā akaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
Mānavagṛhyasūtra
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 10, 7.2 atraiva vāṇaśabdaṃ kuruteti preṣyati //
MānGS, 1, 10, 15.13 tā eva vivahāvahai puṃse putrāya kartavai /
MānGS, 1, 10, 16.3 kṛṇvantu viśve devā āyur vāṃ śaradaḥ śatam /
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena vā darbheṇa senā ha nāmety etayā //
MānGS, 1, 13, 6.2 āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva /
MānGS, 1, 14, 12.2 cākravākaṃ saṃvananaṃ tannau saṃvananaṃ kṛtamiti /
MānGS, 1, 14, 17.1 karad iti bhasadam abhimṛśati //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
MānGS, 1, 22, 12.3 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 1, 22, 17.3 yathā tvaṃ suśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru /
MānGS, 2, 1, 1.0 audvāhikaṃ pretapitā śālāgniṃ kurvīta //
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 3, 10.0 parvaṇyāgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām //
MānGS, 2, 4, 3.0 prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyām udañcaṃ prakramamāṇam anvārabhante //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
MānGS, 2, 8, 6.2 vaiśvānaro 'dhipatiḥ prāṇado no ahorātre kṛṇutāṃ dīrghamāyuḥ /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 8, 6.5 āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu /
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 14, 26.3 sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam /
MānGS, 2, 15, 6.12 svasti naḥ pathyākṛteṣu yoniṣu svasti rāye maruto dadhātu naḥ /
MānGS, 2, 17, 1.3 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade /
MānGS, 2, 17, 1.5 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryāṃ padaṃ kṛṇute agnidhāne /
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
Nirukta
N, 1, 2, 2.0 ayugapad utpannānāṃ vā śabdānām itaretaropadeśaḥ śāstrakṛto yogaśca //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 9.0 idaṃ hi kariṣyatīti hetvapadeśe //
N, 1, 5, 10.0 kathaṃ hi kariṣyatītyanupṛṣṭe //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
N, 1, 5, 16.0 khalviti ca khalu kṛtvā khalu kṛtam //
N, 1, 5, 16.0 khalviti ca khalu kṛtvā khalu kṛtam //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 6.0 annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi //
PB, 1, 3, 7.0 annam akaram annam abhūd annam ajījanam //
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 12.0 madhumantaṃ bhakṣaṃ karomi //
PB, 1, 6, 17.0 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ surabhi no mukhā karat pra na āyūṃṣi tāriṣat //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 2, 20.0 atho khalvāhuryajñāyajñīyam eva kāryam //
PB, 4, 3, 11.0 ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 5, 14.0 tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya //
PB, 4, 5, 17.0 tānāhur ukthāḥ kāryā3 agniṣṭomā3 iti yady ukthāḥ syuḥ //
PB, 4, 5, 20.0 agniṣṭomā eva sarve kāryāḥ //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 5, 1, 1.0 vāmadevyaṃ mahāvrataṃ kāryam //
PB, 5, 1, 11.0 tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 13.0 dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ //
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 15.0 dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ //
PB, 5, 1, 18.0 yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham //
PB, 5, 1, 19.0 atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai //
PB, 5, 2, 1.0 vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham //
PB, 5, 2, 6.0 rājanaṃ mahāvrataṃ kāryam //
PB, 5, 2, 10.0 aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam //
PB, 5, 3, 1.0 ilāndam agniṣṭomasāma kāryam //
PB, 5, 3, 4.0 tasmād etāsu kāryaṃ samṛddhyai //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 6.0 yajñāyajñīyam agniṣṭomasāma kāryam //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 8.0 vāravantīyam agniṣṭomasāma kāryam //
PB, 5, 5, 9.0 preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate //
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 6, 3.0 tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 10, 6.0 atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 7.0 karoti mukhena vīryaṃ ya evaṃ veda //
PB, 6, 1, 9.0 karoti bāhubhyāṃ vīryaṃ ya evaṃ veda //
PB, 6, 4, 4.0 yajño vā āyus tasya tat sadanaṃ kriyate //
PB, 6, 4, 5.0 yajño vā avati tasya sā chāyā kriyate //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 12.0 tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 7, 4.0 karoti vācā vīryaṃ na sadasyām ārtim ārchati ya evaṃ veda //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 9, 6.0 sa naḥ pavasva śaṃ gava iti pratipadaṃ kuryāt //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 13.0 ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt //
PB, 6, 9, 21.0 yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 9, 24.0 davidyutatyā ruceti vrātāya pratipadaṃ kuryāt //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 6, 10, 13.0 kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 15.0 prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 11.0 valvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 8.0 traiśokaṃ jyogāmayāvine brahmasāma kuryāt //
PB, 8, 2, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 8, 2, 5.0 ātharvaṇaṃ lokakāmāya brahmasāma kuryāt //
PB, 8, 2, 7.0 abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt //
PB, 8, 2, 9.0 śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 20.0 āṣṭādaṃṣṭre ṛddhikāmāya kuryāt //
PB, 9, 1, 28.0 rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt //
PB, 9, 1, 30.0 bṛhat svargakāmāya sandhiṃ kuryāt //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 7.0 chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 9, 4, 9.0 tauraśravase kārye //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 3.0 vidhuṃ dadrāṇaṃ samane bahūnām ity etāsu kāryam //
PB, 9, 6, 5.0 tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 9, 6, 6.0 śrāyantīyam eva kāryam //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 7.0 prāyaścittyai vai graho gṛhyate prāyaścittyaivāsmai prāyaścittiṃ karoti //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 5, 17.0 anuṣṭubhi chandasāṃ kriyate 'nuṣṭubbhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 10.0 tad u samānaṃ vadantīṣu kriyate samṛddhyai //
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 2.0 yad gāyateti mahasa eva tad rūpaṃ kriyate //
PB, 12, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 12, 9, 10.0 bheṣajaṃ vā ātharvaṇāni bheṣajam eva tat karoti //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 12, 11, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 5, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 12, 1.0 brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti //
PB, 13, 12, 2.0 udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai //
PB, 14, 1, 2.0 āpte ṣaḍahe chandāṃsi stomān kṛtvā prayanti //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 3, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 10.0 gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante //
PB, 14, 9, 21.0 svargasya lokasya samaṣṭyai sauparṇaṃ kriyate //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 6.0 hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
PB, 14, 12, 1.0 preṣṭhaṃ vo atithim ityātithyasyaiva tad rūpaṃ kriyate //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 5, 17.0 hāviṣkṛtaṃ bhavati pratiṣṭhāyai kṛtānuvāda eva saḥ //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
PārGS, 1, 5, 11.7 apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti //
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 1, 8, 11.1 grāmavacanaṃ ca kuryuḥ //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 16, 3.0 jātasya kumārasyācchinnāyāṃ nāḍyāṃ medhājananāyuṣye karoti //
PārGS, 1, 16, 5.0 athāsyāyuṣyaṃ karoti //
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.2 soma āyuṣmānt sa oṣadhībhir āyuṣmāṃs tenatvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.3 brahmāyuṣmat tad brāhmaṇair āyuṣmat tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.5 ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.7 yajña āyuṣmānt sa dakṣiṇābhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.8 samudra āyuṣmānt sa sravantībhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomīti //
PārGS, 1, 16, 16.0 svayam vā kuryād anuparikrāmam avidyamāneṣu //
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
PārGS, 1, 17, 1.0 daśamyām utthāpya brāhmaṇān bhojayitvā pitā nāma karoti //
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
PārGS, 2, 7, 3.0 nṛtyagītavāditrāṇi na kuryānna ca gacchet //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 7, 15.0 urvarāyām anantarhitāyāṃ bhūmāv utsarpaṃstiṣṭhan na mūtrapurīṣe kuryāt //
PārGS, 2, 8, 5.0 mūtrapurīṣe ṣṭhīvanaṃ cātape na kuryāt sūryāccātmānaṃ nāntardadhīta //
PārGS, 2, 8, 6.0 taptenodakārthānkurvīta //
PārGS, 2, 8, 9.0 dīkṣito 'py ātapādīni kuryāt pravargyavāṃścet //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 1, 4.3 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇiḥ /
PārGS, 3, 2, 2.5 prajāṃ suvīryāṃ kṛtvā dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 2, 2.6 saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kṛṇute bṛhannamaḥ /
PārGS, 3, 2, 8.0 paścād agneḥ prāñcam añjaliṃ karoti //
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
PārGS, 3, 3, 6.2 śaṃ no diśaḥ pradiśa ādiśo no 'horātre kṛṇutaṃ dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 9, 9.0 paśum apyeke kurvanti //
PārGS, 3, 10, 13.0 saṃyuktaṃ maithunaṃ vodakam yācerann udakaṃ kariṣyāmaha iti //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 10, 15.0 kurudhvam ityevetarasmin //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
PārGS, 3, 10, 34.0 anya etāni kuryuḥ //
PārGS, 3, 10, 42.0 prattānām itare kurvīran //
PārGS, 3, 10, 44.0 proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran //
PārGS, 3, 11, 2.0 parivyayaṇopākaraṇaniyojanaprokṣaṇāny āvṛtā kuryād yaccānyat //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 5, 14.1 bahūny apy upapatanīyāni kṛtvā tribhir anaśnatpārāyaṇaiḥ pūto bhavati //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 3.2 jīveti cāsya nidhanaṃ kuryād etenaiva sadā prāśnīyāt /
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
SVidhB, 3, 1, 3.2 mayi śrīr iti cāsya nidhanaṃ kuryāc chrīmān bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 3, 2.2 baliṃ cottareṇa kuryād bahupaśudhanadhānyo bhavati //
SVidhB, 3, 3, 4.4 kriyāś cānena kurute //
SVidhB, 3, 3, 5.3 kriyāś cānena kurute //
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 9.1 akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena /
SVidhB, 3, 4, 10.1 jyotiṣmatāṃ vidhūmānām aṅgārāṇāṃ dvau rāśī kuryāt /
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 6, 8.2 vaṣaṭkāraṃ cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
SVidhB, 3, 7, 9.3 vyayakṛtāś ca punar āyanti /
SVidhB, 3, 7, 9.4 mūlam aśūnyaṃ kuryāt //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.7 ākhū rūpaṃ kṛtvā /
TB, 1, 1, 3, 3.9 sa ūtīḥ kurvāṇaḥ pṛthivīm anu samacarat /
TB, 1, 1, 3, 6.6 sa varāho rūpaṃ kṛtvopa nyamajjat /
TB, 1, 1, 3, 9.5 aśvo rūpaṃ kṛtvā /
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 8, 3.4 śyaitena śyetī akuruta /
TB, 1, 1, 8, 3.8 śyaitena śyetī kurute /
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
TB, 1, 1, 8, 6.7 tat tathā na kāryam /
TB, 1, 1, 9, 9.4 agniḥ kāryaḥ /
TB, 1, 2, 1, 2.5 ūtīḥ kurvāṇo yat pṛthivīm acaraḥ /
TB, 1, 2, 1, 5.2 aśvo rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ /
TB, 1, 2, 1, 12.2 devā dūtaṃ cakrire havyavāham /
TB, 1, 2, 1, 25.8 aviṣaṃ naḥ pituṃ kṛṇu /
TB, 1, 2, 1, 26.5 tān indriyāvataḥ kuru /
TB, 1, 2, 2, 1.5 agniṣṭomāḥ paraḥsāmānaḥ kāryā ity āhuḥ /
TB, 1, 2, 2, 1.10 ukthyā eva saptadaśāḥ paraḥsāmānaḥ kāryāḥ //
TB, 1, 2, 2, 3.3 tat prathame 'han kāryam /
TB, 1, 2, 3, 4.8 viśvāny evānyena karmāṇi kurvāṇā yanti /
TB, 1, 2, 4, 2.7 tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante /
TB, 1, 2, 5, 4.4 kanīya āyuḥ kurvīran /
TB, 1, 2, 5, 4.7 na kanīya āyuḥ kurvate //
TB, 1, 2, 6, 2.4 madhyataḥ kriyate /
TB, 1, 2, 6, 2.7 atha yad vā idam antataḥ kriyate /
TB, 1, 2, 6, 2.9 antataḥ kriyate prajananāyaiva /
TB, 1, 2, 6, 3.10 anyatarato hi tad garīyaḥ kriyate //
TB, 1, 2, 6, 5.2 parimādaḥ kriyante /
TB, 1, 2, 6, 7.4 ime 'rātsur ime subhūtam akrann ity anyataro brūyāt /
TB, 1, 2, 6, 7.5 ima udvāsīkāriṇa ime durbhūtam akrann ity anyataraḥ /
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 2, 3.9 karoti svāhākāreṇa vīryam /
TB, 2, 1, 3, 1.9 vyantān karoti /
TB, 2, 1, 3, 3.4 ubhayam evākaḥ /
TB, 2, 1, 3, 5.5 vartma karoti /
TB, 2, 1, 3, 8.6 atho agnihotram evedhmavat karoti /
TB, 2, 1, 4, 3.4 ananudhyāyinam evainaṃ karoti /
TB, 2, 1, 4, 9.10 avabhṛthasyaiva rūpam akaḥ //
TB, 2, 1, 5, 2.9 rātrim eva tena dakṣiṇyāṃ kurute /
TB, 2, 1, 5, 3.1 ahar eva tena dakṣiṇyaṃ kurute /
TB, 2, 1, 5, 7.10 agnihotram eva tat sāmanvat karoti //
TB, 2, 2, 2, 6.12 yajñam evākaḥ /
TB, 2, 2, 5, 4.8 vaya evainaṃ kṛtvā /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 10, 3.2 tad asmai rukmaṃ kṛtvā pratyamuñcat /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 3, 10, 1.3 tān haste 'kuruta /
TB, 3, 6, 1, 2.9 kṛdhī na ūrdhvān carathāya jīvase /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 1, 9, 3.4 devasya savituḥ save karma kṛṇvanti vedhasaḥ /
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 1, 12, 1.7 lokam me lokakṛtau kṛṇutam /
TS, 1, 1, 12, 1.9 ita indro akṛṇod vīryāṇi /
TS, 1, 1, 13, 1.2 athā sapatnāṁ indro me nigrābheṇādharāṁ akaḥ //
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 1, 3, 4, 2.1 uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi /
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam //
TS, 1, 3, 13, 1.2 ūrdhvam imam adhvaraṃ kṛdhi divi deveṣu hotrā yaccha /
TS, 1, 3, 14, 1.4 agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam /
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
TS, 1, 3, 14, 2.3 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya /
TS, 1, 5, 2, 20.1 vibhaktiṃ karoti //
TS, 1, 5, 2, 21.1 brahmaiva tad akaḥ //
TS, 1, 5, 2, 32.1 kṛtayajuḥ saṃbhṛtasambhāra iti āhuḥ //
TS, 1, 5, 2, 34.1 na yajuḥ kartavyam iti //
TS, 1, 5, 2, 36.1 kartavyaṃ yajuḥ //
TS, 1, 5, 4, 7.1 punarnavam evainam ajaraṃ kṛtvādhatte //
TS, 1, 5, 6, 29.1 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate /
TS, 1, 5, 7, 11.1 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 1, 5, 7, 14.1 mukhyam evainaṃ karoti //
TS, 1, 5, 7, 29.1 punarnavam evainam ajaraṃ karoti //
TS, 1, 5, 8, 15.1 dhruvā evainā anapagāḥ kurute //
TS, 1, 5, 8, 20.1 paśucitam enaṃ kurute //
TS, 1, 5, 8, 39.1 kṛṇuhi brahmaṇaspata iti āha //
TS, 1, 5, 8, 43.1 kṛṇuhi brahmaṇaspata iti āha //
TS, 1, 5, 8, 55.1 annādam evainaṃ karoti //
TS, 1, 5, 9, 24.1 te devāḥ paśūn vittvā kāmān akurvata //
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 1, 6, 8, 16.0 yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva //
TS, 1, 6, 10, 2.0 dhruvān evainān kurute //
TS, 1, 6, 10, 4.0 aprativādina evainān kurute //
TS, 1, 6, 10, 17.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 22.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 29.0 brahmaiva pratipadaṃ kurute //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 1, 7, 1, 51.2 kurvato me mopadasad iti //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 5, 28.1 sva evāyatane sūyavasaṃ sodakaṃ kurute //
TS, 1, 7, 6, 59.1 annādam evainaṃ karoti //
TS, 1, 8, 3, 7.5 yac chūdre yad arya enaś cakṛmā vayam /
TS, 1, 8, 3, 7.7 akran karma karmakṛtaḥ saha vācā mayobhuvā /
TS, 1, 8, 3, 7.8 devebhyaḥ karma kṛtvāstam preta sudānavaḥ //
TS, 1, 8, 5, 20.1 duritā yāni cakṛma karotu mām anenasam //
TS, 1, 8, 5, 20.1 duritā yāni cakṛma karotu mām anenasam //
TS, 1, 8, 6, 2.1 yāvanto gṛhyāḥ smas tebhyaḥ kam akaram //
TS, 1, 8, 6, 15.2 yathā naḥ śreyasaḥ karad yathā no vasyasaḥ karat //
TS, 1, 8, 6, 15.2 yathā naḥ śreyasaḥ karad yathā no vasyasaḥ karat //
TS, 1, 8, 6, 16.1 yathā naḥ paśumataḥ karad yathā no vyavasāyayāt //
TS, 1, 8, 21, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 2, 1, 1, 2.7 dhruvā evāsmā anapagāḥ karoti /
TS, 2, 1, 3, 3.5 paścādanvavasāyinīm evāsmai viśaṃ karoti /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 1, 6, 1.4 sa evainam pṛṣṭhaṃ samānānāṃ karoti /
TS, 2, 1, 11, 2.6 indro marudbhir ṛtudhā kṛṇotv ādityair no varuṇaḥ saṃ śiśātu /
TS, 2, 2, 2, 4.3 tayaivāsmai bheṣajaṃ karoti /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 2, 2, 4, 1.6 sa evainam annādaṃ karoty annādaḥ //
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 4, 4.8 sa evainaṃ rasavantaṃ karoti //
TS, 2, 2, 4, 5.6 sa evainaṃ vasumantaṃ karoti vasumān eva bhavati /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 5, 5.6 atho yathā janaṃ yate 'vasaṃ karoti tādṛk //
TS, 2, 2, 5, 7.4 viśam evāsmā anuvartmānaṃ karoti //
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 2, 2, 7, 3.6 yad indrāyendriyāvata ātmānam evāsya tena karoti /
TS, 2, 2, 8, 1.3 sa evāsmai sajātān anukān karoti /
TS, 2, 2, 8, 4.3 sa evāsmai dānakāmāḥ prajāḥ karoti /
TS, 2, 2, 8, 5.10 śakvarī yājyānuvākye akarot /
TS, 2, 2, 9, 2.2 dve dve puronuvākye kuryād ati prayuktyai /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 3.1 bheṣajam evāsmai karoti /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 11, 2.1 asmā anuvartmānaṃ karoti /
TS, 2, 2, 11, 5.1 bhavataḥ priyam evainaṃ samānānāṃ karoti /
TS, 2, 2, 12, 3.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhānaḥ //
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 2, 2, 12, 15.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam //
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.1 āmanasya devā yā striyaḥ samanasas tā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasaḥ kṛdhi svāhā /
TS, 2, 5, 2, 1.5 sa yajñaveśasaṃ kṛtvā prāsahā somam apibat /
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro vā padbhir āhate /
TS, 3, 1, 4, 14.1 aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi /
TS, 3, 1, 4, 14.2 arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin prati muñcāmi pāśam //
TS, 3, 4, 2, 4.2 tantuṃ tanvan rajaso bhānum anvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
TS, 3, 4, 3, 5.6 paryagnau kriyamāṇe juhoti /
TS, 3, 4, 3, 6.8 imān evāsmai lokāñ jyotiṣmataḥ karoti /
TS, 3, 4, 3, 7.2 yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ /
TS, 3, 4, 3, 7.4 mānavyo vai prajās tā evādyāḥ kurute /
TS, 3, 4, 3, 8.3 yad apsu praveśayed yajñaveśasaṃ kuryāt /
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 27.1 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt //
TS, 5, 1, 2, 1.1 vyṛddhaṃ vā etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 36.1 rudrād eva paśūn niryācyātmane karma kurute //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 5, 1.1 krūram iva vā asyā etat karoti yat khanati //
TS, 5, 1, 6, 41.1 tryuddhiṃ karoti //
TS, 5, 1, 6, 44.1 chandobhiḥ karoti //
TS, 5, 1, 6, 46.1 vīryeṇaivaināṃ karoti //
TS, 5, 1, 6, 47.1 yajuṣā bilaṃ karoti //
TS, 5, 1, 6, 49.1 iyatīṃ karoti //
TS, 5, 1, 6, 51.1 dvistanāṃ karoti //
TS, 5, 1, 6, 53.1 catustanāṃ karoti //
TS, 5, 1, 6, 55.1 aṣṭāstanāṃ karoti //
TS, 5, 1, 6, 57.1 navāśrim abhicarataḥ kuryāt //
TS, 5, 1, 6, 60.1 kṛtvāya sā mahīm ukhām iti nidadhāti //
TS, 5, 1, 7, 15.1 devānāṃ vā etām patnayo 'gre 'kurvan //
TS, 5, 1, 7, 45.1 devatrākaḥ //
TS, 5, 1, 7, 52.1 chandobhir vā eṣā kriyate //
TS, 5, 1, 8, 3.1 amedhyair evāsyāmedhyaṃ niravadāya medhyaṃ kṛtvāharati //
TS, 5, 1, 8, 24.1 yat paryagnikṛtān utsṛjed yajñaveśasaṃ kuryāt //
TS, 5, 1, 8, 46.1 sarvāṇi rūpāṇy agnau citye kriyante //
TS, 5, 1, 8, 72.1 na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante //
TS, 5, 1, 10, 34.1 nirbādhair vai devā asurān nirbādhe 'kurvata //
TS, 5, 1, 10, 37.1 bhrātṛvyān eva nirbādhe kurute //
TS, 5, 1, 11, 4.2 devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
TS, 5, 2, 1, 4.9 rāṣṭram evāsmin dhruvam akaḥ /
TS, 5, 2, 1, 5.2 agram evainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 5.12 varṣmaivainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 7.7 muṣṭī karoti /
TS, 5, 2, 2, 18.1 varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 2, 2, 34.1 yathātithaya āgatāya sarpiṣvad ātithyaṃ kriyate tādṛg eva tat //
TS, 5, 2, 6, 45.1 so 'gneḥ kṛṣṇo rūpaṃ kṛtvodāyata //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 8, 14.1 tasmai prathamām iṣṭakāṃ yajuṣkṛtām prayacchet //
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 78.1 annam evākaḥ //
TS, 5, 2, 10, 2.1 yoniḥ khalu vā eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 5, 2, 10, 65.1 suvargyam evākaḥ //
TS, 5, 2, 11, 6.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 5, 2, 12, 3.2 gātrāṇi parvaśas te śimāḥ kṛṇvantu śimyantaḥ //
TS, 5, 2, 12, 5.2 dyaus te nakṣatraiḥ saha rūpaṃ kṛṇotu sādhuyā //
TS, 5, 3, 1, 2.1 kiṃ vā haitasya kriyate kiṃ vā na //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat //
TS, 5, 3, 1, 6.1 tābhyām evāsmai bheṣajaṃ karoti //
TS, 5, 3, 1, 9.1 yāvān eva yajñas tasmai bheṣajaṃ karoti //
TS, 5, 3, 1, 35.1 asaṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 38.1 saṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 7, 7.0 yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute //
TS, 5, 3, 8, 13.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 9, 17.0 imān evaitābhir lokāñ jyotiṣmataḥ kurute //
TS, 5, 3, 11, 22.0 imān evaitābhir lokān draviṇāvataḥ kurute //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 1, 35.0 vṛṣṭyā eva lokaṃ karoti //
TS, 5, 4, 2, 27.0 atho bheṣajam evāsmai karoti //
TS, 5, 4, 2, 33.0 dhenūr evaināḥ kurute //
TS, 5, 4, 3, 28.0 imān eva lokānt samāvadvīryān karoti //
TS, 5, 4, 3, 36.0 yad anuparikrāmaṃ juhuyād antaravacāriṇaṃ rudraṃ kuryāt //
TS, 5, 4, 6, 2.0 yathā janaṃ yate 'vasaṃ karoti tādṛg eva tat //
TS, 5, 4, 6, 5.0 yāvān evāgnis tasmai bhāgadheyaṃ karoti //
TS, 5, 4, 7, 63.0 yat prayājānūyājān kuryād vikastiḥ sā yajñasya //
TS, 5, 4, 7, 64.0 darvihomaṃ karoti yajñasya pratiṣṭhityai //
TS, 5, 4, 7, 79.0 viśam evāsmā anuvartmānaṃ karoti //
TS, 5, 4, 10, 13.0 bhūmā tvā asyāta ūrdhvaḥ kriyate //
TS, 5, 5, 1, 4.0 āgneyīs triṣṭubho yājyānuvākyāḥ kuryāt //
TS, 5, 5, 1, 26.0 vāyavyaḥ kāryā3ḥ prājāpatyā3 ity āhuḥ //
TS, 5, 5, 1, 27.0 yad vāyavyaṃ kuryāt prajāpater iyāt //
TS, 5, 5, 1, 28.0 yat prājāpatyaṃ kuryād vāyor iyāt //
TS, 5, 5, 1, 39.0 yaḥ kāmayetāmuṣmiṃ loka ṛdhnuyām iti sa puroḍāśaṃ kurvīta //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 1, 44.0 tasmāc caruḥ kāryaḥ //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 33.0 imām eveṣṭakāṃ kṛtvopādhattānatidāhāya //
TS, 5, 5, 2, 37.0 imām eveṣṭakāṃ kṛtvopadhatta anatidāhāya //
TS, 5, 5, 3, 1.0 yajuṣā vā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā //
TS, 5, 5, 4, 28.0 tasya yad ayathāpūrvaṃ kriyate 'suvargyam asya tat //
TS, 5, 5, 5, 16.0 amṛtenaiva grāmyebhyaḥ paśubhyo bheṣajaṃ karoti //
TS, 5, 5, 6, 32.0 imān evāsmai lokāñ jyotiṣmataḥ karoti //
TS, 5, 7, 3, 3.1 evāhutim āyatanavatīṃ karoti /
TS, 6, 1, 1, 1.0 prācīnavaṃśaṃ karoti //
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 1, 7.0 dikṣv atīkāśān karoty ubhayor lokayor abhijityai //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 4, 31.0 uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati //
TS, 6, 1, 4, 53.0 agnim evādhipāṃ kṛtvā svapiti rakṣasām apahatyai //
TS, 6, 1, 4, 54.0 avratyam iva vā eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 4, 77.0 setum eva kṛtvātyeti //
TS, 6, 1, 5, 27.0 prayājavad ananūyājam prāyaṇīyaṃ kāryam anūyājavad aprayājam udayanīyam iti //
TS, 6, 1, 5, 31.0 tat tathā na kāryam //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 5, 38.0 prayājavad evānūyājavat prāyaṇīyaṃ kāryam //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 5, 45.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ karoti //
TS, 6, 1, 6, 45.0 te vācaṃ striyam ekahāyanīṃ kṛtvā tayā nirakrīṇan //
TS, 6, 1, 6, 46.0 sā rohid rūpaṃ kṛtvā gandharvebhyo 'pakramyātiṣṭhat //
TS, 6, 1, 7, 8.0 satejasam evainaṃ satanuṃ karoti //
TS, 6, 1, 7, 20.0 yajñāyaivaināṃ juṣṭāṃ karoti //
TS, 6, 1, 7, 23.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 7, 35.0 yaddhi manasābhigacchati tat karoti //
TS, 6, 1, 7, 41.0 yajñiyām evaināṃ karoti //
TS, 6, 1, 7, 55.0 imām evāsyā adhipām akaḥ samaṣṭyai //
TS, 6, 1, 7, 57.0 indram evāsyā adhyakṣaṃ karoti //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 8, 3.5 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti /
TS, 6, 1, 8, 5.14 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 1, 9, 23.0 amaivainaṃ kurute //
TS, 6, 1, 9, 35.0 yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
TS, 6, 2, 1, 8.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 14.0 gāyatriyā evaitena karoti //
TS, 6, 2, 1, 17.0 triṣṭubha evaitena karoti //
TS, 6, 2, 1, 20.0 jagatyā evaitena karoti //
TS, 6, 2, 1, 23.0 anuṣṭubha evaitena karoti //
TS, 6, 2, 1, 26.0 gāyatriyā evaitena karoti //
TS, 6, 2, 1, 31.0 brahmavādino vadanti kasmāt satyād gāyatriyā ubhayata ātithyasya kriyata iti //
TS, 6, 2, 1, 32.0 yad evādaḥ somam āharat tasmād gāyatriyā ubhayata ātithyasya kriyate purastāc copariṣṭāc ca //
TS, 6, 2, 1, 49.0 karmaṇyo vai karmainena kurvīteti //
TS, 6, 2, 1, 50.0 te kārṣmaryamayān paridhīn akurvata //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 2, 60.0 te 'gnim eva varūthaṃ kṛtvāsurān abhyabhavan //
TS, 6, 2, 3, 16.0 yad anyām āhutim purastāj juhuyād anyan mukhaṃ kuryāt //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
TS, 6, 2, 4, 10.0 yajño devebhyo nilāyata viṣṇū rūpaṃ kṛtvā //
TS, 6, 2, 4, 29.0 sa indraḥ salāvṛkīrūpaṃ kṛtvemāṃ triḥ sarvataḥ paryakrāmat //
TS, 6, 2, 4, 48.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 5, 2.0 yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta //
TS, 6, 2, 5, 4.0 atho saloma kriyate //
TS, 6, 2, 6, 38.0 kārye devayajane yājayed bhūtikāmam //
TS, 6, 2, 6, 39.0 kāryo vai puruṣaḥ //
TS, 6, 2, 7, 1.0 tebhya uttaravediḥ siṃhī rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 7, 27.0 siṃhīr hy eṣā rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 9, 4.0 medhye evaine karoti //
TS, 6, 2, 9, 13.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 10, 7.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 10, 16.0 krūram iva vā etat karoti yat khanati //
TS, 6, 2, 10, 29.0 atho svāruham evaināṃ karoti //
TS, 6, 2, 10, 64.0 dakṣiṇāny uttarāṇi karoti //
TS, 6, 2, 10, 65.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 10, 67.0 antarvartān karoti vyāvṛttyai //
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 2.4 dveṣobhyo 'nyakṛtebhya ity āha /
TS, 6, 3, 2, 2.5 anyakṛtāni hi rakṣāṃsi /
TS, 6, 3, 2, 2.7 uru ṇas kṛdhīti vāvaitad āha /
TS, 6, 3, 2, 2.9 aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 4.2 kāṇḍe kāṇḍa evainaṃ kriyamāṇe samardhayati /
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 7, 5.1 enaṃ karoti /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 2.2 upapreṣya hotar havyā devebhya ity āheṣitaṃ hi karma kriyate /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 4, 1, 26.0 prajā eva yajñiyāḥ karoti //
TS, 6, 4, 2, 39.0 haviṣkṛtānām eva gṛhṇāti //
TS, 6, 4, 2, 55.0 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 3, 3.0 manuṣyebhya evaitena karoti //
TS, 6, 4, 3, 5.0 pitṛbhya evaitena karoti //
TS, 6, 4, 3, 7.0 devebhya evaitena karoti //
TS, 6, 4, 3, 22.0 iṣitaṃ hi karma kriyate //
TS, 6, 4, 5, 38.0 prāṇam eva svam akṛta //
TS, 6, 4, 5, 39.0 madhumatīr na iṣas kṛdhīty āha //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
TS, 6, 4, 8, 10.0 krūram iva khalu vā eṣa karoti yaḥ somena yajate //
TS, 6, 4, 8, 14.0 apa mat krūraṃ cakruṣaḥ paśavaḥ kramiṣyantīti //
TS, 6, 4, 9, 12.0 tasmād brāhmaṇena bheṣajaṃ na kāryam //
TS, 6, 4, 9, 20.0 tasmād udapātram upanidhāya brāhmaṇaṃ dakṣiṇato niṣādya bheṣajaṃ kuryāt //
TS, 6, 4, 9, 21.0 yāvad eva bheṣajaṃ tena karoti samardhukam asya kṛtam bhavati //
TS, 6, 4, 9, 21.0 yāvad eva bheṣajaṃ tena karoti samardhukam asya kṛtam bhavati //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 5, 2, 5.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 6, 5, 3, 28.0 setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 5, 7, 23.0 etasmin vā api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate //
TS, 6, 5, 7, 25.0 manuṣyebhya evaitena karoti //
TS, 6, 5, 7, 27.0 devebhya evaitena karoti //
TS, 6, 5, 7, 29.0 pitṛbhya evaitena karoti //
TS, 6, 5, 8, 15.0 taṃ ghṛtaṃ vajraṃ kṛtvāghnan //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
TS, 6, 5, 9, 9.0 yan na hoṣyāmi yajñaveśasaṃ kariṣyāmīti //
TS, 6, 5, 9, 36.0 ubhayaṃ karoti //
TS, 6, 5, 10, 26.0 yad vai yajñasya sāmnā yajuṣā kriyate śithilaṃ tat //
TS, 6, 5, 11, 28.0 tair vai sa ātmann āramaṇam akuruta //
TS, 6, 5, 11, 31.0 ātmann evāramaṇaṃ kurute //
TS, 6, 6, 3, 2.0 yad evārvācīnam ekahāyanād enaḥ karoti tad eva tair avayajate //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
TS, 6, 6, 3, 17.0 bheṣajam evāsmai karoti //
TS, 6, 6, 4, 17.0 ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 6, 5, 9.0 mithunaṃ sārasvatyā karoti //
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 8, 26.0 ime lokā jyotiṣmantaḥ samāvadvīryāḥ kāryā ity āhuḥ //
TS, 6, 6, 8, 31.0 samāvadvīryān enān kurute //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 7, 1, 6, 2.5 sā rohiṇī piṅgalaikahāyanī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 3.5 sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 4.4 sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 4.5 tasmāj jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurvīta /
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
TS, 7, 1, 6, 8.3 sāhasrīm evaināṃ karoti /
TS, 7, 1, 6, 9.1 karoti /
Taittirīyopaniṣad
TU, 1, 4, 2.1 kurvāṇā cīram ātmanaḥ /
TU, 2, 1, 1.3 saha vīryaṃ karavāvahai /
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 9, 1.4 kimahaṃ sādhu nākaravam /
TU, 2, 9, 1.5 kimahaṃ pāpamakaravamiti /
TU, 3, 1, 1.3 saha vīryaṃ karavāvahai /
TU, 3, 9, 1.1 annaṃ bahu kurvīta /
Taittirīyāraṇyaka
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 3, 1.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
TĀ, 2, 3, 3.2 kṛtān naḥ pāhy enaso yat kiṃcānṛtam ūdima //
TĀ, 2, 3, 4.2 te no muñcantv enaso yad anyakṛtam ārima //
TĀ, 2, 3, 5.2 anādhṛṣṭaṃ devakṛtaṃ yad enas tasmāt tvam asmāñ jātavedo mumugdhi //
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 3, 6.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu cakṛma yāni duṣkṛtā //
TĀ, 2, 4, 2.1 yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ /
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 3, 2, 2.4 ā suvas kar asmai /
TĀ, 5, 2, 7.3 devān eva yajñaniyaḥ kurute /
TĀ, 5, 2, 13.2 madhu tvā madhulā karotv ity āha /
TĀ, 5, 3, 1.1 pariśrite karoti /
TĀ, 5, 3, 1.3 na kurvann abhiprāṇyāt /
TĀ, 5, 3, 1.4 yat kurvann abhiprāṇyāt /
TĀ, 5, 3, 2.3 veṇunā karoti /
TĀ, 5, 3, 3.5 gāyatreṇa tvā chandasā karomīty āha /
TĀ, 5, 3, 3.6 chandobhir evainaṃ karoti /
TĀ, 5, 3, 3.7 tryuddhiṃ karoti /
TĀ, 5, 3, 3.10 chandobhiḥ karoti //
TĀ, 5, 3, 4.2 vīryeṇaivainaṃ karoti /
TĀ, 5, 3, 4.3 yajuṣā bilaṃ karoti vyāvṛttyai /
TĀ, 5, 3, 4.4 iyantaṃ karoti /
TĀ, 5, 3, 4.6 iyantaṃ karoti /
TĀ, 5, 3, 4.8 iyantaṃ karoti /
TĀ, 5, 3, 5.1 aparimitaṃ karoti /
TĀ, 5, 3, 5.3 parigrīvaṃ karoti dhṛtyai /
TĀ, 5, 3, 9.2 devatrākaḥ /
TĀ, 5, 3, 9.9 chandobhir vā eṣa kriyate /
TĀ, 5, 3, 9.16 havir evākaḥ /
TĀ, 5, 6, 4.9 tam eva prajānāṃ goptāraṃ kurute /
TĀ, 5, 7, 3.4 tābhyām evāsmai bheṣajaṃ karoti /
TĀ, 5, 7, 4.4 medhyān evainān karoti /
TĀ, 5, 7, 5.5 ūrja evainaṃ bhāgam akaḥ /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 5.6 devatrākaḥ /
TĀ, 5, 9, 3.4 sātmānam evainaṃ satanuṃ karoti /
TĀ, 5, 9, 9.8 yad evāsya kriyamāṇasyāntaryanti /
TĀ, 5, 11, 1.7 sa etāni nāmāny akuruta /
TĀ, 5, 11, 5.3 sa etāni nāmāny akuruta /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 1, 3, 6.0 prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 6.0 prācīnāvītī pitryāṇi karoti //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 7.0 daivena tīrthenopavītī daivikaṃ kāryam //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 1.0 vāyavyāmuttarāgram ūrdhvaṃ karoti //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
VaikhGS, 1, 19, 6.0 āśrāvitaṃ brahma yad akarmeti kṛtāntam //
VaikhGS, 1, 19, 6.0 āśrāvitaṃ brahma yad akarmeti kṛtāntam //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 1, 1.0 atha śārīreṣu saṃskāreṣv ṛtusaṃgamanavarjaṃ nāndīmukhaṃ kuryāt //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 6, 4.0 asāv apo 'śānety ācāraṃ mama hṛdaya iti tasya hṛdayasparśanaṃ kṛtvā bhūrbhuvaḥ suvaḥ suprajā iti praśaṃsati //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 12, 1.0 athāṣāḍhopākarma kuryāt //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 3.0 ābharaṇakuṇḍalamaṇīn badareṇa suvarṇena vā kṛtānācchādya darbheṇa badhnīyāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
VaikhGS, 3, 9, 7.0 yathoktaṃ vrataṃ kuryāt //
VaikhGS, 3, 9, 15.0 na niṣṭhīvanaṃ kuryāt //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 12, 1.0 atha garbhādhānādyaṣṭame māsi sīmantonnayanaṃ kuryāt //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 12, 4.0 soma eveti purastādiva kuryāt //
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
VaikhGS, 3, 21, 4.0 tathāgniṣṭomādiyajñānām ādhānanakṣatre varṣānte karoti //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 21, 9.0 grāmaṃ pradakṣiṇīkṛtya sāyaṃ sthaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 3.0 gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati //
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 4.0 bhakṣāya bhūyaḥ kuryāt //
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 2.0 vedo 'sīti vatsajñuṃ trivṛcchirasaṃ dārbhaṃ vedaṃ kṛtvāgrāt prādeśe parivāsayati //
VaikhŚS, 3, 5, 4.0 atrāmāvāsyāyāṃ vediṃ kṛtvedhmābarhir āhared ity eke //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 5, 7.0 na granthiṃ karoti //
VaikhŚS, 3, 6, 3.0 samāvagravantau darbhau prādeśamātrau pavitre kṛtvā pavitre stha iti chinatti na nakhena //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 2, 8.0 eṣām evāvatakṣaṇānāṃ svaruṃ karoty adhimanthanaśakalaṃ ca //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 10, 5.0 trir anūktāyāṃ vaiśvadevavad agnipraharaṇāntaṃ karoti //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 12, 2.0 yathāpūrvaṃ svarum avaguhya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
VaikhŚS, 10, 14, 2.0 tam ekaśūlayādāyārātīyantam adharaṃ kṛṇomītīmāṃ diśaṃ nirasyati //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 16, 4.0 paśāv ājyabhāgau kṛtvā juhvām upastīrya hiraṇyaśakalaṃ nidhāya kṛtsnāṃ vapām avadyati //
VaikhŚS, 10, 19, 1.0 aṇīyas traidhaṃ vibhajya madhyamaṃ dvidhā kṛtvā juhvāṃ nidhāyāvaśiṣṭayor anyatarat sthavīya upabhṛtītarat samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 3.0 upastṛtasamavattadhānyāṃ hṛdayajihvāvakṣāṃsi tanima matasnū gudamedasos tṛtīyau bhāgau ṣaḍvaniṣṭhuṃ saptamaṃ kṛtvānasthibhir iḍāṃ vardhayati //
Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 1, 10.1 uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca /
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
VaitS, 3, 1, 23.1 muṣṭī kuryāt //
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 3, 13, 12.2 devakṛtasyainaso 'vayajanam asi svāhā /
VaitS, 3, 13, 12.3 pitṛkṛtasya /
VaitS, 3, 13, 12.4 manuṣyakṛtasya /
VaitS, 3, 13, 12.5 ātmakṛtasya /
VaitS, 3, 13, 12.6 anājñātājñātakṛtasya /
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 4, 1, 13.3 ojasvantaṃ mām āyuṣmantaṃ manuṣyeṣu kṛṇuhi /
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 5, 1, 32.1 kṛte yonāv ity oṣadhīr āvapantam //
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
VaitS, 6, 3, 25.1 patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 6, 4, 8.1 mādhyandine hotrakāḥ kūrcān kṛtvopaviśanti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 26.1 tathā na kuryāt //
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 10.1 ya ātṛṇatty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ samprayacchan /
VasDhS, 2, 12.2 na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti //
VasDhS, 2, 30.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
VasDhS, 3, 2.2 yo 'nadhītya dvijo vedam anyatra kurute śramam /
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 8.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 13.1 savyetarābhyāṃ pāṇibhyām udakakriyāṃ kurvīrann ayugmāsu dakṣiṇāmukhāḥ //
VasDhS, 4, 20.1 prattānām itare kurvīraṃstāś ca teṣām //
VasDhS, 4, 38.1 āhitāgniś cet pravasan mriyeta punaḥ saṃskāraṃ kṛtvā śavavacchaucam iti gautamaḥ //
VasDhS, 6, 9.1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 6, 10.1 ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ /
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
VasDhS, 6, 14.1 uddhṛtābhir adbhiḥ kāryaṃ kuryāt //
VasDhS, 6, 17.2 kṛtaśaucāvaśiṣṭā vā na grāhyāḥ pañca mṛttikāḥ //
VasDhS, 6, 33.1 nāṅganakhavādanaṃ kuryāt //
VasDhS, 10, 28.1 na cendriyasaṃsargaṃ kurvīta kenacit //
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
VasDhS, 11, 26.1 tasmād aśūnyahastena kuryād annam upāgatam /
VasDhS, 11, 31.1 devatāyatane kṛtvā tataḥ śrāddhaṃ pravartayet /
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 11.1 nāpsu mūtrapurīṣe kuryāt //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 12, 17.1 kṛtvā cāvaśyakarmāṇi ācāmecchaucavittama iti //
VasDhS, 12, 20.1 na ca śabdaṃ kuryāt //
VasDhS, 12, 23.1 yas tu pāṇigṛhītāyā āsye kurvīta maithunam /
VasDhS, 13, 23.1 prasāritapādopasthakṛtopāśritasya ca //
VasDhS, 15, 14.1 apasavyaṃ kṛtvā gṛheṣu svairam āpadyeran //
VasDhS, 16, 2.1 rājā mantrī vā sadaḥkāryāṇi kuryāt //
VasDhS, 16, 20.1 tato 'nyathā rājā mantribhiḥ saha nāgaraiś ca kāryāṇi kuryāt //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 17, 9.2 janayituḥ putro bhavati saṃparāye moghaṃ vettā kurute tantum etam iti //
VasDhS, 19, 45.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
VasDhS, 20, 1.1 anabhisaṃdhikṛte prāyaścittam aparādhe //
VasDhS, 20, 2.1 abhisaṃdhikṛte 'py eke //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
VasDhS, 22, 3.1 na kuryād ity āhuḥ //
VasDhS, 22, 5.1 kuryād ity eva tasmācchrutinidarśanāt //
VasDhS, 22, 14.1 etāny evānādeśe vikalpena kriyeran //
VasDhS, 23, 16.2 ya ātmatyāginaḥ kuryāt snehāt pretakriyāṃ dvijaḥ /
VasDhS, 23, 31.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya tataḥ śucir iti //
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 26, 2.1 karmaṇā manasā vācā yad ahnā kṛtam ainasam /
VasDhS, 26, 3.1 karmaṇā manasā vācā yad rātryā kṛtam ainasam /
VasDhS, 26, 4.2 api bhrūṇahanaṃ māsātpunanty aharahaḥ kṛtāḥ //
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 27, 1.1 yady akāryaśataṃ sāgraṃ kṛtaṃ vedaś ca dhāryate /
VasDhS, 27, 8.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
VasDhS, 27, 8.2 taddhi kurvan yathāśaktyā prāpnoti paramāṃ gatim //
VasDhS, 27, 17.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /
VasDhS, 27, 18.1 sāvitryaṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
VasDhS, 28, 19.2 yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 28, 20.1 suvarṇanābhaṃ kṛtvā tu sakhuraṃ kṛṣṇamārgajam /
VasDhS, 28, 22.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 8.4 ita indro vīryam akṛṇod ūrdhvo 'dhvara āsthāt //
VSM, 2, 20.4 pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛṇu /
VSM, 3, 28.1 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate /
VSM, 3, 45.2 yad enaś cakṛmā vayam idaṃ tad avayajāmahe svāhā //
VSM, 3, 47.1 akran karma karmakṛtaḥ saha vācā mayobhuvā /
VSM, 3, 47.2 devebhyaḥ karma kṛtvāstaṃ preta sacābhuvaḥ //
VSM, 3, 48.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtam /
VSM, 3, 48.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtam /
VSM, 3, 58.2 yathā no vasyasas karad yad yathā naḥ śreyasas karad yad yathā no vyavasāyayāt //
VSM, 3, 58.2 yathā no vasyasas karad yad yathā naḥ śreyasas karad yad yathā no vyavasāyayāt //
VSM, 4, 10.5 susasyāḥ kṛṣīs kṛdhi /
VSM, 4, 11.1 vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ /
VSM, 4, 14.2 rakṣā ṇo aprayucchan prabudhe naḥ punas kṛdhi //
VSM, 5, 35.2 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 5, 38.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 41.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 6, 30.2 ādade rāvāsi gabhīram imam adhvaraṃ kṛdhīndrāya suṣūtamam /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 7, 2.1 madhumatīr na iṣas kṛdhi /
VSM, 7, 25.4 athā na indra id viśo 'sapatnāḥ samanasas karat //
VSM, 7, 37.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ /
VSM, 7, 39.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 8, 13.1 devakṛtasyainaso 'vayajanam asi /
VSM, 8, 13.2 manuṣyakṛtasyainaso 'vayajanam asi /
VSM, 8, 13.3 pitṛkṛtasyainaso 'vayajanam asi /
VSM, 8, 13.4 ātmakṛtasyainaso 'vayajanam asi /
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 23.3 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit /
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
VSM, 8, 33.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā /
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 8, 46.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
VSM, 10, 7.2 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
VSM, 11, 3.2 bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān //
VSM, 11, 15.3 svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha //
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 11, 55.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
VSM, 11, 55.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
VSM, 11, 57.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 59.3 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye /
VSM, 11, 68.2 agniś cedaṃ kariṣyathaḥ //
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
VSM, 11, 80.2 nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru //
VSM, 12, 17.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
VSM, 12, 26.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 12, 59.2 śivāḥ kṛtvā diśaḥ sarvāḥ yonim ihāsadaḥ //
VSM, 12, 65.3 namo bhūtyai yedaṃ cakāra //
VSM, 12, 68.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
VSM, 12, 69.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
VSM, 12, 76.2 adhā śatakratvo yūyam imaṃ me agadaṃ kṛta //
VSM, 12, 79.1 aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā /
VSM, 12, 96.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
VSM, 13, 8.2 yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
VSM, 13, 15.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham //
VSM, 13, 22.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
VSM, 13, 41.2 parivṛṅdhi harasā mābhimaṃsthāḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
Vārāhagṛhyasūtra
VārGS, 1, 6.0 paratantrotpattir dakṣiṇāgnāv āhitāgniḥ kurvīta śālāgnāv anāhitāgniḥ //
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 1, 11.0 barhiṣaḥ pavitre kurute //
VārGS, 1, 23.2 yukto vaha jātavedaḥ purastādidaṃ viddhi kriyamāṇaṃ yatheha /
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 4, 1.1 tṛtīyavarṣasya jaṭāḥ kurvanti /
VārGS, 4, 3.10 tāsām udakārthān kurvīta paryukṣaṇe 'bhyundane snāpane ca //
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
VārGS, 5, 9.4 śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 5, 22.2 jyeṣṭharājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kṛṇvann ūtibhiḥ sīda sādanam /
VārGS, 5, 27.2 suśravaḥ suśravasaṃ māṃ kuru /
VārGS, 6, 24.0 na caine kuryāt //
VārGS, 6, 35.2 antarjānu bāhū kṛtvā trir ācāmet //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 10, 9.1 vijñānamasyai kuryāt /
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
VārGS, 10, 17.0 kṛtenāṃsena visaṃkaseyuḥ //
VārGS, 11, 7.2 idam ahaṃ tam adharaṃ karomi yo mā kaścābhidāsati /
VārGS, 11, 21.4 oṃ kuruteti saṃpreṣyati //
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
VārGS, 14, 1.2 abālām indrastriḥ pūrty akṛṇot sūryavarcasaḥ /
VārGS, 14, 13.13 prajāṃ sṛjāvahā ubhau puṃse putrāya kartave /
VārGS, 14, 15.3 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam /
VārGS, 15, 22.2 māṃ ca paśyasi sūryaṃ ca mā cānyeṣu manaskṛthāḥ /
VārGS, 15, 22.3 cākravākaṃ saṃvasanaṃ tan nau saṃvananaṃ kṛtam /
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
VārGS, 15, 27.1 catasro 'vidhavāḥ kurvanti /
VārGS, 16, 2.0 karad iti bhasadabhimṛśet //
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
VārGS, 16, 8.1 indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu /
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
VārGS, 16, 10.4 iti triśvetayā sīmantaṃ karoti //
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 6.1 adhvaryur yajurvedena karoty ṛgvedena hotā sāmavedenodgātā sarvair brahmā //
VārŚS, 1, 1, 1, 9.1 prāṅmukhaḥ karma kuryād ā caturthāt karmaṇaḥ prasaṃpaśyan //
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
VārŚS, 1, 1, 1, 33.1 dhrauvasyājyārthān kurvīta //
VārŚS, 1, 1, 1, 71.1 karmaṇāṃ gaṇādeśe pratyṛcaṃ karoti pratiparyāyaṃ ca //
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag vā karoti //
VārŚS, 1, 1, 1, 80.1 karmābhyāvṛttau kṛtasaṃkhyeṣu mantrān āvartayet //
VārŚS, 1, 1, 2, 19.3 sa mahyaṃ lokaṃ yajamānāya vindatv acchidraṃ yajñaṃ bhūriretāḥ kṛṇotu /
VārŚS, 1, 1, 4, 21.4 namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ /
VārŚS, 1, 1, 4, 21.4 namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ /
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 1, 1, 6, 6.1 stute grahopasthānakalaśopasthānāntaṃ kṛtvā sadaḥ praviśaty apareṇa dvāreṇa paścārdhena vihārasya dvārye saṃmṛśya yathāpūrve /
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 2, 1, 25.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 2, 1, 32.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn /
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 2, 2.1 prasavyaṃ śulbaṃ kṛtvā vatsajñuṃ niveṣṭya vedāgre śulbaṃ nidhāya trir vedaśiraḥ saṃnahyaty uttaram uttaraṃ pradakṣiṇam //
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 2, 2, 5.1 śākhāyā antarvedi palāśāni viśātya mūlataḥ pracchidyāntarvedi nyasyed upaveśaṃ ca kurvīta //
VārŚS, 1, 2, 2, 6.1 śākhāyā darbhamayaṃ pavitraṃ karoty agranthi trivṛd avidalam //
VārŚS, 1, 2, 2, 8.1 barhiṣaḥ pavitre kurute samāvapracchinnaprāntau darbhau prādeśamātrau //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 3, 4.1 sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 38.1 aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta //
VārŚS, 1, 2, 3, 38.1 aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta //
VārŚS, 1, 2, 4, 19.1 paścād agniṣṭhaṃ śakaṭaṃ yogyakṛtaṃ chadiṣmat sapariṇaṭkam //
VārŚS, 1, 2, 4, 70.1 aṇūni kurutād iti saṃpreṣyati //
VārŚS, 1, 3, 1, 10.1 śṛtaṃ karoti nātanakti //
VārŚS, 1, 3, 1, 13.1 āharati sruveṇa praṇītānāṃ vedam upayāmaṃ kṛtvā //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 30.1 vediṃ karoti //
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
VārŚS, 1, 3, 1, 45.1 kheyāṃ pratiṣṭhākāmasya kuryāt //
VārŚS, 1, 3, 1, 47.1 āhāryapurīṣāṃ paśukāmasya kuryāt //
VārŚS, 1, 3, 2, 1.1 imāṃ naraḥ kṛṇuta vedim etya devebhyo juṣṭām adityā upasthe /
VārŚS, 1, 3, 2, 2.1 etadantaṃ pūrvedyuḥ karoti //
VārŚS, 1, 3, 2, 6.1 āgnīdhro yathāpreṣitaṃ karoti //
VārŚS, 1, 3, 2, 22.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 19.1 samaṃ prastaramūlair daṇḍaṃ karoti //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 4, 6.1 saprathā nama iti purastāj juhūpabhṛtor añjaliṃ karoti //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 4, 17.5 vāg ārtvijyaṃ karotu mana ārtvijyaṃ karotu /
VārŚS, 1, 3, 4, 17.5 vāg ārtvijyaṃ karotu mana ārtvijyaṃ karotu /
VārŚS, 1, 3, 6, 1.5 athā sapatnān indrāgnī ma iti viṣūcī karoti //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 3, 7, 16.2 karmāsi karaṇam asi kriyāsaṃ sukṛtam /
VārŚS, 1, 3, 7, 20.27 anājñātaṃ yad ājñātaṃ yajñasya kriyate mithu /
VārŚS, 1, 4, 1, 6.1 devayajanasya trīn udīco vaṃśān kṛtvāgreṇa madhyamaṃ vaṃśam aparāhṇe prācīnapravaṇa aupāsanam ādhāyābhijuhoti /
VārŚS, 1, 4, 1, 8.1 uddhṛtyābhyājyaṃ kṛtvā taṃ catvāra ṛtvija ārṣeyāḥ sakṛd avadāya prāśnanti //
VārŚS, 1, 4, 2, 21.1 ādhānamantrān nigadyopasthakṛta ādadhāti //
VārŚS, 1, 4, 4, 41.6 mādhyaṃ hi paurṇamāsyaṃ juṣeto brahmaṇā vṛddhau sukṛtena syātām /
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 15.1 sarvam āgneyaṃ kurvanty upāṃśv ottamād anuyājāt //
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 1, 5, 2, 4.4 rātryā yad enaḥ kṛtam astīti prātaḥ //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 5, 7.8 svasti saṃvatsarāya parivatsarāyedāvatsarāyodvatsarāya kṛṇutā bṛhan namaḥ /
VārŚS, 1, 5, 5, 8.6 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇiḥ /
VārŚS, 1, 6, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
VārŚS, 1, 6, 1, 18.0 idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim //
VārŚS, 1, 6, 1, 18.0 idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 2, 4.3 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅdhi /
VārŚS, 1, 6, 2, 5.1 yasmād adhi praṇayati tasmin gārhapatyakarmāṇi kurvītāgnihotraṃ ca juhuyād auttaravedike //
VārŚS, 1, 6, 4, 24.1 āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro vā paḍbhir āhate /
VārŚS, 1, 6, 6, 2.1 śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti //
VārŚS, 1, 6, 6, 24.1 iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 7, 2, 6.0 vedī kuruta uttarām adhvaryur dakṣiṇāṃ pratiprasthātā //
VārŚS, 1, 7, 2, 18.0 nirupteṣu pratiprasthātā tūṣṇīko yavān nyupyāmapeṣāṇāṃ karambhapātrāṇi karoti pratipuruṣaṃ yajamānasyaikaṃ cāṅguṣṭhaparvamātrāṇy ekoddhīni //
VārŚS, 1, 7, 2, 19.0 śamīparṇaiḥ pūrayitvā śeṣasya meṣaṃ ca meṣīṃ ca kurutaḥ //
VārŚS, 1, 7, 2, 33.0 akran karmeti vyutkrāmantāv anumantrayete //
VārŚS, 1, 7, 3, 9.0 trīn odanān uddhṛtyotpūtān karoti //
VārŚS, 1, 7, 4, 5.1 uttarāṃ prati vediśroṇiṃ dvāraṃ kurvanti //
VārŚS, 1, 7, 4, 19.1 śalākāsthaṃ manthaṃ karoti //
VārŚS, 1, 7, 4, 30.1 ājyabhāgābhyāṃ pracarya prācīnāvītāni kurvate //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
VārŚS, 1, 7, 4, 78.1 kraiḍiniprabhṛtyādityāntaṃ prāg astamayāt kriyeta //
VārŚS, 1, 7, 5, 7.1 udakam anvavasāya tasyodakārthān kurvīta //
VārŚS, 1, 7, 5, 13.1 paśunā cāturmāsyakān dharmān karoti //
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 2, 1, 1, 35.1 saṃsṛṣṭāso gvā patnī karoti //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 37.1 uttame tṛtīye 'dityā rāsnāsīti rāsnāṃ karoti //
VārŚS, 2, 1, 1, 38.1 aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti //
VārŚS, 2, 1, 1, 38.1 aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti //
VārŚS, 2, 1, 1, 39.1 kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati //
VārŚS, 2, 1, 1, 40.1 śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti //
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
VārŚS, 2, 1, 3, 17.1 rukmapratimocanādi vatsaprāntaṃ yajamānaḥ karoti //
VārŚS, 2, 1, 3, 20.1 vyatyāsaṃ kramaṇaṃ vātsapreṇa karoti pūrvedyuḥ krāmaty uttaredyur vātsapram //
VārŚS, 2, 1, 3, 31.1 yady ukhā bhasmanā pratipūryeteṣṭakāsu kāryam //
VārŚS, 2, 1, 3, 32.1 purīṣe paśukāmaḥ kurvīta //
VārŚS, 2, 1, 4, 1.1 dīkṣitasyeṣṭakāḥ kurvanty adīkṣitasya vā //
VārŚS, 2, 1, 4, 24.1 na tayādevataṃ karoti //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 5, 1.1 saṃ varatrā dadhātana nir āhāvān kṛṇotana /
VārŚS, 2, 1, 5, 10.1 tasyedhme 'pi kuryāt //
VārŚS, 2, 1, 5, 17.1 vyāghāraṇāntām uttaravediṃ karoti //
VārŚS, 2, 1, 5, 20.1 vajraṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
VārŚS, 2, 1, 5, 20.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhata tam /
VārŚS, 2, 1, 6, 1.0 sūdadohasā saha lokaṃpṛṇāḥ sarveṣṭakāsu tayā devatayā karoti //
VārŚS, 2, 1, 6, 13.0 kṛṇuṣva pāja iti pañcabhir akṣṇayā vyāghārayati //
VārŚS, 2, 1, 6, 18.0 puruṣasyāsye chidraṃ karoti //
VārŚS, 2, 1, 8, 5.1 rathantaraṃ dve dve tisraḥ kṛtvopadadhāti /
VārŚS, 2, 2, 2, 1.3 bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye /
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 2, 2, 5, 7.5 svayaṃ kṛṇvāna iti pañcabhir ājyaṃ hiraṇyagarbha ity aṣṭau hutvā pratyavarohati /
VārŚS, 3, 1, 1, 4.0 kṛte vare dakṣiṇasya havirdhānasya paścādakṣam upayāmebhyaḥ kharaṃ karoti //
VārŚS, 3, 1, 1, 4.0 kṛte vare dakṣiṇasya havirdhānasya paścādakṣam upayāmebhyaḥ kharaṃ karoti //
VārŚS, 3, 1, 2, 7.2 pradakṣiṇaṃ kāṣṭhāṃ kṛtvāyanti //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 2, 2.1 avyūḍhe salilaṃ gātṛṣṇuyaṃ dvitīyaṃ kurvīta //
VārŚS, 3, 2, 2, 3.1 māhendrasya kāle prasad asi vatsagavāṃ sāṃvāśinaṃ kurvīta //
VārŚS, 3, 2, 2, 19.1 āsādanabhakṣaṇaṃ manasā kurvīta //
VārŚS, 3, 2, 2, 38.1 hotā karmāṇi kurute //
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 2, 5, 39.1 antarvedy āryo bahirvedi śūdra āha ima udvāsīkāriṇa ime durbhūtam akrann iti /
VārŚS, 3, 2, 5, 39.2 ime 'rātsur ime subhūtam akrann ity āhāryaḥ //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 62.0 api vā paryagnikaraṇāntaṃ karoti //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 3, 1, 5.0 ubhau saha śṛtau kurvanti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 1, 47.0 ardhaṃ vedyāḥ kurvanty ardhaṃ svayaṃkṛtam //
VārŚS, 3, 3, 1, 51.0 ye kṣodiṣṭhās taṇḍulās taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
VārŚS, 3, 3, 1, 53.0 ubhau saha śṛtau kurvanti //
VārŚS, 3, 3, 3, 23.1 tena sphyenādhidevanaṃ kurvanti //
VārŚS, 3, 4, 1, 31.1 śataṃ talpyā rājaputrāḥ kavacino 'nivartayanto 'śvaṃ rakṣanti tridaśānuparikṣiṇaḥ kṛtvā //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 39.2 ado vīryam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 42.1 ekādaśe māsi sāvitraṃ pratyukhāsambharaṇaṃ kriyetāmāvāsyāyāḥ saṃvatsaraḥ //
VārŚS, 3, 4, 3, 27.1 ketuṃ kṛṇvann iti dhvajam upakarṣati //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 37.0 na cocchiṣṭaṃ kuryāt //
ĀpDhS, 1, 3, 42.0 proṣito bhaikṣād agnau kṛtvā bhuñjīta //
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 6, 14.0 anupasthakṛtaḥ //
ĀpDhS, 1, 6, 38.0 kiṃ karavāṇīty āmantrya //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 1, 7, 23.0 kṛtvā ca nānusmaret //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 1, 11, 6.0 yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 1, 13, 2.0 pūjā varṇajyāyasāṃ kāryā //
ĀpDhS, 1, 13, 7.0 vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma //
ĀpDhS, 1, 13, 10.0 nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 17, 8.0 kṛtabhūmau tu bhuñjīta //
ĀpDhS, 1, 18, 4.0 kṛtānnasya vā virasasya //
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 24, 11.0 araṇye kuṭiṃ kṛtvā vāgyataḥ śavaśiradhvajo 'rdhaśāṇīpakṣam adhonābhyuparijānv ācchādya //
ĀpDhS, 1, 24, 21.0 ājipathe vā kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya vā muktaḥ //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 1, 27, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 30, 15.0 śiras tu prāvṛtya mūtrapurīṣe kuryād bhūmyāṃ kiṃcid antardhāya //
ĀpDhS, 1, 30, 18.0 na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca //
ĀpDhS, 1, 31, 1.2 udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti //
ĀpDhS, 1, 31, 2.1 ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā //
ĀpDhS, 2, 3, 19.0 sati sūpasaṃsṛṣṭena kāryāḥ //
ĀpDhS, 2, 4, 5.0 dakṣiṇataḥ pitṛliṅgena prācīnāvītyavācīnapāṇiḥ kuryāt //
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
ĀpDhS, 2, 4, 21.0 nityam uttaraṃ vāsaḥ kāryam //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 9, 5.0 sarvān vaiśvadeve bhāginaḥ kurvītā śvacāṇḍālebhyaḥ //
ĀpDhS, 2, 9, 12.0 tathā cātmano 'nuparodhaṃ kuryād yathā karmasv asamarthaḥ syāt //
ĀpDhS, 2, 11, 2.0 na ca saṃdehe daṇḍaṃ kuryāt //
ĀpDhS, 2, 11, 12.0 dharmaprajāsampanne dāre nānyāṃ kurvīta //
ĀpDhS, 2, 11, 13.0 anyatarābhāve kāryā prāg agnyādheyāt //
ĀpDhS, 2, 12, 19.0 doṣaphalasaṃśaye na tat kartavyam //
ĀpDhS, 2, 13, 6.7 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 14, 15.0 yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta //
ĀpDhS, 2, 15, 6.0 āturavyañjanāni kurvīran //
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 16, 4.0 māsi māsi kāryam //
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
ĀpDhS, 2, 16, 8.0 prathame 'hani kriyamāṇe strīprāyam apatye jāyate //
ĀpDhS, 2, 17, 18.0 uddhriyatām agnau ca kriyatām ity āmantrayate //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 17, 23.0 na ca naktaṃ śrāddhaṃ kurvīta //
ĀpDhS, 2, 18, 13.0 teṣām uttamaṃ lohenājena kāryam //
ĀpDhS, 2, 18, 17.0 kṛtākṛtam ata ūrdhvam //
ĀpDhS, 2, 18, 17.0 kṛtākṛtam ata ūrdhvam //
ĀpDhS, 2, 19, 10.0 na ca mukhaśabdaṃ kuryāt //
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 22, 18.0 yeṣu karmasu puroḍāśāś caravas teṣu kāryāḥ //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 2.1 udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 5, 6.1 uttarābhis tisṛbhiḥ pradakṣiṇam agniṃ kṛtvāśmānam āsthāpayati yathā purastāt //
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 7, 28.1 paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 11, 7.1 pariṣecanāntaṃ kṛtvāpareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminn uttareṇa yajuṣopanetopaviśati //
ĀpGS, 12, 10.1 pariṣecanāntaṃ kṛtvā tābhir eva dakṣiṇe karṇa ābadhnītaitābhiḥ savye //
ĀpGS, 13, 2.1 yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt //
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 14.1 apareṇāgniṃ dve kuṭī kṛtvā //
ĀpGS, 22, 2.1 siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati //
ĀpGS, 23, 10.1 pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti //
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 3, 7.1 prasṛtākṛtir āryakṛtāgnihotrasthāly ūrdhvakapālācakravartā bhavati //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 9.1 na vartma karotīty eke //
ĀpŚS, 6, 8, 3.1 bhūr iḍā bhuva iḍā suvar iḍā karad iḍā pṛthag iḍeti vā pratimantram //
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 11, 5.3 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dhehi /
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 24, 8.4 rāyaspoṣeṇa saṃsṛja prajayā ca bahūn kṛdhīti //
ĀpŚS, 6, 25, 3.1 samidhaḥ kṛtvā pratyeti //
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 29, 21.0 āviḥpṛṣṭhaṃ vā kṛtvāsādayati //
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 6, 30, 6.1 api vā naikakapālaṃ kurvītājyena dyāvāpṛthivī yajeta //
ĀpŚS, 6, 30, 10.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām //
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 7, 2, 16.3 varṣīyān eva kārya ity eke //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 7, 8, 4.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣyati //
ĀpŚS, 7, 8, 8.0 adhiśrayaṇavarjaṃ dadhani kriyate //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 15, 1.1 paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 8.1 tau na paśau karoti /
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 26, 12.2 pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 6.0 kriyamāṇām etair eva yajamāno 'numantrayate //
ĀpŚS, 16, 4, 9.0 kurvaṃś catasro 'śrīḥ pratidiśam unnayati //
ĀpŚS, 16, 4, 11.0 navāśrim abhicarataḥ kuryād dvyaṅgule bilād adhastāt //
ĀpŚS, 16, 5, 1.0 adityai rāsnāsīti rāsnāṃ karoti //
ĀpŚS, 16, 5, 2.0 aśrīṇāṃ rāsnāyāś ca saṃdhau dvau caturaḥ ṣaḍ aṣṭau vā stanān karoti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 5.0 amutrabhūyād ity āmayāvinaḥ kuryāt //
ĀpŚS, 16, 8, 6.1 vāyavyaḥ kāryā ity uktam //
ĀpŚS, 16, 8, 11.1 yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 9, 9.1 na kāmyam agniṃ kurvāṇa āhavanīye pravṛñjyāt //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
ĀpŚS, 16, 13, 2.1 nityam apsu bhasmapraveśanaṃ dīkṣitasya kṛtāsv iṣṭakāsu /
ĀpŚS, 16, 13, 2.2 akṛtāsu saṃsargārthaṃ bhavati //
ĀpŚS, 16, 13, 3.1 purīṣe paśukāmaḥ kurvīta //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 14, 5.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 15, 10.1 na tayādevataṃ karoti //
ĀpŚS, 16, 18, 8.1 anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 16, 29, 2.8 karmāsi karmaṇe tvā kriyāsam //
ĀpŚS, 16, 33, 8.1 sarvān varṇān iṣṭakānāṃ kuryād iti //
ĀpŚS, 18, 1, 9.1 yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 2, 17.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān vā puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati /
ĀpŚS, 18, 4, 1.0 prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti //
ĀpŚS, 18, 5, 5.2 madhuṣṭhālaṃ ca sauvarṇaṃ śatamānasya kṛtam //
ĀpŚS, 18, 7, 12.3 tad u tathā na kuryāt /
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 16.1 apāṃ nyayanād apāmārgān āhṛtya tān saktūn kṛtvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
ĀpŚS, 18, 11, 10.2 ardhaṃ vedyāḥ kurvanti /
ĀpŚS, 18, 11, 19.1 tāv uttarādharau karoti //
ĀpŚS, 18, 12, 11.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
ĀpŚS, 18, 14, 9.1 āgnīdhra etāni karmāṇi kriyante //
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
ĀpŚS, 18, 21, 11.1 yadi brāhmaṇo yajeta bārhaspatyaṃ madhye kṛtvāhutimāhutiṃ hutvā tam abhighārayet /
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 1, 12.1 na vedaṃ karoti //
ĀpŚS, 19, 1, 13.1 purastāt kṛtenārthān kurute //
ĀpŚS, 19, 1, 13.1 purastāt kṛtenārthān kurute //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 12, 22.1 sāhasravat karoti //
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
ĀpŚS, 19, 13, 15.1 yat prāṅ manotāyās tat kṛtvaudumbarapātreṇa yūṣṇo mṛtyave grahaṃ gṛhṇāti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 18, 16.1 kṛṇuṣva pāja iti rakṣoghnīḥ parācīḥ sāmidhenīr anvāha //
ĀpŚS, 19, 19, 8.1 mānavī ṛcau dhāyye kuryāt /
ĀpŚS, 19, 21, 21.1 mārutī yājyānuvākye kuryāt //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 23, 11.2 sauvarṇaṃ ca pravartaṃ śatamānasya kṛtam //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 19, 25, 22.1 yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 17.0 upahomakāle divā cit tamaḥ kṛṇvantīty etaiḥ pratimantraṃ piṇḍīr ābadhnāti //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 5, 17.0 yad abrāhmaṇānāṃ kṛtānnaṃ tad eṣām annam //
ĀpŚS, 20, 7, 2.0 evam etāni sāvitrādīni saṃvatsaraṃ karmāṇi kriyante //
ĀpŚS, 20, 15, 12.4 ādityā iti maustakṛtena parivṛktī //
ĀpŚS, 20, 15, 13.5 maustakṛtena surabhir aśvo medham upākṛtaḥ /
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
ĀpŚS, 20, 16, 10.0 tīvrān ghoṣān kṛṇvate vṛṣapāṇaya ity aśvān //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 23, 9.1 tad u tathā na kuryāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 10.3 ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 1, 6, 5.1 mithaḥ samayaṃ kṛtvopayaccheta sa gāndharvaḥ //
ĀśvGS, 1, 7, 16.1 athāsyai śikhe vimuñcati yadi kṛte bhavataḥ /
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
ĀśvGS, 1, 20, 10.0 tasyādhyaṃsau pāṇī kṛtvā hṛdayadeśam ālabhetottareṇa //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 20.1 caritavratāya medhājananaṃ karoti //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 2, 1, 3.0 akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti //
ĀśvGS, 2, 4, 14.3 saṃvatsaro 'dhipatiḥ prāṇado no 'horātre kṛṇutāṃ dīrgham āyuḥ svāhā /
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
ĀśvGS, 2, 8, 9.1 tat sahasrasītaṃ kṛtvā yathādiksamacaturasraṃ māpayet //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 1, 4.0 tān etān yajñān ahar ahaḥ kurvīta //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
ĀśvGS, 3, 9, 1.2 iṣṭaṃ dattam adhītaṃ ca kṛtaṃ satyaṃ śrutaṃ vratam /
ĀśvGS, 3, 9, 4.1 vidyānte gurum arthena nimantrya kṛtānujñātasya vā snānam //
ĀśvGS, 3, 10, 12.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti //
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
ĀśvGS, 4, 2, 22.0 adhijyaṃ kṛtvā saṃcitim acitvā saṃśīryānupraharet //
ĀśvGS, 4, 3, 18.0 amā putro dṛṣadupale kurvīta //
ĀśvGS, 4, 6, 1.0 guruṇābhimṛtā anyato vāpakṣīyamāṇā amāvāsyāyāṃ śāntikarma kurvīran //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 19.1 pratyabhyanujñā kriyatāṃ kuruṣva kurv iti //
ĀśvGS, 4, 7, 19.1 pratyabhyanujñā kriyatāṃ kuruṣva kurv iti //
ĀśvGS, 4, 7, 19.1 pratyabhyanujñā kriyatāṃ kuruṣva kurv iti //
ĀśvGS, 4, 8, 26.0 bhogaṃ carmaṇā kurvīteti śāṃvatyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 5, 3.5 saṃsthitāyām ājyaṃ tānūnaptraṃ kariṣyanto 'bhimṛśanty anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo abhiśastipāḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 2.31 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
ĀśvŚS, 4, 12, 6.1 upotthānam agre kṛtvā niṣkramya vedaṃ gṛhṇīyāt //
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 7, 2, 14.0 taddaivatam anyaṃ pūrvasya sthāne kurvīta //
ĀśvŚS, 7, 2, 16.0 mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo vā nābhākāṃs tṛcān āvaperan gāyatrīkāram //
ĀśvŚS, 7, 3, 11.0 tayor akriyamāṇasya yonim śaṃset //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 9, 6, 1.0 gotamastomam antarukthyaṃ kurvanti //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 3, 1.1 pavitre karoti /
ŚBM, 1, 1, 3, 7.1 tāḥ savye pāṇau kṛtvā /
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 2, 4.1 atha dvedhā karoti /
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 9.1 taṃ na satrā pṛthuṃ kuryāt /
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 10.1 aśvaśaphamātraṃ kuryād ityu haika āhuḥ /
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 2, 13.1 tam paryagniṃ karoti /
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 10.1 tad u tathā na kuryāt /
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 16.1 sa vai na granthim kuryāt /
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 4, 2.1 sa yadupāṃśu kriyate /
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 3, 7.1 tad u tathā na kuryāt /
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 13.2 gāyatrī vā agnis tadgāyatrīmuttamāmakurvann evaṃ yathāyathena kᄆptena chandāṃsi pratyatiṣṭhaṃs tasmād idam apāpavasyasam //
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 2, 1, 1, 13.2 nyūnam u tarhi mithunam prajananaṃ kriyate /
ŚBM, 2, 1, 2, 16.5 sa tā eveṣṭakā vajrān kṛtvā grīvāḥ pracicheda //
ŚBM, 2, 1, 4, 3.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 4.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 8.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 27.8 ato yatamathā kāmayeta tathā kuryāt //
ŚBM, 2, 2, 2, 12.2 atha yūyaṃ kiṃ kariṣyatheti //
ŚBM, 2, 2, 2, 16.1 tam uddīpya saminddha iha yakṣya iha sukṛtaṃ kariṣyāmīty eva /
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā //
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 2, 2, 3, 11.3 dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt /
ŚBM, 2, 2, 3, 11.3 dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt /
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.1 arkapalāśābhyāṃ yavamayam apūpaṃ kṛtvā yatrāhavanīyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.4 tad u tathā na kuryāt /
ŚBM, 2, 2, 3, 17.2 kṛtakarmeva hi sa tarhi bhavati /
ŚBM, 2, 2, 3, 17.3 sarvo hi kṛtam anubudhyate //
ŚBM, 2, 2, 3, 23.7 evam u sarvam āgneyaṃ karoti //
ŚBM, 2, 2, 3, 25.3 evam v āgneyān anuyājān karoti //
ŚBM, 2, 2, 3, 27.6 jāmi ha kuryād yad dve cit saha syātām /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 3, 1, 1, 11.1 athāraṇī pāṇau kṛtvā /
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 16.2 sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ taduttaramevaitaduttarāvatkaroti //
ŚBM, 3, 1, 3, 27.1 atha yatsvāhā svāheti karoti /
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 23.1 svargasyo haiṣa lokasya samārohaṇaḥ kriyate /
ŚBM, 3, 7, 1, 29.2 yathedamapyetarhyeke 'nupraharantīti devā akurvanniti tato rakṣāṃsi yajñam anūdapibanta //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 4.1 tad u tathā na kuryāt /
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.1 pāśaṃ kṛtvā pratimuñcati /
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 8.1 tad u tathā na kuryāt /
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 18.1 gudaṃ tredhā karoti /
ŚBM, 3, 8, 3, 18.2 sthavimopayaḍbhyo madhyaṃ juhvāṃ dvedhā kṛtvāvadyaty aṇima tryaṅgeṣv athaikacarāyai śroṇer etāvan nu juhvāmavadyati //
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 4, 3.1 yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 4.1 sa yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 5, 1, 1.3 tam evāsyā etad ubhayatra bhāgaṃ karoti //
ŚBM, 4, 5, 1, 3.4 athātra prajñāte yathāpūrvaṃ karoti //
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 14.2 tad u tathā na kuryāt /
ŚBM, 4, 5, 6, 5.5 taṃ kṛtsnaṃ yajñaṃ janayitvā tam ātman dhatte tam ātman kurute //
ŚBM, 4, 5, 7, 2.4 tad enam prajāpatiṃ karoti /
ŚBM, 4, 5, 7, 2.10 tad enam prajāpatiṃ karoti /
ŚBM, 4, 5, 7, 5.5 eṣo tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 8, 1.1 tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate /
ŚBM, 4, 5, 8, 13.1 dvau vonnetārau kurvīta /
ŚBM, 4, 5, 10, 1.3 yady u na vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 6, 1, 1.4 tad asyaitam ātmānaṃ kurvanti yatraitaṃ gṛhṇanti /
ŚBM, 4, 6, 1, 5.6 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 9.5 tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 10.5 tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 11.5 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 12.6 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 4, 5.2 viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 6.2 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
ŚBM, 4, 6, 7, 3.4 tasmāt sadasy ṛksāmābhyāṃ kurvanti /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 6.7 itīdaṃ kurutetīdaṃ kuruteti //
ŚBM, 4, 6, 7, 7.1 tasmād u kurvanty evarcā havirdhāne /
ŚBM, 4, 6, 7, 8.1 tasmād u kurvanty eva sadasi yajuṣā /
ŚBM, 4, 6, 7, 9.4 āga eva kurvāte /
ŚBM, 4, 6, 7, 9.7 devakṛtaṃ hi dvāram //
ŚBM, 4, 6, 7, 10.4 āga eva kurvāte /
ŚBM, 4, 6, 7, 10.7 devakṛtaṃ hi dvāram //
ŚBM, 4, 6, 7, 19.4 tasmān nānabhipreṣitam adhvaryuṇā kiṃ cana kriyate /
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 12.4 samadam u haiva te kurvanti /
ŚBM, 4, 6, 8, 12.7 api ha tam ardhaṃ samad vindati yasminn ardhe yajante ye tathā kurvanti /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 17.4 tat tat kṛtaṃ nākṛtam /
ŚBM, 4, 6, 8, 17.4 tat tat kṛtaṃ nākṛtam /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 6.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 14.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 7.1 dvedhā taṇḍulānkurvanti /
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 15.1 atha pavitre karoti /
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 17.1 tad u tathā na kuryāt /
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 2, 3.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 19.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 34.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 38.1 hiraṇmayāny u haike kurvanti /
ŚBM, 6, 2, 1, 39.1 mṛnmayāny u haike kurvanti /
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.1 tāṃ haike hiraṇmayīṃ kurvanti /
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 11.1 ukhāṃ kṛṇotu /
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.1 athaitena caturthena yajuṣā karoti /
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 7.1 tenaitenāntarataśca bāhyataśca karoti /
ŚBM, 6, 5, 2, 7.2 tasmādeṣāṃ lokānāmantarataśca bāhyataśca diśo 'parimitametena karotyaparimitā hi diśaḥ //
ŚBM, 6, 5, 2, 8.1 tām prādeśamātrīmevordhvāṃ karoti /
ŚBM, 6, 5, 2, 8.2 prādeśamātrīṃ tiraścīm prādeśamātro vai garbho viṣṇuryonireṣā garbhasaṃmitāṃ tadyoniṃ karoti //
ŚBM, 6, 5, 2, 9.2 etena yajuṣā hrasīyasīṃ kuryādyadi hrasīyasyetena varṣīyasīm //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 14.1 atha catasra ūrdhvāḥ karoti /
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 19.1 tāṃ haike dvistanāṃ kurvanti /
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.1 tā haike tisraḥ kurvanti /
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.1 tasyā etasyā aṣāḍhām pūrvāṃ karoti /
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 3.1 athokhāṃ karoti /
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.1 athokhāṃ karoti /
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 6.1 tā etā yajuṣkṛtāyai karoti /
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 11.1 atha prāyaścittī karoti /
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 2, 6.4 trivṛt te śira iti trivṛtam asya stomaṃ śiraḥ karoti /
ŚBM, 6, 7, 2, 6.5 gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti /
ŚBM, 6, 7, 2, 6.6 bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti /
ŚBM, 6, 7, 2, 6.7 stoma ātmeti stomam ātmānaṃ karoti pañcaviṃśam /
ŚBM, 6, 7, 2, 6.12 yajñāyajñiyam puccham iti yajñāyajñiyam pucchaṃ karoti /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 8.2 na tathā kuryāt /
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 3, 11.18 tad yad eṣa tad enam etat kṛtvā nidadhāti //
ŚBM, 6, 7, 4, 1.2 etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot /
ŚBM, 6, 7, 4, 1.3 tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti //
ŚBM, 6, 7, 4, 2.3 tad asmai jātāyāyuṣyaṃ karoti /
ŚBM, 6, 7, 4, 12.2 katham asyāpi rātryāṃ kṛte bhavata iti /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 7, 4, 13.6 atha prāyaścittī karoti //
ŚBM, 6, 7, 4, 14.2 atha yadi vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramān krāntvā vātsapram antataḥ kuryāt /
ŚBM, 6, 7, 4, 14.3 na viṣṇukramān antataḥ kuryāt /
ŚBM, 6, 7, 4, 14.5 atha yad vātsapram antataḥ karoti pratiṣṭhā vai vātsapram /
ŚBM, 6, 7, 4, 14.7 tasmād u vātsapram evāntataḥ kuryāt //
ŚBM, 6, 8, 1, 2.2 daivaṃ hāsya karma kṛtam bhavati /
ŚBM, 6, 8, 1, 2.4 asuryaṃ hāsya karma kṛtam bhavati //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 2, 1.4 yady u parāvapsyāmo yad atrāgneyam bahirdhā tad agneḥ kariṣyāmaḥ /
ŚBM, 6, 8, 2, 1.5 upa taj jānīta yathedaṃ karavāmeti /
ŚBM, 6, 8, 2, 1.8 tad icchata yathedaṃ karavāmeti //
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
ŚBM, 6, 8, 2, 3.3 tad etad āha srabhiṣṭha enal loke kurudhvam iti /
ŚBM, 6, 8, 2, 4.6 tad enam asya sarvasya garbhaṃ karoti //
ŚBM, 6, 8, 2, 6.3 anayānayā vai bheṣajaṃ kriyate /
ŚBM, 6, 8, 2, 8.2 etad vā etad ayathāyathaṃ karoti /
ŚBM, 6, 8, 2, 11.1 atha prāyaścittī karoti /
ŚBM, 6, 8, 2, 11.4 ubhe prāyaścittī karoti ye evāgnāv anugate /
ŚBM, 10, 1, 2, 5.7 tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate /
ŚBM, 10, 1, 3, 3.6 tad ubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akurvan /
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.10 purīṣavatīṃ citiṃ kṛtvopatiṣṭheta /
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 9.3 rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta /
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 14.1 tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti /
ŚBM, 10, 2, 1, 4.3 tan nāhaivātirecayati no kanīyaḥ karoti /
ŚBM, 10, 2, 1, 5.1 atha nirṇāmau pakṣayoḥ karoti /
ŚBM, 10, 2, 1, 5.9 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 6.2 tad yeyaṃ vayasaḥ patato nirṇāmād ekā nāḍy upaśete tāṃ tat karoti /
ŚBM, 10, 2, 1, 7.1 atha vakrau karoti /
ŚBM, 10, 2, 1, 7.5 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 8.1 atha rūpam uttamaṃ karoti /
ŚBM, 10, 2, 1, 8.5 sa sahasram ṛjvālikhitā iṣṭakāḥ karoti /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 10.2 tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 11.2 tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 2.4 te hi dharmāḥ prathame 'kriyanta /
ŚBM, 10, 2, 2, 7.5 annāyaiva tam avakāśaṃ karoti /
ŚBM, 10, 2, 2, 8.5 annāyaiva tam avakāśaṃ karoti /
ŚBM, 10, 2, 3, 6.2 na tathā kuryāt /
ŚBM, 10, 2, 3, 7.1 te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 17.2 na tathā kuryāt //
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 3, 1, 1.8 tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 5, 2.8 tasmāt samānair evādhvaryur grahaiḥ karma karoti /
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 10, 4, 1, 3.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 14.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 19.3 tasmān na saptadaśam ṛtvijaṃ kurvīta ned atirecayānīti /
ŚBM, 10, 4, 1, 20.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 2, 5.1 trīn ātmano 'kuruta /
ŚBM, 10, 4, 2, 6.1 catura ātmano 'kuruta aśītiśateṣṭakān /
ŚBM, 10, 4, 2, 7.1 pañcātmano 'kuruta /
ŚBM, 10, 4, 2, 8.1 ṣaḍ ātmano 'kuruta viṃśatiśateṣṭakān /
ŚBM, 10, 4, 2, 9.1 aṣṭāv ātmano 'kuruta navatīṣṭakān /
ŚBM, 10, 4, 2, 10.1 navātmano 'kuruta aśītīṣṭakān /
ŚBM, 10, 4, 2, 11.1 daśātmano 'kuruta dvāsaptatīṣṭakān /
ŚBM, 10, 4, 2, 12.1 dvādaśātmano 'kuruta ṣaṣṭīṣṭakān /
ŚBM, 10, 4, 2, 13.1 pañcadaśātmano 'kuruta aṣṭācatvāriṃśadiṣṭakān /
ŚBM, 10, 4, 2, 14.1 ṣoḍaśātmano 'kuruta pañcacatvāriṃśadiṣṭakān /
ŚBM, 10, 4, 2, 15.1 aṣṭādaśātmano 'kuruta catvāriṃśadiṣṭakān /
ŚBM, 10, 4, 2, 16.1 viṃśatim ātmano 'kuruta ṣaṭtriṃśadiṣṭakān /
ŚBM, 10, 4, 2, 17.1 caturviṃśatim ātmano 'kuruta triṃśadiṣṭakān /
ŚBM, 10, 4, 2, 18.1 atha yac caturviṃśatim ātmano 'kuruta tasmāc caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
ŚBM, 10, 4, 2, 27.3 evam etāṃ trayīṃ vidyām ātmann āvapatātmann akuruta /
ŚBM, 10, 4, 2, 30.3 evam etāṃ trayīṃ vidyām ātmann āvapata ātman kurute /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 4, 3, 19.7 atha yā dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 10, 4, 3, 21.3 na tathā kuryāt /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 2, 9.3 tābhyāṃ devā etāṃ vidhṛtim akurvan nāsikām /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 6, 5, 1.4 tan mano 'kurutātmanvī syām iti /
ŚBM, 10, 6, 5, 4.8 sa bhāṇ akarot /
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 8, 1, 1.1 athāsmai kalyāṇaṃ kurvanti /
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān vā prajñānam vā /
ŚBM, 13, 8, 1, 1.4 tasmā etad annaṃ karoti /
ŚBM, 13, 8, 1, 1.8 te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti /
ŚBM, 13, 8, 1, 1.9 tebhya etad annaṃ karoti /
ŚBM, 13, 8, 1, 2.1 tad vai na kṣipraṃ kuryāt /
ŚBM, 13, 8, 1, 2.2 nen navam aghaṃ karavāṇīti /
ŚBM, 13, 8, 1, 2.3 cira eva kuryāt /
ŚBM, 13, 8, 1, 3.1 ayuṅgeṣu saṃvatsareṣu kuryāt /
ŚBM, 13, 8, 1, 4.1 śaradi kuryāt /
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 6.1 athāto bhūmijoṣaṇasya udīcīnapravaṇe karoti /
ŚBM, 13, 8, 1, 7.1 dakṣiṇāpravaṇe kuryād ity āhuḥ /
ŚBM, 13, 8, 1, 7.4 na tathā kuryāt /
ŚBM, 13, 8, 1, 8.1 dakṣiṇāpravaṇasya pratyarṣe kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 8.3 no eva tathā kuryāt /
ŚBM, 13, 8, 1, 8.4 yad vā udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati //
ŚBM, 13, 8, 1, 9.2 tat kuryāt /
ŚBM, 13, 8, 1, 10.1 kamvati kuryāt kam me'sad iti /
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 11.2 tad yad guhā bhavaty agham eva tad guhā karoti /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 12.1 na tasmin kuryāt yasyetthād anūkāśaḥ syāt /
ŚBM, 13, 8, 1, 14.1 ūṣare karoti /
ŚBM, 13, 8, 1, 15.3 atho agham eva tad baddhṛ karoti //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 19.1 puruṣamātraṃ tv eva kuryāt /
ŚBM, 13, 8, 1, 19.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 1, 19.5 prajām eva tad varīyasīṃ kurute /
ŚBM, 13, 8, 1, 19.8 prajām eva tad varṣīyasīṃ kurute /
ŚBM, 13, 8, 1, 20.4 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
ŚBM, 13, 8, 2, 5.3 sa yathā kāmayeta tathā kuryāt /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 2.5 tira eva tat karoti /
ŚBM, 13, 8, 3, 2.6 yathā kurvato 'bhyudiyāt tad enam ubhayor ahorātrayoḥ pratiṣṭhāpayati //
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 6.1 atha trayodaśa pādamātrya iṣṭakā alakṣaṇāḥ kṛtā bhavanti /
ŚBM, 13, 8, 3, 8.3 pratiṣṭhām evāsmai karoti /
ŚBM, 13, 8, 3, 8.6 tira eva tat tiraḥ karoti //
ŚBM, 13, 8, 3, 10.3 atho agham eva tad baddhṛ karoti /
ŚBM, 13, 8, 3, 10.4 asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 3, 10.5 parikṛṣanty u haike dakṣiṇataḥ paścād uttaratas tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 3, 10.6 sa yathā kāmayeta tathā kuryāt //
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
ŚBM, 13, 8, 3, 12.1 adhojānu tv eva kuryāt /
ŚBM, 13, 8, 3, 12.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 3, 12.3 tasya kriyamāṇasya tejanīm uttarato dhārayanti /
ŚBM, 13, 8, 3, 13.1 kṛtvā yavān vapati agham me yavayān iti /
ŚBM, 13, 8, 4, 5.4 vajreṇaivaitan mitradheyaṃ kurute /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
ŚBM, 13, 8, 4, 11.5 sa yathā kāmayeta tathā kuryāt //
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
ŚāṅkhGS, 1, 12, 1.1 snātaṃ kṛtamaṅgalaṃ varam avidhavāḥ subhagā yuvatyaḥ kumāryai veśma prapādayanti //
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 14.0 amā vā kurvīta //
ŚāṅkhGS, 1, 25, 8.0 nāmadheyaṃ prakāśaṃ kṛtvā //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 10.0 śalalyaike vijaṭān kṛtvā //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
ŚāṅkhGS, 2, 12, 1.0 kṛtaprātarāśasyāparāhṇe 'parājitāyāṃ diśi //
ŚāṅkhGS, 2, 12, 5.0 upariṣṭād daśāḥ kṛtvā yathā na saṃbhraśyeta //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 14.0 athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti //
ŚāṅkhGS, 2, 12, 17.0 atra haike vaiśvadevaṃ caruṃ kurvate sarveṣu prakaraṇeṣu //
ŚāṅkhGS, 2, 13, 2.0 nāntarā gamanaṃ kuryād ātmano daṇḍasya //
ŚāṅkhGS, 2, 13, 4.0 mekhalā ced asaṃdheyā bhavaty anyāṃ kṛtvānumantrayate //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 3, 9, 4.0 uttamām amā kurvan //
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 4, 1, 6.0 āmantryāgnau kṛtvānnaṃ ca //
ŚāṅkhGS, 4, 3, 4.0 catvāry udapātrāṇi satilagandhodakāni kṛtvā //
ŚāṅkhGS, 4, 4, 3.0 mātṛyāgaṃ kṛtvā //
ŚāṅkhGS, 4, 8, 10.0 nopasthakṛtapādaḥ //
ŚāṅkhGS, 4, 8, 11.0 na pādakuṭhārikāṃ kṛtvā //
ŚāṅkhGS, 4, 11, 9.0 na yātayāmaiḥ kāryaṃ kuryāt //
ŚāṅkhGS, 4, 12, 22.0 yady ekavastro yajñopavītaṃ karṇe kṛtvā //
ŚāṅkhGS, 4, 14, 1.0 udakaṃ tariṣyan svastyayanaṃ karoti //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 19, 2.0 karkandhuparṇāni mithunānāṃ ca yathopapādaṃ piṣṭasya kṛtvā //
ŚāṅkhGS, 5, 4, 1.0 yadi pārvaṇas tv akṛto 'nyataras tataś caruḥ //
ŚāṅkhGS, 5, 7, 1.0 akṛtasīmantonnayane cet prajāyeta //
ŚāṅkhGS, 5, 7, 2.0 akṛtajātakarmāsīt //
ŚāṅkhGS, 5, 10, 1.0 yadi gṛhe madhūkā madhu kurvanti //
ŚāṅkhGS, 5, 11, 2.0 atha trirātram upoṣya mahāśāntiṃ kuryān mahāśāntiṃ kuryāt //
ŚāṅkhGS, 5, 11, 2.0 atha trirātram upoṣya mahāśāntiṃ kuryān mahāśāntiṃ kuryāt //
ŚāṅkhGS, 6, 1, 6.0 vāntakṛtaśmaśrukarma //
ŚāṅkhGS, 6, 2, 10.0 prādhīyīran kṛtaśāntayaḥ //
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
ŚāṅkhGS, 6, 4, 12.0 nityāṃ śāntiṃ kṛtvā //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 4, 2.0 svastyayanam eva tat kurute //
ŚāṅkhĀ, 1, 5, 10.0 ākāśaṃ śālāyai kuryur iti haika āhuḥ //
ŚāṅkhĀ, 1, 6, 11.0 tata u ha viśvāmitro vijijñāsām eva cakre //
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 5.0 bahu hyeṣā vāk kariṣyantī bhavati //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 4, 16.0 yaitasya dvitīyā tām iha dvitīyāṃ karoti //
ŚāṅkhĀ, 2, 16, 3.0 hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ //
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 4, 7, 8.0 tad yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte //
ŚāṅkhĀ, 4, 7, 10.0 yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte //
ŚāṅkhĀ, 4, 9, 3.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 4.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 5.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 6.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 7.2 tena mukhena mām annādaṃ kuru /
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 8, 3, 6.0 tasmād brahmiṣṭhaṃ brahmāṇam ṛtvijaṃ kurvīta yo yajñasyolvaṇaṃ vidyāt //
ŚāṅkhĀ, 8, 7, 5.0 sa yat karaṇīyaṃ manyeta tat kuryāt //
ŚāṅkhĀ, 8, 7, 5.0 sa yat karaṇīyaṃ manyeta tat kuryāt //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 12, 1, 2.2 tena mā varcasā tvam agne varcasvinaṃ kuru //
ŚāṅkhĀ, 12, 2, 2.2 rujan sapatnān adharāṃś ca kṛṇvan āroha māṃ mahate saubhagāya //
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 7, 4.2 rujan sapatnān adharāṃśca kṛṇvan āroha māṃ mahate saubhagāya //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
ŚāṅkhĀ, 14, 1, 2.2 śiraś chittvāsau kurute kabandham //
Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 6, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 10, 7.2 gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ //
ṚV, 1, 10, 9.2 indra stomam imam mama kṛṣvā yujaś cid antaram //
ṚV, 1, 10, 11.2 navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim //
ṚV, 1, 13, 2.2 adyā kṛṇuhi vītaye //
ṚV, 1, 13, 12.1 svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe /
ṚV, 1, 14, 7.1 tān yajatrāṁ ṛtāvṛdho 'gne patnīvatas kṛdhi /
ṚV, 1, 17, 7.2 asmān su jigyuṣas kṛtam //
ṚV, 1, 18, 1.1 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate /
ṚV, 1, 18, 8.1 ād ṛdhnoti haviṣkṛtim prāñcaṃ kṛṇoty adhvaram /
ṚV, 1, 20, 1.2 akāri ratnadhātamaḥ //
ṚV, 1, 20, 4.2 ṛbhavo viṣṭy akrata //
ṚV, 1, 20, 6.2 akarta caturaḥ punaḥ //
ṚV, 1, 23, 6.2 karatāṃ naḥ surādhasaḥ //
ṚV, 1, 23, 18.2 sindhubhyaḥ kartvaṃ haviḥ //
ṚV, 1, 24, 8.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
ṚV, 1, 24, 8.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
ṚV, 1, 24, 9.2 bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat //
ṚV, 1, 24, 14.2 kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //
ṚV, 1, 25, 5.1 kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe /
ṚV, 1, 25, 11.2 kṛtāni yā ca kartvā //
ṚV, 1, 25, 11.2 kṛtāni yā ca kartvā //
ṚV, 1, 25, 12.1 sa no viśvāhā sukratur ādityaḥ supathā karat /
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 28, 2.1 yatra dvāv iva jaghanādhiṣavaṇyā kṛtā /
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 31, 11.2 iḍām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate //
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat //
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 36, 14.2 kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ //
ṚV, 1, 38, 7.2 mihaṃ kṛṇvanty avātām //
ṚV, 1, 38, 9.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 42, 6.2 dhanāni suṣaṇā kṛdhi //
ṚV, 1, 42, 7.1 ati naḥ saścato naya sugā naḥ supathā kṛṇu /
ṚV, 1, 43, 2.1 yathā no aditiḥ karat paśve nṛbhyo yathā gave /
ṚV, 1, 43, 6.1 śaṃ naḥ karaty arvate sugam meṣāya meṣye /
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 48, 8.1 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī /
ṚV, 1, 52, 9.1 bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ /
ṚV, 1, 52, 12.2 cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam //
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 55, 5.1 sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ /
ṚV, 1, 55, 6.2 jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat //
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 57, 3.2 yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase //
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 61, 11.2 īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ //
ṚV, 1, 61, 16.1 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran /
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 63, 9.1 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām /
ṚV, 1, 64, 5.1 īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata /
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 68, 5.1 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 70, 8.1 arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā //
ṚV, 1, 71, 2.2 cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ //
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 72, 5.2 ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ //
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 74, 4.2 dasmat kṛṇoṣy adhvaram //
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 80, 1.1 itthā hi soma in made brahmā cakāra vardhanam /
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 85, 2.1 ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 7.1 te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ /
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 85, 10.2 dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire //
ṚV, 1, 86, 9.1 yūyaṃ tat satyaśavasa āviṣ karta mahitvanā /
ṚV, 1, 86, 10.2 jyotiṣ kartā yad uśmasi //
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 88, 4.2 brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai //
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 89, 9.1 śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām /
ṚV, 1, 90, 5.2 kartā naḥ svastimataḥ //
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 92, 2.2 akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ //
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 1, 93, 12.2 asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam //
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 8.1 tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ /
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 100, 6.1 sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat /
ṚV, 1, 100, 7.1 tam ūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām /
ṚV, 1, 101, 8.2 ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 102, 4.2 asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja //
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 104, 7.2 mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 105, 15.1 brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe /
ṚV, 1, 105, 16.1 asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ /
ṚV, 1, 105, 17.2 tacchuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī //
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 108, 5.1 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni /
ṚV, 1, 110, 3.2 tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam //
ṚV, 1, 110, 8.2 saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana //
ṚV, 1, 112, 8.1 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ /
ṚV, 1, 112, 24.1 apnasvatīm aśvinā vācam asme kṛtaṃ no dasrā vṛṣaṇā manīṣām /
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 9.2 yan mānuṣān yakṣyamāṇāṁ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ //
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 1, 116, 9.1 parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram /
ṚV, 1, 116, 10.2 prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām //
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 116, 16.1 śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra /
ṚV, 1, 116, 22.1 śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ /
ṚV, 1, 117, 13.1 yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ /
ṚV, 1, 117, 17.2 ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe //
ṚV, 1, 117, 21.2 abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya //
ṚV, 1, 117, 25.2 brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema //
ṚV, 1, 118, 6.2 niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam //
ṚV, 1, 122, 4.2 pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 1, 123, 10.2 saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī //
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 1, 127, 11.2 mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai /
ṚV, 1, 128, 7.2 sa havyā mānuṣāṇām iᄆā kṛtāni patyate /
ṚV, 1, 129, 1.2 sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam /
ṚV, 1, 131, 5.2 cakartha kāram ebhyaḥ pṛtanāsu pravantave /
ṚV, 1, 132, 2.1 svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi /
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 2.2 yaddha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ /
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 2.3 asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi //
ṚV, 1, 138, 2.3 asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi //
ṚV, 1, 139, 1.2 yaddha krāṇā vivasvati nābhā saṃdāyi navyasī /
ṚV, 1, 140, 7.2 punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā //
ṚV, 1, 141, 8.1 ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate /
ṚV, 1, 142, 12.2 svāhā gāyatravepase havyam indrāya kartana //
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 161, 4.1 cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan /
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 161, 5.2 anyā nāmāni kṛṇvate sute sacāṁ anyair enān kanyā nāmabhi sparat //
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana /
ṚV, 1, 161, 11.1 udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ /
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 162, 10.2 sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu //
ṚV, 1, 162, 10.2 sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu //
ṚV, 1, 162, 18.2 acchidrā gātrā vayunā kṛṇota paruṣparur anughuṣyā vi śasta //
ṚV, 1, 162, 19.2 yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 162, 20.2 mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ //
ṚV, 1, 162, 22.2 anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān //
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 165, 7.1 bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ /
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 165, 10.1 ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā /
ṚV, 1, 165, 11.1 amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra /
ṚV, 1, 165, 13.1 ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ /
ṚV, 1, 165, 14.1 ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā /
ṚV, 1, 166, 1.2 aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana //
ṚV, 1, 170, 4.1 araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ /
ṚV, 1, 171, 4.2 yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛᄆatā naḥ //
ṚV, 1, 172, 3.2 ūrdhvān naḥ karta jīvase //
ṚV, 1, 173, 4.1 tā karmāṣatarāsmai pra cyautnāni devayanto bharante /
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 1, 174, 7.2 karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret //
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 182, 3.2 ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave //
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 1, 182, 5.1 yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam /
ṚV, 1, 184, 5.1 eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 1, 186, 2.2 bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 186, 10.1 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi /
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 5, 7.1 svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam /
ṚV, 2, 5, 8.1 yathā vidvāṁ araṃ karad viśvebhyo yajatebhyaḥ /
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 10, 2.2 śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ //
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 3.2 viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 4.2 asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 5.1 adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ /
ṚV, 2, 13, 11.2 jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ //
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 15, 3.2 vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 5.2 ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 6.2 ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra //
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 2, 15, 9.2 rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra //
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 17, 5.1 sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 17, 8.2 aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ //
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 21, 3.2 vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā //
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 2, 23, 7.2 bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi //
ṚV, 2, 23, 12.2 bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 24, 5.2 ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ //
ṚV, 2, 24, 14.1 brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ /
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 25, 1.2 jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 30, 5.2 tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām //
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 35, 1.2 apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 2, 39, 8.1 etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran /
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 2, 41, 12.1 indra āśābhyas pari sarvābhyo abhayaṃ karat /
ṚV, 2, 41, 16.2 apraśastā iva smasi praśastim amba nas kṛdhi //
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 1, 19.2 asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ //
ṚV, 3, 1, 20.2 mahānti vṛṣṇe savanā kṛtemā janmañjanman nihito jātavedāḥ //
ṚV, 3, 2, 10.1 viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase /
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 3, 5, 6.1 ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān /
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 11, 4.2 vahniṃ devā akṛṇvata //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 26, 8.2 varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat //
ṚV, 3, 27, 6.2 ā cakrur agnim ūtaye //
ṚV, 3, 27, 9.1 dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe /
ṚV, 3, 29, 1.1 astīdam adhimanthanam asti prajananaṃ kṛtam /
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 3, 29, 12.2 agne svadhvarā kṛṇu devān devayate yaja //
ṚV, 3, 30, 2.2 sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau //
ṚV, 3, 30, 6.2 jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu //
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 30, 13.2 viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi //
ṚV, 3, 30, 17.2 ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
ṚV, 3, 31, 2.2 yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan //
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 31, 19.1 tam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām /
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 33, 4.1 enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 34, 3.2 ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām //
ṚV, 3, 34, 6.1 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi /
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 37, 2.2 indra kṛṇvantu vāghataḥ //
ṚV, 3, 41, 3.1 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda /
ṚV, 3, 41, 6.2 na stotāraṃ nide karaḥ //
ṚV, 3, 43, 5.1 kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin /
ṚV, 3, 47, 2.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
ṚV, 3, 48, 3.2 prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ //
ṚV, 3, 48, 4.1 ugras turāṣāᄆ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 52, 7.1 pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ /
ṚV, 3, 53, 3.1 śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam /
ṚV, 3, 53, 8.1 rūpaṃ rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām /
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 53, 13.2 karad in naḥ surādhasaḥ //
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 3, 55, 11.1 nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat /
ṚV, 3, 58, 2.2 jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk //
ṚV, 3, 58, 6.2 punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ //
ṚV, 3, 59, 9.2 iṣa iṣṭavratā akaḥ //
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 3, 62, 14.2 anamīvā iṣas karat //
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ /
ṚV, 4, 2, 14.2 rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ //
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 2, 20.2 ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi //
ṚV, 4, 3, 1.2 agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam //
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 4, 4.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
ṚV, 4, 4, 5.1 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne /
ṚV, 4, 4, 14.2 ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa //
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 7, 11.1 tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ /
ṚV, 4, 10, 7.1 kṛtaṃ ciddhi ṣmā sanemi dveṣo 'gna inoṣi martāt /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 4, 13, 3.1 yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham /
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 4, 15, 10.2 dīrghāyuṣaṃ kṛṇotana //
ṚV, 4, 16, 1.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ //
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 4, 16, 4.2 andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau //
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 16, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 17, 20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā /
ṚV, 4, 17, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 18, 2.2 bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai //
ṚV, 4, 18, 2.2 bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai //
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 4, 19, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 20, 9.1 kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ /
ṚV, 4, 20, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 21, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 9.1 asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi /
ṚV, 4, 22, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 23, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 24, 3.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām /
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 4, 24, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 25, 6.1 suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ /
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 4.1 viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ /
ṚV, 4, 29, 3.2 udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca //
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam /
ṚV, 4, 31, 9.2 na cyautnāni kariṣyataḥ //
ṚV, 4, 31, 15.1 asmākam uttamaṃ kṛdhi śravo deveṣu sūrya /
ṚV, 4, 32, 2.2 citraṃ kṛṇoṣy ūtaye //
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 33, 2.1 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ /
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 33, 7.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ //
ṚV, 4, 33, 8.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām /
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 35, 3.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 36, 4.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ /
ṚV, 4, 38, 6.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān //
ṚV, 4, 39, 3.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ //
ṚV, 4, 39, 6.2 surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat //
ṚV, 4, 41, 2.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān /
ṚV, 4, 41, 10.2 tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām //
ṚV, 4, 42, 5.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ //
ṚV, 4, 42, 6.1 ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 4, 51, 1.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya //
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 4, 54, 3.1 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā /
ṚV, 4, 55, 3.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe //
ṚV, 4, 57, 5.1 śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ /
ṚV, 5, 2, 3.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ //
ṚV, 5, 2, 9.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 4, 6.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 17, 1.2 agniṃ kṛte svadhvare pūrur īᄆītāvase //
ṚV, 5, 18, 5.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṝṇām //
ṚV, 5, 21, 3.1 tvāṃ viśve sajoṣaso devāso dūtam akrata /
ṚV, 5, 28, 2.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye /
ṚV, 5, 28, 3.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
ṚV, 5, 29, 4.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ /
ṚV, 5, 29, 5.2 yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ //
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha /
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 29, 14.1 etā viśvā cakṛvāṁ indra bhūry aparīto januṣā vīryeṇa /
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 31, 11.1 sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam /
ṚV, 5, 32, 7.2 yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra //
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 34, 8.2 yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ //
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 42, 9.1 visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ /
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 5, 42, 13.2 ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ //
ṚV, 5, 43, 3.1 adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram /
ṚV, 5, 43, 5.2 harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ //
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 5, 45, 7.2 ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra //
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 5, 49, 5.2 avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema //
ṚV, 5, 51, 14.2 svasti na indraś cāgniś ca svasti no adite kṛdhi //
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 57, 7.2 praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya //
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 5, 60, 4.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu //
ṚV, 5, 61, 7.2 devatrā kṛṇute manaḥ //
ṚV, 5, 64, 6.2 uru ṇo vājasātaye kṛtaṃ rāye svastaye //
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 74, 5.2 yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 80, 2.1 eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre /
ṚV, 5, 80, 3.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre /
ṚV, 5, 80, 6.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ //
ṚV, 5, 83, 3.1 rathīva kaśayāśvāṁ abhikṣipann āvir dūtān kṛṇute varṣyāṁ aha /
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 6, 1, 1.2 tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai //
ṚV, 6, 2, 10.2 samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ //
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 10, 1.2 pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ //
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 17.2 tatrā sadaḥ kṛṇavase //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 18, 14.2 karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 19, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 6, 20, 3.1 tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ /
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 21, 3.1 sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavac cakāra /
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 21, 9.1 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya /
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 22, 10.2 yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi //
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 4.2 kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ //
ṚV, 6, 23, 5.1 asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ /
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 23, 6.2 sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 25, 4.1 śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 6, 26, 3.2 tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 6, 28, 6.1 yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 6, 39, 3.2 imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra //
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 3.1 eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 44, 9.2 varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṁ aviḍḍhi //
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 44, 18.2 apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham //
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 6, 45, 27.2 na stotāraṃ nide karaḥ //
ṚV, 6, 46, 6.2 viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi //
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 47, 10.2 yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam //
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 6, 48, 4.2 arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 49, 8.1 pathas pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaᄆ arkam /
ṚV, 6, 50, 3.2 mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ //
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 51, 13.2 daviṣṭham asya satpate kṛdhī sugam //
ṚV, 6, 51, 15.2 kartā no adhvann ā sugaṃ gopā amā //
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 6, 53, 7.1 ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave /
ṚV, 6, 53, 8.2 tayā samasya hṛdayam ā rikha kikirā kṛṇu //
ṚV, 6, 53, 10.2 nṛvat kṛṇuhi vītaye //
ṚV, 6, 58, 3.2 tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ //
ṚV, 6, 58, 4.2 yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //
ṚV, 6, 59, 1.1 pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ /
ṚV, 6, 59, 8.2 apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi //
ṚV, 6, 60, 4.1 tā huve yayor idam papne viśvam purā kṛtam /
ṚV, 6, 60, 10.2 kṛṣṇā kṛṇoti jihvayā //
ṚV, 6, 61, 13.2 ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī //
ṚV, 6, 63, 3.1 akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam /
ṚV, 6, 64, 1.2 kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī //
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 6, 69, 5.2 akṛṇutam antarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi //
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 6, 74, 3.2 ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat //
ṚV, 6, 75, 2.2 dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema //
ṚV, 6, 75, 5.1 bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya /
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 7, 1, 17.2 ubhā kṛṇvanto vahatū miyedhe //
ṚV, 7, 2, 7.2 ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi //
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 7, 6, 4.1 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ /
ṚV, 7, 6, 5.1 yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra /
ṚV, 7, 6, 5.2 sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 16, 4.1 taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha /
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 16, 12.1 taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata /
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 18, 5.1 arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā /
ṚV, 7, 18, 5.2 śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ //
ṚV, 7, 18, 6.2 śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ //
ṚV, 7, 18, 10.2 pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca //
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 7, 18, 17.1 ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 19, 8.2 ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 7, 20, 1.1 ugro jajñe vīryāya svadhāvāñcakrir apo naryo yat kariṣyan /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 22, 4.2 kṛṣvā duvāṃsy antamā sacemā //
ṚV, 7, 22, 6.2 māre asman maghavañ jyok kaḥ //
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 25, 2.2 āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām //
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 7, 25, 5.2 satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam //
ṚV, 7, 26, 3.1 cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu /
ṚV, 7, 26, 3.1 cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu /
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 31, 2.2 cakṛmā satyarādhase //
ṚV, 7, 31, 10.1 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam /
ṚV, 7, 32, 8.2 pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ //
ṚV, 7, 32, 9.1 mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje /
ṚV, 7, 32, 25.1 parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi /
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 34, 12.1 aviṣṭo asmān viśvāsu vikṣv adyuṃ kṛṇota śaṃsaṃ ninitsoḥ //
ṚV, 7, 34, 15.1 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu //
ṚV, 7, 35, 14.1 ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ /
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 39, 3.2 arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya //
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 7, 48, 4.1 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ /
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 5.1 kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ /
ṚV, 7, 60, 8.2 tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheᄆanaṃ turāsaḥ //
ṚV, 7, 60, 11.2 sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu //
ṚV, 7, 60, 12.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 61, 6.2 pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni //
ṚV, 7, 61, 7.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 63, 4.2 nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi //
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 77, 4.1 antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ /
ṚV, 7, 81, 1.2 apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī //
ṚV, 7, 81, 4.1 ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 7, 82, 5.1 indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā /
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 86, 5.1 ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ /
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 7, 87, 1.2 sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ //
ṚV, 7, 87, 5.2 gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam //
ṚV, 7, 87, 7.1 yo mṛᄆayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ /
ṚV, 7, 88, 1.2 ya īm arvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇam bṛhantam //
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 7, 91, 3.2 te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ //
ṚV, 7, 93, 7.2 yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu //
ṚV, 7, 96, 3.1 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī /
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 7, 97, 8.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā //
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 7, 99, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 7, 100, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 101, 1.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti //
ṚV, 7, 101, 3.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 7, 102, 2.1 yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām /
ṚV, 7, 102, 3.2 iᄆāṃ naḥ saṃyataṃ karat //
ṚV, 7, 103, 8.1 brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam /
ṚV, 7, 103, 8.1 brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam /
ṚV, 8, 2, 3.1 taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ /
ṚV, 8, 2, 20.1 mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat /
ṚV, 8, 2, 34.1 eṣa etāni cakārendro viśvā yo 'ti śṛṇve /
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 4, 3.1 yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam /
ṚV, 8, 4, 5.1 pra cakre sahasā saho babhañja manyum ojasā /
ṚV, 8, 4, 6.2 putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ //
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 8, 7, 23.2 cakrāṇā vṛṣṇi pauṃsyam //
ṚV, 8, 8, 13.2 kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide //
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 10, 3.1 tyā nv aśvinā huve sudaṃsasā gṛbhe kṛtā /
ṚV, 8, 14, 5.2 cakrāṇa opaśaṃ divi //
ṚV, 8, 18, 7.2 sā śantāti mayas karad apa sridhaḥ //
ṚV, 8, 18, 8.1 uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā /
ṚV, 8, 18, 9.1 śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ /
ṚV, 8, 18, 11.2 ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ //
ṚV, 8, 18, 16.2 dyāvākṣāmāre asmad rapas kṛtam //
ṚV, 8, 18, 18.2 ādityāsaḥ sumahasaḥ kṛṇotana //
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 8, 19, 12.2 avodevam uparimartyaṃ kṛdhi vaso vividuṣo vacaḥ //
ṚV, 8, 19, 18.1 ta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi /
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
ṚV, 8, 22, 3.2 arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham //
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 26, 13.2 saparyantā śubhe cakrāte aśvinā //
ṚV, 8, 26, 25.2 kṛdhi vājāṁ apo dhiyaḥ //
ṚV, 8, 27, 18.1 ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam /
ṚV, 8, 29, 9.1 sado dvā cakrāte upamā divi samrājā sarpirāsutī //
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 8, 32, 1.1 pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā /
ṚV, 8, 32, 3.2 kṛṣe tad indra pauṃsyam //
ṚV, 8, 32, 9.1 uta no gomatas kṛdhi hiraṇyavato aśvinaḥ /
ṚV, 8, 32, 10.2 sādhu kṛṇvantam avase //
ṚV, 8, 32, 11.1 yaḥ saṃsthe cicchatakratur ād īṃ kṛṇoti vṛtrahā /
ṚV, 8, 32, 17.2 brahmā kṛṇota panya it //
ṚV, 8, 36, 6.1 atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 7.1 śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 37, 7.1 śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 41, 10.1 yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā /
ṚV, 8, 43, 7.1 dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati /
ṚV, 8, 45, 9.1 asmākaṃ su ratham pura indraḥ kṛṇotu sātaye /
ṚV, 8, 45, 18.1 yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta /
ṚV, 8, 45, 31.2 mā tat kar indra mṛᄆaya //
ṚV, 8, 45, 32.1 dabhraṃ ciddhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami /
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ /
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 48, 6.1 agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ /
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 57, 3.1 panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 61, 8.2 ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase //
ṚV, 8, 61, 11.2 yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai //
ṚV, 8, 61, 13.1 yata indra bhayāmahe tato no abhayaṃ kṛdhi /
ṚV, 8, 61, 16.2 āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ //
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 62, 6.2 juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujam bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 9.1 samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā /
ṚV, 8, 63, 6.1 indre viśvāni vīryā kṛtāni kartvāni ca /
ṚV, 8, 63, 6.1 indre viśvāni vīryā kṛtāni kartvāni ca /
ṚV, 8, 63, 8.1 iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā /
ṚV, 8, 64, 1.1 ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ /
ṚV, 8, 65, 12.2 śravo deveṣv akrata //
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 67, 12.2 kṛdhi tokāya jīvase //
ṚV, 8, 67, 17.2 devāḥ kṛṇutha jīvase //
ṚV, 8, 68, 12.1 uru ṇas tanve tana uru kṣayāya nas kṛdhi /
ṚV, 8, 70, 3.1 nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham /
ṚV, 8, 72, 1.1 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ /
ṚV, 8, 72, 15.1 upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi /
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 8, 75, 2.2 śrad viśvā vāryā kṛdhi //
ṚV, 8, 75, 11.2 urukṛd uru ṇas kṛdhi //
ṚV, 8, 77, 7.2 yam indra cakṛṣe yujam //
ṚV, 8, 77, 9.1 etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā /
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 8, 79, 3.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
ṚV, 8, 80, 1.1 nahy anyam baᄆākaram marḍitāraṃ śatakrato /
ṚV, 8, 80, 4.2 purastād enam me kṛdhi //
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 8, 80, 6.2 asmān su jigyuṣas kṛdhi //
ṚV, 8, 80, 9.1 turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi /
ṚV, 8, 80, 10.2 tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 8, 84, 6.1 adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ /
ṚV, 8, 90, 3.1 brahmā ta indra girvaṇaḥ kriyante anatidbhutā /
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 91, 4.1 kuvicchakat kuvit karat kuvin no vasyasas karat /
ṚV, 8, 91, 4.1 kuvicchakat kuvit karat kuvin no vasyasas karat /
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
ṚV, 8, 91, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
ṚV, 8, 93, 8.1 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ /
ṚV, 8, 93, 10.1 durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ /
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 19.2 ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ //
ṚV, 8, 96, 21.2 kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ //
ṚV, 8, 97, 8.2 kṛdhī jaritre maghavann avo mahad asme indra sacā sute //
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 100, 1.2 yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 8, 101, 7.1 ā me vacāṃsy udyatā dyumattamāni kartvā /
ṚV, 8, 101, 13.1 iyaṃ yā nīcy arkiṇī rūpā rohiṇyā kṛtā /
ṚV, 8, 103, 3.1 yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ /
ṚV, 9, 3, 2.1 eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati /
ṚV, 9, 4, 1.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 2.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 3.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 4.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 5.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 6.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 7.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 8.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 9.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 10.2 athā no vasyasas kṛdhi //
ṚV, 9, 14, 5.2 gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 21, 7.1 eta u tye avīvaśan kāṣṭhāṃ vājino akrata /
ṚV, 9, 23, 3.2 kṛdhi prajāvatīr iṣaḥ //
ṚV, 9, 31, 1.2 rayiṃ kṛṇvanti cetanam //
ṚV, 9, 44, 4.1 sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram /
ṚV, 9, 47, 2.1 kṛtānīd asya kartvā cetante dasyutarhaṇā /
ṚV, 9, 61, 28.1 pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane /
ṚV, 9, 62, 2.2 tanā kṛṇvanto arvate //
ṚV, 9, 62, 3.1 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim /
ṚV, 9, 62, 11.2 karad vasūni dāśuṣe //
ṚV, 9, 63, 5.1 indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam /
ṚV, 9, 64, 8.1 ketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi /
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
ṚV, 9, 69, 5.2 divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam //
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 70, 8.2 juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ //
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 9, 71, 6.1 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati /
ṚV, 9, 71, 8.1 tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ /
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 9, 78, 5.1 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi /
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
ṚV, 9, 84, 2.2 kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ //
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 86, 20.2 tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave //
ṚV, 9, 86, 26.1 induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 9, 97, 9.2 parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 97, 14.2 pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ //
ṚV, 9, 97, 16.1 juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan /
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 101, 8.2 somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ //
ṚV, 9, 103, 2.2 trī ṣadhasthā punānaḥ kṛṇute hariḥ //
ṚV, 9, 104, 6.1 sanemi kṛdhy asmad ā rakṣasaṃ kaṃcid atriṇam /
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 109, 9.1 induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ //
ṚV, 9, 113, 1.2 balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava //
ṚV, 9, 113, 8.2 yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 2, 2.2 svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan //
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 6, 6.2 asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva //
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 8, 6.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 10, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
ṚV, 10, 10, 10.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 15, 12.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvī /
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 17, 2.1 apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate /
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 24, 6.2 tā no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 27, 24.2 āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate //
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 32, 9.1 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni /
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 34, 12.2 tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi //
ṚV, 10, 34, 14.1 mitraṃ kṛṇudhvaṃ khalu mṛḍatā no mā no ghoreṇa caratābhi dhṛṣṇu /
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 36, 6.1 divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 38, 4.2 taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe //
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 39, 9.2 yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye //
ṚV, 10, 39, 11.2 yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha //
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 39, 14.1 etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham /
ṚV, 10, 40, 2.1 kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 42, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 43, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 44, 4.2 ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe //
ṚV, 10, 44, 6.1 pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā /
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 44, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 45, 9.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
ṚV, 10, 46, 4.2 viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu //
ṚV, 10, 48, 3.2 mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca //
ṚV, 10, 48, 3.2 mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca //
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
ṚV, 10, 49, 1.1 ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam /
ṚV, 10, 49, 5.2 ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam //
ṚV, 10, 49, 6.2 yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram //
ṚV, 10, 49, 8.2 ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam //
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 51, 5.2 sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ //
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 53, 3.2 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya //
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 53, 10.2 vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ //
ṚV, 10, 54, 4.2 tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha //
ṚV, 10, 55, 7.2 ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam ud ajāyanta devāḥ //
ṚV, 10, 59, 2.1 sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
ṚV, 10, 62, 7.2 sahasram me dadato aṣṭakarṇyaḥ śravo deveṣv akrata //
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 63, 8.2 te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye //
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 64, 7.1 pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam /
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 67, 11.1 satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhy avatha svebhir evaiḥ /
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
ṚV, 10, 68, 10.2 anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ //
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 70, 10.2 svadāti devaḥ kṛṇavaddhavīṃṣy avatāṃ dyāvāpṛthivī havam me //
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 71, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām //
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 73, 8.2 anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha //
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //
ṚV, 10, 74, 5.1 śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn /
ṚV, 10, 74, 6.2 aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat //
ṚV, 10, 74, 6.2 aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat //
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 78, 8.1 subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ /
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 25.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 85, 45.2 daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi //
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 88, 4.2 sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ //
ṚV, 10, 88, 10.2 tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ //
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 90, 15.1 saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ /
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /
ṚV, 10, 92, 6.1 krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ /
ṚV, 10, 93, 9.1 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām /
ṚV, 10, 94, 5.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 95, 1.1 haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu /
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 96, 9.2 pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ //
ṚV, 10, 96, 11.2 pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya //
ṚV, 10, 97, 2.2 adhā śatakratvo yūyam imam me agadaṃ kṛta //
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
ṚV, 10, 97, 9.2 sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha //
ṚV, 10, 97, 22.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 101, 2.1 mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam /
ṚV, 10, 101, 2.1 mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam /
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 101, 3.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
ṚV, 10, 101, 5.1 nir āhāvān kṛṇotana saṃ varatrā dadhātana /
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 102, 8.2 nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta //
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 105, 7.1 vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān /
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 109, 7.1 punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam /
ṚV, 10, 110, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ //
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
ṚV, 10, 111, 3.2 ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ //
ṚV, 10, 112, 5.1 yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 112, 8.2 satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām //
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 112, 10.2 raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān //
ṚV, 10, 113, 1.2 yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata //
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
ṚV, 10, 116, 3.2 mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn //
ṚV, 10, 117, 2.2 sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate //
ṚV, 10, 117, 3.2 aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam //
ṚV, 10, 117, 7.1 kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ /
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 123, 8.2 bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
ṚV, 10, 125, 6.2 ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa //
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /
ṚV, 10, 128, 9.2 vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran //
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 10, 132, 2.2 yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ //
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 135, 3.1 yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ /
ṚV, 10, 135, 6.2 purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam //
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
ṚV, 10, 137, 6.2 āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam //
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 142, 7.2 anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṁ anu //
ṚV, 10, 143, 1.2 kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam //
ṚV, 10, 143, 5.2 yātam acchā patatribhir nāsatyā sātaye kṛtam //
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
ṚV, 10, 151, 2.2 priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi //
ṚV, 10, 151, 3.1 yathā devā asureṣu śraddhām ugreṣu cakrire /
ṚV, 10, 151, 3.2 evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi //
ṚV, 10, 154, 2.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
ṚV, 10, 155, 5.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 159, 4.2 idaṃ tad akri devā asapatnā kilābhuvam //
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 165, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
ṚV, 10, 165, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne /
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 166, 1.2 hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 174, 4.2 idaṃ tad akri devā asapatnaḥ kilābhuvam //
ṚV, 10, 175, 2.2 usrāḥ kartana bheṣajam //
ṚV, 10, 176, 4.2 sahasaś cit sahīyān devo jīvātave kṛtaḥ //
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
ṚV, 10, 181, 2.2 dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ //
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 186, 2.2 sa no jīvātave kṛdhi //
Ṛgvedakhilāni
ṚVKh, 1, 3, 2.2 ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe //
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 4, 4.1 panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat //
ṚVKh, 1, 5, 7.1 kṛśaṃ cyavānam ṛṣim andham aśvinā jujurvāṃsaṃ kṛṇuthaḥ karvarebhiḥ /
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 11, 5.1 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
ṚVKh, 2, 14, 10.2 teṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
ṚVKh, 3, 10, 13.2 saṃvatsarakṛtaṃ pāpaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 16, 4.1 imām me mitrāvaruṇau kṛdhi cittena vyasyatām /
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
ṚVKh, 4, 5, 24.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 4, 5, 36.2 yathā tam āśritaṃ kartvā pāpadhīr eva no jahi //
ṚVKh, 4, 6, 3.2 tena māṃ sūryatvacam akaram puruṣapriyam //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
ṚVKh, 4, 8, 9.2 tayā mām adya medhayāgne medhāvinaṃ kuru //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
ṚVJ, 1, 11.1 kāryā bhāṃśāṣṭakasthāne kalā ekānnaviṃśatiḥ /
Ṛgvidhāna
ṚgVidh, 1, 1, 4.2 siddhayaś ca tapomūlāḥ śraddadhānasya kurvataḥ //
ṚgVidh, 1, 9, 1.1 caturaḥ prātar aśnīyād vipraḥ piṇḍān kṛtāhnikaḥ /
ṚgVidh, 1, 10, 1.1 ekaikaṃ saptarātreṇa punāti vidhivat kṛtaḥ /
ṚgVidh, 1, 10, 2.2 ebhir vratair vipūtātmā kuryāt karmāṇy atandritaḥ //
ṚgVidh, 1, 10, 4.1 śuddhātmā karma kurvīta satyavādī jitendriyaḥ /
ṚgVidh, 1, 10, 5.2 trīṇi naktāni vā kuryāt tataḥ karma samārabhet //
ṚgVidh, 1, 11, 1.2 upariṣṭād upavaset kṛtvā vā sāṃnipātikam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 2.1 te devā nihavam evākurvata brahmo3m subrahmo3m iti //
ṢB, 1, 2, 7.7 sāmakāriṇaḥ kurvanti yathānyaiḥ sāmabhiḥ /
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 3, 3.2 tasmād dvayam adhareṇa prāṇena karoti //
ṢB, 1, 3, 12.2 tasmād dvayaṃ prāṇena karoti /
ṢB, 1, 3, 12.7 tasmād dvayaṃ vācā karoti /
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 10.2 vāg vāva śatapady ṛk śatapadī śatasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 14.1 devā okāṃsi cakrire iti //
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
ṢB, 1, 5, 3.1 api haivaṃvidaṃ vā vāsiṣṭhaṃ vā brahmāṇaṃ kurvīta //
ṢB, 1, 5, 6.1 yāvad ṛcā yajuṣā sāmnā kuryus tāvad brahmā vācaṃyamo bubhūṣet //
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
ṢB, 1, 7, 1.2 yad enam abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaṃ carum /
ṢB, 1, 7, 1.3 tasmāt puruṣāya puruṣāyānustaraṇī kriyate //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.1 oṃkāraṃ ratham āruhya viṣṇuṃ kṛtvā tu sārathim /
Amṛtabindūpaniṣat, 1, 7.2 tathendriyakṛtā doṣā dahyante prāṇanigrahāt //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 3, 17.1 vyavasthitāryamaryādaḥ kṛtavarṇāśramasthitiḥ /
ArthaŚ, 1, 5, 14.1 śeṣam ahorātrabhāgam apūrvagrahaṇaṃ gṛhītaparicayaṃ ca kuryāt agṛhītānām ābhīkṣṇyaśravaṇaṃ ca //
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 7, 9.2 kurvīta sacivāṃstasmāt teṣāṃ ca śṛṇuyān matam //
ArthaŚ, 1, 8, 1.1 sahādhyāyino 'mātyān kurvīta dṛṣṭaśaucasāmarthyatvāt iti bhāradvājaḥ //
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 8, 8.1 teṣām api marmajñabhayāt kṛtākṛtāny anuvarteta //
ArthaŚ, 1, 8, 8.1 teṣām api marmajñabhayāt kṛtākṛtāny anuvarteta //
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 8, 16.1 pitṛpaitāmahān amātyān kurvīta dṛṣṭāvadānatvāt //
ArthaŚ, 1, 8, 22.1 tasmān nītivido navān amātyān kurvīta //
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 10, 14.1 sarvopadhāśuddhān mantriṇaḥ kuryāt //
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
ArthaŚ, 1, 10, 19.1 kṛtā ca kaluṣā buddhir upadhābhiścaturvidhā /
ArthaŚ, 1, 10, 20.1 tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe /
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 12, 4.1 parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet //
ArthaŚ, 1, 12, 11.1 saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ //
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 12, 19.1 gṛhītaputradārāṃśca kuryād ubhayavetanān /
ArthaŚ, 1, 12, 23.1 vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ /
ArthaŚ, 1, 13, 1.1 kṛtamahāmātrāpasarpaḥ paurajānapadān apasarpayet //
ArthaŚ, 1, 13, 2.1 sattriṇo dvaṃdvinas tīrthasabhāpūgajanasamavāyeṣu vivādaṃ kuryuḥ //
ArthaŚ, 1, 13, 5.1 mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 13, 25.1 evaṃ svaviṣaye kṛtyān akṛtyāṃśca vicakṣaṇaḥ /
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 12.1 labheta sāmadānābhyāṃ kṛtyāṃśca parabhūmiṣu /
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 16.2 ārabdhārastu jānīyur ārabdhaṃ kṛtam eva vā //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 24.1 te yathā brūyustat kuryāt //
ArthaŚ, 1, 15, 46.1 mantripariṣadaṃ dvādaśāmātyān kurvīta iti mānavāḥ //
ArthaŚ, 1, 15, 51.1 akṛtārambham ārabdhānuṣṭhānam anuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tat kuryāt //
ArthaŚ, 1, 15, 59.1 kurvataśca /
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 26.1 prajātāyāḥ putrasaṃskāraṃ purohitaḥ kuryāt //
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 1, 19, 4.2 tasmād utthānam ātmanaḥ kurvīta //
ArthaŚ, 1, 19, 10.1 tṛtīye snānabhojanaṃ seveta svādhyāyaṃ ca kurvīta //
ArthaŚ, 1, 19, 11.1 caturthe hiraṇyapratigraham adhyakṣāṃśca kurvīta //
ArthaŚ, 1, 19, 18.1 dvitīye snānabhojanaṃ kurvīta svādhyāyaṃ ca //
ArthaŚ, 1, 19, 34.1 tasmān nityotthito rājā kuryād arthānuśāsanam /
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
ArthaŚ, 2, 1, 8.1 karadebhyaḥ kṛtakṣetrāṇyaikapuruṣikāṇi prayacchet //
ArthaŚ, 2, 1, 21.1 anyeṣāṃ vā badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryāt puṇyasthānārāmāṇāṃ ca //
ArthaŚ, 2, 1, 22.1 sambhūya setubandhād apakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ //
ArthaŚ, 2, 1, 34.1 naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ //
ArthaŚ, 2, 1, 39.2 rakṣet pūrvakṛtān rājā navāṃścābhipravartayet //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 3, 35.1 kāryāḥ kārmārikāḥ śūlā vedhanāgrāśca veṇavaḥ /
ArthaŚ, 2, 4, 25.1 teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 2, 4, 32.1 na ca bāhirikān kuryāt pure rāṣṭropaghātakān /
ArthaŚ, 2, 6, 14.1 saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 2, 6, 28.1 evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 7, 4.1 uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta //
ArthaŚ, 2, 7, 8.1 karaṇādhiṣṭhitam adhimāsakaṃ kuryāt //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 9, 5.1 te yathāsaṃdeśam asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthānamānau labheta //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
ArthaŚ, 2, 10, 21.1 ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ //
ArthaŚ, 2, 10, 32.1 mā kārṣīḥ iti pratiṣedhaḥ //
ArthaŚ, 2, 10, 33.1 idaṃ kriyatām iti codanā //
ArthaŚ, 2, 10, 45.2 pratilekho bhavet kāryo yathā rājavacastathā //
ArthaŚ, 2, 10, 63.2 kauṭilyena narendrārthe śāsanasya vidhiḥ kṛtaḥ //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
ArthaŚ, 2, 13, 52.1 tāmraṃ pītakaṃ karoti //
ArthaŚ, 2, 13, 54.1 śvetatārabhāgau dvāvekastapanīyasya mudgavarṇaṃ karoti //
ArthaŚ, 2, 14, 2.1 nirdiṣṭakālakāryaṃ ca karma kuryur anirdiṣṭakālaṃ kāryāpadeśam //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 21.1 tenākarod gatam apasāryate tattripuṭakāpasāritam //
ArthaŚ, 2, 14, 26.1 gāḍhaścābhyuddhāryaśca peṭakaḥ saṃyūhyāvalepyasaṃghātyeṣu kriyate //
ArthaŚ, 2, 14, 29.1 pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
ArthaŚ, 2, 14, 30.1 śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 2, 14, 50.1 bhagnakhaṇḍaghṛṣṭānāṃ saṃyūhyānāṃ sadṛśenānumānaṃ kuryāt //
ArthaŚ, 2, 14, 51.1 virūpāṇāṃ vā tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 17, 17.2 ājīvapurarakṣārthāḥ kāryāḥ kupyopajīvinā //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 18, 2.1 sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
ArthaŚ, 2, 25, 38.1 surākiṇvavicayaṃ striyo bālāśca kuryuḥ //
ArthaŚ, 2, 25, 40.2 tathā vaidharaṇaṃ kuryād ucitaṃ cānuvartayet //
ArthaŚ, 4, 1, 1.1 pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ //
ArthaŚ, 4, 1, 4.1 nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam //
ArthaŚ, 4, 1, 27.1 pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 4, 2, 12.1 tulāmānaviśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt //
ArthaŚ, 4, 2, 25.1 tena dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 4, 2, 32.1 paṇyopaghāte caiṣām anugrahaṃ kuryāt //
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā vā //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 3, 18.1 mitrāṇi vā vyapāśrayeta karśanaṃ vamanaṃ vā kuryāt //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 3, 25.1 śāntiṃ vā siddhatāpasāḥ kuryuḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
ArthaŚ, 4, 4, 7.1 sa cet tathā kuryād upadāgrāhaka iti pravāsyeta //
ArthaŚ, 4, 4, 10.1 sa cet tathā kuryād utkocaka iti pravāsyeta //
ArthaŚ, 4, 4, 12.1 te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
ArthaŚ, 4, 4, 15.1 sa cet tathā kuryāt saṃvadanakāraka iti pravāsyeta //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 18.1 sa cet tathā kuryād rasada iti pravāsyeta //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 8.1 kṛtalakṣaṇadravyeṣu vā veśmasu karma kārayeyuḥ //
ArthaŚ, 4, 5, 10.1 kṛtalakṣaṇadravyakrayavikrayādhāneṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 18.1 viparyaye bāhyakṛtam ubhayata ubhayakṛtam //
ArthaŚ, 4, 6, 18.1 viparyaye bāhyakṛtam ubhayata ubhayakṛtam //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 21.2 kuryān nāgarikaścāntardurge nirdiṣṭahetubhiḥ //
ArthaŚ, 4, 7, 26.1 bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim /
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 8, 29.1 brāhmaṇaṃ pāpakarmāṇam udghuṣyāṅkakṛtavraṇam /
ArthaŚ, 4, 8, 29.2 kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā //
ArthaŚ, 4, 9, 1.1 samāhartṛpradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 13, 2.1 svayaṃ grasitāro nirviṣayāḥ kāryāḥ //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 19.1 kṛtakaṇḍakakṛkalāsagṛhagolikāndhāhikadhūmo netravadham unmādaṃ ca karoti //
ArthaŚ, 14, 1, 19.1 kṛtakaṇḍakakṛkalāsagṛhagolikāndhāhikadhūmo netravadham unmādaṃ ca karoti //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 20.2 eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 29.1 tanmāṣaiḥ saha kaṇḍolikāyāṃ kṛtvāsaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 66.1 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāchedanaṃ karoti //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 88.1 mantrabhaiṣajyasaṃyuktā yogā māyākṛtāśca ye /
ArthaŚ, 14, 4, 14.1 etaiḥ kṛtvā pratīkāraṃ svasainyānām athātmanaḥ /
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 1, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 2, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 2, 13.3 paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.30 kṛtyāni me kurvīta /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 8.1 tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 3, 8.9 anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam //
AvŚat, 3, 10.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 3, 12.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 3, 16.3 paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 4, 3.1 sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ /
AvŚat, 4, 3.2 buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 4, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.2 tataḥ sa vaidyas tasya rogacihnaṃ dṛṣṭvā cikitsāṃ kartum ārabdhaḥ /
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 6, 4.17 tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 6, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 6, 14.3 paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 9.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 7, 11.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 8, 2.6 tau parasparam eva mahājanavipraghātaṃ kurutaḥ /
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 8, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 2.6 tatas tābhyāṃ sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ //
AvŚat, 9, 3.2 tenāmātyānām ājñā dattā tayor mīmāṃsā kartavyeti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.3 atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃs teṣāṃ samprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 9, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam //
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 10, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 11, 2.2 praṇītam āhāraṃ kṛtavantaḥ /
AvŚat, 11, 2.3 prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapair alaṃkārayāmāsuḥ /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 11, 4.10 praṇītena cāhāreṇa saṃtarpyānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtam //
AvŚat, 11, 5.2 mayā sa bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto nausaṃkrameṇottāritaḥ praṇītenāhāreṇa saṃtarpitaḥ praṇidhānaṃ ca kṛtam /
AvŚat, 12, 2.2 hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ /
AvŚat, 12, 3.3 bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 6.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 13, 6.5 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 4.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.16 tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
AvŚat, 15, 1.5 taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 4.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 15, 4.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 15, 5.12 kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātitaḥ /
AvŚat, 15, 6.2 mayā sā indradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 2.8 bhagavān āha alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam /
AvŚat, 16, 2.11 tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti /
AvŚat, 16, 2.12 bhagavān āha alaṃ kauśika kṛtam etad yāvaccittam abhiprasannam /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 16, 5.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 16, 6.8 adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam //
AvŚat, 16, 7.2 yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam tena me saṃsāre mahatsukham anubhūtam /
AvŚat, 17, 2.6 tato rājñā prasenajitā tasya vikṣepaḥ kṛtaḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 5.1 tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 17, 6.1 tato bhagavān smitam akārṣīt /
AvŚat, 17, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 17, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 17, 13.3 paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 14.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 17, 14.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 18, 1.4 tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 18, 4.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 5.8 agrāsane niṣaṇṇaś cendradhvajaḥ samyaksaṃbuddhas tena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipāditaḥ anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam /
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 19, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 5.3 mayaitāni karmāṇi kṛtānyupacitāni /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 20, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 11.1 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 20, 11.2 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 21, 2.26 tatas tasya candana iti nāma kṛtam //
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 22, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 22, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 22, 9.8 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 5.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 23, 7.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 23, 11.7 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 7.9 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.12 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 27.8 abhinirmāya tasyaiva mahato janakāyasyāntardhānaṃ kuryāt /
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.3 tatkasya hetoḥ na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum /
ASāh, 1, 34.4 api tu sukhasaṃjñāmeva kṛtvā /
ASāh, 1, 34.5 sarvasattvānāmantike mātṛsaṃjñāṃ pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ kṛtvā strīpuruṣeṣu /
ASāh, 1, 34.6 evametāḥ saṃjñāḥ kṛtvā bodhisattvo mahāsattvo bodhisattvacārikāṃ carati /
ASāh, 2, 2.8 sacette 'pyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayeran nāhaṃ kuśalamūlasyāntarāyaṃ karomi /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 1.3 nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati //
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.29 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.34 bodhisattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.39 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.43 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.47 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.51 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.4 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.11 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 22.6 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.2 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.3 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.7 antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.8 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.49 andhakāratamisrāyāṃ ca rātrāvapyavabhāsaṃ kuryāt /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.2 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 14.6 evaṃ peyālena kartavyam /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 7, 1.16 pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.33 tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 6.8 nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ //
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 3.3 sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.3 sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.5 sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.5 sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.4 na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.18 teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti //
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 7.2 ihaiva duḥkhasyāntaḥ karaṇīya iti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 2.0 vipratiṣedhe paraṃ kāryam //
Aṣṭādhyāyī, 2, 1, 30.0 tṛtīyā tatkṛtārthena guṇavacanena //
Aṣṭādhyāyī, 2, 1, 59.0 śreṇyādayaḥ kṛtādibhiḥ //
Aṣṭādhyāyī, 4, 3, 38.0 kṛtalabdhakrītakuśalāḥ //
Aṣṭādhyāyī, 4, 3, 87.0 adhikṛtya kṛte granthe //
Aṣṭādhyāyī, 4, 3, 116.0 kṛte granthe //
Aṣṭādhyāyī, 4, 4, 34.0 śabdadarduraṃ karoti //
Aṣṭādhyāyī, 4, 4, 133.0 pūrvaiḥ kṛtam iniyau ca //
Aṣṭādhyāyī, 5, 1, 93.0 tena parijayyalabhyakāryasukaram //
Aṣṭādhyāyī, 5, 1, 96.0 tatra ca dīyate kāryaṃ bhavavat //
Aṣṭādhyāyī, 5, 2, 5.0 sarvacarmaṇaḥ kṛtaḥ khakhañau //
Aṣṭādhyāyī, 6, 2, 149.0 itthaṃbhūtena kṛtam iti ca //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Aṣṭādhyāyī, 8, 3, 50.0 kaḥkaratkaratikṛdhikṛteṣv anaditeḥ //
Aṣṭādhyāyī, 8, 3, 50.0 kaḥkaratkaratikṛdhikṛteṣv anaditeḥ //
Aṣṭādhyāyī, 8, 3, 50.0 kaḥkaratkaratikṛdhikṛteṣv anaditeḥ //
Aṣṭādhyāyī, 8, 3, 50.0 kaḥkaratkaratikṛdhikṛteṣv anaditeḥ //
Aṣṭādhyāyī, 8, 3, 50.0 kaḥkaratkaratikṛdhikṛteṣv anaditeḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 3.2 tasmān nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā //
Buddhacarita
BCar, 1, 19.1 mahoragā dharmaviśeṣatarṣād buddheṣvatīteṣu kṛtādhikārāḥ /
BCar, 1, 25.1 bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā /
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
BCar, 1, 46.2 rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ //
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 1, 81.1 kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
BCar, 1, 83.2 akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ //
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
BCar, 2, 2.1 dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya /
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
BCar, 2, 12.2 cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya //
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 3, 6.1 tataḥ kṛte śrīmati rājamārge śrīmānvinītānucaraḥ kumāraḥ /
BCar, 3, 6.2 prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat //
BCar, 3, 13.2 didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ //
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 3, 48.2 taṃ dvistathā prekṣya ca saṃnivṛttaṃ paryeṣaṇaṃ bhūmipatiścakāra //
BCar, 4, 2.2 cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ //
BCar, 4, 15.2 strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ //
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 4, 30.2 anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt //
BCar, 4, 32.2 iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā //
BCar, 4, 42.1 kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca /
BCar, 4, 90.2 saṃvego 'traiva kartavyo yadā teṣāmapi kṣayaḥ //
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 5, 2.1 atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ /
BCar, 5, 6.2 vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra //
BCar, 5, 21.2 upalabhya tataśca dharmasaṃjñāmabhiniryāṇavidhau matiṃ cakāra //
BCar, 5, 25.2 śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra //
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 5, 75.2 ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva //
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 6, 25.2 bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ //
BCar, 6, 35.1 atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 6, 51.1 brūyāścāsmatkṛtāpekṣaṃ janaṃ kapilavāstuni /
BCar, 6, 52.1 kṣiprameṣyati vā kṛtvā janmamṛtyukṣayaṃ kila /
BCar, 6, 58.2 yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ //
BCar, 6, 59.1 muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā /
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 6.2 kṛte 'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ //
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
BCar, 7, 44.2 bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe //
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 8, 15.2 jajāpa devāyatane narādhipaścakāra tāstāśca yathāśayāḥ kriyāḥ //
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 8, 41.1 yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim /
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 8, 61.1 sa māmanāthāṃ sahadharmacāriṇīmapāsya dharmaṃ yadi kartumicchati /
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
BCar, 8, 78.1 vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
BCar, 8, 85.1 yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ /
BCar, 8, 87.2 kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam //
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
BCar, 9, 11.1 kṛtābhyanujñāvabhitastatastau niṣedatuḥ śākyakuladhvajasya /
BCar, 9, 16.2 tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ //
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 50.2 rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ //
BCar, 9, 79.2 iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 10, 42.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ //
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 53.2 unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryādviṣayātmakāya //
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 25.2 anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā //
BCar, 12, 60.1 tatastaddhyānamutsṛjya viśeṣe kṛtaniścayaḥ /
BCar, 12, 89.1 tato hitvāśramaṃ tasya śreyo'rthī kṛtaniścayaḥ /
BCar, 12, 90.2 cakāra vāsamekāntavihārābhiratirmuniḥ //
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
BCar, 12, 95.2 varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ //
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
BCar, 12, 97.2 sa evopacayo bhūyastejasāsya kṛto 'bhavat //
BCar, 12, 98.1 kṛśo 'pyakṛśakīrtiśrīr hlādaṃ cakre 'nyacakṣuṣām /
BCar, 12, 100.2 bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā //
BCar, 12, 107.2 āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim //
BCar, 12, 112.1 kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām /
BCar, 12, 115.2 so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ //
BCar, 12, 118.1 yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
BCar, 12, 119.2 kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ //
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
BCar, 13, 1.1 tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
BCar, 13, 14.2 śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca //
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 34.2 svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra //
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
BCar, 13, 63.1 sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ /
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
BCar, 13, 73.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ //
BCar, 14, 4.2 tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ //
BCar, 14, 5.1 kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ /
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
BCar, 14, 18.2 āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi //
BCar, 14, 19.1 hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ /
Carakasaṃhitā
Ca, Sū., 1, 15.1 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca, Sū., 1, 33.1 atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca /
Ca, Sū., 1, 33.1 atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca /
Ca, Sū., 1, 52.2 kartavyasya kriyā karma karma nānyadapekṣate //
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca, Sū., 2, 15.2 pañcakarmāṇi kurvīta mātrākālau vicārayan //
Ca, Sū., 2, 36.2 bhiṣagauṣadhasaṃyogaiścikitsāṃ kartumarhati //
Ca, Sū., 3, 8.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍāṃ ca cūrṇāni samāni kuryāt //
Ca, Sū., 3, 11.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham /
Ca, Sū., 3, 21.2 ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 5, 24.1 aṅguṣṭhasaṃmitāṃ kuryādaṣṭāṅgulasamāṃ bhiṣak /
Ca, Sū., 5, 26.1 vartiṃ madhurakaiḥ kṛtvā snaihikīṃ dhūmamācaret /
Ca, Sū., 5, 39.1 akāle cātipītaśca dhūmaḥ kuryādupadravān /
Ca, Sū., 5, 41.2 na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi //
Ca, Sū., 6, 44.2 dhārādharātyaye kāryamātapasya ca varjanam //
Ca, Sū., 7, 7.2 mūtre pratihate kuryāttrividhaṃ bastikarma ca //
Ca, Sū., 7, 47.2 bastikarma tataḥ kuryānnasyakarma ca buddhimān //
Ca, Sū., 7, 54.2 prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca, Sū., 7, 67.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne navegāndhāraṇīyo nāma saptamo 'dhyāyāḥ //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 10, 21.2 paścātkarmasamārambhaḥ kāryaḥ sādhyeṣu dhīmatā //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 11, 66.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo'dhyāyaḥ //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 14, 15.2 so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ //
Ca, Sū., 14, 38.1 rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 48.2 tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām //
Ca, Sū., 14, 52.2 ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 15.2 sa tathā kuryāt //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 21.1 yadyacchakyaṃ manuṣyeṇa kartumauṣadhamāpadi /
Ca, Sū., 16, 11.1 vamane'tikṛte liṅgānyetānyeva bhavanti hi /
Ca, Sū., 16, 35.2 samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā //
Ca, Sū., 16, 41.1 yā ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak /
Ca, Sū., 17, 43.2 vṛddhikṣayakṛtaścānyo vikalpa upadekṣyate //
Ca, Sū., 17, 47.2 karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Sū., 17, 51.2 kurvīta saṃnirundhāno mṛdvagnitvaṃ śirograham //
Ca, Sū., 17, 53.2 karotyarocakāpākau sadanaṃ gauravaṃ tathā //
Ca, Sū., 17, 57.2 karoti yāni liṅgāni śṛṇu tāni samāsataḥ //
Ca, Sū., 17, 59.2 ceṣṭāpraṇāśaṃ mūrcchāṃ ca vāksaṅgaṃ ca karoti hi //
Ca, Sū., 17, 62.2 kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 115.1 gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca, Sū., 17, 116.2 tacca pittaṃ prakupitaṃ vikārān kurute bahūn //
Ca, Sū., 18, 20.2 āśu saṃjanayecchophaṃ karoti galaśuṇḍikām //
Ca, Sū., 18, 38.2 yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Ca, Sū., 18, 39.2 susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Ca, Sū., 18, 40.2 api yatnakṛtaṃ bālairna tān vidvānupācaret //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 26.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mahārogādhyāyo nāma viṃśo 'dhyāyaḥ //
Ca, Sū., 21, 8.2 vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam //
Ca, Sū., 21, 12.2 vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram //
Ca, Sū., 22, 8.2 kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi //
Ca, Sū., 22, 10.2 raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam //
Ca, Sū., 22, 35.2 kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani //
Ca, Sū., 22, 37.2 dehāgnibalanāśaśca laṅghane 'tikṛte bhavet //
Ca, Sū., 22, 39.1 kṛtātikṛtaliṅgaṃ yallaṅghite taddhi rūkṣite /
Ca, Sū., 22, 39.1 kṛtātikṛtaliṅgaṃ yallaṅghite taddhi rūkṣite /
Ca, Sū., 23, 13.2 saṃtarpaṇakṛtaiḥ sarvairvyādhibhiḥ sampramucyate //
Ca, Sū., 23, 25.2 saṃtarpaṇakṛtairdoṣaiḥ sthaulyaṃ muktvā vimucyate //
Ca, Sū., 23, 32.2 kāryamatvaramāṇena bheṣajaṃ ciradurbale //
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 24, 18.1 kuryācchoṇitarogeṣu raktapittaharīṃ kriyām /
Ca, Sū., 24, 33.1 sarvāṇyetāni rūpāṇi sannipātakṛte made /
Ca, Sū., 24, 34.1 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ /
Ca, Sū., 24, 42.1 doṣeṣu madamūrcchāyāḥ kṛtavegeṣu dehinām /
Ca, Sū., 24, 54.2 pañca karmāṇi kurvīta mūrcchāyeṣu madeṣu ca //
Ca, Sū., 25, 44.2 evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca, Sū., 25, 49.7 yathāsvaṃ saṃyogasaṃskārasaṃskṛtā hyāsavāḥ svaṃ karma kurvanti /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 65.2 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca, Sū., 26, 65.2 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca, Sū., 26, 70.2 tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate //
Ca, Sū., 26, 71.2 kiṃcidrasena kurute karma vīryeṇa cāparam //
Ca, Sū., 26, 76.1 pralīyan kledaviṣyandamārdavaṃ kurute mukhe /
Ca, Sū., 26, 114.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ //
Ca, Sū., 27, 12.2 śālīnāṃ śālayaḥ kurvantyanukāraṃ guṇāguṇaiḥ //
Ca, Sū., 28, 22.2 doṣā malānāṃ kurvanti saṅgotsargāv atīva ca //
Ca, Sū., 28, 30.1 navegāndhāraṇe 'dhyāye cikitsitasaṃgrahaḥ kṛtaḥ /
Ca, Sū., 28, 49.0 ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṃśo'dhyāyaḥ //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 13.2 jitahastā jitātmānastebhyo nityaṃ kṛtaṃ namaḥ //
Ca, Sū., 30, 86.2 arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā /
Ca, Sū., 30, 89.2 saṃgrahārthaṃ tathārthānāmṛṣiṇā saṃgrahaḥ kṛtaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 54.1 daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ /
Ca, Nid., 4, 54.2 yathā ca vāyuścaturaḥ pramehān kurute balī //
Ca, Nid., 5, 13.2 bheṣajaṃ kurute samyak sa ciraṃ sukhamaśnute //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 17.3 pūrvarūpaṃ ca tattvena sa rājñaḥ kartumarhati //
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 10.2 kecit punaḥ pūrvakṛtaṃ karmāpraśastam icchanti tasya nimittam /
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 8, 21.2 na praśāmyati cāpyanyo hetvarthaṃ kurute 'pi ca //
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Vim., 1, 29.0 ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo'dhyāyaḥ //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 24.8 tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ /
Ca, Vim., 3, 30.1 daivam ātmakṛtaṃ vidyāt karma yat paurvadaihikam /
Ca, Vim., 3, 30.2 smṛtaḥ puruṣakārastu kriyate yadihāparam //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 41.2 śītenoṣṇakṛtān rogāñchamayanti bhiṣagvidaḥ /
Ca, Vim., 3, 41.3 ye tu śītakṛtā rogāsteṣāmuṣṇaṃ bhiṣagjitam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 45.1 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt /
Ca, Vim., 3, 46.3 karmaṇastanna kartavyam etadbuddhimatāṃ matam //
Ca, Vim., 3, 51.2 siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā //
Ca, Vim., 5, 24.2 kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī //
Ca, Vim., 5, 25.2 rasādisrotasāṃ kuryāttadyathāsvamupakramam //
Ca, Vim., 5, 26.2 tathātisārikī kāryā tathā jvaracikitsikī //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.3 anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ /
Ca, Vim., 7, 6.1 te bheṣajamayogena kurvantyajñānamohitāḥ /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 30.2 etāvad bhiṣajā kāryaṃ roge roge yathāvidhi //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 10.1 sa tathā kuryāt //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.4 yathopadeśaṃ ca kurvannadhyāpyaḥ ato 'nyathā tvanadhyāpyaḥ /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 24.1 evaṃ pravṛtte vāde kuryāt //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 69.1 tatra kāraṇaṃ nāma tad yat karoti sa eva hetuḥ sa kartā //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 79.2 tasmādbhiṣak kāryaṃ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kevalaṃ parīkṣyaṃ parīkṣya karma samārabheta kartum //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 150.5 taddvayaṃ tailameva kṛtvopadekṣyāmaḥ sarvatastailaprādhānyāt /
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 10.2 syāt kathaṃ cāvikārasya viśeṣo vedanākṛtaḥ //
Ca, Śār., 1, 23.2 vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam //
Ca, Śār., 1, 43.1 kṛtaṃ mṛddaṇḍacakraiśca kumbhakārādṛte ghaṭam /
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Ca, Śār., 1, 44.1 yo vadet sa vadeddehaṃ sambhūya karaṇaiḥ kṛtam /
Ca, Śār., 1, 48.1 teṣāmanyaiḥ kṛtasyānye bhāvā bhāvairnavāḥ phalam /
Ca, Śār., 1, 50.2 bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca //
Ca, Śār., 1, 57.1 naikaḥ pravartate kartuṃ bhūtātmā nāśnute phalam /
Ca, Śār., 1, 78.1 vaśī tatkurute karma yatkṛtvā phalamaśnute /
Ca, Śār., 1, 78.1 vaśī tatkurute karma yatkṛtvā phalamaśnute /
Ca, Śār., 1, 85.1 saṃyogapuruṣasyeṣṭo viśeṣo vedanākṛtaḥ /
Ca, Śār., 1, 85.2 vedanā yatra niyatā viśeṣastatra tatkṛtaḥ //
Ca, Śār., 1, 91.2 yā kriyā kriyate sā ca vedanāṃ hantyanāgatām //
Ca, Śār., 1, 102.1 dhīdhṛtismṛtivibhraṣṭaḥ karma yatkurute'śubham /
Ca, Śār., 1, 145.1 karmaṇām asamārambhaḥ kṛtānāṃ ca parikṣayaḥ /
Ca, Śār., 2, 8.2 garbhasya rūpaṃ hi karoti tasyās tadasṛg asrāvi vivardhamānam //
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 2, 19.1 śukrāśayadvāravighaṭṭanena saṃskāravāhaṃ kurute'nilaśca /
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 29.2 kurvanti doṣā vividhāni duṣṭāḥ saṃsthānavarṇendriyavaikṛtāni //
Ca, Śār., 2, 30.2 yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau niyatasya doṣāḥ //
Ca, Śār., 2, 42.2 tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca //
Ca, Śār., 2, 44.1 daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 4, 15.3 taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum /
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 4, 44.2 sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati //
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 6, 11.4 evamanyeṣām api śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 8, 11.4 mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti /
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 40.3 sā yathānirdeśaṃ kuruṣveti vaktavyā syāt /
Ca, Śār., 8, 40.4 tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta tato'nantaraṃ balavattaram /
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Śār., 8, 47.3 tathā taṇḍulabalihomaḥ satatam ubhayakālaṃ kriyeta ā nāmakarmaṇaḥ /
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Śār., 8, 56.3 kṣīradoṣaviśeṣāṃścāvekṣyāvekṣya tattadvidhānaṃ kāryaṃ syāt /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 10, 18.2 kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam //
Ca, Indr., 11, 18.1 samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram /
Ca, Indr., 11, 29.3 cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate //
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Cik., 1, 21.2 muhūrtakaraṇopete praśaste kṛtavāpanaḥ //
Ca, Cik., 1, 22.1 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ /
Ca, Cik., 1, 23.2 devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm //
Ca, Cik., 1, 26.2 tena śuddhaśarīrāya kṛtasaṃsarjanāya ca //
Ca, Cik., 1, 49.2 bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 74.2 jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya //
Ca, Cik., 1, 82.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 2, 24.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ //
Ca, Cik., 3, 3.2 vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ //
Ca, Cik., 3, 16.1 tapovighnāśanāḥ kartuṃ tapovighnaṃ mahātmanaḥ /
Ca, Cik., 3, 16.2 paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ //
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 3, 54.1 sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam /
Ca, Cik., 3, 56.1 niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ /
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Ca, Cik., 3, 62.1 sapratyanīkaḥ kurute kālavṛddhikṣayātmakam /
Ca, Cik., 3, 64.2 doṣo 'sthimajjagaḥ kuryāttṛtīyakacaturthakau //
Ca, Cik., 3, 65.2 anyedyuṣkaṃ jvaraṃ kuryādapi saṃśritya śoṇitam //
Ca, Cik., 3, 69.2 caturthakaṃ ca kurute pratyanīkabalakṣayāt //
Ca, Cik., 3, 70.1 kṛtvā vegaṃ gatabalāḥ sve sve sthāne vyavasthitāḥ /
Ca, Cik., 3, 73.2 trividho dhāturekaiko dvidhātusthaḥ karoti yam //
Ca, Cik., 3, 82.1 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca /
Ca, Cik., 3, 114.1 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram /
Ca, Cik., 3, 130.2 svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam //
Ca, Cik., 3, 159.1 dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat /
Ca, Cik., 3, 161.2 stabhyante na vipacyante kurvanti viṣamajvaram //
Ca, Cik., 3, 174.1 jīrṇajvare rucikaraṃ kuryānmūrdhavirecanam /
Ca, Cik., 3, 175.1 vibhajya śītoṣṇakṛtaṃ kuryājjīrṇe jvare bhiṣak /
Ca, Cik., 3, 175.1 vibhajya śītoṣṇakṛtaṃ kuryājjīrṇe jvare bhiṣak /
Ca, Cik., 3, 225.1 kṛtvā kaṣāyaṃ peṣyārthe dadyāttāmalakīṃ śaṭīm /
Ca, Cik., 3, 254.2 śirovirecanaṃ kuryādyuktijñastajjvarāpaham //
Ca, Cik., 3, 273.2 jvaraṃ kurvanti doṣāstu hīyate 'gnibalaṃ tataḥ //
Ca, Cik., 3, 280.1 kuryānniranubandhānāmabhyaṅgādīnupakramān /
Ca, Cik., 3, 281.1 jīrṇajvaraharaṃ kuryāt sarvaśaścāpyupakramam /
Ca, Cik., 3, 284.1 laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati /
Ca, Cik., 3, 309.1 manovikāre nirdiṣṭaṃ kāryaṃ tadviṣamajvare /
Ca, Cik., 3, 328.1 kṛtvā doṣavaśādvegaṃ kramāduparamanti ye /
Ca, Cik., 3, 337.2 kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum //
Ca, Cik., 3, 342.2 laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat //
Ca, Cik., 3, 344.2 jvarakriyākramāpekṣī kuryāttattaccikitsitam //
Ca, Cik., 4, 27.2 buddhīndriyoparodhaṃ ca kuryāt sambhitam āditaḥ //
Ca, Cik., 4, 48.2 yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi //
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Ca, Cik., 4, 92.1 tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya /
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 5, 22.2 snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye //
Ca, Cik., 5, 23.1 srotasāṃ mārdavaṃ kṛtvā jitvā mārutamulbaṇam /
Ca, Cik., 5, 27.2 yadi kupyati vā tasya kriyamāṇe cikitsite //
Ca, Cik., 5, 28.1 yatholbaṇasya doṣasya tatra kāryaṃ bhiṣagjitam /
Ca, Cik., 5, 31.2 kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ //
Ca, Cik., 5, 32.1 gulmo yadyanilādīnāṃ kṛte samyagbhiṣagjite /
Ca, Cik., 5, 44.2 vaidyānāṃ kṛtayogyānāṃ vyadhaśodhanaropaṇe //
Ca, Cik., 5, 49.1 avamyasyālpakāyāgneḥ kuryāllaṅghanamāditaḥ /
Ca, Cik., 5, 50.2 uṣṇair evopacaryaśca kṛte vamanalaṅghane //
Ca, Cik., 5, 52.2 laṅghanollekhane svede kṛte 'gnau saṃpradhukṣite //
Ca, Cik., 5, 55.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
Ca, Cik., 5, 56.1 jayetkaphakṛtaṃ gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
Ca, Cik., 5, 61.2 ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati //
Ca, Cik., 5, 68.2 dadhnaḥ sareṇa vā kāryaṃ ghṛtaṃ mārutagulmanut //
Ca, Cik., 5, 78.2 kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye //
Ca, Cik., 5, 84.2 bahuśo guṭikāḥ kāryāḥ kārmukāḥ syustato 'dhikam //
Ca, Cik., 5, 87.2 ajājīṃ cājamodāṃ ca cūrṇaṃ kṛtvā prayojayet //
Ca, Cik., 5, 88.2 bhāvitaṃ guṭikāṃ kṛtvā supiṣṭāṃ kolasaṃmitām //
Ca, Cik., 5, 112.2 tasmānnā nātisauhityaṃ kuryānnātivilaṅghanam //
Ca, Cik., 5, 113.2 yā kriyā kriyate siddhiṃ sā yāti na virūkṣite //
Ca, Cik., 5, 139.2 vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit //
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Ca, Cik., 5, 180.2 kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ //
Ca, Cik., 22, 6.2 saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau //
Ca, Cik., 22, 10.2 tṛṣṇodbhūtā kurute pañcavidhāṃ liṅgataḥ śṛṇu tām //
Ca, Cik., 23, 127.1 darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado 'sitaḥ /
Ca, Cik., 23, 128.1 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ /
Ca, Cik., 23, 129.1 kṛto rājimatā daṃśaḥ picchilaḥ sthiraśophakṛt /
Ca, Cik., 23, 139.2 savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ //
Ca, Cik., 30, 290.1 tānetān kāpilabaliḥ śeṣān dṛḍhabalo 'karot /
Ca, Si., 12, 37.1 saṃskartā kurute tantraṃ purāṇaṃ ca punarnavam /
Ca, Si., 12, 39.2 kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam //
Ca, Si., 12, 54.2 agniveśakṛte tantre carakapratisaṃskṛte //
Ca, Si., 12, 56.1 ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ //
Ca, Cik., 1, 3, 6.1 idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam /
Ca, Cik., 1, 3, 67.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 29.2 yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam //
Ca, Cik., 1, 4, 43.2 somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī //
Ca, Cik., 1, 4, 44.2 vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā //
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Ca, Cik., 1, 4, 65.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ //
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Ca, Cik., 2, 1, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ //
Ca, Cik., 2, 2, 8.1 sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram /
Ca, Cik., 2, 2, 12.1 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā /
Ca, Cik., 2, 2, 33.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ //
Ca, Cik., 2, 3, 21.1 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ /
Ca, Cik., 2, 3, 32.1 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ //
Ca, Cik., 2, 4, 11.2 kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet //
Ca, Cik., 2, 4, 16.2 bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam //
Ca, Cik., 2, 4, 24.2 payo'nupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām //
Ca, Cik., 2, 4, 35.1 śuddhā utkārikāḥ kāryāś candramaṇḍalasaṃnibhāḥ /
Ca, Cik., 2, 4, 40.2 āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati //
Ca, Cik., 2, 4, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ //
Garbhopaniṣat
GarbhOp, 1, 6.1 yan mayā parijanasyārthe kṛtaṃ karma śubhāśubham /
GarbhOp, 1, 12.2 darśanāgnī rūpāṇāṃ darśanaṃ karoti /
Lalitavistara
LalVis, 1, 81.1 praṇamya pādau pratidakṣiṇaṃ ca kṛtvaiva māṃ tasthurihāgrato me /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 3, 9.3 sa yāni tāni bhavanti asvāmikāni tai rājñaścakravartino dhanena karaṇīyaṃ karoti /
LalVis, 3, 9.3 sa yāni tāni bhavanti asvāmikāni tai rājñaścakravartino dhanena karaṇīyaṃ karoti /
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 3, 28.22 kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 4.30 kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate /
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
LalVis, 4, 4.62 smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate /
LalVis, 4, 4.74 praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate /
LalVis, 4, 4.74 praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 4, 20.2 na ca kaści kṛtva dadate na cāpy akṛtvā bhavati siddhiḥ //
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.2 sa tānavocat kimahaṃ mārṣāḥ kariṣyāmi ahamapi na labhe draṣṭum /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 27.3 atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma //
LalVis, 7, 32.10 kariṣyāmi jātijarāmaraṇaduḥkhasyāntam /
LalVis, 7, 33.21 āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 41.5 mā ānanda tathāgatāprāmāṇikaṃ akārṣuḥ /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.18 śraddhāyāmānanda yogaḥ karaṇīyaḥ /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.38 śraddhāyāmānanda yogaḥ karaṇīyaḥ /
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 69.3 yannvahamasya sarvārthasiddha iti nāma kuryām /
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.5 atītānāmapi bhikṣavo bodhisattvānāṃ saptarātrajātānāṃ janetryaḥ kālamakurvanta /
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 93.1 iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
LalVis, 7, 96.12 saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati /
LalVis, 7, 96.14 kleśaśalyaviddhānāṃ sattvānāṃ śalyoddharaṇaṃ kariṣyati /
LalVis, 7, 101.2 saṃtarpyābhicchādya pradakṣiṇamakarot /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 8, 8.8 cailavikṣepāṇi cākārṣuḥ /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 1.3 gāḍhaṃ kriyatāmiti //
LalVis, 11, 27.1 tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 1.11 tasmānniveśanaṃ kumārasya kriyatāmiti /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 46.2 cailavikṣepāṃścākārṣuḥ /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 72.1 evaṃ kṛtvā bodhisattva eva viśiṣyate sma //
LalVis, 12, 76.3 tatra marunmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ /
LalVis, 12, 80.1 evaṃ kṛtvā bodhisattva eva viśiṣyate sma //
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
LalVis, 12, 84.5 na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 14.2 kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ /
MBh, 1, 1, 14.2 kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ /
MBh, 1, 1, 53.2 itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ //
MBh, 1, 1, 62.1 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām /
MBh, 1, 1, 63.1 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ /
MBh, 1, 1, 63.4 tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ /
MBh, 1, 1, 63.16 kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam /
MBh, 1, 1, 63.43 jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ /
MBh, 1, 1, 63.47 nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam /
MBh, 1, 1, 64.4 ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām /
MBh, 1, 1, 83.2 prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram //
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 119.4 śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 120.1 yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya /
MBh, 1, 1, 126.4 taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 128.2 bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 154.2 kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 159.2 kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyam asapatnaṃ punas taiḥ //
MBh, 1, 1, 193.4 āśvāsya svastham akarot sūto gāvalgaṇis tadā /
MBh, 1, 1, 209.2 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ //
MBh, 1, 1, 214.9 vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam /
MBh, 1, 1, 214.16 dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam /
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 1, 2, 4.2 samantapañcake pañca cakāra rudhirahradān /
MBh, 1, 2, 25.2 kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā //
MBh, 1, 2, 46.6 mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan /
MBh, 1, 2, 52.2 mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam /
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 2, 86.2 sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve /
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 2, 105.5 annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā /
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 1, 2, 118.1 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 2, 126.12 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 2, 126.71 cakre cainaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ /
MBh, 1, 2, 131.7 gograhaśca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ /
MBh, 1, 2, 132.4 anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam //
MBh, 1, 2, 137.1 sāhāyyam asmin samare bhavān nau kartum arhati /
MBh, 1, 2, 139.5 varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama /
MBh, 1, 2, 145.2 svayam āgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam //
MBh, 1, 2, 148.7 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ //
MBh, 1, 2, 163.6 saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave /
MBh, 1, 2, 163.10 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā //
MBh, 1, 2, 175.8 bhīmena gadayā yuddhaṃ yatrāsau kṛtavān saha /
MBh, 1, 2, 180.12 tena vyāghātam astrāṇāṃ kriyamāṇam avekṣya ca /
MBh, 1, 2, 183.2 kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat //
MBh, 1, 2, 191.7 vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam /
MBh, 1, 2, 222.1 yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 1, 2, 236.11 prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ /
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 242.3 yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran /
MBh, 1, 2, 242.5 yad rātrau kurute pāpaṃ karmaṇā manasā girā /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 21.3 bhavatv evaṃ kariṣyāmīti //
MBh, 1, 3, 26.1 sa tatra gatvā tasyāhvānāya śabdaṃ cakāra /
MBh, 1, 3, 27.6 kiṃ karavāṇīti //
MBh, 1, 3, 40.3 anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ //
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 84.2 karma vā kriyatāṃ guruśuśrūṣā veti /
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 3, 90.2 na mayā strīṇāṃ vacanād idam akāryaṃ kāryam /
MBh, 1, 3, 90.4 akāryam api tvayā kāryam iti //
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 3, 107.3 kiṃ karavāṇīti //
MBh, 1, 3, 116.3 ājñāpaya kiṃ karavāṇīti //
MBh, 1, 3, 123.4 tat kariṣye śrāddham /
MBh, 1, 3, 123.5 kṣaṇaḥ kriyatām iti //
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 4, 2.4 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca /
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 5, 6.29 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā //
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 6, 7.2 nāma tasyāstadā nadyāścakre lokapitāmahaḥ /
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 7, 6.1 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu /
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 7, 18.1 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca /
MBh, 1, 7, 18.3 sa tathā kuru lokeśa nocchidyeran kriyā yathā //
MBh, 1, 7, 22.2 svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho /
MBh, 1, 7, 23.2 jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ //
MBh, 1, 8, 9.5 sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ //
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 9, 7.2 tasmācchoke manastāta mā kṛthāstvaṃ kathaṃcana //
MBh, 1, 9, 8.2 taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām //
MBh, 1, 9, 9.2 ka upāyaḥ kṛto devair brūhi tattvena khecara /
MBh, 1, 9, 9.3 kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān //
MBh, 1, 9, 11.5 macchokaṃ vākyatoyena vyapanītaṃ kariṣyati //
MBh, 1, 9, 17.1 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā /
MBh, 1, 9, 18.2 vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ //
MBh, 1, 10, 1.3 tatra me samayo ghora ātmanoraga vai kṛtaḥ //
MBh, 1, 11, 2.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam /
MBh, 1, 11, 4.1 yathāvīryastvayā sarpaḥ kṛto 'yaṃ madvibhīṣayā /
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 13, 10.5 tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ /
MBh, 1, 13, 19.3 brūta kiṃ karavāṇyadya jaratkārur ahaṃ svayam //
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 13, 23.2 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ /
MBh, 1, 13, 23.3 bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham //
MBh, 1, 13, 24.1 samayena ca kartāham anena vidhipūrvakam /
MBh, 1, 13, 24.2 tathā yadyupalapsyāmi kariṣye nānyathā tvaham //
MBh, 1, 13, 27.2 anena vidhinā śaśvan na kariṣye 'ham anyathā //
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 14, 19.2 na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam //
MBh, 1, 16, 5.1 bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām /
MBh, 1, 16, 5.2 mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ //
MBh, 1, 16, 12.1 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim /
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 16, 27.7 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā /
MBh, 1, 16, 32.3 tat payaḥ sahitā bhūyaścakrire bhṛśam ākulam /
MBh, 1, 16, 39.2 strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ //
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 18, 5.2 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ /
MBh, 1, 18, 11.3 yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām /
MBh, 1, 18, 11.10 tatra manyustvayā tāta na kartavyaḥ kathaṃcana /
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 19, 17.4 tataste paṇitaṃ kṛtvā bhaginyau dvijasattama /
MBh, 1, 20, 1.2 nāgāśca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ /
MBh, 1, 20, 1.2 nāgāśca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ /
MBh, 1, 20, 1.5 kṛṣṇaṃ pucchaṃ kariṣyāmasturagasya na saṃśayaḥ /
MBh, 1, 20, 8.8 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama //
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 20, 15.2 tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha /
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 20, 15.42 kariṣyati ca sārathyaṃ tejaścāsya hariṣyati /
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 20, 15.47 aruṇaśca yathaivāsya sārathyam akarot prabhuḥ /
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 23, 9.3 paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam //
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 4.4 brāhmaṇānām abhidroho na kartavyaḥ kathaṃcana /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 24, 4.6 yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 25, 12.3 vibhāgaṃ bahavo mohāt kartum icchanti nityadā /
MBh, 1, 25, 26.2 ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā /
MBh, 1, 26, 3.4 vismayotkampahṛdayā nāma cakrur mahākhage /
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 27, 18.1 ayam indrastribhuvane niyogād brahmaṇaḥ kṛtaḥ /
MBh, 1, 27, 19.1 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ /
MBh, 1, 27, 20.2 prasādaḥ kriyatāṃ caiva devarājasya yācataḥ //
MBh, 1, 28, 4.2 muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi //
MBh, 1, 28, 5.2 kṛtvā lokān nirālokāṃstena devān avākirat //
MBh, 1, 28, 13.2 kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata //
MBh, 1, 28, 19.2 prarujena ca saṃyuddhaṃ cakāra pralihena ca //
MBh, 1, 28, 22.1 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān /
MBh, 1, 28, 24.1 tato navatyā navatīr mukhānāṃ kṛtvā tarasvī garuḍo mahātmā /
MBh, 1, 28, 24.2 mukhaṃ sahasraṃ sa cakāra pakṣī /
MBh, 1, 29, 16.2 dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam /
MBh, 1, 29, 19.1 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam /
MBh, 1, 29, 19.2 vajrasya ca kariṣyāmi tava caiva śatakrato //
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 1, 30, 13.1 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām /
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 30, 19.2 snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ /
MBh, 1, 30, 19.2 snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ /
MBh, 1, 30, 19.4 parasparakṛtadveṣāḥ somaprāśanakarmaṇi /
MBh, 1, 30, 20.1 tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat /
MBh, 1, 30, 21.4 dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā /
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 32, 1.5 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 32, 14.1 kṛto 'tra parihāraśca pūrvam eva bhujaṃgama /
MBh, 1, 32, 14.2 bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi /
MBh, 1, 32, 18.3 tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam //
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 33, 10.3 samayaṃ cakrire tatra mantrabuddhiviśāradāḥ /
MBh, 1, 33, 18.2 tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati //
MBh, 1, 33, 25.2 yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti /
MBh, 1, 33, 25.3 vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepsitam //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 33, 31.4 na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ /
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 35, 8.4 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ /
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 36, 26.4 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ //
MBh, 1, 37, 4.2 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ /
MBh, 1, 37, 11.2 vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ //
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 37, 27.1 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam /
MBh, 1, 37, 27.6 parikṣito mahābhāga tathā kuru yatavrata //
MBh, 1, 38, 1.2 yadyetat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam /
MBh, 1, 38, 11.1 mayā tu śamam āsthāya yacchakyaṃ kartum adya vai /
MBh, 1, 38, 11.2 tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai /
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 38, 20.2 tad anyathā na śakyaṃ ca kartuṃ kenacid apyuta //
MBh, 1, 38, 22.2 paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ //
MBh, 1, 38, 24.2 paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ //
MBh, 1, 38, 25.2 aśocad amaraprakhyo yathā kṛtveha karma tat //
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 38, 30.1 rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ /
MBh, 1, 38, 33.1 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram /
MBh, 1, 38, 37.3 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram /
MBh, 1, 38, 39.3 kariṣya iti me buddhir vidyābalam upāśritaḥ //
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 39, 10.1 aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam /
MBh, 1, 39, 25.2 te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ /
MBh, 1, 39, 26.2 kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān //
MBh, 1, 40, 3.1 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam /
MBh, 1, 41, 2.2 tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha //
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 41, 21.2 sādhu dārān kuruṣveti prajāyasveti cābhibho /
MBh, 1, 42, 1.6 tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā //
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 42, 6.1 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ /
MBh, 1, 42, 8.1 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi /
MBh, 1, 42, 8.2 anyathā na kariṣye tu satyam etat pitāmahāḥ /
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 43, 2.2 rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana /
MBh, 1, 43, 2.5 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ /
MBh, 1, 43, 2.6 apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmyaham //
MBh, 1, 43, 2.6 apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmyaham //
MBh, 1, 43, 7.1 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ /
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 43, 13.2 utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat //
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 17.1 utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati /
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 43, 26.1 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam /
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 28.2 samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ //
MBh, 1, 43, 29.3 tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi //
MBh, 1, 43, 39.2 ugrāya tapase bhūyo jagāma kṛtaniścayaḥ //
MBh, 1, 44, 3.1 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat /
MBh, 1, 44, 12.1 na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame /
MBh, 1, 45, 7.1 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata /
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 46, 17.1 gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram /
MBh, 1, 46, 25.14 vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai /
MBh, 1, 46, 37.1 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam /
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 47, 14.1 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt /
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 49, 2.2 kālaḥ sa cāyaṃ samprāptastat kuruṣva yathātatham //
MBh, 1, 49, 3.3 tan mamācakṣva tattvena śrutvā kartāsmi tat tathā //
MBh, 1, 49, 6.1 uccaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama /
MBh, 1, 49, 23.2 na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama /
MBh, 1, 49, 24.2 nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana //
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 53, 15.1 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt /
MBh, 1, 53, 16.2 kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam //
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 53, 22.4 āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ /
MBh, 1, 55, 3.12 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana /
MBh, 1, 55, 3.20 brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa /
MBh, 1, 55, 3.24 brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niᄆīyutam /
MBh, 1, 55, 26.2 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 55, 32.2 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca /
MBh, 1, 55, 38.2 sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām //
MBh, 1, 55, 39.1 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ /
MBh, 1, 55, 42.7 mahāprasthānikaṃ kṛtvā gatāḥ svargam anuttamam //
MBh, 1, 56, 11.2 yad yacca kṛtavantaste tatra tatra mahārathāḥ //
MBh, 1, 56, 12.2 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ /
MBh, 1, 56, 18.1 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam /
MBh, 1, 56, 23.1 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca /
MBh, 1, 56, 25.2 kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā //
MBh, 1, 56, 30.3 ahnā yad enaḥ kriyate indriyair manasāpi vā /
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 56, 32.2 mahābhāratam ākhyānaṃ kṛtavān idam uttamam /
MBh, 1, 56, 32.38 prātar yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 32.40 rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 33.9 yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet //
MBh, 1, 57, 17.4 prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām /
MBh, 1, 57, 19.2 praveśaḥ kriyate rājan yathā tena pravartitaḥ //
MBh, 1, 57, 20.1 aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ /
MBh, 1, 57, 20.3 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca /
MBh, 1, 57, 20.8 puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā /
MBh, 1, 57, 21.6 sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 27.3 indraprītyā bhūmipatiścakārendramahaṃ vasuḥ //
MBh, 1, 57, 35.2 vasur vasupradaścakre senāpatim ariṃdamam /
MBh, 1, 57, 35.3 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ //
MBh, 1, 57, 57.2 saṃgamaṃ mama kalyāṇi kuruṣvetyabhyabhāṣata /
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 57, 68.20 paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ /
MBh, 1, 57, 68.31 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi /
MBh, 1, 57, 68.49 viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā /
MBh, 1, 57, 68.62 kṛtvārjunāni vastrāṇi paridhāpya mahāmunim /
MBh, 1, 57, 68.71 yathā vakṣyanti pitarastat kariṣyāmahe vayam /
MBh, 1, 57, 68.100 kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat /
MBh, 1, 57, 68.104 labdhānujño 'bhivādyāśu pradakṣiṇam athākarot /
MBh, 1, 57, 68.105 parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā /
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 57, 70.7 kṛtopanayano vyāso yājñavalkyena bhārata /
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 57, 84.2 āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ /
MBh, 1, 57, 104.2 yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā //
MBh, 1, 58, 4.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā /
MBh, 1, 58, 5.1 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati /
MBh, 1, 58, 8.4 brāhmaṇā eva kurvanti nityam eva yuge yuge /
MBh, 1, 58, 21.2 dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ //
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 59, 1.2 atha nārāyaṇenendraścakāra saha saṃvidam /
MBh, 1, 60, 28.2 yo divyāni vimānāni devatānāṃ cakāra ha //
MBh, 1, 61, 83.39 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 61, 86.5 samayaḥ kriyatām eṣa na śakyam ativartitum /
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 61, 86.13 yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam /
MBh, 1, 61, 86.18 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati /
MBh, 1, 61, 88.32 cakratur nāmadheyaṃ ca tasya bālasya tāvubhau /
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 1, 64, 23.2 cakārābhipraveśāya matiṃ sa nṛpatistadā //
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 1, 65, 6.2 uvāca smayamāneva kiṃ kāryaṃ kriyatām iti /
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ //
MBh, 1, 65, 15.5 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi //
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 65, 25.2 cara tasya tapovighnaṃ kuru me priyam uttamam //
MBh, 1, 65, 30.1 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ /
MBh, 1, 65, 32.2 muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ //
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 1, 66, 7.6 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ /
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 66, 9.2 kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam //
MBh, 1, 66, 14.2 śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā //
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 7.3 ātmanaivātmano dānaṃ kartum arhasi dharmataḥ //
MBh, 1, 67, 12.1 paiśācaścāsuraścaiva na kartavyau kathaṃcana /
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 67, 13.2 pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ //
MBh, 1, 67, 17.9 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 67, 18.8 śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ /
MBh, 1, 67, 18.9 śāsanād vipramukhyasya kṛtakautukamaṅgalaḥ /
MBh, 1, 67, 22.1 bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati /
MBh, 1, 67, 23.26 abhayaṃ kṣatriyakule prasādaṃ kartum arhasi //
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 67, 31.3 tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi //
MBh, 1, 67, 32.5 gṛhāṇa ca varaṃ mattastatkṛte yad abhīpsitam //
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 68, 2.10 svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat /
MBh, 1, 68, 6.14 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat /
MBh, 1, 68, 7.1 tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 9.41 krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā /
MBh, 1, 68, 9.42 tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham /
MBh, 1, 68, 9.49 ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ /
MBh, 1, 68, 9.51 mayā nivārito nityaṃ na karoṣi vaco mama /
MBh, 1, 68, 9.54 evaṃvidhāni cānyāni kṛtvā vai purunandana /
MBh, 1, 68, 9.64 prasādaṃ ca kariṣyanti āpadarthe ca bhāmini /
MBh, 1, 68, 13.35 kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 68, 13.67 purapraveśanaṃ nātra kartavyam iti śāsanam /
MBh, 1, 68, 15.10 kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ /
MBh, 1, 68, 17.1 yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā /
MBh, 1, 68, 19.2 gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 1, 68, 27.2 yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi /
MBh, 1, 68, 28.1 manyate pāpakaṃ kṛtvā na kaścid vetti mām iti /
MBh, 1, 68, 35.1 yadi me yācamānāyā vacanaṃ na kariṣyasi /
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 68, 51.3 devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ /
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 68, 69.22 svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām /
MBh, 1, 68, 70.1 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani /
MBh, 1, 69, 18.2 kṛtān anyāsu cotpannān putrān vai manur abravīt /
MBh, 1, 69, 25.3 yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa /
MBh, 1, 69, 25.6 kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ /
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ /
MBh, 1, 69, 31.1 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam /
MBh, 1, 69, 40.1 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha /
MBh, 1, 69, 40.3 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ /
MBh, 1, 69, 40.3 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ /
MBh, 1, 69, 43.19 tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām /
MBh, 1, 69, 44.2 bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat /
MBh, 1, 69, 44.3 tataścirāya rājyaṃ tat kṛtvā rājanyupeyuṣi /
MBh, 1, 69, 44.6 tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tvasau nṛpaḥ /
MBh, 1, 69, 44.7 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān /
MBh, 1, 69, 46.1 sa vijitya mahīpālāṃścakāra vaśavartinaḥ /
MBh, 1, 70, 18.1 vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ /
MBh, 1, 70, 19.2 anudarśayāṃ tataścakre pratyagṛhṇān na cāpyasau //
MBh, 1, 70, 35.2 vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ //
MBh, 1, 70, 36.2 kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca //
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 70, 46.2 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ /
MBh, 1, 71, 11.1 bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam /
MBh, 1, 71, 26.3 hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam //
MBh, 1, 71, 33.1 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ /
MBh, 1, 71, 35.2 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim /
MBh, 1, 71, 35.4 vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim //
MBh, 1, 71, 39.3 abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 71, 57.3 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ /
MBh, 1, 72, 17.2 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ /
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 73, 1.2 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 29.2 manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā //
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 74, 12.4 suhṛnmitrajanāsteṣu sauhṛdaṃ na ca kurvate /
MBh, 1, 75, 7.5 sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam //
MBh, 1, 75, 15.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam /
MBh, 1, 75, 17.2 sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe //
MBh, 1, 75, 18.2 sā yaṃ kāmayate kāmaṃ karavāṇyaham adya tam /
MBh, 1, 75, 22.3 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ /
MBh, 1, 75, 22.4 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane /
MBh, 1, 75, 22.4 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane /
MBh, 1, 76, 11.3 vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ //
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 76, 27.10 tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa /
MBh, 1, 76, 27.12 kariṣyāmi vacastasyāḥ pṛṣṭvā rājānam acyutam /
MBh, 1, 76, 29.3 nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 76, 35.4 śāstroktavidhinā rājan vivāham akarocchubham /
MBh, 1, 76, 35.8 vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot /
MBh, 1, 76, 35.8 vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot /
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 77, 6.8 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām /
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 8.2 devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ /
MBh, 1, 77, 11.2 pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt //
MBh, 1, 77, 15.3 devayānyāḥ priyaṃ kṛtvā śarmiṣṭhām api poṣaya //
MBh, 1, 77, 18.5 arthakṛcchram api prāpya na mithyā kartum utsahe //
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 77, 22.4 pūjyā poṣayitavyeti na mṛṣā kartum arhasi /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 77, 24.6 kṛtvā vivāhaṃ vidhivad dattvā brāhmaṇadakṣiṇām /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 78, 10.4 madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham //
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 78, 18.1 madadhīnā satī kasmād akārṣīr vipriyaṃ mama /
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām //
MBh, 1, 79, 23.10 na ca kṛtyaṃ karotyeṣa tāṃ jarāṃ nābhikāmaye /
MBh, 1, 79, 27.3 yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ /
MBh, 1, 80, 19.2 druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam //
MBh, 1, 80, 20.1 pūruṇā me kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ /
MBh, 1, 80, 20.5 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā //
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 81, 13.2 śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ //
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 87, 3.2 tapyeta yadi tat kṛtvā caret so 'nyat tatastapaḥ /
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 87, 18.1 kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu /
MBh, 1, 87, 18.1 kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu /
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 11.3 ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā /
MBh, 1, 88, 12.27 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 89, 40.2 punar balibhṛtaścaiva cakre sarvamahīkṣitaḥ //
MBh, 1, 89, 43.2 kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ //
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 91, 3.1 tataḥ kadācid brahmāṇam upāsāṃ cakrire surāḥ /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 91, 10.3 sukhāni na prasannāni vivarṇāni kṛtāni kim /
MBh, 1, 91, 13.2 na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā //
MBh, 1, 91, 17.3 priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam //
MBh, 1, 91, 19.2 evam etat kariṣyāmi putrastasya vidhīyatām /
MBh, 1, 91, 22.2 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha /
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 18.5 nāmakarma ca viprāstu cakruḥ paramasatkṛtam /
MBh, 1, 92, 22.1 yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha /
MBh, 1, 92, 22.1 yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha /
MBh, 1, 92, 24.6 vaśe cakre mahīm eko vijitya vasudhādhipān /
MBh, 1, 92, 24.14 taṃ mahīpaṃ mahīpālā rājarājam akurvata /
MBh, 1, 92, 28.3 adhaścakāra rūpeṇa sarvarājanyayoṣitaḥ /
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham /
MBh, 1, 92, 39.2 mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī //
MBh, 1, 92, 48.3 jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ //
MBh, 1, 92, 55.1 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ /
MBh, 1, 93, 2.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam /
MBh, 1, 93, 25.1 etan mama mahābhāga kartum arhasyanindita /
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 93, 40.2 ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ /
MBh, 1, 93, 41.2 mokṣārthaṃ mānuṣāllokād yathāvat kṛtavatyaham //
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 94, 59.1 na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe /
MBh, 1, 94, 64.11 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 94, 79.1 evam etat kariṣyāmi yathā tvam anubhāṣase /
MBh, 1, 94, 87.2 apatyahetor api ca karomyeṣa viniścayam //
MBh, 1, 94, 94.1 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ /
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 95, 10.2 antāya kṛtvā gandharvo divam ācakrame tataḥ //
MBh, 1, 96, 2.2 bhīṣmo vicitravīryasya vivāhāyākaron matim //
MBh, 1, 96, 12.3 sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ //
MBh, 1, 96, 31.5 saṃspṛśaṃśca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ /
MBh, 1, 96, 46.1 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam /
MBh, 1, 96, 46.3 satyavatyā saha mithaḥ kṛtvā niścayam ātmavān //
MBh, 1, 96, 50.4 vācā dattā manodattā kṛtamaṅgalavācanā /
MBh, 1, 96, 53.45 bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru /
MBh, 1, 96, 53.107 evam eva tvayā kāryam iti sma pratikāṅkṣate /
MBh, 1, 96, 53.121 aham apyatra sācivyaṃ kartāsmi tava śobhane /
MBh, 1, 96, 53.127 niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau /
MBh, 1, 96, 53.131 tato budbudakaṃ gatvā punar astrāṇi so 'karot /
MBh, 1, 96, 53.132 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ /
MBh, 1, 97, 1.3 putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata /
MBh, 1, 97, 4.1 yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam /
MBh, 1, 97, 7.2 kārye tvāṃ viniyokṣyāmi tacchrutvā kartum arhasi //
MBh, 1, 97, 10.3 manniyogān mahābhāga dharmaṃ kartum ihārhasi //
MBh, 1, 97, 11.2 dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān /
MBh, 1, 97, 13.4 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā //
MBh, 1, 97, 18.3 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 97, 22.2 suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa /
MBh, 1, 98, 3.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā /
MBh, 1, 98, 3.3 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā //
MBh, 1, 98, 13.3 amogharetāśca bhavān na pīḍāṃ kartum arhati /
MBh, 1, 98, 17.5 prāvartata tathā kartuṃ śraddhāvāṃstam aśaṅkayā /
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 98, 17.25 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā /
MBh, 1, 98, 33.2 etacchrutvā tvam apyatra mātaḥ kuru yathepsitam //
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 3.14 yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha /
MBh, 1, 99, 3.25 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 99, 3.38 suhṛdaśca suhṛṣṭāḥ syustathā tvaṃ kartum arhasi /
MBh, 1, 99, 5.2 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ /
MBh, 1, 99, 5.4 tasmān niśamya vākyaṃ me kuruṣva yad anantaram /
MBh, 1, 99, 9.6 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā /
MBh, 1, 99, 11.7 kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 99, 18.4 deśakālau tu jānāmi kriyatām arthasiddhaye /
MBh, 1, 99, 25.1 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 99, 31.2 buddhiṃ na kurute 'patye tathā rājyānuśāsane //
MBh, 1, 99, 33.2 ānṛśaṃsyena yad brūyāṃ tacchrutvā kartum arhasi //
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 99, 46.4 śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā //
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 101, 1.2 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān /
MBh, 1, 101, 2.6 tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ //
MBh, 1, 101, 15.4 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 19.2 kṛtaprasādo rājā taṃ tataḥ samavatārayat //
MBh, 1, 101, 23.1 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā /
MBh, 1, 101, 24.7 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 101, 25.2 alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ /
MBh, 1, 101, 25.4 bālo hi dvādaśād varṣājjanmano yat kariṣyati /
MBh, 1, 101, 26.3 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati //
MBh, 1, 102, 11.1 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ /
MBh, 1, 102, 13.1 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām /
MBh, 1, 102, 15.8 gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ /
MBh, 1, 102, 15.12 praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ /
MBh, 1, 102, 18.2 vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ //
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 103, 13.1 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā /
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 103, 14.5 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.9 yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho /
MBh, 1, 104, 9.13 saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 104, 15.1 nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 105, 1.3 duhitā kuntibhojasya kṛte pitrā svayaṃvare /
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 105, 7.1 kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ /
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 105, 7.13 vivāhasyāparasyārthe cakāra matimān matim /
MBh, 1, 105, 7.36 nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ /
MBh, 1, 105, 7.38 ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam /
MBh, 1, 105, 12.2 svabāhubalavīryeṇa kurūṇām akarod yaśaḥ //
MBh, 1, 105, 14.2 pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ //
MBh, 1, 105, 21.2 te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ //
MBh, 1, 107, 8.8 dehanyāse kṛtamanā idaṃ vacanam abravīt //
MBh, 1, 107, 29.6 na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati //
MBh, 1, 107, 31.3 ekena kuru vai kṣemaṃ lokasya ca kulasya ca //
MBh, 1, 107, 33.2 na cakāra tathā rājā putrasnehasamanvitaḥ //
MBh, 1, 107, 37.15 yadi bhāgaśataṃ peśī kṛtā tena maharṣiṇā /
MBh, 1, 108, 17.1 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 109, 19.4 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam //
MBh, 1, 109, 22.2 nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam //
MBh, 1, 109, 24.1 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam /
MBh, 1, 110, 10.1 na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit /
MBh, 1, 110, 16.1 yāḥ kāścij jīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 111, 20.1 tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi /
MBh, 1, 112, 9.3 devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā //
MBh, 1, 112, 21.2 prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām //
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 113, 7.9 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe //
MBh, 1, 113, 10.1 maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam /
MBh, 1, 113, 10.10 tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha /
MBh, 1, 113, 12.1 ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā /
MBh, 1, 113, 13.3 mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 113, 15.2 cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi //
MBh, 1, 113, 17.2 bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham /
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 113, 20.5 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt //
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 30.4 tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam //
MBh, 1, 113, 37.6 anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati /
MBh, 1, 113, 37.11 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja /
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
MBh, 1, 114, 8.3 prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 114, 31.1 eṣa madrān vaśe kṛtvā kurūṃśca saha kekayaiḥ /
MBh, 1, 115, 5.2 kuryād anugraho me syāt tava cāpi hitaṃ bhavet //
MBh, 1, 115, 9.4 kulasya mama saṃtānaṃ lokasya ca kuru priyam //
MBh, 1, 115, 10.2 matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam /
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 13.2 cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram /
MBh, 1, 115, 13.4 yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane //
MBh, 1, 115, 14.4 tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini //
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 115, 19.1 nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ /
MBh, 1, 115, 28.27 garbhādhānādikṛtyāni caulopanayanāni ca /
MBh, 1, 115, 28.28 kāśyapaḥ kṛtavān sarvam upākarma ca bhārata /
MBh, 1, 116, 22.17 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam /
MBh, 1, 116, 22.18 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe /
MBh, 1, 116, 22.57 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām /
MBh, 1, 116, 22.57 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 116, 22.71 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha /
MBh, 1, 116, 29.2 dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru //
MBh, 1, 116, 30.6 tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam /
MBh, 1, 116, 30.7 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe /
MBh, 1, 116, 30.32 ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā /
MBh, 1, 116, 30.52 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ /
MBh, 1, 116, 30.64 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām /
MBh, 1, 116, 30.75 tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā /
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 116, 31.7 tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha /
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 117, 1.3 tato mantram akurvanta te sametya tapasvinaḥ //
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 117, 5.1 udāramanasaḥ siddhā gamane cakrire manaḥ /
MBh, 1, 117, 12.2 na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ //
MBh, 1, 117, 23.16 vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ /
MBh, 1, 117, 29.2 tasyāstasya ca yat kāryaṃ kriyatāṃ tadanantaram /
MBh, 1, 117, 29.2 tasyāstasya ca yat kāryaṃ kriyatāṃ tadanantaram /
MBh, 1, 118, 4.1 yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru /
MBh, 1, 118, 4.1 yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru /
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 118, 7.5 atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ /
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 118, 28.2 udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ /
MBh, 1, 118, 28.4 viduro jñātayaścaiva cakruścāpyudakakriyām /
MBh, 1, 118, 29.1 kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān /
MBh, 1, 119, 1.4 purohitasahāyāste yathānyāyam akurvata /
MBh, 1, 119, 3.1 kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān /
MBh, 1, 119, 7.8 anyonyaṃ ghoram āsādya kariṣyanti mahīm imām /
MBh, 1, 119, 12.1 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama /
MBh, 1, 119, 22.2 kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram //
MBh, 1, 119, 28.1 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 35.3 sa vimukto mahātejā nājñāsīt tena tat kṛtam /
MBh, 1, 119, 35.8 śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam /
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 119, 38.25 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 38.51 hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram /
MBh, 1, 119, 38.53 śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha /
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 38.78 tato nāgasya bhavane kṛtakautukamaṅgalaḥ /
MBh, 1, 119, 38.98 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana /
MBh, 1, 119, 43.19 pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam /
MBh, 1, 119, 43.21 upārjitaṃ naraistatra tathā sūdakṛtaṃ ca tat /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.90 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 120, 6.2 prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava //
MBh, 1, 120, 18.2 tasmāt tayor nāma cakre tad eva sa mahīpatiḥ /
MBh, 1, 121, 9.2 cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ //
MBh, 1, 121, 16.5 śrutvā teṣu manaścakre nītiśāstre tathaiva ca /
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 26.2 mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ //
MBh, 1, 122, 31.26 paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā /
MBh, 1, 122, 36.3 ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 122, 38.8 apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya /
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 122, 38.13 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ /
MBh, 1, 122, 41.2 rahasyekaḥ pratītātmā kṛtopasadanāṃstadā //
MBh, 1, 122, 42.1 kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 123, 4.3 tad abhyāsakṛtaṃ matvā rātrāvabhyasta pāṇḍavaḥ /
MBh, 1, 123, 4.4 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ //
MBh, 1, 123, 6.1 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ /
MBh, 1, 123, 6.5 paramaṃ cākarod yatnaṃ dhanurvede paraṃtapaḥ /
MBh, 1, 123, 6.10 śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ /
MBh, 1, 123, 6.23 tāvān eva tu saṃhāre kartavya iti cāntataḥ /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 123, 12.2 araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam //
MBh, 1, 123, 24.3 droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam //
MBh, 1, 123, 37.6 evaṃ kartavyam iti vai ekalavyam abhāṣata //
MBh, 1, 123, 44.1 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam /
MBh, 1, 123, 46.1 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam /
MBh, 1, 123, 48.2 ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ //
MBh, 1, 124, 4.2 bhāradvāja mahat karma kṛtaṃ te dvijasattama //
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 124, 9.1 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite /
MBh, 1, 124, 10.2 prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ /
MBh, 1, 124, 10.4 manasyamañcān vipulān akarod darśanepsayā //
MBh, 1, 124, 12.3 bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam /
MBh, 1, 124, 19.1 sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ /
MBh, 1, 124, 22.3 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca /
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 124, 22.14 cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 125, 1.3 pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ //
MBh, 1, 125, 4.1 vārayaitau mahāvīryau kṛtayogyāvubhāvapi /
MBh, 1, 125, 4.5 alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ityuta //
MBh, 1, 125, 8.1 ācāryavacanenātha kṛtasvastyayano yuvā /
MBh, 1, 126, 6.2 praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot //
MBh, 1, 126, 9.1 pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ /
MBh, 1, 126, 9.2 kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ //
MBh, 1, 126, 12.2 yat kṛtaṃ tatra pārthena taccakāra mahābalaḥ //
MBh, 1, 126, 12.2 yat kṛtaṃ tatra pārthena taccakāra mahābalaḥ //
MBh, 1, 126, 15.2 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe /
MBh, 1, 126, 15.3 dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata /
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 126, 31.2 kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati //
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 127, 12.2 dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam //
MBh, 1, 127, 19.2 dīpikāgnikṛtālokastasmād raṅgād viniryayau //
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 128, 4.12 tatastu kṛtasaṃnāhā yajñasenasahodarāḥ /
MBh, 1, 128, 4.18 eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam /
MBh, 1, 128, 4.46 mādreyau cakrarakṣau tu phalgunastu tadākarot /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.63 bhāradvājapriyaṃ kartum udyataḥ phalgunastadā /
MBh, 1, 128, 4.69 siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam /
MBh, 1, 128, 4.78 bāṇāndhakāre balinā kṛte gāṇḍīvadhanvinā /
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 128, 4.106 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ /
MBh, 1, 128, 4.110 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot /
MBh, 1, 128, 4.116 siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ /
MBh, 1, 129, 1.2 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam /
MBh, 1, 129, 18.5 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 129, 18.12 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam /
MBh, 1, 129, 18.74 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 130, 1.19 tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ /
MBh, 1, 130, 1.37 yathā na vācyatāṃ putra gacchema ca tathā kuru /
MBh, 1, 131, 4.2 ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ //
MBh, 1, 131, 18.1 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ /
MBh, 1, 131, 18.2 kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam //
MBh, 1, 132, 1.5 dāhane sahaputrāyāḥ kuntyā matim akurvata /
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 132, 7.2 vāraṇāvatam adyaiva yathā yāsi tathā kuru //
MBh, 1, 132, 12.2 āgneyam iti tat kāryam iti cānye ca mānavāḥ //
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 132, 19.2 yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ //
MBh, 1, 133, 4.1 sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam /
MBh, 1, 133, 8.3 kuta eva mahāprājñau mādrīputrau kariṣyataḥ //
MBh, 1, 133, 14.2 aśaṅkamānaistat kāryam asmābhir iti no vratam //
MBh, 1, 133, 15.1 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam /
MBh, 1, 133, 16.2 tadā kariṣyatha mama priyāṇi ca hitāni ca //
MBh, 1, 133, 17.1 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam /
MBh, 1, 133, 19.1 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā /
MBh, 1, 133, 24.1 anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam /
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 134, 14.1 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 19.7 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat //
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ /
MBh, 1, 134, 27.1 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam /
MBh, 1, 134, 28.2 pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ //
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 3.2 pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 13.2 vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat //
MBh, 1, 135, 16.2 parikhām utkiran nāma cakāra sumahad bilam //
MBh, 1, 135, 17.1 cakre ca veśmanastasya madhye nātimahan mukham /
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 136, 1.3 viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ /
MBh, 1, 136, 5.2 cakre niśi mahad rājann ājagmustatra yoṣitaḥ //
MBh, 1, 136, 7.2 purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ /
MBh, 1, 136, 11.5 cakruśca paramaṃ yatnaṃ narāsteṣāṃ pramokṣaṇe /
MBh, 1, 136, 19.14 śive bhāgīrathītīre narair visrambhibhiḥ kṛtām /
MBh, 1, 137, 14.2 pāṇḍavānāṃ ca kuntyāśca tat sarvaṃ kriyatāṃ dhanaiḥ /
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 137, 16.9 vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ /
MBh, 1, 137, 16.27 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ /
MBh, 1, 137, 16.56 na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā /
MBh, 1, 137, 16.67 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ /
MBh, 1, 137, 16.74 niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 1, 137, 16.80 mā sma śokam imaṃ kārṣīr jīvantyeva ca pāṇḍavāḥ /
MBh, 1, 138, 1.5 āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ //
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 139, 10.2 bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama /
MBh, 1, 139, 15.1 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam /
MBh, 1, 139, 17.1 sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam /
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 139, 32.1 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru /
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 141, 6.1 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa /
MBh, 1, 141, 10.1 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam /
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 141, 22.2 rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param /
MBh, 1, 141, 22.14 nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam /
MBh, 1, 142, 15.2 dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ //
MBh, 1, 142, 20.2 udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā /
MBh, 1, 142, 25.4 kṣemam adya kariṣyāmi yathā vanam akaṇṭakam /
MBh, 1, 142, 26.3 karomi tava sāhāyyaṃ śīghram eva nihanyatām //
MBh, 1, 142, 27.2 kṛtakarmā pariśrāntaḥ sādhu tāvad upārama //
MBh, 1, 143, 4.2 rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati //
MBh, 1, 143, 6.2 tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe //
MBh, 1, 143, 9.2 tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini /
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
MBh, 1, 143, 13.2 yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām /
MBh, 1, 143, 14.2 sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā //
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 143, 16.24 bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī /
MBh, 1, 143, 17.4 nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī //
MBh, 1, 143, 17.4 nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī //
MBh, 1, 143, 18.1 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam /
MBh, 1, 143, 18.1 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam /
MBh, 1, 143, 19.7 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā /
MBh, 1, 143, 19.14 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā /
MBh, 1, 143, 19.15 ātmanaśca tathā kuntyā ekoddeśe cakāra sā /
MBh, 1, 143, 19.21 yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat /
MBh, 1, 143, 19.22 kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam /
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 143, 19.35 prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru //
MBh, 1, 143, 20.4 śāsanaṃ te kariṣyāmi devaśāsanam ityapi /
MBh, 1, 143, 22.1 kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā /
MBh, 1, 143, 27.6 śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ /
MBh, 1, 143, 34.2 mātuśca parameṣvāsastau ca nāmāsya cakratuḥ //
MBh, 1, 143, 36.8 kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ /
MBh, 1, 143, 36.11 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka /
MBh, 1, 143, 37.7 hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata /
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 144, 8.3 suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ /
MBh, 1, 144, 9.2 dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ //
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 1, 144, 12.8 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane /
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 1, 144, 12.11 tasmān mādhavi mānārhe mā ca śoke manaḥ kṛthāḥ //
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 145, 7.6 tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade /
MBh, 1, 145, 7.8 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan /
MBh, 1, 145, 7.8 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan /
MBh, 1, 145, 7.12 kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam /
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 145, 15.2 tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet //
MBh, 1, 145, 39.2 ātmatyāge kṛte ceme mariṣyanti mayā vinā //
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 146, 5.1 tacca tatra kṛtaṃ karma tavāpīha sukhāvaham /
MBh, 1, 146, 7.2 kanyā caiva kumāraśca kṛtāham anṛṇā tvayā //
MBh, 1, 146, 28.1 sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 147, 2.2 mamāpi śrūyatāṃ kiṃcic chrutvā ca kriyatāṃ kṣamam //
MBh, 1, 147, 13.1 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam /
MBh, 1, 147, 13.2 phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram //
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 149, 7.3 abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama //
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 149, 9.1 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā /
MBh, 1, 149, 11.1 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadācana /
MBh, 1, 149, 18.2 na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam //
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 150, 1.2 kariṣya iti bhīmena pratijñāte tu bhārata /
MBh, 1, 150, 3.2 bhavatyanumate kaccid ayaṃ kartum ihecchati //
MBh, 1, 150, 4.2 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ /
MBh, 1, 150, 5.2 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 150, 12.2 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram /
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 1, 150, 13.6 yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ //
MBh, 1, 150, 13.6 yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ //
MBh, 1, 150, 18.2 pratīkāraṃ ca viprasya tataḥ kṛtavatī matim //
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 150, 21.1 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit /
MBh, 1, 150, 22.1 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam /
MBh, 1, 150, 23.1 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 151, 1.11 iha mām āśitaṃ kartuṃ prayatasva dvijottama /
MBh, 1, 151, 1.13 tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ /
MBh, 1, 151, 4.4 triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam //
MBh, 1, 151, 8.1 tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau /
MBh, 1, 151, 13.8 kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam /
MBh, 1, 151, 13.20 triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam /
MBh, 1, 151, 18.11 samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram /
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 151, 25.17 svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa /
MBh, 1, 151, 25.25 matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam /
MBh, 1, 151, 25.27 pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati /
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 151, 25.41 vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat /
MBh, 1, 151, 25.48 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām /
MBh, 1, 151, 25.53 śrutvā bhīṣmeṇa vidhivat kṛtavān aurdhvadehikam /
MBh, 1, 151, 25.54 pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā /
MBh, 1, 151, 25.73 kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha /
MBh, 1, 151, 25.92 tasmāt svayaṃvaro rājan ghuṣyatāṃ māciraṃ kṛthāḥ /
MBh, 1, 152, 6.3 kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata /
MBh, 1, 152, 16.2 mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān //
MBh, 1, 152, 17.2 tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam //
MBh, 1, 152, 18.2 vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā //
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 154, 7.2 cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ //
MBh, 1, 154, 20.1 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 154, 25.10 niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ //
MBh, 1, 155, 16.2 vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana //
MBh, 1, 155, 18.1 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ /
MBh, 1, 155, 29.2 tat karma kuru me yāja nirvapāmyarbudaṃ gavām //
MBh, 1, 155, 42.3 mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī //
MBh, 1, 155, 45.1 surakāryam iyaṃ kāle kariṣyati sumadhyamā /
MBh, 1, 155, 48.2 tayośca nāmanī cakrur dvijāḥ sampūrṇamānasāḥ //
MBh, 1, 155, 50.4 kriyāsu caiva sarvāsu kṛtavān drupadena ha /
MBh, 1, 155, 52.2 tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt /
MBh, 1, 156, 9.2 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam /
MBh, 1, 157, 7.1 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata /
MBh, 1, 158, 43.2 anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte //
MBh, 1, 158, 47.1 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe /
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 1, 159, 9.2 jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām //
MBh, 1, 160, 20.2 tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam //
MBh, 1, 160, 30.2 lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam //
MBh, 1, 161, 11.3 tasmāt kuru viśālākṣi mayyanukrośam aṅgane //
MBh, 1, 161, 12.3 tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 164, 13.2 pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye //
MBh, 1, 164, 14.1 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram /
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya /
MBh, 1, 165, 24.4 viśvāmitreṇa nandini kiṃ kartavyaṃ mayā tatra /
MBh, 1, 165, 43.2 bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe //
MBh, 1, 166, 6.6 apasarpāpasarpeti vāguttaram akurvatām //
MBh, 1, 166, 41.1 cakre cātmavināśāya buddhiṃ sa munisattamaḥ /
MBh, 1, 167, 5.2 samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat //
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 167, 7.1 śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata /
MBh, 1, 167, 8.3 majjayāmāsa śokārto maraṇe kṛtaniścayaḥ //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 169, 2.2 pautrasya bharataśreṣṭha cakāra bhagavān svayam //
MBh, 1, 169, 9.2 sarvalokavināśāya matiṃ cakre mahāmanāḥ //
MBh, 1, 169, 25.1 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi /
MBh, 1, 170, 7.3 ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ //
MBh, 1, 170, 10.1 sa cakre tāta lokānāṃ vināśāya mahāmanāḥ /
MBh, 1, 170, 11.1 icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ /
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 170, 17.3 kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha /
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 171, 17.4 kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā //
MBh, 1, 172, 12.4 adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara /
MBh, 1, 172, 12.6 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi /
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 1, 173, 3.3 adharmiṣṭhaṃ vasiṣṭhena kṛtaṃ cāpi purā sakhe /
MBh, 1, 173, 3.5 kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ //
MBh, 1, 173, 12.5 ātmānaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam /
MBh, 1, 173, 13.1 śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi /
MBh, 1, 173, 19.3 tena prasādyamānā sā prasādam akarot tadā //
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 1, 174, 12.1 kṛtasvastyayanāstena tataste manujādhipāḥ /
MBh, 1, 175, 11.1 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām /
MBh, 1, 175, 17.1 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca /
MBh, 1, 176, 3.1 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ /
MBh, 1, 176, 6.2 kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā //
MBh, 1, 176, 7.3 yajñasenastu pāñcālo bhīṣmadroṇakṛtāgasam /
MBh, 1, 176, 9.4 mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam /
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 176, 19.2 sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ //
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 176, 29.17 cakruśca kṛṣṇāgaruṇā patrabhaṅgaṃ kucadvaye /
MBh, 1, 176, 29.42 prālambam akarod aṃse sācīkṛtamukhāmbujam /
MBh, 1, 176, 29.51 nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat /
MBh, 1, 176, 33.1 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate /
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 1, 178, 8.2 prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ //
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 5.3 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet //
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 179, 13.8 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 179, 14.8 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama /
MBh, 1, 179, 15.1 sa tad dhanuḥ parikramya pradakṣiṇam athākarot /
MBh, 1, 179, 15.3 īśānaṃ varadaṃ prabhuṃ kṛṣṇaṃ ca manasā kṛtvā /
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 179, 16.1 sajyaṃ ca cakre nimiṣāntareṇa śarāṃśca jagrāha daśārdhasaṃkhyān /
MBh, 1, 179, 18.1 celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ /
MBh, 1, 180, 8.1 brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 1, 180, 22.5 balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā /
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 1, 181, 4.13 niyuddham akarot tena balinā sa mahābalaḥ //
MBh, 1, 181, 20.9 śarair atīva viddhāṅgaḥ palāyanam athākarot /
MBh, 1, 181, 25.1 tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ /
MBh, 1, 181, 31.1 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt /
MBh, 1, 181, 31.5 atyanyān puruṣāṃścāpi kṛtvā tat karma saṃyuge //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 182, 15.12 dhanaṃjayastad dhanur ekavīraḥ sajyaṃ karotītyabhivīkṣya kṛṣṇaḥ /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 184, 8.1 kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī /
MBh, 1, 184, 10.1 aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu /
MBh, 1, 184, 16.2 kaccin na vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto 'dya putra //
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 185, 4.2 yaḥ sūtaputreṇa cakāra yuddhaṃ śaṅke 'rjunaṃ taṃ tridaśeśavīryam /
MBh, 1, 185, 9.1 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā /
MBh, 1, 185, 9.1 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā /
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 185, 17.1 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ padaṃ śiraḥsu dviṣatāṃ kurudhvam /
MBh, 1, 185, 19.4 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 1, 185, 24.1 kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā /
MBh, 1, 185, 25.1 naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum /
MBh, 1, 185, 27.1 tasmān na tāpaṃ duhitur nimittaṃ pāñcālarājo 'rhati kartum adya /
MBh, 1, 185, 27.2 na cāpi tat pātanam anyatheha kartuṃ viṣahyaṃ bhuvi mānavena //
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 187, 20.2 mamāpi dārasaṃbandhaḥ kāryastāvad viśāṃ pate /
MBh, 1, 187, 20.3 tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate //
MBh, 1, 187, 27.2 kartum arhasi kaunteya kasmāt te buddhir īdṛśī //
MBh, 1, 187, 31.3 kathayantvitikartavyaṃ śvaḥ kāle karavāmahe //
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 188, 12.1 kartum asmadvidhair brahmaṃstato na vyavasāmyaham /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.111 tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi /
MBh, 1, 188, 22.117 bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ /
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 1, 189, 1.3 tatra vaivasvato rājañ śāmitram akarot tadā //
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 25.2 tatra yūyaṃ karma kṛtvāviṣahyaṃ bahūn anyān nidhanaṃ prāpayitvā /
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 190, 2.2 kṛtaṃ nimittaṃ hi varaikahetos tad evedam upapannaṃ bahūnām //
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 191, 1.5 ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ //
MBh, 1, 191, 3.1 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā /
MBh, 1, 191, 3.2 kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ //
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 1, 191, 13.1 tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ /
MBh, 1, 192, 7.1 dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam /
MBh, 1, 192, 7.2 karmaṇā sunṛśaṃsena purocanakṛtena vai /
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.59 saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam /
MBh, 1, 192, 7.74 tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ /
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 192, 7.90 prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam /
MBh, 1, 192, 7.136 tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam /
MBh, 1, 192, 7.202 suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm /
MBh, 1, 192, 28.1 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha /
MBh, 1, 192, 28.1 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha /
MBh, 1, 192, 28.2 teṣāṃ balavighāto hi kartavyastāta nityaśaḥ //
MBh, 1, 193, 5.2 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ /
MBh, 1, 193, 8.2 te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ //
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 1, 194, 11.1 idaṃ tvadya kṣamaṃ kartum asmākaṃ puruṣarṣabha /
MBh, 1, 194, 11.2 yāvan na kṛtamūlāste pāṇḍaveyā viśāṃ pate /
MBh, 1, 194, 12.2 tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya //
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 194, 24.2 yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā //
MBh, 1, 195, 9.1 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati /
MBh, 1, 195, 10.2 dharmaṃ kuru kulocitam /
MBh, 1, 195, 12.2 anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru //
MBh, 1, 195, 19.1 yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me /
MBh, 1, 195, 19.1 yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me /
MBh, 1, 195, 19.2 kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām //
MBh, 1, 196, 4.1 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu /
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 1, 196, 16.1 kṛtaprajño 'kṛtaprajño bālo vṛddhaśca mānavaḥ /
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 13.2 antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam //
MBh, 1, 197, 17.7 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha /
MBh, 1, 197, 23.1 idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat /
MBh, 1, 197, 24.1 drupado 'pi mahān rājā kṛtavairaśca naḥ purā /
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 1, 197, 26.2 ko daivaśaptastat kartuṃ vigraheṇa samācaret //
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 1, 197, 29.11 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 198, 9.3 cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam //
MBh, 1, 198, 13.5 kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata /
MBh, 1, 199, 1.3 mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho //
MBh, 1, 199, 5.3 yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam //
MBh, 1, 199, 9.23 bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi //
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 199, 21.2 anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam //
MBh, 1, 199, 22.1 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te /
MBh, 1, 199, 22.21 śāsanād dhṛtarāṣṭrasya akurvann atithikriyām /
MBh, 1, 199, 24.5 kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate /
MBh, 1, 199, 24.6 tasmāt tvam api kaunteya śāsanaṃ kuru māciram /
MBh, 1, 199, 24.8 śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira /
MBh, 1, 199, 25.12 abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam /
MBh, 1, 199, 25.28 pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca /
MBh, 1, 199, 25.29 pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ /
MBh, 1, 199, 25.32 śīghram adyaiva rājendra yathoktaṃ kartum arhasi /
MBh, 1, 199, 25.41 abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 199, 25.64 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ /
MBh, 1, 199, 27.8 praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata /
MBh, 1, 199, 27.10 kuruṣva kururājasya mahendrapurasaṃnibham /
MBh, 1, 199, 27.11 indreṇa kṛtanāmānam indraprasthaṃ mahāpuram //
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 35.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 35.13 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 36.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 36.10 kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 48.1 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 1, 199, 49.22 ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai /
MBh, 1, 199, 49.31 kariṣyāmīti cāmantrya abhivādya pitṛṣvasām /
MBh, 1, 199, 49.32 gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ //
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 200, 8.1 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ /
MBh, 1, 200, 9.15 sarvathā kṛtamaryādo deveṣu vividheṣu ca /
MBh, 1, 200, 20.2 yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira /
MBh, 1, 200, 20.3 yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ //
MBh, 1, 201, 4.2 ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau //
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 1, 201, 10.2 tapovighātārtham atho devā vighnāni cakrire //
MBh, 1, 201, 11.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 201, 14.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 21.1 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ /
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 201, 29.1 akālakaumudīṃ caiva cakratuḥ sārvakāmikīm /
MBh, 1, 202, 2.2 kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā //
MBh, 1, 202, 11.2 sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ //
MBh, 1, 202, 19.2 ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau //
MBh, 1, 203, 7.1 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca /
MBh, 1, 203, 7.1 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca /
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 203, 17.2 tilottametyatastasyā nāma cakre pitāmahaḥ /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 1, 203, 18.3 prārthanīyena rūpeṇa kuru bhadre pralobhanam //
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 203, 19.2 virodhaḥ syād yathā tābhyām anyonyena tathā kuru //
MBh, 1, 203, 20.3 cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam //
MBh, 1, 203, 22.1 kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam /
MBh, 1, 203, 29.2 kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā //
MBh, 1, 203, 30.3 kṛtaṃ kāryam iti śrīmān abravīcca pitāmahaḥ //
MBh, 1, 204, 1.3 kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ //
MBh, 1, 204, 8.3 nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 204, 15.1 sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau /
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 204, 27.3 samayaṃ cakrire rājaṃste 'nyonyena samāgatāḥ /
MBh, 1, 204, 29.1 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ /
MBh, 1, 204, 30.1 evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ /
MBh, 1, 205, 1.2 evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ /
MBh, 1, 205, 1.3 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 205, 9.2 rorūyamāṇe ca mayi kriyatām astradhāraṇam //
MBh, 1, 205, 13.2 aśrupramārjanaṃ tasya kartavyam iti niścitaḥ //
MBh, 1, 205, 14.2 yadyasya rudato dvāri na karomyadya rakṣaṇam //
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 205, 26.2 anupraveśe yad vīra kṛtavāṃstvaṃ mamāpriyam /
MBh, 1, 205, 28.1 nivartasva mahābāho kuruṣva vacanaṃ mama /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 205, 29.4 kriyate svīkṛte rājan na hi ced ātmanā vratam /
MBh, 1, 205, 29.7 bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ //
MBh, 1, 206, 6.2 sa gaṅgādvāram āsādya niveśam akarot prabhuḥ //
MBh, 1, 206, 7.2 kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī //
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 1, 206, 10.1 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ /
MBh, 1, 206, 12.1 tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān /
MBh, 1, 206, 15.1 tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ /
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 206, 22.1 tava cāpi priyaṃ kartum icchāmi jalacāriṇi /
MBh, 1, 206, 23.2 na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame //
MBh, 1, 206, 25.3 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ //
MBh, 1, 206, 26.2 nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā /
MBh, 1, 206, 26.5 kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati /
MBh, 1, 206, 27.1 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana /
MBh, 1, 206, 27.2 kṛtvā mama paritrāṇaṃ tava dharmo na lupyate //
MBh, 1, 206, 29.2 na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 1, 206, 33.3 kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam //
MBh, 1, 207, 2.2 bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ //
MBh, 1, 207, 8.2 ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu //
MBh, 1, 207, 23.2 māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām /
MBh, 1, 208, 8.2 vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ //
MBh, 1, 208, 13.2 kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā //
MBh, 1, 208, 20.2 prekṣaṇāni ca kurvantyo vivṛtaṃ kārayanti ca /
MBh, 1, 208, 20.5 kurvantyo lobhayantyaśca taṃ dvijaṃ paritaḥ sthitāḥ /
MBh, 1, 208, 20.6 sa ca nāsmāsu kṛtavān mano vīra kathaṃcana /
MBh, 1, 209, 2.2 ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija //
MBh, 1, 209, 6.1 śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam /
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 209, 12.2 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam /
MBh, 1, 209, 20.2 kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya //
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ mā kṛthāstvam anindite /
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 15.1 sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ /
MBh, 1, 211, 19.1 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam /
MBh, 1, 212, 1.31 prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 1, 212, 1.68 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.90 sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām /
MBh, 1, 212, 1.107 upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā /
MBh, 1, 212, 1.109 pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām /
MBh, 1, 212, 1.172 mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane /
MBh, 1, 212, 1.174 paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.207 tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati /
MBh, 1, 212, 1.211 kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca /
MBh, 1, 212, 1.233 śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam /
MBh, 1, 212, 1.247 nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet /
MBh, 1, 212, 1.255 mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā /
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
MBh, 1, 212, 1.288 kṛtaprasādāstu vayaṃ tava vākyena viśvajit /
MBh, 1, 212, 1.296 abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim /
MBh, 1, 212, 1.305 tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.350 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti /
MBh, 1, 212, 1.365 sodarā vāsudevasya kṛtasvastyayanā hayān /
MBh, 1, 212, 1.392 cakruḥ kilakilāśabdam āsādya bahavo janāḥ /
MBh, 1, 212, 1.417 saṃgrahītum abhiprāyo dīrghakālakṛto mama /
MBh, 1, 212, 1.438 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat /
MBh, 1, 212, 1.457 mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ /
MBh, 1, 212, 7.1 pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati /
MBh, 1, 212, 21.1 kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane /
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 1, 212, 28.1 īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan /
MBh, 1, 212, 30.1 kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama /
MBh, 1, 212, 31.1 adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām /
MBh, 1, 213, 4.2 vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi //
MBh, 1, 213, 12.1 tacchrutvā vāsudevasya tathā cakrur janādhipa /
MBh, 1, 213, 12.3 udyogaṃ kṛtavantaste bherīṃ saṃnādya yādavāḥ /
MBh, 1, 213, 12.9 vāmino vāśinādīṃstu kariṣyāmi śarottamaiḥ /
MBh, 1, 213, 12.19 gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ /
MBh, 1, 213, 12.23 codayāmāsa javanāñ śīghram aśvān kṛtatvarā /
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 213, 12.66 nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ //
MBh, 1, 213, 17.2 pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ //
MBh, 1, 213, 42.8 suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān /
MBh, 1, 213, 46.1 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ /
MBh, 1, 213, 64.1 janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ /
MBh, 1, 213, 67.1 āgame ca prayoge ca cakre tulyam ivātmanaḥ /
MBh, 1, 213, 76.1 śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā /
MBh, 1, 213, 77.2 cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam //
MBh, 1, 213, 80.2 cakāra vidhivad dhaumyasteṣāṃ bharatasattama //
MBh, 1, 213, 81.1 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ /
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.28 te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ /
MBh, 1, 215, 11.33 asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ /
MBh, 1, 215, 11.34 prapanna eva vo viprāḥ prasādaṃ kartum arhatha /
MBh, 1, 215, 11.36 prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ /
MBh, 1, 215, 11.52 āhāram akarod rājā mūlāni ca phalāni ca /
MBh, 1, 215, 11.73 tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā /
MBh, 1, 215, 11.112 purā devaniyogena yat tvayā bhasmasāt kṛtam /
MBh, 1, 215, 14.2 kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me //
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 1, 216, 4.1 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati /
MBh, 1, 216, 25.11 ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ /
MBh, 1, 216, 26.2 kṛtāstrau śastrasampannau rathinau dhvajināvapi //
MBh, 1, 217, 1.3 dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat /
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 1, 217, 16.4 ityākrośam akurvaṃste lokāḥ sarve bhayānvitāḥ //
MBh, 1, 218, 5.2 sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt //
MBh, 1, 218, 26.2 daityadānavasaṃghānāṃ cakāra kadanaṃ mahat //
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 1, 218, 45.1 viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ /
MBh, 1, 219, 25.2 nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam //
MBh, 1, 219, 28.1 bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam /
MBh, 1, 219, 34.1 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ /
MBh, 1, 220, 9.2 kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam //
MBh, 1, 220, 10.1 tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam /
MBh, 1, 220, 25.1 tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim /
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 221, 6.3 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī /
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 1, 221, 7.3 chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha //
MBh, 1, 221, 9.1 stambamitrastapaḥ kuryād droṇo brahmavid uttamaḥ /
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 221, 14.1 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ /
MBh, 1, 222, 11.3 ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama //
MBh, 1, 222, 12.3 samākuleṣu jñāneṣu na buddhikṛtam eva tat //
MBh, 1, 222, 15.3 samāgamaśca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ //
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 1, 223, 23.2 ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te /
MBh, 1, 223, 24.4 etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān //
MBh, 1, 223, 25.2 tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān /
MBh, 1, 224, 15.2 avamanyeta taṃ loko yathecchasi tathā kuru //
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 1, 224, 31.1 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana /
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 1, 225, 8.1 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram /
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 2, 0, 1.8 sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ /
MBh, 2, 0, 1.12 sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 1, 6.2 so 'haṃ vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava /
MBh, 2, 1, 6.3 dānavānāṃ purā pārtha prāsādā hi mayā kṛtāḥ /
MBh, 2, 1, 6.10 ete kṛtā mayā sarve tasmād icchāmi phalguna //
MBh, 2, 1, 8.2 kṛṣṇasya kriyatāṃ kiṃcit tathā pratikṛtaṃ mayi /
MBh, 2, 1, 8.4 vāsudeva mayā kartuṃ kim icchasi śubhānana //
MBh, 2, 1, 10.1 codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti /
MBh, 2, 1, 10.4 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām /
MBh, 2, 1, 11.1 yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 2, 1, 15.1 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 2, 1, 19.3 iti sarvavidhiṃ kṛtvā pradakṣiṇam avartata //
MBh, 2, 2, 2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ /
MBh, 2, 2, 10.3 sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 2, 11.3 tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ //
MBh, 2, 2, 19.2 tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ /
MBh, 2, 3, 2.3 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati //
MBh, 2, 3, 3.5 pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya //
MBh, 2, 3, 4.1 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine /
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 3, 23.2 bahuratnā bahudhanā sukṛtā viśvakarmaṇā //
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 3, 27.1 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ /
MBh, 2, 3, 34.1 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 2.2 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 2, 5, 1.9 parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ /
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 5, 16.2 kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ //
MBh, 2, 5, 20.2 kṣipram ārabhase kartuṃ na vighnayasi tādṛśān //
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ /
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ /
MBh, 2, 5, 24.2 paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param //
MBh, 2, 5, 39.8 kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā /
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 2, 5, 70.2 kṣemaṃ kurvanti saṃhatya rājañ janapade tava //
MBh, 2, 5, 71.1 kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ /
MBh, 2, 5, 71.2 grāmavacca kṛtā rakṣā te ca sarve tadarpaṇāḥ //
MBh, 2, 5, 87.2 vartamānastathā kartuṃ tasmin karmaṇi vartase //
MBh, 2, 5, 89.2 puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān //
MBh, 2, 5, 108.1 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi /
MBh, 2, 5, 113.3 ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ /
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 6, 2.2 yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā //
MBh, 2, 6, 3.1 rājabhir yad yathā kāryaṃ purā tat tanna saṃśayaḥ /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 8, 34.2 sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ //
MBh, 2, 11, 11.1 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ /
MBh, 2, 11, 67.1 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 12, 5.2 āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt //
MBh, 2, 12, 7.2 aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ /
MBh, 2, 12, 8.13 rājavallabhataścaiva nāśrūyata mṛṣākṛtam /
MBh, 2, 12, 8.14 priyaṃ kartum upasthātuṃ balikarma svakarmajam /
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 12, 23.2 vimṛśya samyak ca dhiyā kurvan prājño na sīdati /
MBh, 2, 12, 28.1 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ /
MBh, 2, 12, 37.1 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me /
MBh, 2, 13, 3.1 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa /
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 2, 13, 33.1 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam /
MBh, 2, 13, 50.1 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa /
MBh, 2, 13, 53.1 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ /
MBh, 2, 13, 60.2 kṣatre samrājam ātmānaṃ kartum arhasi bhārata /
MBh, 2, 13, 64.2 puram ānīya baddhvā ca cakāra puruṣavrajam //
MBh, 2, 13, 67.2 rājasūyasya kārtsnyena kartuṃ matimatāṃ vara /
MBh, 2, 14, 13.2 tasmād etadbalād eva sāmrājyaṃ kurute 'dya saḥ //
MBh, 2, 14, 16.1 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān /
MBh, 2, 15, 4.3 tasmānna pratipattistu kāryā yuktā matā mama //
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 2, 15, 14.2 yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet //
MBh, 2, 16, 3.1 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam /
MBh, 2, 16, 11.3 yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ //
MBh, 2, 16, 17.1 tayoścakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ /
MBh, 2, 16, 32.1 te tad āmraṃ dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe /
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 2, 16, 40.2 ekamūrtikṛte vīraḥ kumāraḥ samapadyata //
MBh, 2, 16, 42.1 bālastāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ /
MBh, 2, 16, 47.1 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam /
MBh, 2, 17, 3.5 tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa /
MBh, 2, 17, 5.1 tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā /
MBh, 2, 17, 5.1 tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā /
MBh, 2, 17, 6.1 tasya nāmākarot tatra prajāpatisamaḥ pitā /
MBh, 2, 17, 23.2 jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe //
MBh, 2, 18, 12.2 mama kāryaṃ jagatkāryaṃ tathā kuru narottama //
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 18, 16.1 supraṇīto balaugho hi kurute kāryam uttamam /
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 19, 20.2 paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ //
MBh, 2, 20, 1.2 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta /
MBh, 2, 20, 9.1 asmāṃstad eno gaccheta tvayā bārhadrathe kṛtam /
MBh, 2, 20, 11.1 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati /
MBh, 2, 21, 5.1 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā /
MBh, 2, 21, 9.1 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī /
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 22, 12.2 rājānaścakrur āsādya mokṣitā mahato bhayāt //
MBh, 2, 22, 32.2 rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te //
MBh, 2, 22, 34.1 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha /
MBh, 2, 22, 34.2 kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram //
MBh, 2, 22, 38.1 ratnabhājaṃ ca dāśārhaṃ cakruste pṛthivīśvarāḥ /
MBh, 2, 22, 55.2 pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam //
MBh, 2, 22, 58.2 tad rājā dharmataścakre rājyapālanakīrtimān //
MBh, 2, 23, 13.1 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn /
MBh, 2, 23, 14.2 sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam //
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 24, 12.2 balena caturaṅgeṇa niveśam akarot prabhuḥ //
MBh, 2, 24, 21.2 mahatā parimardena vaśe cakre durāsadān //
MBh, 2, 25, 13.2 tad bravīhi kariṣyāmo vacanāt tava bhārata //
MBh, 2, 25, 17.2 saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhistathā //
MBh, 2, 26, 5.2 kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham //
MBh, 2, 26, 6.2 adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam //
MBh, 2, 26, 10.2 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam //
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 26, 15.2 sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ //
MBh, 2, 27, 4.2 sarvam alpena kālena deśaṃ cakre vaśe balī //
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 28, 2.2 matsyarājaṃ ca kauravyo vaśe cakre balād balī //
MBh, 2, 28, 4.1 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam /
MBh, 2, 28, 8.1 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata /
MBh, 2, 28, 11.2 tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ //
MBh, 2, 28, 13.2 cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ //
MBh, 2, 28, 20.2 cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ //
MBh, 2, 28, 29.2 yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana //
MBh, 2, 28, 33.1 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā /
MBh, 2, 28, 34.3 īpsitaṃ tu kariṣyāmi manasastava pāṇḍava //
MBh, 2, 28, 38.1 traipuraṃ sa vaśe kṛtvā rājānam amitaujasam /
MBh, 2, 28, 39.2 vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā //
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 2, 28, 46.2 timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ //
MBh, 2, 28, 47.3 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 49.2 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 51.2 tacca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ //
MBh, 2, 28, 54.2 karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ //
MBh, 2, 28, 55.2 kṛtakarmā sukhaṃ rājann uvāsa janamejaya //
MBh, 2, 29, 6.1 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ /
MBh, 2, 29, 10.3 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ //
MBh, 2, 29, 11.2 tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ //
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 29, 16.1 tato ratnānyupādāya vaśe kṛtvā ca pārthivān /
MBh, 2, 30, 6.1 priyaṃ kartum upasthātuṃ balikarma svabhāvajam /
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 30, 9.2 yajñakālastava vibho kriyatām atra sāṃpratam //
MBh, 2, 30, 24.2 niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ //
MBh, 2, 30, 32.1 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat /
MBh, 2, 30, 34.1 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ /
MBh, 2, 30, 38.1 tatra cakrur anujñātāḥ śaraṇānyuta śilpinaḥ /
MBh, 2, 30, 47.1 teṣām āvasathāṃścakrur dharmarājasya śāsanāt /
MBh, 2, 31, 19.1 tathā dharmātmajasteṣāṃ cakre pūjām anuttamām /
MBh, 2, 31, 20.2 sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ //
MBh, 2, 32, 5.2 kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī //
MBh, 2, 32, 13.1 kṛtair āvasathair divyair vimānapratimaistathā /
MBh, 2, 33, 5.1 kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate /
MBh, 2, 33, 5.2 akṛśāṃśca kṛśāṃścakrur hetubhiḥ śāstraniścitaiḥ //
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 35, 7.2 yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ //
MBh, 2, 35, 29.2 duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati //
MBh, 2, 36, 11.2 kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā //
MBh, 2, 38, 8.2 pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam //
MBh, 2, 38, 20.2 kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā //
MBh, 2, 38, 20.2 kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā //
MBh, 2, 38, 27.1 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat /
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 39, 5.2 jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam //
MBh, 2, 40, 2.2 vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim //
MBh, 2, 40, 20.1 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ /
MBh, 2, 40, 20.2 śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 41, 11.2 imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ //
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 2, 42, 13.2 kṛtāni tu parokṣaṃ me yāni tāni nibodhata //
MBh, 2, 42, 18.2 viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham //
MBh, 2, 42, 30.3 tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā //
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 53.2 snātaśca kṛtajapyaśca brāhmaṇān svasti vācya ca //
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 2, 43, 4.1 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ /
MBh, 2, 43, 24.1 vāsudevena tat karma tathāyuktaṃ mahat kṛtam /
MBh, 2, 43, 33.1 kṛto yatno mayā pūrvaṃ vināśe tasya saubala /
MBh, 2, 44, 1.2 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram /
MBh, 2, 44, 6.2 kṛtā vaśe mahīpālāstatra kā paridevanā //
MBh, 2, 45, 44.2 bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi //
MBh, 2, 45, 46.2 manoramāṃ darśanīyām āśu kurvantu śilpinaḥ //
MBh, 2, 45, 47.2 sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ //
MBh, 2, 45, 52.2 putrair bhedo yathā na syād dyūtahetostathā kuru //
MBh, 2, 45, 53.3 divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ //
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 2, 46, 18.3 nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ //
MBh, 2, 46, 26.1 kṛtāṃ bindusaroratnair mayena sphāṭikacchadām /
MBh, 2, 48, 18.2 kṛtakārāḥ subalayastato dvāram avāpsyatha //
MBh, 2, 48, 41.1 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam /
MBh, 2, 49, 15.1 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā /
MBh, 2, 50, 19.1 mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā /
MBh, 2, 50, 20.1 adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ /
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 51, 18.1 śrutvā tasya tvaritā nirviśaṅkāḥ prājñā dakṣāstāṃ tathā cakrur āśu /
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 52, 11.2 jānāmyahaṃ dyūtam anarthamūlaṃ kṛtaśca yatno 'sya mayā nivāraṇe /
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 52, 33.2 kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca //
MBh, 2, 52, 34.1 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ /
MBh, 2, 52, 37.1 sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ /
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 2, 53, 5.2 dīvyāmahe pārthiva mā viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ //
MBh, 2, 53, 5.2 dīvyāmahe pārthiva mā viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ //
MBh, 2, 54, 8.3 hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ //
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 2, 55, 15.2 mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ //
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 57, 9.2 sa eva tasya kurute kāryāṇām anuśāsanam //
MBh, 2, 58, 17.3 yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi //
MBh, 2, 58, 27.3 kuryāmaste jitāḥ karma svayam ātmanyupaplave //
MBh, 2, 58, 29.2 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 2, 60, 27.2 dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam //
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ /
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 60, 47.2 vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca cakāra kopaṃ paramārtarūpaḥ //
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 2, 61, 23.2 jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 62, 1.2 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram /
MBh, 2, 62, 1.2 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram /
MBh, 2, 62, 1.2 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram /
MBh, 2, 62, 1.3 vihvalāsmi kṛtānena karṣatā balinā balāt //
MBh, 2, 62, 2.1 abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi /
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 11.2 brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ //
MBh, 2, 62, 13.2 tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ //
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 64, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtāni ca /
MBh, 2, 64, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtāni ca /
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 2, 65, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtānyapi /
MBh, 2, 65, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtānyapi /
MBh, 2, 65, 10.2 duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ //
MBh, 2, 65, 16.3 kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha //
MBh, 2, 66, 10.2 kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati //
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 2, 66, 14.2 sahadevaśca rājā ca cakrur ākāram iṅgitaiḥ //
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 66, 24.3 āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ //
MBh, 2, 66, 27.2 akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ //
MBh, 2, 68, 1.2 vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ /
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 2, 68, 21.1 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 2, 68, 24.1 naitāvatā kṛtam ityabravīt taṃ vṛkodaraḥ saṃnivṛttārdhakāyaḥ /
MBh, 2, 68, 27.2 satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati //
MBh, 2, 68, 40.2 kartāhaṃ karmaṇastasya kuru kāryāṇi sarvaśaḥ //
MBh, 2, 68, 45.2 nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva //
MBh, 2, 68, 46.2 pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman //
MBh, 2, 70, 2.1 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā /
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 2, 71, 3.3 bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ //
MBh, 2, 71, 8.2 vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ /
MBh, 2, 71, 13.1 bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati /
MBh, 2, 71, 20.2 evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam //
MBh, 2, 71, 21.1 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ /
MBh, 2, 71, 26.2 ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata //
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 35.2 ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā //
MBh, 3, 1, 2.2 kim akurvanta kauravyā mama pūrvapitāmahāḥ //
MBh, 3, 1, 21.2 śubhāśubhādhivāsena saṃsargaṃ kurute yathā //
MBh, 3, 1, 24.2 sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ //
MBh, 3, 1, 32.2 nānyathā taddhi kartavyam asmatsnehānukampayā //
MBh, 3, 1, 35.2 svajane nyāsabhūte me kāryā snehānvitā matiḥ //
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 2, 6.1 anukampāṃ hi bhakteṣu daivatāny api kurvate /
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 2, 50.2 bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām //
MBh, 3, 2, 54.2 pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam //
MBh, 3, 2, 61.1 śiśnodarakṛte 'prājñaḥ karoti vighasaṃ bahu /
MBh, 3, 2, 61.1 śiśnodarakṛte 'prājñaḥ karoti vighasaṃ bahu /
MBh, 3, 2, 70.1 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 3, 2, 75.3 evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ //
MBh, 3, 2, 79.1 siddhā hi yad yad icchanti kurvate tad anugrahāt /
MBh, 3, 2, 79.2 tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham //
MBh, 3, 3, 3.2 katham atra mayā kāryaṃ bhagavāṃs tad bravītu me //
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 4, 10.1 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ /
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 6, 22.3 yaccāpy anyad deśakālopapannaṃ tad vai vācyaṃ tat kariṣyāmi kṛtsnam //
MBh, 3, 7, 8.2 vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā //
MBh, 3, 7, 19.1 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha /
MBh, 3, 7, 22.2 dīnābhipātino rājan nātra kāryā vicāraṇā //
MBh, 3, 8, 6.2 kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe //
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 21.2 niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ //
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 11, 6.1 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā /
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 11, 27.2 kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ //
MBh, 3, 11, 29.1 duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm /
MBh, 3, 12, 7.1 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam /
MBh, 3, 12, 21.2 ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 12, 39.2 daśavyāmam ivodviddhaṃ niṣpattram akarot tadā //
MBh, 3, 12, 40.1 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam /
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 12, 70.1 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ /
MBh, 3, 13, 3.2 garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan //
MBh, 3, 13, 17.1 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit /
MBh, 3, 13, 26.2 kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati //
MBh, 3, 13, 31.2 dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi //
MBh, 3, 13, 34.2 ātmanyevātmasātkṛtvā jagad āsse paraṃtapa //
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 36.1 kṛtavān puṇḍarīkākṣa baladevasahāyavān /
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 13, 69.1 nādhijyam api yacchakyaṃ kartum anyena gāṇḍivam /
MBh, 3, 13, 78.2 śayānān āryayā sārdhaṃ ko nu tat kartum arhati //
MBh, 3, 13, 83.2 aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca //
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 13, 90.2 hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi //
MBh, 3, 13, 97.2 hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ //
MBh, 3, 13, 103.2 svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ /
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 16, 13.1 pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ /
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 16, 15.2 parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ //
MBh, 3, 16, 21.2 kṛtāpadānaṃ ca tadā balam āsīn mahābhuja //
MBh, 3, 17, 32.1 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati /
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 16.2 apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 20, 11.2 cakāra nātiyatnena tad adbhutam ivābhavat //
MBh, 3, 20, 15.2 raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam //
MBh, 3, 21, 6.2 vināśe śālvarājasya tadaivākaravaṃ matim //
MBh, 3, 21, 8.1 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ /
MBh, 3, 22, 15.2 niścayaṃ nādhigacchāmi kartavyasyetarasya vā //
MBh, 3, 23, 34.1 dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalāddhatam /
MBh, 3, 23, 36.2 dvidhā cakāra sahasā prajajvāla ca tejasā //
MBh, 3, 24, 5.1 tataḥ kuruśreṣṭham upetya paurāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ /
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 25, 9.2 yatrecchasi mahārāja nivāsaṃ tatra kurmahe //
MBh, 3, 26, 3.2 purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām //
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 28, 1.3 upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ //
MBh, 3, 28, 20.1 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta /
MBh, 3, 28, 36.1 tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana /
MBh, 3, 29, 4.2 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 30, 4.1 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api /
MBh, 3, 30, 19.2 tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ //
MBh, 3, 30, 50.2 kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā //
MBh, 3, 31, 1.2 namo dhātre vidhātre ca yau mohaṃ cakratus tava /
MBh, 3, 31, 31.1 paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ /
MBh, 3, 31, 33.2 anyathaiva prabhus tāni karoti vikaroti ca //
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 3, 31, 41.1 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 32, 3.1 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat /
MBh, 3, 32, 3.2 gṛhān āvasatā kṛṣṇe yathāśakti karomi tat //
MBh, 3, 32, 5.2 yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ //
MBh, 3, 32, 13.2 kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ //
MBh, 3, 33, 3.1 karma khalviha kartavyaṃ jātenāmitrakarśana /
MBh, 3, 33, 8.1 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ /
MBh, 3, 33, 10.1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MBh, 3, 33, 10.2 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
MBh, 3, 33, 19.2 vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām //
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 33, 21.2 sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ //
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 33, 31.1 na caivaitāvatā kāryaṃ manyanta iti cāpare /
MBh, 3, 33, 35.1 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ /
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 3, 33, 38.1 kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira /
MBh, 3, 33, 39.2 kṛte karmaṇi rājendra tathānṛṇyam avāpyate //
MBh, 3, 33, 44.2 viprakarṣeṇa budhyeta kṛtakarmā yathā phalam //
MBh, 3, 33, 46.2 yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā //
MBh, 3, 33, 46.2 yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā //
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 33, 51.1 apramattena tat kāryam upadeṣṭā parākramaḥ /
MBh, 3, 34, 14.2 aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam //
MBh, 3, 34, 19.1 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām /
MBh, 3, 34, 39.2 ahanyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 40.2 vayasyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 43.1 tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām /
MBh, 3, 34, 55.1 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ /
MBh, 3, 34, 61.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 34, 64.2 na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat //
MBh, 3, 34, 66.2 bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe //
MBh, 3, 34, 67.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 34, 70.2 vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ //
MBh, 3, 34, 75.1 yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan /
MBh, 3, 34, 79.2 api caitatstriyo bālāḥ svādhyāyam iva kurvate //
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 36, 1.2 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā /
MBh, 3, 36, 5.2 āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati //
MBh, 3, 36, 32.2 pūtikān iva somasya tathedaṃ kriyatām iti //
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 37, 30.2 samādāya mahābāhur mahat karma kariṣyati //
MBh, 3, 38, 2.2 sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan //
MBh, 3, 38, 26.1 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ /
MBh, 3, 38, 33.1 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ /
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 39, 3.1 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama /
MBh, 3, 39, 5.2 bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila /
MBh, 3, 39, 7.1 yad yacca kṛtavān anyat pārthas tad akhilaṃ vada /
MBh, 3, 39, 29.2 yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai //
MBh, 3, 40, 9.2 sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan //
MBh, 3, 40, 16.2 mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam //
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 40, 28.2 paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt //
MBh, 3, 40, 60.1 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha /
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 22.3 laghvī vasumatī cāpi kartavyā viṣṇunā saha //
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 43, 3.1 nabho vitimiraṃ kurvañjaladān pāṭayann iva /
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 45, 21.2 bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ //
MBh, 3, 45, 27.1 tena kāryaṃ mahat kāryam asmākaṃ dvijasattama /
MBh, 3, 45, 30.2 notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati //
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 46, 15.2 na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā //
MBh, 3, 46, 31.2 antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ //
MBh, 3, 46, 32.2 kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ /
MBh, 3, 46, 40.1 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā /
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 48, 3.1 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau /
MBh, 3, 48, 10.2 smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā //
MBh, 3, 48, 29.1 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava /
MBh, 3, 49, 1.3 yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ //
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 49, 18.1 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama /
MBh, 3, 49, 24.2 ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ //
MBh, 3, 50, 6.1 sa prajārthe paraṃ yatnam akarot susamāhitaḥ /
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 50, 25.2 sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt //
MBh, 3, 51, 29.2 asmākaṃ kuru sāhāyyaṃ dūto bhava narottama //
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 52, 2.2 kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham //
MBh, 3, 52, 8.2 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha /
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 53, 1.3 praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te //
MBh, 3, 53, 2.2 sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara //
MBh, 3, 54, 22.2 yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe //
MBh, 3, 55, 13.2 tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi //
MBh, 3, 56, 1.2 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha /
MBh, 3, 56, 3.1 kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ /
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 57, 12.2 tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi //
MBh, 3, 57, 16.2 śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ /
MBh, 3, 58, 9.2 paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira //
MBh, 3, 58, 18.1 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ /
MBh, 3, 59, 10.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 60, 28.2 samāśvāsya kṛtāhārām atha papraccha bhārata //
MBh, 3, 61, 14.2 kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha //
MBh, 3, 61, 17.1 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara /
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 61, 33.2 mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām //
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 61, 112.2 cakrus tasyāṃ dayāṃ kecit papracchuś cāpi bhārata //
MBh, 3, 61, 115.2 sarvathā kuru naḥ svasti rakṣasvāsmān anindite //
MBh, 3, 62, 11.2 vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam /
MBh, 3, 62, 12.1 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam /
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 62, 15.1 na ca me bālabhāve 'pi kiṃcid vyapakṛtaṃ kṛtam /
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 3, 62, 40.1 yadyevam iha kartavyaṃ vasāmyaham asaṃśayam /
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 63, 16.2 krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā //
MBh, 3, 63, 21.2 sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 3, 64, 4.2 sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām //
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 65, 10.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
MBh, 3, 65, 19.1 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ /
MBh, 3, 66, 19.1 yadi cāpi priyaṃ kiṃcinmayi kartum ihecchasi /
MBh, 3, 67, 11.2 prasādaṃ kuru vai vīra prativākyaṃ dadasva ca //
MBh, 3, 67, 12.1 etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi /
MBh, 3, 67, 15.1 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha /
MBh, 3, 67, 18.2 punarāgamanaṃ caiva tathā kāryam atandritaiḥ //
MBh, 3, 68, 18.2 tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati /
MBh, 3, 68, 18.2 tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati /
MBh, 3, 69, 4.1 damayantī bhavedetat kuryādduḥkhena mohitā /
MBh, 3, 69, 6.2 syād evam api kuryāt sā vivaśā gatasauhṛdā /
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 69, 7.3 ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham //
MBh, 3, 69, 10.1 tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ /
MBh, 3, 69, 13.2 kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam //
MBh, 3, 70, 17.2 śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi //
MBh, 3, 70, 18.1 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka /
MBh, 3, 70, 19.2 tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama //
MBh, 3, 70, 29.1 tato viṣavimuktātmā svarūpam akarot kaliḥ /
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 72, 20.2 prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca //
MBh, 3, 73, 2.1 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke /
MBh, 3, 73, 3.1 yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini /
MBh, 3, 73, 12.1 tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ /
MBh, 3, 74, 11.1 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ /
MBh, 3, 74, 16.1 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam /
MBh, 3, 74, 16.2 kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam //
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 75, 14.2 nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā //
MBh, 3, 75, 23.1 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam /
MBh, 3, 76, 6.2 siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 12.2 mayā kṛtānyakāryāṇi tāni me kṣantum arhasi //
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 76, 13.3 kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava //
MBh, 3, 77, 10.1 dvayor ekatare buddhiḥ kriyatām adya puṣkara /
MBh, 3, 77, 21.1 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā /
MBh, 3, 77, 21.2 kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase /
MBh, 3, 77, 21.3 nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana //
MBh, 3, 79, 1.3 pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam //
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 80, 8.2 kṛtam ityeva manye 'haṃ prasādāt tava suvrata //
MBh, 3, 80, 10.1 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ /
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 80, 25.3 kṛtam ityeva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum //
MBh, 3, 80, 28.1 pradakṣiṇaṃ yaḥ pṛthivīṃ karotyamitavikrama /
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 67.1 pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet /
MBh, 3, 80, 89.3 janmaprabhṛti pāpāni kṛtāni nudate naraḥ //
MBh, 3, 80, 91.2 purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān //
MBh, 3, 80, 123.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 17.3 puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ //
MBh, 3, 81, 40.2 tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet //
MBh, 3, 81, 45.1 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 81, 93.1 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama /
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 81, 116.2 sāṃnidhyam akarot tatra bhārgavapriyakāmyayā //
MBh, 3, 81, 121.3 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ //
MBh, 3, 81, 122.2 yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā //
MBh, 3, 81, 138.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 139.2 pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate //
MBh, 3, 82, 6.1 tatrābhiṣekaṃ kurvīta valmīkānniḥsṛte jale /
MBh, 3, 82, 10.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 12.2 āhāraṃ sā kṛtavatī māsi māsi narādhipa //
MBh, 3, 82, 13.2 ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata /
MBh, 3, 82, 24.1 tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ /
MBh, 3, 82, 29.1 tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa /
MBh, 3, 82, 56.1 abhiṣekakṛtas tatra niyato niyatāśanaḥ /
MBh, 3, 82, 67.2 tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ /
MBh, 3, 82, 75.2 yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet //
MBh, 3, 82, 94.2 tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt //
MBh, 3, 82, 95.2 tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt //
MBh, 3, 82, 105.1 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira /
MBh, 3, 82, 121.2 tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt //
MBh, 3, 82, 128.2 tatrābhiṣekaṃ kurvāṇo 'gniṣṭomaphalaṃ labhet //
MBh, 3, 82, 132.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 82, 140.2 tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate //
MBh, 3, 82, 142.1 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ /
MBh, 3, 83, 2.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā /
MBh, 3, 83, 3.2 aśvamedham avāpnoti kṛte paitāmahe vidhau //
MBh, 3, 83, 48.1 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā /
MBh, 3, 83, 56.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 61.1 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam /
MBh, 3, 83, 76.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
MBh, 3, 83, 81.2 tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt //
MBh, 3, 83, 111.2 tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi //
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 89, 17.1 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ /
MBh, 3, 89, 17.2 surakāryaṃ mahat kṛtvā yad aśakyaṃ divaukasaiḥ //
MBh, 3, 90, 4.2 tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt //
MBh, 3, 90, 16.2 dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me //
MBh, 3, 90, 18.2 gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt /
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 91, 19.1 yudhiṣṭhira yamau bhīma manasā kurutārjavam /
MBh, 3, 91, 19.2 manasā kṛtaśaucā vai śuddhās tīrthāni gacchata //
MBh, 3, 91, 23.2 kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ //
MBh, 3, 92, 3.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana /
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 4.2 bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam //
MBh, 3, 93, 25.1 na sma pūrve janāś cakrur na kariṣyanti cāpare /
MBh, 3, 93, 25.1 na sma pūrve janāś cakrur na kariṣyanti cāpare /
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 94, 8.1 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam /
MBh, 3, 94, 15.2 kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ //
MBh, 3, 94, 21.2 lopāmudreti tasyāś ca cakrire nāma te dvijāḥ //
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 95, 16.2 yā tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 97, 2.1 teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā /
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 97, 6.2 bhuktavatyasura āhvānam akarot tasya ilvalaḥ //
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 97, 16.2 kṛtavāṃśca muniḥ sarvaṃ lopāmudrācikīrṣitam //
MBh, 3, 97, 17.2 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam /
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 100, 5.1 evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā /
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 102, 3.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara //
MBh, 3, 102, 3.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara //
MBh, 3, 102, 4.2 nāham ātmecchayā śaila karomyenaṃ pradakṣiṇam /
MBh, 3, 102, 6.2 nivārayāmāsur upāyatas taṃ na ca sma teṣāṃ vacanaṃ cakāra //
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 102, 18.2 kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham //
MBh, 3, 103, 6.2 divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra //
MBh, 3, 103, 7.1 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ /
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 104, 2.2 jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt //
MBh, 3, 104, 7.2 vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata //
MBh, 3, 104, 19.1 tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ /
MBh, 3, 104, 20.1 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 105, 1.3 yathoktaṃ taccakārātha śraddadhad bharatarṣabha //
MBh, 3, 105, 7.2 bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ //
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
MBh, 3, 106, 3.1 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan /
MBh, 3, 106, 14.2 yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām //
MBh, 3, 106, 15.2 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ //
MBh, 3, 106, 38.1 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ /
MBh, 3, 107, 15.3 tad bravīhi naraśreṣṭha kariṣyāmi vacas tava //
MBh, 3, 107, 21.1 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ /
MBh, 3, 107, 23.3 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā //
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 109, 10.2 kṛtāni kānicit kopāt pratiṣiddhāni kānicit //
MBh, 3, 109, 12.2 durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam //
MBh, 3, 109, 18.2 kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ //
MBh, 3, 110, 4.2 viṣaye lomapādasya yaścakārādbhutaṃ mahat //
MBh, 3, 110, 20.1 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ /
MBh, 3, 110, 27.1 etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ /
MBh, 3, 110, 28.2 ṛśyaśṛṅgāgame yatnam akaronmantraniścaye //
MBh, 3, 111, 1.2 sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye /
MBh, 3, 111, 3.2 cakre nāvyāśramaṃ ramyam adbhutopamadarśanam //
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 111, 12.3 parūṣakānīṅgudadhanvanāni priyālānāṃ kāmakāraṃ kuruṣva //
MBh, 3, 111, 17.2 avekṣamāṇā śanakair jagāma kṛtvāgnihotrasya tadāpadeśam //
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 112, 12.2 vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam //
MBh, 3, 112, 17.1 gatena tenāsmi kṛto vicetā gātraṃ ca me saṃparitapyatīva /
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 20.2 cakāra tasmai paramaṃ prasādaṃ vibhāṇḍako bhūmipater narendra //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 113, 22.1 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva /
MBh, 3, 114, 2.2 nadīśatānāṃ pañcānāṃ madhye cakre samāplavam //
MBh, 3, 114, 26.2 tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat /
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 115, 1.3 tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha //
MBh, 3, 115, 19.1 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ /
MBh, 3, 115, 22.2 ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ //
MBh, 3, 115, 24.1 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam /
MBh, 3, 116, 14.1 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ /
MBh, 3, 116, 16.1 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram /
MBh, 3, 116, 25.1 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ /
MBh, 3, 117, 3.1 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ /
MBh, 3, 117, 5.3 pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ //
MBh, 3, 117, 9.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 3, 117, 9.2 samantapañcake pañca cakāra rudhirahradān //
MBh, 3, 117, 12.2 daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate //
MBh, 3, 117, 17.2 dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ //
MBh, 3, 118, 2.1 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ sahānujaḥ pārthivaputrapautraḥ /
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 119, 7.2 kiṃ nvadya kartavyam iti prajābhiḥ śaṅkā mithaḥ saṃjanitā narāṇām //
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 119, 12.2 vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma //
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 120, 7.2 yadartham abhyudyatam uttamaṃ tat karoti karmāgryam apāraṇīyam //
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 120, 28.2 dharme 'pramādaṃ kurutāprameyā draṣṭāsmi bhūyaḥ sukhinaḥ sametān //
MBh, 3, 121, 11.1 hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā /
MBh, 3, 121, 22.3 kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ //
MBh, 3, 121, 23.1 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau /
MBh, 3, 122, 21.2 ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi //
MBh, 3, 123, 1.3 kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām //
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 123, 11.2 yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava //
MBh, 3, 123, 14.1 tacchrutvā cyavano bhāryām uvāca kriyatām iti /
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 123, 15.1 śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti /
MBh, 3, 123, 21.2 kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām //
MBh, 3, 123, 22.1 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau /
MBh, 3, 124, 1.2 tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam /
MBh, 3, 124, 3.2 upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ //
MBh, 3, 124, 10.3 yau cakratur māṃ maghavan vṛndārakam ivājaram //
MBh, 3, 125, 4.2 jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi //
MBh, 3, 125, 5.1 somārhāvaśvināvetau yathaivādya kṛtau tvayā /
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 125, 12.2 saindhavāraṇyam āsādya kulyānāṃ kuru darśanam /
MBh, 3, 126, 9.2 iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt //
MBh, 3, 126, 21.2 abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai //
MBh, 3, 126, 22.1 na tvadya śakyam asmābhir etat kartum ato 'nyathā /
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 127, 5.2 satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate //
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 127, 18.3 kṛtam eva hi tad viddhi bhagavān prabravītu me //
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 128, 1.3 putrakāmatayā sarvaṃ kariṣyāmi vacas tava //
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 3, 130, 12.2 varṣam asya girer madhye rāmeṇa śrīmatā kṛtam //
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 131, 15.2 śakyaś cāpyanyathā kartum āhāro 'pyadhikas tvayā //
MBh, 3, 131, 16.2 tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase //
MBh, 3, 131, 21.2 tad ācakṣva kariṣyāmi na hi dāsye kapotakam //
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 132, 12.1 kathaṃ kariṣyāmyadhanā maharṣe māsaś cāyaṃ daśamo vartate me /
MBh, 3, 133, 6.2 yadyatra vṛddheṣu kṛtaḥ praveśo yuktaṃ mama dvārapāla praveṣṭum /
MBh, 3, 133, 12.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 3, 133, 15.3 upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat //
MBh, 3, 134, 32.3 yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama //
MBh, 3, 134, 32.3 yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama //
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 135, 30.1 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ /
MBh, 3, 135, 31.2 bhāgīrathyāṃ tatra setuṃ vālukābhiś cakāra saḥ //
MBh, 3, 135, 32.1 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ /
MBh, 3, 135, 35.2 atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ //
MBh, 3, 135, 40.1 kriyatāṃ yad bhavecchakyaṃ mayā suragaṇeśvara /
MBh, 3, 136, 5.1 tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ /
MBh, 3, 136, 7.3 sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata //
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 136, 17.2 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 136, 17.2 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 3, 138, 1.2 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam /
MBh, 3, 138, 17.1 ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ /
MBh, 3, 139, 7.1 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata /
MBh, 3, 139, 9.2 samartho hyaham ekākī karma kartum idaṃ mune //
MBh, 3, 139, 10.2 karotu vai bhavān sattraṃ bṛhaddyumnasya dhīmataḥ /
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 15.2 naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām /
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 139, 21.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune /
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 140, 8.2 durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru //
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 142, 9.1 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām /
MBh, 3, 142, 12.1 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā /
MBh, 3, 143, 8.2 na cāpi śekuste kartum anyonyasyābhibhāṣaṇam //
MBh, 3, 144, 12.1 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 146, 34.1 saṃsmaran vividhān kleśān duryodhanakṛtān bahūn /
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 146, 35.2 puṣpahetoḥ kathaṃ nvāryaḥ kariṣyati yudhiṣṭhiraḥ //
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 146, 77.1 manuṣyā buddhisampannā dayāṃ kurvanti jantuṣu /
MBh, 3, 148, 3.1 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama /
MBh, 3, 148, 10.3 kṛtam eva na kartavyaṃ tasmin kāle yugottame //
MBh, 3, 148, 10.3 kṛtam eva na kartavyaṃ tasmin kāle yugottame //
MBh, 3, 148, 17.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ /
MBh, 3, 148, 21.1 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ /
MBh, 3, 148, 29.1 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ /
MBh, 3, 148, 36.2 yugakṣayakṛtā dharmāḥ prārthanāni vikurvate //
MBh, 3, 148, 37.2 yugānuvartanaṃ tvetat kurvanti cirajīvinaḥ //
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 149, 5.2 tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ /
MBh, 3, 149, 23.1 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam /
MBh, 3, 149, 24.2 daivatāni prasādaṃ hi bhaktyā kurvanti bhārata //
MBh, 3, 149, 25.1 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya /
MBh, 3, 149, 48.1 buddhyā supratipanneṣu kuryāt sādhuparigraham /
MBh, 3, 150, 8.2 dhārtarāṣṭrā nihantavyā yāvad etat karomyaham //
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 150, 11.1 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava /
MBh, 3, 150, 13.2 bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam //
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 150, 23.1 kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ /
MBh, 3, 153, 10.2 kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 153, 26.2 uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam //
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 154, 39.2 teṣām adya kariṣyāmi tavāsreṇodakakriyām //
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 155, 3.2 kṛtoddeśaśca bībhatsuḥ pañcamīm abhitaḥ samām //
MBh, 3, 155, 4.2 tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ //
MBh, 3, 155, 5.1 kṛtaśca samayas tena pārthenāmitatejasā /
MBh, 3, 155, 8.1 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam /
MBh, 3, 155, 54.1 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram /
MBh, 3, 156, 6.1 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase /
MBh, 3, 156, 7.2 kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu //
MBh, 3, 156, 20.2 na kāryā vaḥ kathaṃcit syāt tatrābhisaraṇe matiḥ //
MBh, 3, 157, 3.2 yad yaccakre mahābāhus tasmin haimavate girau /
MBh, 3, 157, 6.3 śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ //
MBh, 3, 157, 13.2 tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ //
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 10.1 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam /
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 11.2 tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam //
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 158, 20.2 mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram //
MBh, 3, 158, 42.1 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava /
MBh, 3, 158, 43.1 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam /
MBh, 3, 158, 43.1 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam /
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 158, 56.1 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara /
MBh, 3, 158, 58.2 na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati //
MBh, 3, 159, 5.1 deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam /
MBh, 3, 159, 20.1 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam /
MBh, 3, 159, 21.2 mānitaḥ kurute 'strāṇi śakrasadmani bhārata //
MBh, 3, 159, 25.3 prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ //
MBh, 3, 159, 25.3 prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ //
MBh, 3, 159, 28.1 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ /
MBh, 3, 159, 34.1 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā /
MBh, 3, 160, 1.2 tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama /
MBh, 3, 160, 24.2 kurute vitamaskarmā ādityo 'bhipradakṣiṇam //
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 161, 23.2 tam indravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ //
MBh, 3, 161, 24.1 te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam /
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 7.2 yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama /
MBh, 3, 163, 38.1 vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau /
MBh, 3, 163, 40.1 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ /
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 164, 2.1 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām /
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 164, 21.1 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt /
MBh, 3, 164, 25.2 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa /
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 165, 1.2 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ /
MBh, 3, 165, 7.2 pratijānīṣva taṃ kartum ato vetsyāmyahaṃ param //
MBh, 3, 165, 8.2 viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat //
MBh, 3, 165, 8.2 viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat //
MBh, 3, 165, 16.3 dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna //
MBh, 3, 165, 17.1 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge /
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 168, 18.2 sārathyaṃ devarājasya tatrāpi kṛtavān aham //
MBh, 3, 169, 33.2 eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā //
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 170, 9.2 brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam //
MBh, 3, 170, 37.1 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi /
MBh, 3, 170, 39.3 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan //
MBh, 3, 170, 52.1 tad asahyaṃ kṛtaṃ karma devair api durāsadam /
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 170, 60.2 devarājasya bhavanaṃ kṛtakarmāṇam āhavāt //
MBh, 3, 170, 66.1 atidevāsuraṃ karma kṛtam etat tvayā raṇe /
MBh, 3, 170, 66.2 gurvarthaśca mahān pārtha kṛtaḥ śatrūn ghnatā mama //
MBh, 3, 170, 67.2 asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam //
MBh, 3, 172, 1.3 utthāyāvaśyakāryāṇi kṛtavān bhrātṛbhiḥ saha //
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 173, 1.2 tasmin kṛtāstre rathināṃ pradhāne pratyāgate bhavanād vṛtrahantuḥ /
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 173, 17.2 pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 175, 2.2 nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām //
MBh, 3, 175, 21.1 sa hi prayatnam akarot tīvram ātmavimokṣaṇe /
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 176, 6.2 udyogam api kurvāṇo vaśago 'smi kṛtas tvayā //
MBh, 3, 176, 6.2 udyogam api kurvāṇo vaśago 'smi kṛtas tvayā //
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 176, 48.1 draupadyā rakṣaṇaṃ kāryam ityuvāca dhanaṃjayam /
MBh, 3, 178, 1.3 brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā //
MBh, 3, 178, 32.1 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa /
MBh, 3, 180, 1.3 kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā //
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 22.2 uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ //
MBh, 3, 180, 26.2 teṣvapramādena sadā karoti tathā ca bhūyaś ca tathā subhadrā //
MBh, 3, 180, 34.1 kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām /
MBh, 3, 180, 37.2 kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti //
MBh, 3, 180, 48.2 kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati //
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 181, 6.2 iha vā kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 181, 23.2 śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat //
MBh, 3, 181, 25.1 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā /
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 182, 5.1 vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ /
MBh, 3, 182, 17.1 satyam evābhijānīmo nānṛte kurmahe manaḥ /
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 185, 9.2 trātum arhasi kartāsmi kṛte pratikṛtaṃ tava //
MBh, 3, 185, 12.2 putravaccākarot tasmin manur bhāvaṃ viśeṣataḥ //
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 185, 25.2 prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama //
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 33.1 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata /
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
MBh, 3, 186, 115.1 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam /
MBh, 3, 186, 121.1 vinayenāñjaliṃ kṛtvā prayatnenopagamya ca /
MBh, 3, 187, 3.1 āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā /
MBh, 3, 187, 21.1 prāpnuvanti narā vipra yat kṛtvā karma śobhanam /
MBh, 3, 187, 25.1 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ /
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 3, 187, 48.3 prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ //
MBh, 3, 188, 27.1 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 31.3 parigrahaṃ kariṣyanti pāpācāraparigrahāḥ //
MBh, 3, 188, 42.2 bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana //
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 3, 188, 54.1 jñānāni cāpy avijñāya kariṣyanti kriyās tathā /
MBh, 3, 188, 62.2 vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ //
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 3.2 vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati //
MBh, 3, 189, 18.2 na brāhmaṇe paribhavaḥ kartavyas te kadācana /
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 189, 24.2 tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ //
MBh, 3, 189, 28.3 tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho //
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 30.2 sarvamaṇḍūkavadhaḥ kriyatām iti /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 33.3 prasādaṃ kuru /
MBh, 3, 190, 33.4 nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti //
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 46.2 mā kriyatām anubandhaḥ /
MBh, 3, 190, 51.3 kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti //
MBh, 3, 190, 57.4 kiṃ ca brāhmaṇānām aśvaiḥ kāryam /
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 192, 17.3 asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ //
MBh, 3, 192, 26.1 trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi //
MBh, 3, 193, 10.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
MBh, 3, 193, 10.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
MBh, 3, 193, 13.2 prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 5.3 kriyatām iti rājarṣir jagāma vanam uttamam //
MBh, 3, 194, 26.1 āvām icchāvahe deva kṛtam ekaṃ tvayā vibho /
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 15.2 vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ //
MBh, 3, 196, 8.2 sādhvācārāḥ striyo brahman yat kurvanti sadādṛtāḥ /
MBh, 3, 196, 8.3 duṣkaraṃ bata kurvanti pitaro mātaraś ca vai //
MBh, 3, 196, 11.2 svakarma kurvanti sadā duṣkaraṃ tacca me matam //
MBh, 3, 196, 15.2 duṣkaraṃ kurute mātā vivardhayati yā prajāḥ //
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 197, 6.1 akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ /
MBh, 3, 197, 8.2 śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī //
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 197, 18.3 uparodhaṃ kṛtavatī na visarjitavatyasi //
MBh, 3, 197, 21.2 brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ /
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 3, 197, 29.2 aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama //
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 19.3 vartamānasya me dharme sve manyuṃ mā kṛthā dvija //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 3, 198, 43.2 ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati //
MBh, 3, 198, 46.2 api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate //
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 198, 50.2 dharmo brahman nudate pūruṣāṇāṃ yat kurvate pāpam iha pramādāt //
MBh, 3, 198, 51.1 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ /
MBh, 3, 198, 52.2 pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate /
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 198, 61.1 śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ /
MBh, 3, 198, 67.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 3, 198, 69.3 satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ //
MBh, 3, 199, 14.1 svadharma iti kṛtvā tu na tyajāmi dvijottama /
MBh, 3, 199, 17.2 kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt /
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 3, 199, 30.2 mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca //
MBh, 3, 200, 4.2 viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām //
MBh, 3, 200, 5.1 yat karotyaśubhaṃ karma śubhaṃ vā dvijasattama /
MBh, 3, 200, 11.2 kaścit karmāṇi kurvan hi na prāpyam adhigacchati //
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 33.2 saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ //
MBh, 3, 200, 35.1 jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ /
MBh, 3, 200, 38.2 prāpnoti sukṛtāṃllokān yatra gatvā na śocati //
MBh, 3, 200, 39.1 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati /
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 3, 200, 53.3 nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam //
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 3, 201, 8.2 pāpaṃ cintayate cāpi bravīti ca karoti ca //
MBh, 3, 201, 13.3 teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā //
MBh, 3, 202, 23.2 dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam //
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 204, 7.2 kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane /
MBh, 3, 204, 12.2 tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka //
MBh, 3, 204, 17.2 yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham //
MBh, 3, 204, 17.2 yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham //
MBh, 3, 204, 19.2 kurvate tadvad etābhyāṃ karomyaham atandritaḥ //
MBh, 3, 204, 19.2 kurvate tadvad etābhyāṃ karomyaham atandritaḥ //
MBh, 3, 204, 22.2 saputradāraḥ śuśrūṣāṃ nityam eva karomyaham //
MBh, 3, 204, 24.2 adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham //
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 204, 25.2 atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham //
MBh, 3, 205, 7.3 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam //
MBh, 3, 205, 10.1 śraddadhasva mama brahman nānyathā kartum arhasi /
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 205, 18.1 mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava /
MBh, 3, 205, 22.3 ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām //
MBh, 3, 205, 26.2 nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam //
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 206, 2.1 ajānatā mayākāryam idam adya kṛtaṃ mune /
MBh, 3, 206, 3.3 ānṛśaṃsyād ahaṃ kiṃcit kartānugraham adya te //
MBh, 3, 206, 4.2 mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ //
MBh, 3, 206, 6.3 prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara //
MBh, 3, 206, 9.3 prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi /
MBh, 3, 206, 9.4 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ //
MBh, 3, 206, 10.1 karmadoṣaś ca vai vidvann ātmajātikṛtena vai /
MBh, 3, 206, 14.1 kartum arhasi notkaṇṭhāṃ tvadvidhā hyaviṣādinaḥ /
MBh, 3, 206, 21.1 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam /
MBh, 3, 206, 23.1 avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam /
MBh, 3, 206, 28.2 apramādas tu kartavyo dharme dharmabhṛtāṃ vara //
MBh, 3, 206, 29.3 pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ //
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 207, 16.2 kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ /
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 207, 17.2 tacchrutvāṅgiraso vākyaṃ jātavedās tathākarot /
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 3, 209, 19.2 tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ //
MBh, 3, 209, 23.2 atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ //
MBh, 3, 210, 5.1 pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ /
MBh, 3, 211, 24.2 iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye //
MBh, 3, 211, 25.2 iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye //
MBh, 3, 211, 26.2 iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye //
MBh, 3, 211, 27.2 iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye //
MBh, 3, 211, 28.2 iṣṭir aṣṭākapālena kartavyābhimate 'gnaye //
MBh, 3, 211, 29.2 iṣṭir aṣṭākapālena kāryā syād uttarāgnaye //
MBh, 3, 211, 30.2 iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye //
MBh, 3, 211, 31.2 iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye //
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 213, 37.2 etacchrutvā namas tasmai kṛtvāsau saha kanyayā /
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 213, 52.1 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam /
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 1.3 tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa /
MBh, 3, 214, 2.2 kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 3, 214, 14.1 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā /
MBh, 3, 214, 27.3 sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ //
MBh, 3, 215, 1.3 akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ //
MBh, 3, 215, 3.3 na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ //
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 217, 6.2 kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata //
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 218, 19.3 karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me //
MBh, 3, 218, 20.3 yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu //
MBh, 3, 218, 25.1 viśvakarmakṛtā cāsya divyā mālā hiraṇmayī /
MBh, 3, 218, 27.3 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage //
MBh, 3, 219, 1.2 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam /
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 15.3 ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam //
MBh, 3, 219, 44.1 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 221, 21.1 tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ /
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 221, 27.3 yad anyad api me kāryaṃ deva tad vada māciram //
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 221, 42.2 dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam //
MBh, 3, 221, 47.2 trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham //
MBh, 3, 221, 69.2 kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ //
MBh, 3, 222, 15.2 apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā //
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 3, 222, 50.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 222, 57.1 etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat /
MBh, 3, 222, 57.2 asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye //
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 224, 2.1 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ /
MBh, 3, 224, 7.1 dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca /
MBh, 3, 224, 15.2 gamanāya manaś cakre vāsudevarathaṃ prati //
MBh, 3, 224, 16.1 tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam /
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 225, 22.1 śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā /
MBh, 3, 225, 24.1 kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena /
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 225, 27.2 arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke //
MBh, 3, 226, 3.2 kṛtāḥ karapradāḥ sarve rājānas te narādhipa //
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 3, 227, 16.2 vyavasāyaṃ kariṣye 'ham anunīya pitāmaham //
MBh, 3, 228, 16.2 tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ //
MBh, 3, 228, 19.2 yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati //
MBh, 3, 229, 1.3 jagāma ghoṣān abhitas tatra cakre niveśanam //
MBh, 3, 229, 2.2 deśe sarvaguṇopete cakrur āvasathaṃ narāḥ //
MBh, 3, 229, 6.1 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān /
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 229, 16.2 ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata //
MBh, 3, 230, 18.1 bhūyaś ca yodhayāmāsuḥ kṛtvā karṇam athāgrataḥ /
MBh, 3, 231, 17.1 tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam /
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 3, 232, 4.2 sa eṣa paribhūyāsmān akārṣīd idam apriyam //
MBh, 3, 233, 15.1 ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi /
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 235, 10.2 jānāti dharmarājo hi śrutvā kuru yathecchasi //
MBh, 3, 235, 14.1 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ /
MBh, 3, 235, 18.2 kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ //
MBh, 3, 235, 21.1 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit /
MBh, 3, 235, 22.2 gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ //
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 237, 2.2 mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ //
MBh, 3, 238, 18.1 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam /
MBh, 3, 238, 24.1 brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ /
MBh, 3, 238, 36.1 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam /
MBh, 3, 238, 36.1 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam /
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 238, 37.1 nārhasyevaṃgate manyuṃ kartuṃ prākṛtavad yathā /
MBh, 3, 238, 39.2 ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam //
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 238, 49.3 naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ //
MBh, 3, 238, 49.3 naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ //
MBh, 3, 239, 5.2 mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya //
MBh, 3, 239, 6.1 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ /
MBh, 3, 239, 8.2 saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān /
MBh, 3, 239, 17.3 manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ //
MBh, 3, 239, 19.2 āhvānāya tadā cakruḥ karma vaitānasambhavam //
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 240, 2.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam /
MBh, 3, 240, 7.2 kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ //
MBh, 3, 240, 15.3 ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam //
MBh, 3, 240, 16.2 vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ //
MBh, 3, 240, 24.1 gaccha vīra na te buddhir anyā kāryā kathaṃcana /
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 240, 40.3 daityānāṃ tad vacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim //
MBh, 3, 241, 1.3 dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama //
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 241, 14.2 kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata //
MBh, 3, 241, 15.3 śrutvā ca tat tathā sarvaṃ kartum arhasyariṃdama //
MBh, 3, 241, 22.2 kriyāṃ kurvantu te rājan yathāśāstram ariṃdama //
MBh, 3, 241, 30.1 tena te kriyatām adya lāṅgalaṃ nṛpasattama /
MBh, 3, 241, 37.2 yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam //
MBh, 3, 242, 2.2 sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam //
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 244, 1.3 kim akārṣur vane tasmiṃs tanmamākhyātum arhasi //
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 244, 6.2 kulānyalpāvaśiṣṭāni kṛtavanto vanaukasām //
MBh, 3, 244, 9.2 tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā //
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 244, 12.1 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām /
MBh, 3, 245, 7.2 vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ //
MBh, 3, 245, 19.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 245, 32.2 kriyate na sa kartāraṃ trāyate mahato bhayāt //
MBh, 3, 246, 6.1 darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ /
MBh, 3, 246, 6.2 devatātithiśeṣeṇa kurute dehayāpanam //
MBh, 3, 246, 8.1 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ /
MBh, 3, 246, 21.2 upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ //
MBh, 3, 246, 36.2 śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava //
MBh, 3, 247, 5.1 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam /
MBh, 3, 247, 20.2 na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ //
MBh, 3, 247, 26.1 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā /
MBh, 3, 247, 28.1 kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi /
MBh, 3, 247, 28.2 na cānyat kriyate karma mūlacchedena bhujyate //
MBh, 3, 247, 35.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 247, 44.1 tasmāt tvam api kaunteya na śokaṃ kartum arhasi /
MBh, 3, 248, 10.2 iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām //
MBh, 3, 248, 16.1 apyahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam /
MBh, 3, 249, 5.2 ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam //
MBh, 3, 251, 14.2 kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā /
MBh, 3, 252, 26.1 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam /
MBh, 3, 253, 8.2 suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya //
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 255, 23.1 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ /
MBh, 3, 255, 45.1 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ /
MBh, 3, 255, 53.1 idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ /
MBh, 3, 255, 54.2 akarod duṣkaraṃ karma śarair astrānumantritaiḥ //
MBh, 3, 255, 56.2 dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam /
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 256, 8.1 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī /
MBh, 3, 256, 9.1 evam uktvā saṭās tasya pañca cakre vṛkodaraḥ /
MBh, 3, 256, 18.2 dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ //
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 256, 21.3 evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ //
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ /
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 257, 6.1 na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit /
MBh, 3, 258, 9.2 yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām //
MBh, 3, 259, 19.2 paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau //
MBh, 3, 260, 2.3 avadhyo varadānena kṛto bhagavatā purā //
MBh, 3, 260, 5.2 viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati //
MBh, 3, 260, 14.2 mantharāṃ bodhayāmāsa yad yat kāryaṃ yathā yathā //
MBh, 3, 260, 15.1 sā tadvacanam ājñāya tathā cakre manojavā /
MBh, 3, 261, 32.1 tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam /
MBh, 3, 261, 38.2 nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke //
MBh, 3, 261, 41.1 vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam /
MBh, 3, 261, 43.2 cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ //
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 262, 9.2 avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam //
MBh, 3, 262, 10.2 kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat //
MBh, 3, 262, 10.2 kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 15.2 cakratus tat tathā sarvam ubhau yat pūrvamantritam //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 262, 22.1 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā /
MBh, 3, 262, 38.2 lobhaṃ sauvīrake kuryān nārī kācid iti smare //
MBh, 3, 263, 39.2 sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati //
MBh, 3, 264, 11.2 sakhyaṃ vānararājena cakre rāmas tato nṛpa //
MBh, 3, 264, 15.1 ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam /
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 40.2 nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ //
MBh, 3, 264, 42.3 uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā //
MBh, 3, 264, 51.2 iti jānīta satyaṃ me kriyatāṃ yad anantaram //
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 264, 57.2 kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ //
MBh, 3, 265, 8.1 sīte paryāptam etāvat kṛto bhartur anugrahaḥ /
MBh, 3, 265, 8.2 prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te //
MBh, 3, 265, 8.2 prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te //
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 265, 17.2 tṛṇam antarataḥ kṛtvā tam uvāca niśācaram //
MBh, 3, 265, 28.1 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam /
MBh, 3, 266, 9.2 kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā //
MBh, 3, 266, 16.2 śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ //
MBh, 3, 266, 17.2 sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ //
MBh, 3, 266, 45.1 tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā /
MBh, 3, 266, 47.2 bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām //
MBh, 3, 266, 63.2 pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ //
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 267, 35.1 brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha /
MBh, 3, 267, 39.2 śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara //
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 267, 49.2 cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca //
MBh, 3, 268, 2.1 rāvaṇaśca vidhiṃ cakre laṅkāyāṃ śāstranirmitam /
MBh, 3, 268, 10.2 prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca //
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 3, 268, 34.2 kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ //
MBh, 3, 268, 40.2 kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ //
MBh, 3, 269, 3.2 antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ //
MBh, 3, 269, 6.2 bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram //
MBh, 3, 270, 23.2 avamanyeha naḥ sarvān karoti kadanaṃ mahat //
MBh, 3, 273, 5.1 tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ /
MBh, 3, 273, 6.1 viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau /
MBh, 3, 273, 12.2 cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ //
MBh, 3, 273, 15.1 indrajit kṛtakarmā tu pitre karma tadātmanaḥ /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 273, 33.1 niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ /
MBh, 3, 274, 8.1 kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata /
MBh, 3, 274, 14.2 syandanena jahi kṣipraṃ rāvaṇaṃ māciraṃ kṛthāḥ //
MBh, 3, 275, 10.2 gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam //
MBh, 3, 275, 10.2 gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam //
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 275, 32.2 nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā //
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 275, 34.2 kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha //
MBh, 3, 275, 44.1 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā /
MBh, 3, 275, 57.2 aṅgadaṃ kṛtakarmāṇaṃ yauvarājye 'bhyaṣecayat //
MBh, 3, 275, 61.2 agrataḥ pāduke kṛtvā dadarśāsīnam āsane //
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 276, 9.1 ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram /
MBh, 3, 277, 13.2 na pramādaśca dharmeṣu kartavyas te kathaṃcana //
MBh, 3, 277, 14.2 apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā /
MBh, 3, 277, 23.2 kriyāśca tasyā muditaś cakre sa nṛpatis tadā //
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 277, 40.1 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam /
MBh, 3, 277, 41.2 kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha //
MBh, 3, 278, 3.2 ubhayoreva śirasā cakre pādābhivandanam //
MBh, 3, 278, 11.2 aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam /
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 278, 13.1 bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān /
MBh, 3, 278, 22.3 saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati //
MBh, 3, 278, 24.2 saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati //
MBh, 3, 278, 27.1 manasā niścayaṃ kṛtvā tato vācābhidhīyate /
MBh, 3, 278, 27.2 kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ //
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 279, 5.2 vācā suniyato bhūtvā cakārātmanivedanam //
MBh, 3, 280, 6.2 na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam /
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 280, 10.2 yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ //
MBh, 3, 280, 16.3 āhārakālaḥ samprāptaḥ kriyatāṃ yad anantaram //
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 280, 17.3 eṣa me hṛdi saṃkalpaḥ samayaśca kṛto mayā //
MBh, 3, 280, 21.3 gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi //
MBh, 3, 280, 22.2 yadi te gamanotsāhaḥ kariṣyāmi tava priyam /
MBh, 3, 280, 28.2 apramādaś ca kartavyaḥ putri satyavataḥ pathi //
MBh, 3, 280, 33.2 dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī //
MBh, 3, 281, 6.2 utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale //
MBh, 3, 281, 19.2 nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam /
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 42.2 tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ //
MBh, 3, 281, 48.2 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
MBh, 3, 281, 93.3 tayoḥ priyaṃ me kartavyam iti jīvāmi cāpyaham //
MBh, 3, 281, 99.2 mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt //
MBh, 3, 281, 103.1 kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam /
MBh, 3, 282, 17.3 gatāhāram akṛtvā ca tathā jīvati satyavān //
MBh, 3, 283, 1.3 kṛtapūrvāhṇikāḥ sarve sameyuste tapodhanāḥ //
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 36.1 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram /
MBh, 3, 285, 1.2 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā /
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 285, 5.2 mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ /
MBh, 3, 285, 7.3 mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama //
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 3, 285, 14.1 upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ /
MBh, 3, 286, 3.2 kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara //
MBh, 3, 286, 4.2 jānīta iti vai kṛtvā bhagavān āha maddhitam //
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 3, 287, 14.2 tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhicit //
MBh, 3, 287, 18.2 tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam //
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 3.2 yadyardharātre bhagavān na me kopaṃ kariṣyati //
MBh, 3, 288, 4.2 ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama //
MBh, 3, 288, 11.2 evam etat tvayā bhadre kartavyam aviśaṅkayā /
MBh, 3, 288, 13.2 aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā //
MBh, 3, 288, 15.1 sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ /
MBh, 3, 289, 4.1 annādisamudācāraḥ śayyāsanakṛtas tathā /
MBh, 3, 289, 5.2 brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā //
MBh, 3, 289, 7.1 kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat /
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 289, 15.2 kṛtāni mama sarvāṇi yasyā me vedavittama /
MBh, 3, 289, 15.3 tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama //
MBh, 3, 290, 6.2 āhvānam akarot sātha tasya devasya bhāminī //
MBh, 3, 290, 9.1 yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca /
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 3, 290, 23.2 bālyād bāleti kṛtvā tat kṣantum arhasi me vibho //
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 291, 10.2 ṛte pradānād bandhubhyastava kāmaṃ karomyaham //
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 3, 291, 28.1 tāṃ tigmāṃśustejasā mohayitvā yogenāviṣyātmasaṃsthāṃ cakāra /
MBh, 3, 293, 2.3 apatyārthe paraṃ yatnam akarocca viśeṣataḥ //
MBh, 3, 293, 12.2 nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ //
MBh, 3, 293, 16.1 tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi /
MBh, 3, 294, 17.1 tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 3, 295, 1.3 pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ //
MBh, 3, 296, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 18.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 37.2 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 42.2 dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā //
MBh, 3, 297, 5.1 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam /
MBh, 3, 297, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 3, 297, 15.1 atīva te mahat karma kṛtaṃ balavatāṃ vara /
MBh, 3, 297, 16.1 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam //
MBh, 3, 297, 24.2 pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 52.2 putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā /
MBh, 3, 299, 3.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ //
MBh, 3, 299, 5.2 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 3, 299, 11.2 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe //
MBh, 3, 299, 14.2 yatkṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 15.2 vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam //
MBh, 3, 299, 16.2 vibudhānāṃ kṛtaṃ karma tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 4, 1, 2.16 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 1, 2.22 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 1, 2.36 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe /
MBh, 4, 1, 2.46 yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā /
MBh, 4, 1, 2.48 vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam /
MBh, 4, 1, 2.50 vibudhānāṃ hitaṃ karma kṛtaṃ taccāpi te śrutam /
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 1, 3.5 akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ /
MBh, 4, 1, 6.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 1, 11.5 mā viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit //
MBh, 4, 1, 15.2 kurvantastasya karmāṇi vihariṣyāma bhārata //
MBh, 4, 1, 16.2 kartuṃ yo yat sa tat karma bravītu kurunandanāḥ //
MBh, 4, 1, 17.2 naradeva kathaṃ karma rāṣṭre tasya kariṣyasi /
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 1, 20.2 śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ /
MBh, 4, 1, 24.6 bhīmasena kathaṃ karma tasya rāṣṭre kariṣyasi /
MBh, 4, 1, 24.12 kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā /
MBh, 4, 1, 24.14 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam /
MBh, 4, 1, 24.16 jaṭāsuravadhaṃ kṛtvā vayaṃ ca parimokṣitāḥ /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 4, 2, 2.4 pūrvam aprāśitāṃstena kartāsmi saguṇānvitān /
MBh, 4, 2, 3.3 amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata /
MBh, 4, 2, 5.3 kṛtapratāpā bahuśo rājñaḥ prātyayikā bale /
MBh, 4, 2, 10.2 so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ //
MBh, 4, 2, 11.4 śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 16.2 gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati //
MBh, 4, 2, 18.4 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ //
MBh, 4, 2, 20.2 varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.6 saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha /
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.43 bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ /
MBh, 4, 2, 21.2 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate /
MBh, 4, 2, 22.2 veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍaḥ //
MBh, 4, 2, 25.1 prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan /
MBh, 4, 3, 1.2 kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi /
MBh, 4, 3, 5.10 kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi /
MBh, 4, 3, 12.3 kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā /
MBh, 4, 3, 13.2 na hi kiṃcid vijānāti karma kartuṃ yathā striyaḥ //
MBh, 4, 3, 16.6 yathā tu māṃ na jānanti tat kariṣyāmyahaṃ vibho /
MBh, 4, 3, 17.6 kṛtā caiva sadā rakṣā vratenaiva narādhipa /
MBh, 4, 3, 19.5 kuryāstathā tva kalyāṇi lakṣayeyur na te yathā /
MBh, 4, 4, 1.2 karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha /
MBh, 4, 4, 14.1 naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana /
MBh, 4, 4, 15.1 vidite cāsya kurvīta kāryāṇi sulaghūnyapi /
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 46.1 yad evānantaraṃ kāryaṃ tad bhavān kartum arhati /
MBh, 4, 4, 47.3 akarod vidhivat sarvaṃ prasthāne yad vidhīyate //
MBh, 4, 4, 49.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān /
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 5, 10.2 samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ /
MBh, 4, 5, 10.7 āśaṅkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ //
MBh, 4, 5, 11.5 praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet /
MBh, 4, 5, 13.3 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 5, 14.6 mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī /
MBh, 4, 5, 17.2 apajyam akarot pārtho gāṇḍīvam abhayaṃkaram //
MBh, 4, 5, 21.18 tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ /
MBh, 4, 5, 23.3 apajyam akarod vīraḥ sahadevastadāyudham //
MBh, 4, 5, 24.41 daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 6, 10.2 gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam //
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 10.2 narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ //
MBh, 4, 8, 2.2 kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat //
MBh, 4, 8, 4.2 karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati //
MBh, 4, 8, 8.2 karma cecchāmyahaṃ kartuṃ tasya yo māṃ pupukṣati //
MBh, 4, 8, 16.1 keśāñ jānāmyahaṃ kartuṃ piṃṣe sādhu vilepanam /
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 4, 9, 1.2 sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam /
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 12, 2.3 ārādhayanto rājānaṃ yad akurvanta tacchṛṇu //
MBh, 4, 12, 9.1 nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām /
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 4, 12, 22.2 tato mallāśca matsyāśca vismayaṃ cakrire param //
MBh, 4, 12, 32.2 karmāṇi tasya kurvāṇā virāṭanṛpatestadā //
MBh, 4, 13, 7.2 cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam //
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 4, 13, 15.1 paradāre na te buddhir jātu kāryā kathaṃcana /
MBh, 4, 13, 19.3 tartum icchati mandātmā tathā tvaṃ kartum icchasi //
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 14, 9.1 tasmin kṛte tadā devī kīcakenopamantritā /
MBh, 4, 14, 13.1 tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ /
MBh, 4, 14, 18.3 tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ //
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 4, 15, 34.2 vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi /
MBh, 4, 15, 34.3 gaccha sairandhri gandharvāḥ kariṣyanti tava priyam //
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 15, 41.2 anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ /
MBh, 4, 16, 2.1 kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā /
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 16, 10.2 tat karma kṛtavatyadya kathaṃ nidrāṃ niṣevase //
MBh, 4, 18, 1.3 na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham //
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 4, 19, 3.2 iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ //
MBh, 4, 19, 8.2 daivasya cāgame yatnastena kāryo vijānatā //
MBh, 4, 19, 13.1 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam /
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 4, 19, 28.1 nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā /
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 20, 2.1 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat /
MBh, 4, 20, 14.2 ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam /
MBh, 4, 20, 21.2 samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam //
MBh, 4, 21, 1.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 21, 2.1 asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam /
MBh, 4, 21, 5.1 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam /
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 21, 21.1 tasya tat kurvataḥ karma kālo dīrgha ivābhavat /
MBh, 4, 21, 23.1 kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 25.1 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ /
MBh, 4, 21, 27.2 gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava //
MBh, 4, 21, 29.2 ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca //
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 21, 60.1 taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam /
MBh, 4, 21, 61.2 paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ //
MBh, 4, 22, 6.2 mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā //
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 4, 23, 6.2 abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā //
MBh, 4, 23, 21.2 bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai /
MBh, 4, 23, 28.1 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam /
MBh, 4, 24, 6.2 kṛtacintā nyavartanta te ca nāgapuraṃ prati //
MBh, 4, 24, 9.1 kṛto 'smābhiḥ paro yatnasteṣām anveṣaṇe sadā /
MBh, 4, 24, 17.2 pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam /
MBh, 4, 24, 18.1 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe /
MBh, 4, 25, 17.1 tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana /
MBh, 4, 25, 17.2 kuru kāryaṃ yathotsāhaṃ manyase yannarādhipa //
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 26, 7.1 sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam /
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 26, 10.1 vijñāya kriyatāṃ tasmād bhūyaśca mṛgayāmahe /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 29, 12.1 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 4, 29, 13.1 taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam /
MBh, 4, 29, 18.1 kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ /
MBh, 4, 29, 26.2 vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm //
MBh, 4, 30, 2.2 kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ //
MBh, 4, 31, 10.2 na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān //
MBh, 4, 32, 2.2 kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi //
MBh, 4, 32, 13.2 bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ //
MBh, 4, 32, 18.1 mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ /
MBh, 4, 32, 18.2 mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam /
MBh, 4, 32, 37.3 kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham //
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 34, 8.2 kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam //
MBh, 4, 34, 16.2 asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ //
MBh, 4, 35, 6.1 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe /
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 4, 35, 14.2 kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 35, 15.2 tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi //
MBh, 4, 35, 17.2 sa tatra narmasaṃyuktam akarot pāṇḍavo bahu /
MBh, 4, 36, 17.3 na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire //
MBh, 4, 36, 34.2 uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ //
MBh, 4, 37, 2.2 vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt //
MBh, 4, 37, 14.2 yadyeṣa pārtho rādheya kṛtaṃ kāryaṃ bhavenmama /
MBh, 4, 38, 11.2 kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe //
MBh, 4, 39, 16.1 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana /
MBh, 4, 39, 18.2 karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ //
MBh, 4, 39, 20.1 kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama /
MBh, 4, 39, 23.1 yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram /
MBh, 4, 40, 3.2 yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat //
MBh, 4, 40, 6.1 jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi /
MBh, 4, 40, 15.2 sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me //
MBh, 4, 40, 24.2 adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 4, 41, 1.2 uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 41, 1.2 uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 42, 12.2 asmān vāpyatisaṃdhāya kuryur matsyena saṃgatam //
MBh, 4, 42, 15.2 sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ //
MBh, 4, 42, 19.3 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām //
MBh, 4, 42, 25.1 kim atra kāryaṃ pārthasya kathaṃ vā sa praśasyate /
MBh, 4, 42, 27.2 kathā vicitrāḥ kurvāṇāḥ paṇḍitāstatra śobhanāḥ //
MBh, 4, 42, 28.1 bahūnyāścaryarūpāṇi kurvanto janasaṃsadi /
MBh, 4, 42, 30.1 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ /
MBh, 4, 44, 7.2 ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ //
MBh, 4, 44, 10.1 ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā /
MBh, 4, 44, 11.2 yastenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam //
MBh, 4, 44, 17.2 siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati //
MBh, 4, 44, 20.2 sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ //
MBh, 4, 45, 4.2 dhanaṃ yair adhigantavyaṃ yacca kurvanna duṣyati //
MBh, 4, 45, 6.2 sat kurvanti mahābhāgā gurūn suviguṇān api //
MBh, 4, 45, 15.2 vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati //
MBh, 4, 45, 21.1 yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ /
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 4, 47, 7.1 alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram /
MBh, 4, 47, 14.2 kriyatām āśu rājendra samprāpto hi dhanaṃjayaḥ //
MBh, 4, 48, 7.1 niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam /
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 49, 2.1 goṣu prayātāsu javena matsyān kirīṭinaṃ kṛtakāryaṃ ca matvā /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 49, 11.1 taṃ śātravāṇāṃ gaṇabādhitāraṃ karmāṇi kurvāṇam amānuṣāṇi /
MBh, 4, 50, 7.1 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam /
MBh, 4, 52, 15.2 cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat //
MBh, 4, 52, 27.2 yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat //
MBh, 4, 53, 16.2 kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya //
MBh, 4, 53, 17.2 iti me vartate buddhistad bhavān kartum arhati //
MBh, 4, 53, 31.1 ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ /
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 4, 53, 49.2 ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ //
MBh, 4, 53, 55.2 duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat //
MBh, 4, 53, 66.2 pūjayāmāsa pārthasya kopaṃ cāsyākarod bhṛśam //
MBh, 4, 54, 3.2 śaragāḍhe kṛte vyomni chāyābhūte samantataḥ //
MBh, 4, 54, 5.1 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān /
MBh, 4, 55, 3.2 tad adya kuru rādheya kurumadhye mayā saha //
MBh, 4, 57, 18.3 cakāra mahatīṃ pārtho nadīm uttaraśoṇitām //
MBh, 4, 59, 17.2 duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat //
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 62, 4.2 ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te //
MBh, 4, 63, 23.1 rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ /
MBh, 4, 63, 53.2 yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet /
MBh, 4, 64, 3.2 kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam //
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 4, 64, 19.3 kṛtaṃ tu karma tat sarvaṃ devaputreṇa kenacit //
MBh, 4, 64, 21.2 tasya tat karma vīrasya na mayā tāta tat kṛtam //
MBh, 4, 64, 22.2 sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñśaraiḥ //
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 4, 65, 4.2 ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ //
MBh, 4, 65, 6.1 sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ /
MBh, 4, 66, 21.2 tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra /
MBh, 4, 67, 5.2 śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā //
MBh, 4, 67, 11.1 yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram /
MBh, 4, 67, 35.1 kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 1, 10.3 jito nikṛtyāpahṛtaṃ ca rājyaṃ punaḥ pravāse samayaḥ kṛtaśca //
MBh, 5, 1, 19.2 saṃbandhitāṃ cāpi samīkṣya teṣāṃ matiṃ kurudhvaṃ sahitāḥ pṛthak ca //
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 3, 9.1 kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param /
MBh, 5, 3, 22.1 hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ /
MBh, 5, 4, 3.2 etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā //
MBh, 5, 4, 5.1 gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret /
MBh, 5, 4, 7.1 etaccaiva kariṣyāmo yatnaśca kriyatām iha /
MBh, 5, 4, 7.1 etaccaiva kariṣyāmo yatnaśca kriyatām iha /
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 5, 8.1 yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ /
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 5, 12.2 cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ //
MBh, 5, 6, 11.2 senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam //
MBh, 5, 6, 12.2 na tathā te kariṣyanti senākarma na saṃśayaḥ //
MBh, 5, 6, 13.2 saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava //
MBh, 5, 7, 7.2 paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ //
MBh, 5, 7, 8.2 sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca /
MBh, 5, 7, 14.2 sāhāyyam ubhayor eva kariṣyāmi suyodhana //
MBh, 5, 7, 15.1 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ /
MBh, 5, 7, 34.1 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā /
MBh, 5, 7, 34.2 cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati //
MBh, 5, 7, 35.3 sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava //
MBh, 5, 8, 10.2 yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ /
MBh, 5, 8, 13.2 kṛtam ityabravīcchalyaḥ kim anyat kriyatām iti /
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 8, 22.1 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai /
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 8, 25.4 ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate //
MBh, 5, 8, 26.3 karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ //
MBh, 5, 8, 27.2 tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ /
MBh, 5, 8, 27.3 akartavyam api hyetat kartum arhasi mātula //
MBh, 5, 8, 32.1 evam etat kariṣyāmi yathā tāta tvam āttha mām /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 8, 33.2 paruṣāṇi ca vākyāni sūtaputrakṛtāni vai //
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 9, 10.2 kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram //
MBh, 5, 9, 13.2 tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane /
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 9, 16.2 indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ //
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 9, 18.2 yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 9, 25.3 kṣipraṃ chinddhi śirāṃsyasya kuruṣva vacanaṃ mama //
MBh, 5, 9, 26.3 kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam //
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 9, 32.2 kṣipraṃ chinddhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava //
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 9, 44.2 kiṃ karomīti covāca kālasūrya ivoditaḥ /
MBh, 5, 9, 52.1 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ /
MBh, 5, 10, 2.2 kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ //
MBh, 5, 10, 7.2 baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ //
MBh, 5, 10, 10.2 avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam /
MBh, 5, 10, 13.2 vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram //
MBh, 5, 10, 14.3 yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram //
MBh, 5, 10, 28.1 bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha /
MBh, 5, 10, 28.2 tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ //
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 10, 45.1 saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat /
MBh, 5, 10, 47.2 na ca sma kaścid devānāṃ rājyāya kurute manaḥ //
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 5, 12, 7.1 bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā /
MBh, 5, 12, 17.1 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ /
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 21.1 pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate /
MBh, 5, 12, 23.2 kriyatāṃ tat suraśreṣṭhā na hi dāsyāmyahaṃ śacīm //
MBh, 5, 12, 31.1 evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye /
MBh, 5, 13, 3.1 namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim /
MBh, 5, 13, 6.3 jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ //
MBh, 5, 13, 24.2 pativratātvāt satyena sopaśrutim athākarot //
MBh, 5, 14, 13.3 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama //
MBh, 5, 14, 14.1 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe /
MBh, 5, 15, 2.2 nītim atra vidhāsyāmi devi tāṃ kartum arhasi //
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 15, 6.2 svāgataṃ te varārohe kiṃ karomi śucismite //
MBh, 5, 15, 7.2 tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame //
MBh, 5, 15, 7.2 tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame //
MBh, 5, 15, 8.1 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa /
MBh, 5, 15, 8.2 satyena vai śape devi kartāsmi vacanaṃ tava //
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 15, 19.1 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ /
MBh, 5, 15, 22.2 samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ /
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 15, 25.1 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ /
MBh, 5, 15, 27.2 strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata //
MBh, 5, 15, 29.4 na me tatra gatir brahman kim anyat karavāṇi te //
MBh, 5, 16, 3.1 kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim /
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 16, 25.2 trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhān yāti lokān durātmā //
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 17, 13.1 yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam /
MBh, 5, 17, 14.2 vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ //
MBh, 5, 17, 20.3 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale //
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 18, 23.1 bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ /
MBh, 5, 18, 23.2 tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ //
MBh, 5, 18, 24.2 evam etat kariṣyāmi yathā māṃ samprabhāṣase /
MBh, 5, 18, 24.3 yaccānyad api śakṣyāmi tat kariṣyāmyahaṃ tava //
MBh, 5, 20, 12.1 te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam /
MBh, 5, 20, 14.1 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha /
MBh, 5, 21, 14.2 adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 22, 23.1 astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi /
MBh, 5, 22, 37.1 na tasya kiṃcid vacanaṃ na kuryāt kuntīputro vāsudevasya sūta /
MBh, 5, 23, 26.1 ahaṃ paścād arjunam abhyarakṣaṃ mādrīputrau bhīmasenaśca cakre /
MBh, 5, 23, 27.1 na karmaṇā sādhunaikena nūnaṃ kartuṃ śakyaṃ bhavatīha saṃjaya /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 25, 13.1 kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ /
MBh, 5, 25, 14.1 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 26, 3.2 sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam //
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 27, 8.1 sukhapriye sevamāno 'tivelaṃ yogābhyāse yo na karoti karma /
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 27, 12.2 kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ puṇyaṃ mahat sadbhir anupraśastam //
MBh, 5, 27, 16.1 tacced evaṃ deśarūpeṇa pārthāḥ kariṣyadhvaṃ karma pāpaṃ cirāya /
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 29, 9.2 atandrito dahate jātavedāḥ samidhyamānaḥ karma kurvan prajābhyaḥ //
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 32.2 mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat //
MBh, 5, 29, 32.2 mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat //
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 50.2 yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ //
MBh, 5, 30, 3.2 anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit /
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 30, 27.2 mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 40.1 mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 32, 1.3 śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ //
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 5, 32, 23.1 etān guṇān karmakṛtān avekṣya bhāvābhāvau vartamānāvanityau /
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 5, 33, 8.2 yadi kiṃcana kartavyam ayam asmi praśādhi mām //
MBh, 5, 33, 10.2 tanme dahati gātrāṇi tad akārṣīt prajāgaram //
MBh, 5, 33, 21.1 yathāśakti cikīrṣanti yathāśakti ca kurvate /
MBh, 5, 33, 25.1 āryakarmaṇi rajyante bhūtikarmāṇi kurvate /
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 33, 34.2 ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha //
MBh, 5, 33, 41.1 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 33, 61.2 vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām //
MBh, 5, 33, 73.2 prāyaśo yair vinaśyanti kṛtamūlāśca pārthivāḥ //
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 33, 91.1 na yo 'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti /
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 33, 92.2 na mūrchitaḥ kaṭukānyāha kiṃcit priyaṃ sadā taṃ kurute jano 'pi //
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 33, 95.2 sa tatra tatrādhigataḥ sadaiva mahājanasyādhipatyaṃ karoti //
MBh, 5, 33, 97.2 etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti //
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 34, 6.2 anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 34, 8.2 sampradhārya ca kurvīta na vegena samācaret //
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na vā //
MBh, 5, 34, 19.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād vā puruṣo na vā //
MBh, 5, 34, 20.2 kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ //
MBh, 5, 34, 21.2 kṣipram ārabhate kartuṃ na vighnayati tādṛśān //
MBh, 5, 34, 28.1 ya eva yatnaḥ kriyate pararāṣṭrāvamardane /
MBh, 5, 34, 28.2 sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane //
MBh, 5, 34, 31.1 suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ /
MBh, 5, 34, 43.1 asanto 'bhyarthitāḥ sadbhiḥ kiṃcit kāryaṃ kadācana /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 5, 35, 9.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 5, 35, 14.3 prāṇayostu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ //
MBh, 5, 35, 15.2 āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
MBh, 5, 35, 16.2 pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
MBh, 5, 35, 30.2 pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama //
MBh, 5, 35, 33.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 5, 35, 43.2 dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati //
MBh, 5, 35, 50.1 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam /
MBh, 5, 35, 50.2 puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam //
MBh, 5, 35, 51.1 pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 35, 52.1 puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 35, 56.2 aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset //
MBh, 5, 35, 57.1 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset /
MBh, 5, 35, 57.2 yāvajjīvena tat kuryād yena pretya sukhaṃ vaset //
MBh, 5, 36, 16.1 bhāvam icchati sarvasya nābhāve kurute matim /
MBh, 5, 36, 43.2 amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
MBh, 5, 36, 47.3 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 37, 35.1 utpādya putrān anṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo 'nuvidhāya kāṃcit /
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 37, 53.2 bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati //
MBh, 5, 38, 16.1 kariṣyanna prabhāṣeta kṛtānyeva ca darśayet /
MBh, 5, 38, 16.1 kariṣyanna prabhāṣeta kṛtānyeva ca darśayet /
MBh, 5, 38, 19.1 kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ /
MBh, 5, 39, 17.1 śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām /
MBh, 5, 39, 18.2 prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate //
MBh, 5, 39, 20.1 vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam /
MBh, 5, 39, 21.1 jñātibhir vigrahastāta na kartavyo bhavārthinā /
MBh, 5, 39, 22.2 jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃcana //
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 39, 29.1 duryodhanena yadyetat pāpaṃ teṣu purā kṛtam /
MBh, 5, 39, 43.2 bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam //
MBh, 5, 39, 52.1 adharmopārjitair arthair yaḥ karotyaurdhvadehikam /
MBh, 5, 39, 59.2 caure kṛtaghne viśvāso na kāryo na ca nāstike //
MBh, 5, 39, 61.2 arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 20.2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 40, 30.2 diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam //
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 43, 1.3 pāpāni kurvan pāpena lipyate na sa lipyate //
MBh, 5, 43, 15.1 damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte /
MBh, 5, 43, 25.4 evaṃ vedam anutsādya prajñāṃ mahati kurvate //
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 44, 7.1 ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan /
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 9.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 45, 10.1 pūrṇāt pūrṇānyuddharanti pūrṇāt pūrṇāni cakrire /
MBh, 5, 47, 6.3 asti nūnaṃ karma kṛtaṃ purastād anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ //
MBh, 5, 47, 8.2 mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 47, 80.1 tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat /
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 48, 20.2 nārāyaṇo naraścaiva sattvam ekaṃ dvidhākṛtam //
MBh, 5, 48, 22.1 tasmāt karmaiva kartavyam iti hovāca nāradaḥ /
MBh, 5, 48, 31.1 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā /
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 48, 36.2 tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā //
MBh, 5, 48, 37.2 dhanaṃjayena vikramya kim anena tadā kṛtam //
MBh, 5, 48, 43.1 yad āha bharataśreṣṭho bhīṣmastat kriyatāṃ nṛpa /
MBh, 5, 48, 43.2 na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi //
MBh, 5, 48, 45.1 sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ /
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 5, 49, 34.1 yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila /
MBh, 5, 50, 6.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 50, 23.2 mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ //
MBh, 5, 50, 27.1 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā /
MBh, 5, 50, 30.1 uddiśya pātān patataḥ kurvato bhairavān ravān /
MBh, 5, 50, 32.1 vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm /
MBh, 5, 50, 34.1 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān /
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 50, 50.2 tasyāpacitim āryatvāt kartāraḥ sthavirāstrayaḥ //
MBh, 5, 50, 57.2 mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam //
MBh, 5, 50, 59.1 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya /
MBh, 5, 50, 59.1 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya /
MBh, 5, 51, 13.2 na tu śeṣaṃ śarāḥ kuryur astāstāta kirīṭinā //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 52, 5.2 māmakeṣu raṇaṃ kartā baleṣu paramāstravit //
MBh, 5, 52, 13.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 53, 8.2 mayedaṃ kṛtam ityeva manyase rājasattama //
MBh, 5, 54, 6.1 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ /
MBh, 5, 54, 10.1 samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ /
MBh, 5, 54, 15.1 kṛtaṃ hi tava putraiśca pareṣām avarodhanam /
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 55, 8.1 dhvaje hi tasmin rūpāṇi cakruste devamāyayā /
MBh, 5, 56, 17.2 kekayān eva bhāgena kṛtvā yotsyanti saṃyuge //
MBh, 5, 56, 18.1 teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ /
MBh, 5, 56, 19.2 saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ //
MBh, 5, 56, 21.2 bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati //
MBh, 5, 56, 25.2 yat te kāryaṃ saputrasya kriyatāṃ tad akālikam //
MBh, 5, 56, 25.2 yat te kāryaṃ saputrasya kriyatāṃ tad akālikam //
MBh, 5, 56, 28.1 vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ /
MBh, 5, 56, 60.2 na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi //
MBh, 5, 57, 9.1 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava /
MBh, 5, 57, 11.2 anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye //
MBh, 5, 57, 12.2 yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha //
MBh, 5, 59, 6.1 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate /
MBh, 5, 59, 6.2 priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca //
MBh, 5, 59, 8.1 agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran /
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 61, 8.1 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena /
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 62, 9.2 āśramastho muniḥ kaścid dadarśātha kṛtāhnikaḥ //
MBh, 5, 62, 20.2 śrutvā tad api kauravya yathā śreyastathā kuru //
MBh, 5, 62, 31.1 aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram /
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 66, 8.1 bhasma kuryājjagad idaṃ manasaiva janārdanaḥ /
MBh, 5, 66, 8.2 na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam //
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 5, 66, 14.2 karmāṇyārabhate kartuṃ kīnāśa iva durbalaḥ //
MBh, 5, 68, 14.1 atattvaṃ kurute tattvaṃ tena mohayate prajāḥ /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 37.2 nādharme kurute buddhiṃ na ca pāpeṣu vartate //
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 70, 47.1 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ /
MBh, 5, 70, 62.1 na hi vairāṇi śāmyanti dīrghakālakṛtānyapi /
MBh, 5, 70, 82.3 suyodhanaḥ sūktam api na kariṣyati te vacaḥ //
MBh, 5, 71, 6.1 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ /
MBh, 5, 71, 6.2 kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa //
MBh, 5, 71, 6.2 kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa //
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 71, 9.2 alaṃ kartuṃ dhārtarāṣṭrāstava kāmam ariṃdama //
MBh, 5, 71, 10.2 nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram //
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 71, 22.1 īṣatkāryo vadhastasya yasya cāritram īdṛśam /
MBh, 5, 71, 31.2 hate duryodhane rājan yad anyat kriyatām iti //
MBh, 5, 71, 32.2 yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam //
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 72, 3.2 aiśvaryamadamattaśca kṛtavairaśca pāṇḍavaiḥ //
MBh, 5, 72, 21.2 vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet //
MBh, 5, 73, 11.1 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva /
MBh, 5, 73, 22.2 uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava //
MBh, 5, 74, 12.2 yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ //
MBh, 5, 75, 8.2 kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate //
MBh, 5, 75, 15.2 yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan //
MBh, 5, 75, 16.1 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama /
MBh, 5, 75, 16.2 bhavatāṃ ca kṛtaḥ kāmasteṣāṃ ca śreya uttamam //
MBh, 5, 76, 5.2 kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ //
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 76, 9.2 gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ //
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 5, 76, 20.2 tad āśu kuru vārṣṇeya yannaḥ kāryam anantaram //
MBh, 5, 77, 5.1 ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ /
MBh, 5, 77, 5.2 daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana //
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 18.2 kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ //
MBh, 5, 77, 21.1 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam /
MBh, 5, 78, 4.2 yat prāptakālaṃ manyethāstat kuryāḥ puruṣottama //
MBh, 5, 78, 5.2 prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama //
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 80, 9.1 taccāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ /
MBh, 5, 80, 10.2 saṃdhim icchenna kartavyastatra gatvā kathaṃcana //
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 15.2 kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham //
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 80, 46.1 ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha /
MBh, 5, 81, 2.2 samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava //
MBh, 5, 81, 9.1 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ /
MBh, 5, 81, 10.2 agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ //
MBh, 5, 81, 36.1 taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam /
MBh, 5, 81, 49.2 anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam //
MBh, 5, 81, 53.1 ataśced anyathā kartā dhārtarāṣṭro 'nupāyavit /
MBh, 5, 81, 53.2 antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana //
MBh, 5, 81, 64.1 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 82, 21.1 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi /
MBh, 5, 82, 24.1 tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 5, 83, 10.2 tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase //
MBh, 5, 83, 13.2 sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ //
MBh, 5, 84, 18.1 mahādhvajapatākāśca kriyantāṃ sarvatodiśam /
MBh, 5, 84, 19.2 tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam //
MBh, 5, 85, 9.2 na ca ditsasi tebhyastāṃstacchamaṃ kaḥ kariṣyati //
MBh, 5, 85, 11.2 anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te //
MBh, 5, 85, 14.2 tad asmai kriyatāṃ rājanmānārho hi janārdanaḥ //
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 86, 9.2 sarvopāyair na tacchakyaṃ kenacit kartum anyathā //
MBh, 5, 86, 10.1 sa yad brūyānmahābāhustat kāryam aviśaṅkayā /
MBh, 5, 87, 1.2 prātar utthāya kṛṣṇastu kṛtavān sarvam āhnikam /
MBh, 5, 87, 20.1 kṛtātithyastu govindaḥ sarvān parihasan kurūn /
MBh, 5, 87, 20.2 āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ //
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 88, 71.1 jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ /
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 88, 75.2 lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha //
MBh, 5, 88, 100.2 yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā //
MBh, 5, 88, 104.1 tām āmantrya ca govindaḥ kṛtvā cābhipradakṣiṇam /
MBh, 5, 89, 1.2 pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam /
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 89, 31.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 5, 89, 37.2 sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā //
MBh, 5, 90, 8.2 bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ //
MBh, 5, 90, 14.1 so 'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ /
MBh, 5, 90, 18.2 tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ //
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 91, 8.1 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā /
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 5, 92, 5.2 sarvam āvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ //
MBh, 5, 92, 6.1 kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ /
MBh, 5, 92, 13.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca janārdanaḥ /
MBh, 5, 93, 9.2 dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat //
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 93, 42.1 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ /
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 94, 19.2 nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti //
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 94, 36.1 sumahaccāpi tat karma yannareṇa kṛtaṃ purā /
MBh, 5, 94, 44.2 praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ //
MBh, 5, 95, 8.1 sa bhavān dharmaputreṇa śamaṃ kartum ihārhati /
MBh, 5, 95, 16.2 kulatrayaṃ saṃśayitaṃ kurute kanyakā satām //
MBh, 5, 95, 19.2 mātalir nāgalokāya cakāra gamane matim //
MBh, 5, 95, 21.1 ityāmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam /
MBh, 5, 96, 9.2 jānaṃścakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ //
MBh, 5, 96, 13.2 ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ //
MBh, 5, 100, 4.2 hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam //
MBh, 5, 100, 11.2 manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ //
MBh, 5, 101, 26.1 kriyatām atra yatno hi prītimān asmyanena vai /
MBh, 5, 102, 7.2 kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe //
MBh, 5, 102, 11.2 mātalestasya saṃmānaṃ kartum arho bhavān api //
MBh, 5, 102, 17.1 mātalistvabravīd enaṃ buddhir atra kṛtā mayā /
MBh, 5, 102, 23.2 amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ //
MBh, 5, 102, 26.3 tvayā dattam adattaṃ kaḥ kartum utsahate vibho //
MBh, 5, 102, 27.3 na tvenam amṛtaprāśaṃ cakāra balavṛtrahā //
MBh, 5, 102, 29.1 nāradastvāryakaścaiva kṛtakāryau mudā yutau /
MBh, 5, 103, 1.3 āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata //
MBh, 5, 103, 11.2 mayāpi sumahat karma kṛtaṃ daiteyavigrahe //
MBh, 5, 103, 30.1 tataścakre sa bhagavān prasādaṃ vai garutmataḥ /
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 104, 1.3 anāryakeṣvabhirataṃ maraṇe kṛtaniścayam //
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 14.1 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ /
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 105, 7.1 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam /
MBh, 5, 105, 8.1 pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ /
MBh, 5, 105, 12.2 guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam /
MBh, 5, 105, 12.2 guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam /
MBh, 5, 105, 12.3 so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam //
MBh, 5, 105, 13.1 arthanā na mayā kācit kṛtapūrvā divaukasām /
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 106, 9.2 pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā //
MBh, 5, 108, 5.1 atra paścāt kṛtā daityā vāyunā saṃyatāstadā /
MBh, 5, 108, 8.2 vigarbhām akarocchakro yatra jāto marudgaṇaḥ //
MBh, 5, 109, 19.1 atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam /
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 111, 11.1 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam /
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 5, 113, 7.2 na cāśām asya viprarṣer vitathāṃ kartum utsahe //
MBh, 5, 113, 19.2 prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam //
MBh, 5, 114, 13.1 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama /
MBh, 5, 116, 6.2 yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām //
MBh, 5, 116, 13.1 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama /
MBh, 5, 116, 17.2 reme sa tāṃ samāsādya kṛtapuṇya iva śriyam //
MBh, 5, 117, 3.2 prayatnaste na kartavyo naiṣa sampatsyate tava //
MBh, 5, 117, 13.2 bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham //
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 120, 17.1 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai /
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 122, 3.1 na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam /
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 122, 8.2 ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase //
MBh, 5, 122, 11.2 tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi //
MBh, 5, 122, 43.2 pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ //
MBh, 5, 122, 51.1 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha /
MBh, 5, 122, 61.1 pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ /
MBh, 5, 122, 61.1 pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ /
MBh, 5, 123, 3.1 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ /
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 125, 11.1 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi /
MBh, 5, 126, 7.1 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam /
MBh, 5, 126, 12.2 karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam //
MBh, 5, 126, 17.1 kṛtvā bahūnyakāryāṇi pāṇḍaveṣu nṛśaṃsavat /
MBh, 5, 126, 20.2 adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā //
MBh, 5, 126, 34.2 kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ //
MBh, 5, 126, 38.2 ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ //
MBh, 5, 127, 5.1 api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat /
MBh, 5, 127, 20.1 bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā /
MBh, 5, 127, 38.2 prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ //
MBh, 5, 127, 46.1 alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ /
MBh, 5, 128, 14.2 mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃcana //
MBh, 5, 128, 18.2 ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ //
MBh, 5, 128, 22.1 na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana /
MBh, 5, 128, 25.2 na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana //
MBh, 5, 128, 26.2 ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ //
MBh, 5, 128, 37.1 yo na śakyo balātkartuṃ devair api savāsavaiḥ /
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 128, 50.2 yad yad icched ayaṃ śauristat tat kuryād ayatnataḥ //
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 130, 28.2 vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān //
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha //
MBh, 5, 131, 14.2 kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam /
MBh, 5, 131, 16.2 dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi //
MBh, 5, 131, 18.3 udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran //
MBh, 5, 131, 19.1 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ /
MBh, 5, 131, 32.2 āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam //
MBh, 5, 132, 5.1 sahāyopacayaṃ kṛtvā vyavasāya tatastataḥ /
MBh, 5, 132, 6.1 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara /
MBh, 5, 132, 21.2 kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ //
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 5, 133, 1.2 kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam /
MBh, 5, 133, 5.3 asaṃbhāvitarūpastvaṃ sunṛśaṃsaṃ kariṣyasi //
MBh, 5, 133, 10.1 akurvanto hi karmāṇi kurvanto ninditāni ca /
MBh, 5, 133, 12.2 yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute //
MBh, 5, 133, 21.3 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 27.2 bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ /
MBh, 5, 133, 29.2 anudarśitarūpo 'si paśyāmi kuru pauruṣam /
MBh, 5, 133, 32.2 te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam //
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 133, 37.1 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati /
MBh, 5, 134, 1.2 naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi /
MBh, 5, 134, 2.2 rāṣṭraṃ balam amātyāśca pṛthak kurvanti te matim //
MBh, 5, 134, 7.2 kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya //
MBh, 5, 134, 15.3 taccakāra tathā sarvaṃ yathāvad anuśāsanam //
MBh, 5, 135, 10.2 yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ //
MBh, 5, 135, 23.2 abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam /
MBh, 5, 135, 26.1 pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā /
MBh, 5, 136, 3.1 tat kariṣyanti kaunteyā vāsudevasya saṃmatam /
MBh, 5, 136, 5.1 kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam /
MBh, 5, 136, 5.1 kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam /
MBh, 5, 136, 11.2 prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ //
MBh, 5, 136, 24.1 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām /
MBh, 5, 136, 25.1 na cet kariṣyasi vacaḥ suhṛdām arikarśana /
MBh, 5, 137, 17.2 vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi //
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 139, 7.1 tasyāḥ piṇḍavyapanayaṃ kuryād asmadvidhaḥ katham /
MBh, 5, 139, 14.2 āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā //
MBh, 5, 139, 15.1 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ /
MBh, 5, 139, 17.2 anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ //
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 5, 139, 28.1 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ /
MBh, 5, 139, 32.2 grāvastotraṃ sa saubhadraḥ samyak tatra kariṣyati //
MBh, 5, 139, 36.2 śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ //
MBh, 5, 139, 42.1 prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati /
MBh, 5, 139, 43.1 ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ /
MBh, 5, 139, 52.2 vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana //
MBh, 5, 139, 57.2 mantrasaṃvaraṇaṃ kurvannityam eva paraṃtapa //
MBh, 5, 141, 8.1 kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana /
MBh, 5, 142, 15.2 pāṇḍaveṣu kathaṃ hārdaṃ kuryānna ca pitāmahaḥ //
MBh, 5, 142, 23.1 kathaṃ nu sukṛtaṃ me syānnāparādhavatī katham /
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 143, 1.3 prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te //
MBh, 5, 144, 2.1 satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru /
MBh, 5, 144, 5.1 akaronmayi yat pāpaṃ bhavatī sumahātyayam /
MBh, 5, 144, 6.2 tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam //
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 144, 11.2 ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham //
MBh, 5, 144, 16.2 anavekṣya kṛtaṃ pāpā vikurvantyanavasthitāḥ //
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 5, 145, 15.2 tacchrutvā rājaśārdūla svakulasya hitaṃ kuru //
MBh, 5, 145, 19.1 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca /
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 145, 35.2 apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃśca saḥ /
MBh, 5, 145, 37.2 mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām //
MBh, 5, 146, 14.2 yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru //
MBh, 5, 146, 21.2 yathā te na praṇaśyeyur mahārāja tathā kuru //
MBh, 5, 146, 22.2 citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya /
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 147, 9.2 vaśe kṛtvā sa nṛpatīn avasannāgasāhvaye //
MBh, 5, 147, 25.2 iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ //
MBh, 5, 148, 4.2 bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ //
MBh, 5, 149, 3.1 tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ /
MBh, 5, 149, 37.1 tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam /
MBh, 5, 149, 37.3 adhivāsitaśastrāśca kṛtakautukamaṅgalāḥ //
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 149, 56.1 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ /
MBh, 5, 150, 12.1 virāṭadrupadau caiva kṛtavairau mayā saha /
MBh, 5, 150, 14.1 śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ /
MBh, 5, 150, 16.1 samāśca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ /
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 5, 150, 22.2 vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ //
MBh, 5, 151, 21.1 yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ /
MBh, 5, 151, 22.1 kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati /
MBh, 5, 152, 8.2 tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ //
MBh, 5, 152, 26.2 prasamīkṣya mahābāhuścakre senāpatīṃstadā //
MBh, 5, 152, 30.2 cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ //
MBh, 5, 153, 9.1 tataste brāhmaṇāścakrur ekaṃ senāpatiṃ dvijam /
MBh, 5, 153, 17.2 yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 5, 153, 20.2 kuryāṃ śastrabalenaiva sasurāsurarākṣasam //
MBh, 5, 153, 22.1 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana /
MBh, 5, 153, 26.2 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam /
MBh, 5, 153, 32.1 tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam /
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 154, 13.2 senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam //
MBh, 5, 154, 28.2 tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ //
MBh, 5, 154, 29.1 tacca me nākarod vākyaṃ tvadarthe madhusūdanaḥ /
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 155, 15.2 tatra bhojakaṭaṃ nāma cakre nagaram uttamam //
MBh, 5, 155, 21.2 kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ //
MBh, 5, 156, 1.3 kim akurvanta kuravaḥ kālenābhipracoditāḥ //
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 157, 5.3 yathā vaḥ sampratijñātaṃ tat sarvaṃ kriyatām iti //
MBh, 5, 157, 7.3 pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim //
MBh, 5, 157, 11.2 dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam //
MBh, 5, 158, 7.2 śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā //
MBh, 5, 159, 10.2 kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ //
MBh, 5, 162, 1.3 kim akurvanta me mandāḥ putrā duryodhanādayaḥ //
MBh, 5, 162, 20.1 sarve kṛtapraharaṇāśchedyabhedyaviśāradāḥ /
MBh, 5, 162, 22.2 kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ //
MBh, 5, 162, 24.2 arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ //
MBh, 5, 162, 29.2 balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati //
MBh, 5, 163, 4.2 rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati //
MBh, 5, 163, 5.1 kṛtavairaḥ purā caiva sahadevena pārthivaḥ /
MBh, 5, 163, 9.2 kṛtavairāśca pārthena virāṭanagare tadā //
MBh, 5, 163, 11.2 ete yotsyanti samare saṃsmarantaḥ purā kṛtam //
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 164, 12.2 raṇe karma mahat kartā tatra me nāsti saṃśayaḥ //
MBh, 5, 164, 14.2 bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ //
MBh, 5, 164, 32.2 kartā vimarde sumahat tvadarthe puruṣottamaḥ //
MBh, 5, 164, 37.2 akarot saṃvidaṃ tena pāṇḍavena mahātmanā //
MBh, 5, 165, 13.2 tejovadham imaṃ kuryād vibhedayiṣur āhave /
MBh, 5, 165, 19.2 tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ //
MBh, 5, 165, 26.1 kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa /
MBh, 5, 166, 2.2 mithobhedo na me kāryas tena jīvasi sūtaja //
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 11.2 ubhāvapi bhavantau me mahat karma kariṣyataḥ //
MBh, 5, 166, 23.2 viṣahanti sadā kartum adhijyānyapi kaurava /
MBh, 5, 167, 13.2 saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ //
MBh, 5, 167, 14.2 pratyayaṃ parirakṣantau mahat karma kariṣyataḥ //
MBh, 5, 168, 3.2 tenāsau rathavaṃśena mahat karma kariṣyati //
MBh, 5, 168, 7.2 dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ //
MBh, 5, 168, 9.2 mahārathenāsukaraṃ mahat karma kariṣyati //
MBh, 5, 168, 23.2 pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati //
MBh, 5, 169, 5.1 bhāgineyakṛte vīraḥ sa kariṣyati saṃgare /
MBh, 5, 171, 5.2 śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi //
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 5, 173, 3.2 āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram //
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 173, 13.1 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ /
MBh, 5, 173, 14.1 sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ /
MBh, 5, 173, 15.2 kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam //
MBh, 5, 174, 1.3 tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ //
MBh, 5, 174, 2.2 kecid asmadupālambhe matiṃ cakrur dvijottamāḥ //
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 16.2 punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ //
MBh, 5, 174, 22.3 haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ //
MBh, 5, 175, 4.2 mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati //
MBh, 5, 176, 3.2 raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ //
MBh, 5, 176, 4.2 yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām //
MBh, 5, 176, 6.2 vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā //
MBh, 5, 176, 8.2 vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ //
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 176, 32.2 kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ //
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 176, 40.2 tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha //
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 177, 3.2 bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ //
MBh, 5, 177, 4.2 ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ //
MBh, 5, 177, 7.3 pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi //
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 177, 11.1 kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana /
MBh, 5, 177, 11.2 vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho //
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 5, 177, 17.2 smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama /
MBh, 5, 177, 17.3 tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate //
MBh, 5, 177, 19.1 yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ /
MBh, 5, 177, 21.3 prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ //
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 178, 12.2 na kariṣyasi ced etad vākyaṃ me kurupuṃgava //
MBh, 5, 178, 22.2 prasīda mā vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 178, 24.2 utpathapratipannasya kāryaṃ bhavati śāsanam //
MBh, 5, 178, 31.2 tat kariṣye kurukṣetre yotsye vipra tvayā saha /
MBh, 5, 178, 34.1 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ /
MBh, 5, 178, 34.2 tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava //
MBh, 5, 179, 2.2 bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa //
MBh, 5, 179, 9.1 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ /
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 179, 29.2 na hi me kurute kāmam ityahaṃ tam upāgamam //
MBh, 5, 179, 30.3 na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ //
MBh, 5, 180, 9.1 sārathyaṃ kṛtavāṃstatra yuyutsor akṛtavraṇaḥ /
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 5, 180, 37.2 aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā //
MBh, 5, 181, 3.2 akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān //
MBh, 5, 181, 14.1 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ /
MBh, 5, 184, 12.1 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata /
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 186, 4.2 tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana //
MBh, 5, 186, 6.1 yathāha bharataśreṣṭha nāradas tat tathā kuru /
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 12.2 śastradhāraṇam atyugraṃ tacca kāryaṃ kṛtaṃ tvayā //
MBh, 5, 186, 16.3 mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire //
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 186, 33.2 lokānāṃ ca hitaṃ kurvann aham apyādade vacaḥ //
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te //
MBh, 5, 187, 7.1 yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā /
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 188, 6.1 strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā /
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 5, 189, 7.1 kṛto yatno mayā devi putrārthe tapasā mahān /
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 5, 190, 1.2 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat /
MBh, 5, 190, 5.2 trailokyakartā kasmāddhi tanmṛṣā kartum arhati //
MBh, 5, 190, 7.1 kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ /
MBh, 5, 190, 8.2 tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī /
MBh, 5, 190, 12.1 kṛte vivāhe tu tadā sā kanyā rājasattama /
MBh, 5, 191, 2.1 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ /
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 191, 5.1 tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ /
MBh, 5, 191, 5.2 abhiyāne matiṃ cakre drupadaṃ prati bhārata //
MBh, 5, 191, 14.1 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati /
MBh, 5, 192, 3.2 putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha /
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 5, 192, 14.2 purasyāsyāvināśāya tacca rājaṃstathā kuru //
MBh, 5, 192, 18.2 imāviti tataścakre matiṃ prāṇavināśane //
MBh, 5, 192, 19.1 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā /
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 193, 2.1 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me /
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 5, 193, 24.1 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 30.2 lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam //
MBh, 5, 193, 38.2 śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām //
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 5, 193, 43.1 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā /
MBh, 5, 193, 44.2 sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ //
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 5, 194, 12.1 yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute /
MBh, 5, 197, 16.1 babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ /
MBh, 6, 1, 11.1 saṃjñāśca vividhāstāstāsteṣāṃ cakre yudhiṣṭhiraḥ /
MBh, 6, 1, 26.1 tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 2, 5.2 kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ //
MBh, 6, 2, 17.2 saṃpatanti vanānteṣu samavāyāṃśca kurvate //
MBh, 6, 2, 31.2 arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ //
MBh, 6, 3, 9.3 uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ //
MBh, 6, 3, 13.1 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ /
MBh, 6, 3, 17.1 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ /
MBh, 6, 4, 4.2 kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam //
MBh, 6, 4, 12.2 na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām //
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 8, 22.1 patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
MBh, 6, 8, 23.2 meruṃ pradakṣiṇaṃ kṛtvā samprayātyuttarān kurūn //
MBh, 6, 12, 16.2 revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ //
MBh, 6, 14, 5.1 yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot /
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 7.3 akarod duṣkaraṃ karma raṇe kauravaśāsanāt //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 17.1 kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ /
MBh, 6, 15, 29.1 bhīṣmo yad akarot karma samare saṃjayārihā /
MBh, 6, 15, 62.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 6, 15, 72.1 śroṣyāmi tāni duḥkhāni duryodhanakṛtānyaham /
MBh, 6, 15, 74.1 yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā /
MBh, 6, 16, 6.1 śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ /
MBh, 6, 16, 20.2 yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru //
MBh, 6, 17, 6.2 yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 22, 8.2 kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, BhaGī 1, 38.2 kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam //
MBh, 6, BhaGī 1, 39.2 kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana //
MBh, 6, BhaGī 1, 45.1 aho bata mahatpāpaṃ kartuṃ vyavasitā vayam /
MBh, 6, BhaGī 2, 17.2 vināśamavyayasyāsya na kaścitkartumarhati //
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 2, 37.2 tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ //
MBh, 6, BhaGī 2, 38.1 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau /
MBh, 6, BhaGī 2, 48.1 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya /
MBh, 6, BhaGī 3, 8.1 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ /
MBh, 6, BhaGī 3, 18.1 naiva tasya kṛtenārtho nākṛteneha kaścana /
MBh, 6, BhaGī 3, 19.1 tasmādasaktaḥ satataṃ kāryaṃ karma samācara /
MBh, 6, BhaGī 3, 20.2 lokasaṃgrahamevāpi saṃpaśyankartumarhasi //
MBh, 6, BhaGī 3, 21.2 sa yatpramāṇaṃ kurute lokastadanuvartate //
MBh, 6, BhaGī 3, 22.1 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
MBh, 6, BhaGī 3, 24.1 utsīdeyurime lokā na kuryāṃ karma cedaham /
MBh, 6, BhaGī 3, 25.1 saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata /
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 6, BhaGī 3, 27.1 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
MBh, 6, BhaGī 3, 27.2 ahaṃkāravimūḍhātmā kartāhamiti manyate //
MBh, 6, BhaGī 3, 33.2 prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati //
MBh, 6, BhaGī 4, 15.1 evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ /
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 4, 20.2 karmaṇyabhipravṛtto 'pi naiva kiṃcitkaroti saḥ //
MBh, 6, BhaGī 4, 21.2 śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 4, 22.2 samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate //
MBh, 6, BhaGī 4, 37.1 yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna /
MBh, 6, BhaGī 4, 37.2 jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā //
MBh, 6, BhaGī 5, 7.2 sarvabhūtātmabhūtātmā kurvannapi na lipyate //
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 10.1 brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ /
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
MBh, 6, BhaGī 6, 1.2 anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
MBh, 6, BhaGī 6, 1.2 anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
MBh, 6, BhaGī 6, 12.1 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ /
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 9, 27.2 yattapasyasi kaunteya tatkuruṣva madarpaṇam //
MBh, 6, BhaGī 11, 14.2 praṇamya śirasā devaṃ kṛtāñjalirabhāṣata //
MBh, 6, BhaGī 12, 10.2 madarthamapi karmāṇi kurvansiddhimavāpsyasi //
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 6, BhaGī 13, 29.1 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ /
MBh, 6, BhaGī 13, 31.2 śarīrastho 'pi kaunteya na karoti na lipyate //
MBh, 6, BhaGī 14, 16.1 karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
MBh, 6, BhaGī 16, 24.2 jñātvā śāstravidhānoktaṃ karma kartumihārhasi //
MBh, 6, BhaGī 17, 18.2 kriyate tadiha proktaṃ rājasaṃ calamadhruvam //
MBh, 6, BhaGī 17, 19.1 mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ /
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 6, BhaGī 18, 5.1 yajñadānatapaḥkarma na tyājyaṃ kāryameva tat /
MBh, 6, BhaGī 18, 6.2 kartavyānīti me pārtha niścitaṃ matamuttamam //
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 6, BhaGī 18, 23.1 niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam /
MBh, 6, BhaGī 18, 24.2 kriyate bahulāyāsaṃ tadrājasamudāhṛtam //
MBh, 6, BhaGī 18, 47.2 svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 18, 56.1 sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ /
MBh, 6, BhaGī 18, 60.2 kartuṃ necchasi yanmohātkariṣyasyavaśo 'pi tat //
MBh, 6, BhaGī 18, 60.2 kartuṃ necchasi yanmohātkariṣyasyavaśo 'pi tat //
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 6, BhaGī 18, 68.2 bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ //
MBh, 6, BhaGī 18, 73.3 sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava //
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 43.3 na tāvanmṛtyukālo me punarāgamanaṃ kuru //
MBh, 6, 41, 46.1 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam /
MBh, 6, 41, 48.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 41, 63.1 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam /
MBh, 6, 41, 65.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 72.1 sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam /
MBh, 6, 41, 74.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 78.1 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam /
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 41, 81.2 sa eva me varaḥ satya udyoge yastvayā kṛtaḥ /
MBh, 6, 41, 81.3 sūtaputrasya saṃgrāme kāryastejovadhastvayā //
MBh, 6, 41, 87.2 na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava /
MBh, 6, 42, 2.3 bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā //
MBh, 6, 42, 24.1 tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ /
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 43, 25.2 trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau //
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 44, 40.1 apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam /
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 45, 41.2 bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca //
MBh, 6, 45, 42.1 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ /
MBh, 6, 45, 63.2 avahāram akurvanta sainyānāṃ bharatarṣabha //
MBh, 6, 46, 1.2 kṛte 'vahāre sainyānāṃ prathame bharatarṣabha /
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 46, 18.2 karotyasukaraṃ karma gajāśvarathapattiṣu //
MBh, 6, 46, 19.1 nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa /
MBh, 6, 46, 41.2 prabhāte sarvasainyānām agre cakre dhanaṃjayam //
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 37.1 sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ /
MBh, 6, 48, 38.2 siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃśca bhārata //
MBh, 6, 48, 44.2 nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau //
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 49, 13.2 dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 6, 50, 12.2 mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām //
MBh, 6, 50, 15.1 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ /
MBh, 6, 50, 55.2 sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva //
MBh, 6, 50, 93.1 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ /
MBh, 6, 51, 13.1 tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau /
MBh, 6, 51, 37.2 tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ //
MBh, 6, 51, 37.2 tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ //
MBh, 6, 51, 42.2 avahāram atho cakre tāvakānāṃ mahārathaḥ //
MBh, 6, 52, 2.1 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā /
MBh, 6, 53, 2.3 prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam //
MBh, 6, 53, 13.2 nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ //
MBh, 6, 54, 13.1 kurvāṇau tu mahat karma bhīmasenaghaṭotkacau /
MBh, 6, 54, 41.1 yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama /
MBh, 6, 54, 41.2 kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ //
MBh, 6, 55, 2.1 bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya /
MBh, 6, 55, 23.1 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire /
MBh, 6, 55, 26.1 kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm /
MBh, 6, 55, 43.2 iti tat kuru kaunteya satyaṃ vākyam ariṃdama //
MBh, 6, 55, 53.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 55, 56.2 prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha //
MBh, 6, 55, 58.2 moghān kurvañ śarāṃstasya maṇḍalānyacaral laghu //
MBh, 6, 55, 65.2 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale //
MBh, 6, 55, 77.2 cakāra sāhāyyam athārjunasya viṣṇur yathā vṛtraniṣūdanasya //
MBh, 6, 55, 84.2 prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca //
MBh, 6, 55, 100.2 antaṃ kariṣyāmi yathā kurūṇāṃ tvayāham indrānuja samprayuktaḥ //
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 55, 130.3 mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ //
MBh, 6, 55, 130.3 mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ //
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 6, 56, 11.1 yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena /
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 58, 5.1 so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca /
MBh, 6, 58, 28.2 śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau /
MBh, 6, 58, 31.3 māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt //
MBh, 6, 60, 38.2 adṛśyaṃ samare cakre jīmūta iva bhāskaram //
MBh, 6, 60, 49.1 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm /
MBh, 6, 60, 50.1 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam /
MBh, 6, 60, 62.2 yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ //
MBh, 6, 60, 70.1 pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ /
MBh, 6, 60, 71.2 siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha //
MBh, 6, 60, 76.2 siṃhanādāṃśca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 6, 60, 79.1 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi /
MBh, 6, 61, 12.1 duryodhano 'pi yaccakre dṛṣṭvā svān vimukhān raṇe /
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 61, 14.4 na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ //
MBh, 6, 61, 20.1 tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ /
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 61, 31.1 kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama /
MBh, 6, 61, 39.1 dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim /
MBh, 6, 61, 49.2 kṛtakārya kṛtaprajña dharmajña vijayājaya //
MBh, 6, 61, 63.2 jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho //
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 62, 7.1 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ /
MBh, 6, 62, 38.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
MBh, 6, 63, 4.2 apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ /
MBh, 6, 63, 12.3 brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 6, 65, 32.2 bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim //
MBh, 6, 66, 1.2 akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 67, 27.1 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ /
MBh, 6, 67, 31.1 paripetur hayāścātra kecicchastrakṛtavraṇāḥ /
MBh, 6, 68, 15.2 yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 68, 31.2 āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ //
MBh, 6, 69, 14.2 kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati //
MBh, 6, 70, 7.1 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ /
MBh, 6, 70, 35.1 avahāraṃ tataścakre pitā devavratastava /
MBh, 6, 72, 7.1 aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam /
MBh, 6, 72, 11.2 kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca //
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 6, 73, 3.1 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate /
MBh, 6, 73, 10.1 sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ /
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 73, 28.1 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ /
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 73, 55.1 te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ /
MBh, 6, 74, 9.2 niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ //
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 75, 8.2 samīkariṣye tat pāpaṃ yat purā kṛtavān asi //
MBh, 6, 75, 56.1 muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam /
MBh, 6, 75, 58.2 kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa //
MBh, 6, 76, 1.2 atha śūrā mahārāja parasparakṛtāgasaḥ /
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 77, 9.1 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava /
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 78, 37.3 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat //
MBh, 6, 79, 7.1 ghaṭamānān yathāśakti kurvāṇān karma duṣkaram /
MBh, 6, 79, 14.2 yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām //
MBh, 6, 79, 23.2 vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ //
MBh, 6, 80, 11.1 ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat /
MBh, 6, 80, 19.1 etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 80, 35.2 hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ //
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 82, 8.2 adṛśyaṃ samare cakre śarajālena bhāgaśaḥ //
MBh, 6, 82, 27.2 siṃhanādān bahuvidhāṃścakruḥ śaṅkhavimiśritān //
MBh, 6, 82, 30.2 āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam /
MBh, 6, 82, 41.1 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram /
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 6, 82, 54.1 kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ /
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 5.1 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate /
MBh, 6, 83, 16.2 prativyūhaṃ tvam api hi kuru pārṣata māciram //
MBh, 6, 83, 17.1 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam /
MBh, 6, 84, 4.2 bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam //
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 84, 40.1 samayaśca mayā pūrvaṃ kṛto vaḥ śatrukarśana /
MBh, 6, 84, 42.1 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim /
MBh, 6, 84, 42.2 yodhayasva raṇe pārthān svargaṃ kṛtvā parāyaṇam //
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 6, 85, 12.2 akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 85, 24.2 cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ //
MBh, 6, 86, 19.2 parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ //
MBh, 6, 86, 31.2 te śūrāḥ paryadhāvanta kurvanto mahad ākulam //
MBh, 6, 86, 46.2 māyāvī vipriyaṃ ghoram akārṣīnme balakṣayam //
MBh, 6, 86, 47.2 kṛtavairaśca pārthena tasmād enaṃ raṇe jahi //
MBh, 6, 86, 63.2 tataścukrodha balavāṃścakre vegaṃ ca saṃyuge //
MBh, 6, 86, 64.2 kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame /
MBh, 6, 87, 1.3 saṃgrāme kim akurvanta tanmamācakṣva saṃjaya //
MBh, 6, 87, 6.2 jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam //
MBh, 6, 89, 38.2 tena tenābhyavartanta kurvanto vyākulā diśaḥ //
MBh, 6, 89, 39.2 parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat //
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 6, 91, 11.2 dharmarājena saṃgrāmastvayā kāryaḥ sadānagha //
MBh, 6, 91, 56.2 rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva //
MBh, 6, 91, 63.1 tad avekṣya kṛtaṃ karma rākṣasena balīyasā /
MBh, 6, 92, 5.1 arthahetor naraśreṣṭha kriyate karma kutsitam /
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 92, 8.1 idānīṃ ca vijānāmi sukṛtaṃ madhusūdana /
MBh, 6, 92, 8.2 kṛtaṃ rājñā mahābāho yācatā sma suyodhanam /
MBh, 6, 92, 8.3 rājyārdhaṃ pañca vā grāmānnākārṣīt sa ca durmatiḥ //
MBh, 6, 92, 32.1 adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ /
MBh, 6, 92, 43.2 nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram //
MBh, 6, 92, 79.1 avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 93, 2.1 samāgamya mahārāja mantraṃ cakrur vivakṣitam /
MBh, 6, 93, 10.1 pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai /
MBh, 6, 93, 36.2 tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho /
MBh, 6, 94, 4.2 ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam /
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 94, 18.1 sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam /
MBh, 6, 95, 7.1 tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam /
MBh, 6, 95, 22.2 yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru //
MBh, 6, 95, 23.2 bhīṣmaṃ pramukhataḥ kṛtvā prayayau senayā saha //
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 95, 39.2 abhyudyayū raṇe pārthān bhīṣmaṃ kṛtvāgrato nṛpa //
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 96, 47.1 virathāṃśca maheṣvāsān kṛtvā tatra sa rākṣasaḥ /
MBh, 6, 97, 3.1 dhanaṃjayaśca kiṃ cakre mama sainyeṣu saṃjaya /
MBh, 6, 97, 6.2 nakulaḥ sahadevaśca raṇe cakruḥ parākramam //
MBh, 6, 97, 7.2 adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat //
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 6, 97, 32.2 raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 98, 14.2 pārtham evābhyavartanta maraṇe kṛtaniścayāḥ /
MBh, 6, 98, 22.2 nirutsāhān raṇe cakre vimukhān viparākramān //
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 6, 98, 35.1 viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot /
MBh, 6, 98, 36.1 śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ /
MBh, 6, 98, 36.2 kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata //
MBh, 6, 99, 40.2 kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ //
MBh, 6, 99, 43.2 yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca //
MBh, 6, 99, 44.2 akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā //
MBh, 6, 100, 13.2 hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ //
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 6, 101, 3.2 tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ //
MBh, 6, 101, 6.2 samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu //
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 102, 13.2 akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 102, 34.1 iti tat kuru kaunteya satyaṃ vākyam ariṃdama /
MBh, 6, 102, 36.1 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram /
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 6, 102, 37.1 codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava /
MBh, 6, 102, 44.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 102, 48.2 moghān kurvañ śarāṃstasya maṇḍalāni vidarśayan //
MBh, 6, 102, 52.1 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale /
MBh, 6, 102, 66.1 nivartasva mahābāho nānṛtaṃ kartum arhasi /
MBh, 6, 102, 75.2 vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ //
MBh, 6, 103, 5.1 tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ /
MBh, 6, 103, 6.1 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ /
MBh, 6, 103, 26.1 dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara /
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 36.2 anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ //
MBh, 6, 103, 38.1 aśakyam api kuryāddhi raṇe pārthaḥ samudyataḥ /
MBh, 6, 103, 39.2 bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate //
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 6, 103, 43.2 ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava //
MBh, 6, 103, 44.1 samayastu kṛtaḥ kaścid bhīṣmeṇa mama mādhava /
MBh, 6, 103, 47.2 yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge //
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 103, 56.2 sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram //
MBh, 6, 103, 82.1 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama /
MBh, 6, 103, 101.2 ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ /
MBh, 6, 104, 4.1 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam /
MBh, 6, 104, 11.1 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
MBh, 6, 104, 16.2 āsurān akarod vyūhān paiśācān atha rākṣasān //
MBh, 6, 104, 24.3 yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 104, 47.2 sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya //
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 104, 53.2 tathā kuru raṇe yatnaṃ sādhayasva pitāmaham //
MBh, 6, 104, 54.1 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa /
MBh, 6, 105, 7.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 105, 23.2 cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ /
MBh, 6, 105, 25.3 iti tat kṛtavāṃścāhaṃ yathoktaṃ bharatarṣabha //
MBh, 6, 105, 27.2 bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe //
MBh, 6, 106, 2.1 na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana /
MBh, 6, 107, 15.1 tathā kuruta kauravyā yathā vaḥ sātyako yudhi /
MBh, 6, 107, 46.3 kṛtapratikṛte yattau yodhayāmāsatū raṇe //
MBh, 6, 108, 4.2 jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati //
MBh, 6, 108, 12.1 apasavyaṃ grahāścakrur alakṣmāṇaṃ niśākaram /
MBh, 6, 109, 17.1 atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ /
MBh, 6, 109, 17.3 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ //
MBh, 6, 109, 37.1 tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ /
MBh, 6, 111, 5.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 112, 43.2 mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 69.2 cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 112, 119.1 viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho /
MBh, 6, 112, 120.2 cakāra virathāṃścaiva kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 6, 113, 13.1 icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam /
MBh, 6, 113, 14.2 kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa //
MBh, 6, 113, 20.1 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam /
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 113, 44.2 bahudhā bhīṣmam ānarchanmārgaṇaiḥ kṛtamārgaṇāḥ //
MBh, 6, 113, 45.3 kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ //
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 6, 114, 88.2 kālaṃ kartā naravyāghraḥ samprāpte dakṣiṇāyane //
MBh, 6, 114, 93.1 te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam /
MBh, 6, 114, 106.2 kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā //
MBh, 6, 115, 13.2 ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ //
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 6, 115, 53.1 evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me /
MBh, 6, 115, 58.2 te 'bhivādya tato bhīṣmaṃ kṛtvā cābhipradakṣiṇam //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 6, 116, 19.2 adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 6, 116, 21.1 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ /
MBh, 6, 116, 30.1 vāsudevasahāyastvaṃ mahat karma kariṣyasi /
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 6, 117, 18.1 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ /
MBh, 6, 117, 22.2 bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe //
MBh, 6, 117, 30.1 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi /
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 1, 12.2 yad akārṣur nṛpatayastanmamācakṣva saṃjaya //
MBh, 7, 1, 13.3 yat te putrāstadākārṣur hate devavrate mṛdhe //
MBh, 7, 1, 17.2 anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam //
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 1, 49.2 kṛtavānmama putrāṇāṃ jayāśāṃ saphalām api //
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 2, 20.1 kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam /
MBh, 7, 2, 21.2 mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye //
MBh, 7, 3, 13.2 pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam //
MBh, 7, 4, 6.2 duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā //
MBh, 7, 5, 7.1 tasminn asukaraṃ karma kṛtavatyāsthite divam /
MBh, 7, 5, 12.3 senāpatitvam arhanti nātra kāryā vicāraṇā //
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 5, 14.2 eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ //
MBh, 7, 5, 16.2 yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 5, 36.2 sa evam abhyanujñātaścakre senāpatiṃ tataḥ /
MBh, 7, 5, 38.2 prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā //
MBh, 7, 6, 26.2 akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava /
MBh, 7, 7, 6.2 kulavīryānurūpāṇi cakruḥ karmāṇyanekaśaḥ //
MBh, 7, 7, 14.2 akarod raudram ātmānaṃ kirañ śaraśataiḥ parān //
MBh, 7, 7, 16.2 kṛtvā śūnyān rathopasthān udakrośanmahārathaḥ //
MBh, 7, 7, 21.2 droṇo 'cireṇākarocca mahīṃ śoṇitakardamām //
MBh, 7, 7, 29.1 etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā /
MBh, 7, 7, 32.2 hato rukmaratho rājan kṛtvā karma suduṣkaram //
MBh, 7, 8, 1.2 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 8, 5.2 kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham //
MBh, 7, 8, 20.2 bhāradvājaḥ kim akarocchūraḥ saṃkrandano yudhi //
MBh, 7, 8, 21.2 sa satyasaṃdho balavān droṇaḥ kim akarod yudhi //
MBh, 7, 8, 37.2 droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim //
MBh, 7, 8, 38.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 9, 17.2 gadāniṣṭanito raudro duryodhanakṛtodyamaḥ //
MBh, 7, 9, 19.2 yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt //
MBh, 7, 9, 26.1 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān /
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 9, 63.1 na pūrve nāpare cakrur idaṃ kecana mānavāḥ /
MBh, 7, 9, 63.2 iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare //
MBh, 7, 10, 1.3 kṛtavān yāni govindo yathā nānyaḥ pumān kvacit //
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 10, 24.2 kṛtavān puṇḍarīkākṣaḥ kastadanya ihārhati //
MBh, 7, 11, 4.2 karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi //
MBh, 7, 11, 11.2 rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi //
MBh, 7, 12, 1.3 siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha //
MBh, 7, 12, 7.2 yathā me na vadhaḥ kārya ācāryasya kathaṃcana /
MBh, 7, 12, 11.1 yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam /
MBh, 7, 12, 12.1 mayi jīvati rājendra na bhayaṃ kartum arhasi /
MBh, 7, 13, 10.1 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam /
MBh, 7, 13, 27.2 bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan //
MBh, 7, 13, 38.3 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau //
MBh, 7, 13, 41.2 cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau //
MBh, 7, 13, 44.1 lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam /
MBh, 7, 13, 46.2 tena cakre mahad yuddham abhimanyur ariṃdamaḥ //
MBh, 7, 13, 73.1 tām avaplutya jagrāha sakośaṃ cākarod asim /
MBh, 7, 14, 37.1 siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuśca harṣitāḥ /
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 15, 13.2 parasparam udīkṣantaḥ parasparakṛtāgasaḥ //
MBh, 7, 15, 25.1 taṃ śūram āryavratinam astrārthakṛtaniśramam /
MBh, 7, 15, 36.2 talaśabdaṃ mahat kṛtvā droṇastaṃ samupādravat //
MBh, 7, 15, 42.1 śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm /
MBh, 7, 15, 47.2 bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā //
MBh, 7, 15, 49.1 tato 'vahāraṃ cakruste droṇaduryodhanādayaḥ /
MBh, 7, 16, 2.1 kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ /
MBh, 7, 16, 4.1 iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge /
MBh, 7, 16, 14.2 kartāraḥ sma vayaṃ sarvaṃ yaccikīrṣāma hṛdgatam //
MBh, 7, 16, 18.2 nyavartanta mahārāja kṛtvā śapatham āhave //
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 16, 36.1 yadi tvasukaraṃ loke karma kuryāma saṃyuge /
MBh, 7, 17, 27.2 alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha //
MBh, 7, 17, 31.2 nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṃ nivartanam //
MBh, 7, 18, 4.1 tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam /
MBh, 7, 18, 6.1 maṇḍalāni tataścakre gatapratyāgatāni ca /
MBh, 7, 18, 8.1 adṛśyaṃ ca muhūrtena cakruste bharatarṣabha /
MBh, 7, 18, 15.2 kṛtvā tad astraṃ tān vīrān anayad yamasādanam //
MBh, 7, 18, 20.2 siṃhanādaravāṃścogrāṃścakrire tatra māriṣa //
MBh, 7, 18, 27.2 nānāṅgāvayavair hīnāṃścakārārīn dhanaṃjayaḥ //
MBh, 7, 18, 28.2 śarair viśakalīkurvaṃścakre vyaśvarathadvipān //
MBh, 7, 19, 4.1 vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā /
MBh, 7, 19, 24.1 mayi jīvati kauravya nodvegaṃ kartum arhasi /
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 20, 10.2 vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 21, 2.1 āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm /
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 24, 7.2 bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi //
MBh, 7, 24, 23.2 cakre vibāhuśirasaṃ bhūtakarmāṇam āhave //
MBh, 7, 24, 28.2 pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam //
MBh, 7, 24, 29.2 drauṇir mānaṃ pituḥ kurvanmārgaṇaiḥ samavārayat //
MBh, 7, 25, 2.1 kim arjunaścāpyakarot saṃśaptakabalaṃ prati /
MBh, 7, 25, 2.2 saṃśaptakā vā pārthasya kim akurvata saṃjaya //
MBh, 7, 25, 10.1 tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam /
MBh, 7, 25, 41.2 gajavājikṛtaḥ śabdaḥ sumahān samajāyata //
MBh, 7, 26, 1.3 tacchṛṇuṣva mahārāja pārtho yad akaronmṛdhe //
MBh, 7, 26, 5.2 sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ //
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 27, 4.2 dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam //
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 27, 18.2 matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye //
MBh, 7, 27, 28.2 cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ //
MBh, 7, 27, 29.2 sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ //
MBh, 7, 28, 1.2 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ /
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 24.1 ekā mūrtistapaścaryāṃ kurute me bhuvi sthitā /
MBh, 7, 28, 24.2 aparā paśyati jagat kurvāṇaṃ sādhvasādhunī //
MBh, 7, 28, 25.1 aparā kurute karma mānuṣaṃ lokam āśritā /
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 29, 5.2 gāndhārān vyākulāṃścakre saubalapramukhān punaḥ //
MBh, 7, 29, 26.1 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ /
MBh, 7, 29, 26.1 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ /
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 30, 4.2 akurvann āryakarmāṇi bhairave satyabhītavat //
MBh, 7, 30, 29.1 dakṣiṇena tu senāyāḥ kurute kadanaṃ balī /
MBh, 7, 31, 5.2 ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe //
MBh, 7, 31, 10.2 bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ //
MBh, 7, 31, 35.1 kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ /
MBh, 7, 31, 39.2 cedipāñcālapāṇḍūnām akarot kadanaṃ mahat //
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 32, 3.1 avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate /
MBh, 7, 32, 8.2 āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana //
MBh, 7, 32, 19.1 sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ /
MBh, 7, 32, 20.2 saubhadre nihate rājann avahāram akurvata //
MBh, 7, 33, 13.2 kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 34, 25.1 tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ /
MBh, 7, 35, 4.1 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ /
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 7, 35, 43.1 palāyanakṛtotsāhā nirutsāhā dviṣajjaye /
MBh, 7, 36, 20.2 vidarśayan vai sumahacchikṣaurasakṛtaṃ balam //
MBh, 7, 37, 6.1 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ /
MBh, 7, 38, 4.1 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān /
MBh, 7, 38, 4.1 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān /
MBh, 7, 40, 3.1 pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam /
MBh, 7, 40, 13.2 sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām //
MBh, 7, 41, 13.1 bhaktānukampī bhagavāṃstasya cakre tato dayām /
MBh, 7, 42, 13.1 so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam /
MBh, 7, 44, 19.2 adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ //
MBh, 7, 45, 4.3 palāyanakṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 46, 1.3 kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣvapalāyinam //
MBh, 7, 46, 3.3 akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ //
MBh, 7, 47, 3.1 karṇaṃ cāpyakarot kruddho rudhirotpīḍavāhinam /
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 47, 29.2 athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru //
MBh, 7, 47, 30.2 virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi //
MBh, 7, 47, 40.1 srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ /
MBh, 7, 48, 4.1 vidhanuḥsyandanāsis tair vicakraścāribhiḥ kṛtaḥ /
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 50, 9.2 vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram //
MBh, 7, 50, 13.2 karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām //
MBh, 7, 50, 40.2 nūnam adya rajodhvastaṃ raṇe reṇuḥ kariṣyati //
MBh, 7, 50, 45.1 kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana /
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 50, 58.2 adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram //
MBh, 7, 50, 67.2 dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ //
MBh, 7, 50, 69.2 viditaṃ veditavyaṃ te na śokaṃ kartum arhasi //
MBh, 7, 51, 1.3 prayatnam akarot tīvram ācāryo grahaṇe mama //
MBh, 7, 51, 24.1 yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ /
MBh, 7, 52, 11.2 utsahante 'nyathā kartuṃ kuta eva narādhipāḥ //
MBh, 7, 52, 21.1 upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate /
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 53, 2.2 saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam //
MBh, 7, 53, 14.2 utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 53, 15.2 padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām //
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 53, 42.2 nṛnāgāśvān videhāsūn kartāraśca sahasraśaḥ //
MBh, 7, 53, 49.1 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ /
MBh, 7, 53, 56.2 tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam //
MBh, 7, 54, 10.1 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava /
MBh, 7, 54, 12.1 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 7, 55, 18.1 aho hyakāle prasthānaṃ kṛtavān asi putraka /
MBh, 7, 55, 38.1 kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaśca naḥ /
MBh, 7, 55, 38.1 kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaśca naḥ /
MBh, 7, 55, 38.2 kṛtavān yādṛg adyaikastava putro mahārathaḥ //
MBh, 7, 56, 3.2 darśayāṃ naityakaṃ cakrur naiśaṃ traiyambakaṃ balim //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 7, 56, 10.2 putraśokābhitaptena pratijñā mahatī kṛtā //
MBh, 7, 56, 13.2 na hyetad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ //
MBh, 7, 56, 15.1 yadi naḥ sukṛtaṃ kiṃcid yadi dattaṃ hutaṃ yadi /
MBh, 7, 56, 22.1 so 'haṃ śvastat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 56, 34.2 viśvakarmakṛtair divyair aśvān api ca bhūṣitān //
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 56, 41.1 evaṃ caitat kariṣyāmi yathā mām anuśāsasi /
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 57, 11.2 pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ //
MBh, 7, 57, 61.1 taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ /
MBh, 7, 57, 77.2 cakāra ca punar vīrastasmin sarasi tad dhanuḥ //
MBh, 7, 57, 80.1 saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata /
MBh, 7, 58, 18.2 hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam //
MBh, 7, 58, 23.2 viśvakarmakṛtaṃ divyam upajahrur varāsanam //
MBh, 7, 59, 11.1 sa tathā kuru vārṣṇeya yathā tvayi mano mama /
MBh, 7, 59, 13.1 na hi tat kurute saṃkhye kārtavīryasamastvapi /
MBh, 7, 59, 13.2 rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ //
MBh, 7, 59, 17.1 ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 60, 13.2 kṛtāhnikāya pārthāya nyavedayata taṃ ratham //
MBh, 7, 60, 32.1 mayyapekṣā na kartavyā kathaṃcid api sātvata /
MBh, 7, 60, 32.2 rājanyeva parā guptiḥ kāryā sarvātmanā tvayā //
MBh, 7, 61, 1.2 śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ /
MBh, 7, 61, 2.2 kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ //
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 7, 61, 34.2 tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam //
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 62, 8.1 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe /
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 63, 4.1 vikośān sutsarūn anye kṛtadhārān samāhitān /
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 63, 23.2 sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ //
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 7, 64, 25.2 akarod vyāditāsyaśca bhīṣayaṃstava sainikān //
MBh, 7, 64, 47.2 vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ //
MBh, 7, 65, 3.3 hatavīre hatotsāhe palāyanakṛtakṣaṇe //
MBh, 7, 65, 17.1 ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā /
MBh, 7, 65, 20.2 padmānām iva saṃghātaiḥ pārthaścakre nivedanam //
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 7, 66, 25.2 adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ //
MBh, 7, 66, 31.1 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ /
MBh, 7, 67, 3.2 chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ //
MBh, 7, 67, 25.2 kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya //
MBh, 7, 67, 31.2 kṛtvā vidhanuṣau vīrau śaravarṣair avākirat //
MBh, 7, 67, 32.1 tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ /
MBh, 7, 67, 66.3 rathaṃ cānyaiḥ subahubhiścakre viśakalaṃ śaraiḥ //
MBh, 7, 68, 18.2 adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat //
MBh, 7, 68, 24.1 tau ca phalgunabāṇaughair vibāhuśirasau kṛtau /
MBh, 7, 68, 44.1 abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ /
MBh, 7, 68, 47.1 pattyaśvarathanāgaiśca pracchannakṛtasaṃkramām /
MBh, 7, 68, 48.2 akarod gajasaṃbādhāṃ nadīm uttaraśoṇitām /
MBh, 7, 68, 55.1 śūnyān kurvan rathopasthānmānavaiḥ saṃstaran mahīm /
MBh, 7, 68, 56.1 vajrakalpaiḥ śarair bhūmiṃ kurvann uttaraśoṇitām /
MBh, 7, 69, 5.1 atra buddhyā samīkṣasva kiṃ nu kāryam anantaram /
MBh, 7, 69, 18.1 sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ /
MBh, 7, 69, 20.2 alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ //
MBh, 7, 69, 33.3 ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi //
MBh, 7, 69, 41.2 karotu svasti te brahmā svasti cāpi dvijātayaḥ /
MBh, 7, 69, 42.2 tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ //
MBh, 7, 69, 44.1 svāhā svadhā śacī caiva svasti kurvantu te sadā /
MBh, 7, 69, 44.2 lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha //
MBh, 7, 69, 45.2 vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa //
MBh, 7, 69, 47.1 vivasvān bhagavān svasti karotu tava sarvaśaḥ /
MBh, 7, 69, 58.1 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham /
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 70, 8.1 sametya tu mahāsene cakratur vegam uttamam /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 71, 24.1 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ /
MBh, 7, 71, 24.2 nābhyajānata kartavyaṃ yudhi kiṃcit parākramam //
MBh, 7, 72, 7.2 cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇyanekaśaḥ //
MBh, 7, 73, 2.2 naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi //
MBh, 7, 73, 34.2 sajyaṃ cakāra taccāśu cichedāsya sa sātyakiḥ //
MBh, 7, 74, 4.2 cakāra tatra panthānaṃ yayau yena janārdanaḥ //
MBh, 7, 74, 36.2 kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate //
MBh, 7, 74, 38.1 mama tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodha me /
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 74, 40.3 tvam apyatra yathānyāyaṃ kuru kāryam anantaram //
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 74, 57.2 śaraveśmākarot pārthastvaṣṭevādbhutakarmakṛt //
MBh, 7, 74, 58.2 śaraveśmani pārthena kṛte tasminmahāraṇe //
MBh, 7, 75, 1.3 nivārite dviṣatsainye kṛte ca śaraveśmani //
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 75, 27.2 tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit //
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 76, 13.1 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau /
MBh, 7, 76, 16.1 asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 77, 7.2 sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya //
MBh, 7, 77, 12.1 bahūni sunṛśaṃsāni kṛtānyetena mānada /
MBh, 7, 77, 13.2 āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan //
MBh, 7, 77, 14.2 parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama //
MBh, 7, 77, 23.2 na cakāra bhayaṃ prāpte bhaye mahati māriṣa //
MBh, 7, 77, 37.2 tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam //
MBh, 7, 77, 38.1 asmat parokṣaṃ karmāṇi pravadanti kṛtāni te /
MBh, 7, 78, 6.2 tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ //
MBh, 7, 78, 10.2 śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 78, 27.2 hayāṃścakāra nirdehān ubhau ca pārṣṇisārathī //
MBh, 7, 78, 40.2 cakrur nādān bahuvidhān kampayanto vasuṃdharām //
MBh, 7, 80, 34.1 tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ /
MBh, 7, 80, 36.2 adṛśyān akarod yodhāṃstāvakāñ śatrutāpanaḥ //
MBh, 7, 80, 37.2 adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ //
MBh, 7, 81, 1.3 pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya //
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 7, 82, 5.2 vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham //
MBh, 7, 82, 31.2 cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare //
MBh, 7, 83, 16.1 tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham /
MBh, 7, 83, 22.1 ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata /
MBh, 7, 83, 27.1 uccāvacāni rūpāṇi cakāra subahūni ca /
MBh, 7, 84, 2.2 kurvator vividhā māyāḥ śakraśambarayor iva //
MBh, 7, 84, 26.3 hāhākāram akurvanta sainyāni bharatarṣabha //
MBh, 7, 84, 29.1 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte /
MBh, 7, 85, 45.2 abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi //
MBh, 7, 85, 46.2 kuru kṛcchre sahāyārtham arjunasya nararṣabha //
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 85, 66.2 anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi //
MBh, 7, 85, 84.2 mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava //
MBh, 7, 85, 85.2 arjunasya paritrāṇaṃ kartavyam iti saṃyuge //
MBh, 7, 85, 93.2 tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala //
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 11.2 āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham //
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate //
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 86, 36.1 kuruṣvādyātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 40.1 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati /
MBh, 7, 86, 42.2 mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ //
MBh, 7, 86, 50.1 viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam /
MBh, 7, 87, 4.1 kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate /
MBh, 7, 87, 4.2 anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava //
MBh, 7, 87, 46.2 rathe kurvantu me rājan yathāvad rathakalpakāḥ //
MBh, 7, 87, 47.2 yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ //
MBh, 7, 87, 60.1 tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ /
MBh, 7, 87, 63.1 kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ /
MBh, 7, 87, 69.2 ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama //
MBh, 7, 88, 21.1 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ /
MBh, 7, 88, 29.1 droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe /
MBh, 7, 89, 8.2 kṛtamānopakāraṃ ca yaśasvi ca manasvi ca //
MBh, 7, 89, 32.2 palāyane kṛtotsāhānmanye śocanti putrakāḥ //
MBh, 7, 89, 33.1 śūnyān kṛtān rathopasthān sātvatenārjunena ca /
MBh, 7, 89, 35.1 vivīrāṃśca kṛtān aśvān virathāṃśca kṛtānnarān /
MBh, 7, 89, 35.1 vivīrāṃśca kṛtān aśvān virathāṃśca kṛtānnarān /
MBh, 7, 89, 42.2 bhāradvājastathā teṣu kṛtavairo mahārathaḥ //
MBh, 7, 89, 43.1 arjunaścāpi yaccakre sindhurājavadhaṃ prati /
MBh, 7, 90, 3.2 vāsudevastato yuddhaṃ kurūṇām akaronmahat //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 46.1 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ /
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 91, 7.1 tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 91, 9.1 śṛṇu rājan yad akarot tava sainyeṣu vīryavān /
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 91, 51.2 palāyane kṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 93, 24.1 cakāra sātyakī rājaṃstatra karmātimānuṣam /
MBh, 7, 93, 29.2 cakāra rājato rājan bhrājamāna ivāṃśumān //
MBh, 7, 93, 34.2 śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe //
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 95, 20.4 adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam //
MBh, 7, 95, 23.2 ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge //
MBh, 7, 95, 39.2 kṛtavāṃstatra śaineyaḥ kṣapayaṃstāvakaṃ balam //
MBh, 7, 96, 28.1 na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ /
MBh, 7, 96, 28.2 yādṛkkṣayam anīkānām akarot sātyakir nṛpa /
MBh, 7, 96, 33.1 gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ /
MBh, 7, 97, 1.3 nirhrīkā mama te putrāḥ kim akurvata saṃjaya //
MBh, 7, 97, 10.1 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 97, 12.1 te punaḥ saṃnyavartanta kṛtvā saṃśaptakānmithaḥ /
MBh, 7, 97, 12.2 parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt //
MBh, 7, 98, 4.1 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha /
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 98, 14.1 yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā /
MBh, 7, 98, 19.3 na ca tat kṛtavānmandastava bhrātā suyodhanaḥ //
MBh, 7, 98, 22.2 śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ //
MBh, 7, 98, 39.2 vyaśvasūtarathāṃścakre kumārān kupito raṇe //
MBh, 7, 99, 6.2 sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ //
MBh, 7, 100, 2.1 eko hi samare karma kṛtavān satyavikramaḥ /
MBh, 7, 100, 18.2 āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire //
MBh, 7, 100, 23.3 kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam //
MBh, 7, 100, 28.1 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava /
MBh, 7, 101, 11.2 bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 101, 56.2 tapasvī kṛtavidyaśca prekṣitenāpi nirdahet //
MBh, 7, 102, 12.1 kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi /
MBh, 7, 102, 13.1 bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 23.1 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam /
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 102, 30.2 ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ //
MBh, 7, 102, 41.2 sātyakiśca mahāvīryaḥ kartavyaṃ yadi manyase /
MBh, 7, 102, 79.2 bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 7, 102, 86.3 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham //
MBh, 7, 102, 104.2 siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ //
MBh, 7, 102, 105.1 talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ /
MBh, 7, 103, 10.2 akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat //
MBh, 7, 103, 31.2 smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 103, 32.2 dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā //
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 103, 47.2 kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati //
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 104, 31.1 samantācchaṅkhaninadaṃ pāṇḍusenākarot tadā /
MBh, 7, 105, 19.2 saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha /
MBh, 7, 106, 9.1 bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 107, 1.4 karṇo vā samare tāta kim akārṣīd ataḥ param //
MBh, 7, 107, 4.1 cāpaśabdaṃ mahat kṛtvā talaśabdaṃ ca bhairavam /
MBh, 7, 107, 6.2 anyonyam īkṣāṃ cakrāte dahantāviva locanaiḥ //
MBh, 7, 107, 10.2 satataṃ ca parikleśān saputreṇa tvayā kṛtān //
MBh, 7, 107, 32.2 śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ //
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 107, 38.2 kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ //
MBh, 7, 108, 8.1 kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha /
MBh, 7, 108, 14.2 hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam //
MBh, 7, 108, 32.2 śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam //
MBh, 7, 108, 39.2 rudann ārtastava sutaṃ karṇaścakre pradakṣiṇam //
MBh, 7, 108, 40.1 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam /
MBh, 7, 109, 23.1 taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam /
MBh, 7, 110, 25.1 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ /
MBh, 7, 111, 7.2 prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ //
MBh, 7, 111, 24.1 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau /
MBh, 7, 112, 35.2 harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare //
MBh, 7, 114, 9.2 vegaṃ cakre mahāvego bhīmasenavadhaṃ prati //
MBh, 7, 114, 14.2 anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau //
MBh, 7, 114, 58.2 svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ //
MBh, 7, 114, 80.1 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata /
MBh, 7, 115, 5.1 apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 116, 15.1 eṣa kauravayodhānāṃ kṛtvā ghoram upadravam /
MBh, 7, 116, 18.1 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ /
MBh, 7, 116, 25.1 rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām /
MBh, 7, 117, 12.1 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ /
MBh, 7, 117, 15.1 sa māṃ nihanyāt saṃgrāme yo māṃ kuryānnirāyudham /
MBh, 7, 117, 33.2 vikośau cāpyasī kṛtvā samare tau viceratuḥ //
MBh, 7, 117, 48.1 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram /
MBh, 7, 117, 49.2 tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho //
MBh, 7, 117, 61.2 eṣa tvasukaraṃ karma yādavārthe karomyaham //
MBh, 7, 117, 62.1 ityuktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ /
MBh, 7, 118, 3.1 sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ /
MBh, 7, 118, 4.1 nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 118, 15.2 vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ //
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 118, 45.3 yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ //
MBh, 7, 118, 48.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
MBh, 7, 119, 15.1 tadavasthaḥ kṛtastena somadatto 'tha māriṣa /
MBh, 7, 120, 11.2 yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva //
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 28.1 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā /
MBh, 7, 120, 28.2 tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ //
MBh, 7, 120, 36.2 acireṇa mahīṃ pārthaścakāra rudhirottarām //
MBh, 7, 120, 37.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 43.1 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau /
MBh, 7, 120, 54.1 śliṣṭaṃ tu sarvataścakrū rathamaṇḍalam āśu te /
MBh, 7, 120, 57.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 68.3 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā //
MBh, 7, 120, 69.2 sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ /
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 121, 28.2 tathā kuru kuruśreṣṭha divyam astram upāśritaḥ //
MBh, 7, 121, 38.1 kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ /
MBh, 7, 122, 1.3 māmakā yad akurvanta tanmamācakṣva saṃjaya //
MBh, 7, 122, 6.2 cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ //
MBh, 7, 122, 23.1 tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam /
MBh, 7, 122, 62.2 cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ //
MBh, 7, 122, 65.1 tathā sātyakinā vīre virathe sūtaje kṛte /
MBh, 7, 122, 67.2 kṛtāṃ rājyapradānena pratijñāṃ paripālayan //
MBh, 7, 122, 69.1 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā /
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 122, 74.3 virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā //
MBh, 7, 122, 87.1 durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam /
MBh, 7, 122, 88.1 bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa /
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 123, 5.1 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā /
MBh, 7, 123, 6.2 yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya //
MBh, 7, 123, 10.2 yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi //
MBh, 7, 123, 12.2 viratho bhīmasenena kṛto 'si bahuśo raṇe /
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 123, 22.2 sīdeta samare jiṣṇo nātra kāryā vicāraṇā //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 123, 25.3 yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ //
MBh, 7, 125, 5.1 yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ /
MBh, 7, 125, 10.2 paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam /
MBh, 7, 125, 10.3 kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham //
MBh, 7, 125, 15.1 so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam /
MBh, 7, 125, 27.2 bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye //
MBh, 7, 125, 30.1 tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ /
MBh, 7, 126, 30.2 duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram /
MBh, 7, 126, 32.2 kartāsmi samare karma dhārtarāṣṭra hitaṃ tava //
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 7, 127, 5.2 alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha //
MBh, 7, 127, 15.1 paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire /
MBh, 7, 127, 15.2 hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ /
MBh, 7, 127, 16.1 daivopasṛṣṭaḥ puruṣo yat karma kurute kvacit /
MBh, 7, 127, 16.2 kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate //
MBh, 7, 127, 16.2 kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate //
MBh, 7, 127, 17.1 yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā /
MBh, 7, 127, 17.2 tat kāryam aviśaṅkena siddhir daive pratiṣṭhitā //
MBh, 7, 127, 19.2 yatnena ca kṛtaṃ yat te daivena vinipātitam //
MBh, 7, 127, 20.1 yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam /
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 128, 16.2 palāyane kṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 128, 18.1 na tādṛśaṃ raṇe karma kṛtavantastu tāvakāḥ /
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 131, 5.2 nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi //
MBh, 7, 131, 15.2 pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau //
MBh, 7, 131, 48.2 viśikhena sutīkṣṇena khaḍgam asya dvidhākarot //
MBh, 7, 131, 66.1 athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau /
MBh, 7, 131, 79.1 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā /
MBh, 7, 131, 105.1 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 132, 24.2 nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām //
MBh, 7, 133, 7.2 priyaṃ tava mayā kāryam iti jīvāmi pārthiva //
MBh, 7, 133, 10.1 mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kvacit /
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 133, 41.3 niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau //
MBh, 7, 133, 51.2 kṛtasnehaśca pārtheṣu mohānmām avamanyase //
MBh, 7, 134, 6.3 kopaḥ khalu na kartavyaḥ sūtaputre kathaṃcana //
MBh, 7, 134, 22.1 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām /
MBh, 7, 134, 46.2 chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau //
MBh, 7, 134, 70.1 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati /
MBh, 7, 134, 71.3 tvam apyupekṣāṃ kuruṣe teṣu nityaṃ dvijottama //
MBh, 7, 134, 78.2 purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā //
MBh, 7, 134, 80.1 kariṣyasi jagat sarvam apāñcālaṃ kilācyuta /
MBh, 7, 135, 40.2 alakṣyau samayudhyetāṃ mahat kṛtvā śaraistamaḥ //
MBh, 7, 135, 53.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 7, 136, 4.2 nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām //
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 7, 139, 2.2 parasparam udaikṣanta parasparakṛtāgasaḥ //
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 140, 12.2 aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat //
MBh, 7, 140, 34.2 vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram //
MBh, 7, 141, 26.1 tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ /
MBh, 7, 141, 56.2 siṃhanādaṃ mahaccakre tarjayann iva kauravān //
MBh, 7, 142, 12.1 tasmiṃstu vitathe cakre kṛte tena mahātmanā /
MBh, 7, 143, 11.1 tasya tat kurvataḥ karma nakulasya suto raṇe /
MBh, 7, 143, 31.1 prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram /
MBh, 7, 143, 34.1 tatra bhārata putraste kṛtavān karma duṣkaram /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 145, 47.2 karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ //
MBh, 7, 146, 3.2 siṃhanādāṃstadā cakrustarjayantaḥ sma sātyakim //
MBh, 7, 146, 25.3 tathā hayasahasraiśca tumulaṃ sarvato 'karot //
MBh, 7, 146, 50.2 siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ //
MBh, 7, 147, 6.2 kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam //
MBh, 7, 148, 20.2 apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt //
MBh, 7, 148, 24.1 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi /
MBh, 7, 148, 24.2 karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya //
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 150, 56.1 sa sma kṛtvā virūpāṇi vadanānyaśubhānanaḥ /
MBh, 7, 150, 92.1 sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 150, 94.1 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ /
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 7, 150, 99.2 cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān //
MBh, 7, 151, 7.1 parāmarśaśca kanyāyā hiḍimbāyāḥ kṛtaḥ purā /
MBh, 7, 152, 9.2 kurute karma sumahad yad asyaupayikaṃ mṛdhe //
MBh, 7, 152, 11.1 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ /
MBh, 7, 152, 29.2 tān apyasyākaronmoghān rākṣaso niśitaiḥ śaraiḥ //
MBh, 7, 154, 11.2 kecid visūtā vihayāśca kecid vaikartanenāśu kṛtā babhūvuḥ //
MBh, 7, 154, 12.2 tān prekṣya bhagnān vimukhīkṛtāṃśca ghaṭotkaco roṣam atīva cakre //
MBh, 7, 154, 44.2 hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 7, 154, 57.1 sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya /
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 154, 61.1 sa tad rūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta /
MBh, 7, 155, 18.2 vihīnakavacaścāyaṃ kṛtaḥ parapuraṃjayaḥ //
MBh, 7, 155, 25.3 vimadān rathaśārdūlān kurute raṇamūrdhani //
MBh, 7, 156, 9.1 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām /
MBh, 7, 156, 17.2 droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ //
MBh, 7, 156, 30.1 na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati /
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 157, 27.1 sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare /
MBh, 7, 157, 29.2 amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho //
MBh, 7, 158, 13.2 sṛñjayāḥ saha pāñcālaiste 'pyakurvan kathaṃ raṇam //
MBh, 7, 158, 16.2 drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave //
MBh, 7, 158, 18.2 amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi //
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 158, 27.2 bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana //
MBh, 7, 158, 30.1 ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho /
MBh, 7, 158, 30.2 madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā //
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 158, 47.1 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ /
MBh, 7, 158, 58.1 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau /
MBh, 7, 158, 59.1 mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 7, 159, 37.2 nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām //
MBh, 7, 159, 39.1 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm /
MBh, 7, 160, 10.2 ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā /
MBh, 7, 160, 11.2 tad vai kartāsmi kauravya vacanāt tava nānyathā //
MBh, 7, 160, 12.1 nihatya sarvapāñcālān yuddhe kṛtvā parākramam /
MBh, 7, 161, 4.2 sapatnān savyataḥ kurmi savyasācin imān kurūn //
MBh, 7, 161, 5.1 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ /
MBh, 7, 161, 8.2 asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi //
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 161, 45.1 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm /
MBh, 7, 162, 5.1 te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā /
MBh, 7, 162, 38.1 spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ /
MBh, 7, 162, 48.1 apasavyaṃ cakārātha mādrīputrastavātmajam /
MBh, 7, 162, 49.1 apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā /
MBh, 7, 162, 51.2 vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan //
MBh, 7, 163, 8.2 dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat //
MBh, 7, 163, 21.2 ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi //
MBh, 7, 163, 24.2 anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ /
MBh, 7, 163, 26.1 yad yaccakāra droṇastu kuntīputrajigīṣayā /
MBh, 7, 163, 30.2 tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ //
MBh, 7, 163, 39.2 tatra śakyopamā kartum anyatra tu na vidyate //
MBh, 7, 164, 8.1 saṃprahāram akurvaṃste sarve sapta mahārathāḥ /
MBh, 7, 164, 8.2 amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ //
MBh, 7, 164, 9.2 āryaṃ yuddham akurvanta parasparajigīṣavaḥ //
MBh, 7, 164, 31.1 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ /
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 164, 53.2 caturdhā vāhinīṃ kṛtvā tvaritā droṇam abhyayuḥ //
MBh, 7, 164, 58.1 pāñcālānāṃ tato droṇo 'pyakarot kadanaṃ mahat /
MBh, 7, 164, 72.2 aśvatthāmā hata iti śabdam uccaiścakāra ha //
MBh, 7, 164, 73.2 kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā //
MBh, 7, 164, 89.2 adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te //
MBh, 7, 164, 90.2 nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi //
MBh, 7, 164, 97.1 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim /
MBh, 7, 165, 34.1 saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ /
MBh, 7, 165, 38.1 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan /
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 7, 165, 55.2 palāyanakṛtotsāhā dudruvuḥ sarvatodiśam //
MBh, 7, 165, 62.2 bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 7, 165, 81.1 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ /
MBh, 7, 166, 19.2 dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama /
MBh, 7, 166, 24.2 vaidharmikāni kurvanti tathā paribhavena ca //
MBh, 7, 166, 25.1 tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam /
MBh, 7, 166, 26.2 anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ //
MBh, 7, 166, 29.2 pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava //
MBh, 7, 166, 33.1 sa tathāhaṃ kariṣyāmi yathā bharatasattama /
MBh, 7, 166, 35.2 mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ //
MBh, 7, 167, 11.2 ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā //
MBh, 7, 167, 30.1 tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā /
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 167, 40.1 sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ /
MBh, 7, 167, 42.2 tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān //
MBh, 7, 167, 47.2 kṛto hyanāryair asmābhī rājyārthe laghubuddhibhiḥ //
MBh, 7, 168, 7.2 amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase //
MBh, 7, 168, 19.2 droṇaputrād bhayaṃ kartuṃ nārhasyamitavikrama //
MBh, 7, 168, 26.2 kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate //
MBh, 7, 168, 33.1 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam /
MBh, 7, 169, 3.1 yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ /
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 7, 169, 11.2 yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi //
MBh, 7, 169, 12.1 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan /
MBh, 7, 169, 30.1 sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam /
MBh, 7, 169, 57.1 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam /
MBh, 7, 170, 1.2 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ /
MBh, 7, 170, 27.1 vāsudevo 'pi dharmātmā kariṣyatyātmanaḥ kṣamam /
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 7, 170, 34.2 kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ //
MBh, 7, 170, 36.1 yo 'sāvatyantam asmāsu kurvāṇaḥ sauhṛdaṃ param /
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 7, 171, 39.1 pārṣatastu balī rājan kṛtāstraḥ kṛtaniśramaḥ /
MBh, 7, 171, 39.2 drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam //
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 7, 172, 48.1 utsahante 'nyathā kartum etad astraṃ mayeritam /
MBh, 7, 172, 78.1 kaścit tava rujaṃ kartā matprasādāt kathaṃcana /
MBh, 7, 172, 84.1 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham /
MBh, 7, 172, 90.2 tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MBh, 7, 172, 94.1 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm /
MBh, 8, 1, 9.2 cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā //
MBh, 8, 1, 10.1 te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata /
MBh, 8, 1, 11.1 karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ /
MBh, 8, 1, 11.1 karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ /
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 1, 13.2 śibirān niryayū rājan yuddhāya kṛtaniścayāḥ //
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 1, 30.2 agṛhītāny anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 32.2 nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 40.2 taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ //
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 1, 47.3 tacchrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ //
MBh, 8, 2, 18.2 kekayānāṃ videhānām akarot kadanaṃ mahat //
MBh, 8, 4, 9.1 ghorarūpān parikleśān duryodhanakṛtān bahūn /
MBh, 8, 4, 10.2 kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam //
MBh, 8, 4, 24.2 vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ //
MBh, 8, 4, 29.1 bhagadattasuto rājan kṛtaprajño mahābalaḥ /
MBh, 8, 4, 33.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 43.2 sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe //
MBh, 8, 4, 53.2 raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam //
MBh, 8, 4, 63.1 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ /
MBh, 8, 4, 64.1 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam /
MBh, 8, 4, 68.1 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat /
MBh, 8, 4, 72.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 79.1 vārdhakṣemir mahārāja kṛtvā kadanam āhave /
MBh, 8, 4, 80.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 4, 81.1 tathā satyadhṛtis tāta kṛtvā kadanam āhave /
MBh, 8, 4, 84.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 4, 86.1 vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge /
MBh, 8, 5, 13.2 duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ //
MBh, 8, 5, 20.2 yo jitvā samare vīraś cakre balibhṛtaḥ purā //
MBh, 8, 5, 28.2 paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ //
MBh, 8, 5, 47.1 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge /
MBh, 8, 5, 69.2 virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat //
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 5, 93.1 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān /
MBh, 8, 6, 1.3 kṛte ca moghasaṃkalpe droṇaputre mahārathe //
MBh, 8, 6, 6.1 kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 10.2 cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā //
MBh, 8, 6, 14.1 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati /
MBh, 8, 6, 15.2 karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn //
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 7, 2.2 akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya //
MBh, 8, 8, 2.2 saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam //
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 9, 6.1 bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram /
MBh, 8, 9, 20.2 dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge /
MBh, 8, 9, 22.2 sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat //
MBh, 8, 10, 6.2 citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ //
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 10, 11.2 śatrusaṃvaraṇaṃ kṛtvā dvidhā cicheda kārmukam //
MBh, 8, 11, 13.1 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe /
MBh, 8, 11, 13.1 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 11, 17.1 apasavyaṃ tataś cakre drauṇis tatra vṛkodaram /
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 21.2 īṣatur virathaṃ caiva kartum anyonyam āhave //
MBh, 8, 11, 25.2 ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa //
MBh, 8, 11, 33.1 tau śūrau samare rājan parasparakṛtāgasau /
MBh, 8, 12, 8.2 vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ /
MBh, 8, 12, 13.2 mahārathasahasrasya samaṃ karmārjuno 'karot //
MBh, 8, 12, 28.1 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 14, 10.3 vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran //
MBh, 8, 14, 58.2 divi vā devarājasya tvayā yat kṛtam āhave //
MBh, 8, 14, 63.2 bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ //
MBh, 8, 15, 10.2 viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn //
MBh, 8, 15, 10.2 viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn //
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 24.3 iṣusaṃbādham ākāśam akarod diśa eva ca //
MBh, 8, 16, 1.2 pāṇḍye hate kim akarod arjuno yudhi saṃjaya /
MBh, 8, 16, 3.2 sa yat tatrākarot pārthas tan mamācakṣva saṃjaya //
MBh, 8, 16, 5.2 tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat /
MBh, 8, 16, 12.1 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam /
MBh, 8, 17, 14.2 taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt //
MBh, 8, 17, 31.2 siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha //
MBh, 8, 17, 53.2 karma kṛtvā raṇe śūra tataḥ katthitum arhasi //
MBh, 8, 17, 80.1 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ /
MBh, 8, 17, 81.2 na cakāra vyathāṃ rājan bhāskaro jaladair yathā //
MBh, 8, 17, 94.2 sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava /
MBh, 8, 17, 100.1 tatrākaron mahārāja kadanaṃ sūtanandanaḥ /
MBh, 8, 18, 12.2 vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam //
MBh, 8, 18, 14.1 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn /
MBh, 8, 18, 51.2 kartavyaṃ na prajānāti mohitaḥ paramāhave //
MBh, 8, 18, 68.1 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ /
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 19, 48.3 na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana //
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 20, 3.1 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe /
MBh, 8, 20, 3.2 dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham //
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 21, 1.3 punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam //
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 21, 13.1 atha puruṣavarau kṛtāhnikau bhavam abhipūjya yathāvidhi prabhum /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 21, 15.2 śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā //
MBh, 8, 21, 37.2 apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ //
MBh, 8, 21, 40.1 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te /
MBh, 8, 21, 41.1 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 8, 22, 2.2 ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān //
MBh, 8, 22, 4.3 te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat //
MBh, 8, 22, 15.1 kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ /
MBh, 8, 22, 20.1 aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham /
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 8, 22, 50.2 sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet //
MBh, 8, 22, 57.1 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa /
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 22, 58.1 tato draṣṭāsi samare yat kariṣyāmi bhārata /
MBh, 8, 22, 59.2 sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase /
MBh, 8, 23, 4.2 sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi //
MBh, 8, 23, 7.3 eṣām eva kṛto bhāgo navadhā pṛtanāpate //
MBh, 8, 23, 9.2 kṛtvā nasukaraṃ karma gatau svargam ito 'nagha //
MBh, 8, 23, 10.3 tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ //
MBh, 8, 23, 12.3 yāni karmāṇi kurute pratyakṣāṇi tathaiva te //
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 23, 21.2 yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti //
MBh, 8, 23, 26.1 yudhi cāpy avamāno me na kartavyaḥ kathaṃcana /
MBh, 8, 23, 38.2 sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe //
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 14.1 tato mayaḥ svatapasā cakre dhīmān purāṇi ha /
MBh, 8, 24, 36.2 brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ //
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 24, 56.2 kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt //
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 24, 71.1 sūryācandramasau kṛtvā cakre rathavarottame /
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 8, 24, 74.3 yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam //
MBh, 8, 24, 81.2 divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ //
MBh, 8, 24, 83.1 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ /
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 8, 24, 96.2 taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram //
MBh, 8, 24, 98.2 tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ //
MBh, 8, 24, 100.2 saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho //
MBh, 8, 24, 101.2 hitaṃ kartāsmi bhavatām iti tat kartum arhasi //
MBh, 8, 24, 101.2 hitaṃ kartāsmi bhavatām iti tat kartum arhasi //
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 8, 24, 122.2 mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 8, 24, 124.2 kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 24, 143.1 tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ /
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 24, 149.3 rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati //
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 25, 2.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ /
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 26, 1.2 ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati /
MBh, 8, 26, 9.1 kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram /
MBh, 8, 26, 17.2 kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām //
MBh, 8, 26, 19.2 tat karma kuru rādheya vajrapāṇir ivāparaḥ //
MBh, 8, 26, 21.2 pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt //
MBh, 8, 26, 32.3 niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 26, 35.2 apasavyaṃ tadā cakrur vedayanto mahad bhayam //
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 26, 50.2 mayā kṛtyam iti jānāmi śalya prayāhi tasmād dviṣatām anīkam //
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 8, 27, 71.2 yā gāthāḥ sampragāyanti kurvanto 'dhyayanaṃ yathā /
MBh, 8, 27, 83.2 ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet //
MBh, 8, 27, 84.2 kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate /
MBh, 8, 27, 96.2 saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ //
MBh, 8, 28, 3.2 śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana //
MBh, 8, 28, 11.2 kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ //
MBh, 8, 28, 26.2 kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam //
MBh, 8, 28, 36.2 kurvāṇā vividhān rāvān āśaṃsantas tadā jayam //
MBh, 8, 29, 5.1 kṛto 'vabhedena mamorum etya praviśya kīṭasya tanuṃ virūpām /
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 34.2 dadato dvijamukhyāya prasādaṃ na cakāra me //
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 8, 29, 39.2 madvākyaṃ nānṛtaṃ loke kaścit kuryāt samāpnuhi //
MBh, 8, 30, 25.2 khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ //
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 8, 31, 4.2 yudhiṣṭhiraṃ cābhibhavann apasavyaṃ cakāra ha //
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 31, 40.3 kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam //
MBh, 8, 31, 56.2 karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī /
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 32, 8.2 vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 32, 8.2 vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 32, 22.1 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ /
MBh, 8, 32, 23.2 yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam /
MBh, 8, 32, 35.1 taṃ tathā samare karma kurvāṇam atimānuṣam /
MBh, 8, 32, 39.1 teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ /
MBh, 8, 32, 47.2 sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ //
MBh, 8, 32, 52.2 ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau //
MBh, 8, 32, 66.1 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam /
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 8, 34, 7.1 agrato me kṛto rājā chinnasarvaparicchadaḥ /
MBh, 8, 34, 8.1 antam adya kariṣyāmi tasya duḥkhasya pārṣata /
MBh, 8, 35, 1.2 suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 8, 35, 3.2 tataḥ paraṃ kim akarot putro duryodhano mama //
MBh, 8, 35, 23.2 virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha //
MBh, 8, 35, 56.1 kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ /
MBh, 8, 36, 1.3 anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam //
MBh, 8, 36, 21.2 bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ //
MBh, 8, 36, 25.2 vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ //
MBh, 8, 36, 36.2 yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat //
MBh, 8, 37, 2.1 saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ /
MBh, 8, 37, 8.1 sa vānaravaro rājan viśvakarmakṛto mahān /
MBh, 8, 37, 17.2 kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ //
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 37, 22.1 yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha /
MBh, 8, 38, 8.2 vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ //
MBh, 8, 38, 36.2 vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 38, 42.2 siṃhanādaravaṃ kṛtvā tato yuddham avartata //
MBh, 8, 39, 9.2 tathetarāṇi sainyāni na sma cakruḥ parākramam //
MBh, 8, 39, 32.1 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā /
MBh, 8, 39, 33.2 kuruṣva samare karma brahmabandhur asi dhruvam //
MBh, 8, 40, 26.2 aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 53.2 sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam //
MBh, 8, 40, 54.2 kurvanto vividhān nādān vajranunnā ivācalāḥ //
MBh, 8, 40, 56.2 cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe //
MBh, 8, 40, 56.2 cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe //
MBh, 8, 40, 57.2 nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat //
MBh, 8, 40, 74.2 duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam //
MBh, 8, 40, 109.3 anyonyena mahārāja kṛto ghoro janakṣayaḥ //
MBh, 8, 40, 113.2 niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau //
MBh, 8, 41, 7.2 ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 42, 24.1 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam /
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 42, 56.1 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ /
MBh, 8, 43, 14.1 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ /
MBh, 8, 43, 37.1 tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ /
MBh, 8, 43, 45.2 kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire //
MBh, 8, 43, 46.2 āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam //
MBh, 8, 43, 76.2 bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram /
MBh, 8, 44, 2.2 kim akurvanta kuravas tan mamācakṣva saṃjaya //
MBh, 8, 44, 48.3 cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ //
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 45, 9.2 cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm //
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 45, 33.3 sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ //
MBh, 8, 45, 47.2 antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam //
MBh, 8, 45, 54.1 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata /
MBh, 8, 45, 55.1 drauṇiṃ parājitya tatogradhanvā kṛtvā mahad duṣkaram āryakarma /
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 46, 11.2 hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ //
MBh, 8, 46, 32.2 kaccit priyaṃ me paramaṃ tvayādya kṛtaṃ raṇe sūtaputraṃ nihatya //
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 49, 14.4 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya //
MBh, 8, 49, 15.1 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai /
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 8, 49, 23.1 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā /
MBh, 8, 49, 31.1 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 8, 49, 39.2 tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā //
MBh, 8, 49, 40.1 taddhatvā sarvabhūtānām abhāvakṛtaniścayam /
MBh, 8, 49, 49.2 prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam //
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 49, 71.1 bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 49, 82.1 yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca /
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 8, 50, 3.2 hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram /
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 13.2 kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ //
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 50, 27.2 manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 50, 38.2 uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt /
MBh, 8, 50, 43.3 pradakṣiṇam akurvanta tadā vai pāṇḍunandanam //
MBh, 8, 51, 1.3 kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ //
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 30.2 śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ //
MBh, 8, 51, 38.2 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān //
MBh, 8, 51, 39.1 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ /
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 51, 69.2 kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram //
MBh, 8, 51, 74.1 apayānakṛtotsāho nirāśaś cāpi jīvite /
MBh, 8, 51, 82.1 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi /
MBh, 8, 51, 108.2 yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 52, 7.1 ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam /
MBh, 8, 52, 17.2 anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ //
MBh, 8, 52, 25.2 kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi //
MBh, 8, 55, 13.2 abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam //
MBh, 8, 55, 44.1 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge /
MBh, 8, 55, 73.3 samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 56, 3.2 yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api //
MBh, 8, 56, 5.2 rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi //
MBh, 8, 56, 14.1 taṃ tathā samare karma kurvāṇam atimānuṣam /
MBh, 8, 56, 22.1 virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ /
MBh, 8, 56, 33.1 tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ /
MBh, 8, 56, 47.2 nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 56, 50.1 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata /
MBh, 8, 57, 1.2 arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham /
MBh, 8, 57, 2.1 śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm /
MBh, 8, 57, 8.2 niḥśeṣān samare kuryāt paśyator nau janārdana //
MBh, 8, 57, 26.1 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api /
MBh, 8, 57, 32.1 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam /
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 57, 69.1 śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam /
MBh, 8, 58, 9.2 āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ /
MBh, 8, 58, 25.1 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ /
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 60, 14.1 atrāntare sumahat sūtaputraś cakre yuddhaṃ somakān saṃpramṛdnan /
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 61, 1.2 tatrākarod duṣkaraṃ rājaputro duḥśāsanas tumule yudhyamānaḥ /
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 62, 16.2 hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram //
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 8, 63, 8.2 siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān //
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 8, 63, 18.1 ubhau varāyudhadharāv ubhau raṇakṛtaśramau /
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 8, 64, 24.2 idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā /
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 8, 66, 51.1 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ /
MBh, 8, 66, 56.2 cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan //
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 8, 67, 10.2 jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ //
MBh, 8, 67, 12.2 kālaprayatnottamaśilpiyatnaiḥ kṛtaṃ surūpaṃ vitamaskam uccaiḥ //
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 8, 67, 28.1 taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan /
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 8, 69, 15.2 kṣipram uttarakālāni kuru kāryāṇi pārthiva //
MBh, 8, 69, 20.2 tvayā sārathinā pārtho yat kuryād adya pauruṣam //
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 1, 7.2 saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau //
MBh, 9, 1, 8.1 śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ /
MBh, 9, 1, 10.1 tataḥ śalyo mahārāja kṛtvā kadanam āhave /
MBh, 9, 1, 19.2 ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam //
MBh, 9, 1, 32.1 kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho /
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 9, 2, 6.2 putrasnehakṛtā prītir nityam eteṣu dhāritā //
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 2, 52.1 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ /
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 3, 15.1 yeṣu bhāraṃ samāsajya rājye matim akurmahi /
MBh, 9, 3, 37.2 kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati //
MBh, 9, 3, 37.2 kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati //
MBh, 9, 3, 39.2 akāraṇakṛtānyeva teṣāṃ vaḥ phalam āgatam //
MBh, 9, 3, 47.2 arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam //
MBh, 9, 4, 3.2 kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā //
MBh, 9, 4, 11.2 kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet //
MBh, 9, 4, 14.2 kṛtavairāvubhau vīrau yamāvapi yamopamau //
MBh, 9, 4, 15.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha /
MBh, 9, 4, 19.2 kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā //
MBh, 9, 4, 42.1 ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran /
MBh, 9, 4, 45.1 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam /
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 9, 4, 50.1 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ /
MBh, 9, 5, 5.2 kṛtayatnā raṇe rājan sampūjya vidhivat tadā //
MBh, 9, 5, 6.1 kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi /
MBh, 9, 5, 20.1 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama /
MBh, 9, 5, 21.2 parivārya sthitāḥ śalyaṃ jayaśabdāṃśca cakrire /
MBh, 9, 5, 21.3 yuddhāya ca matiṃ cakrur āveśaṃ ca paraṃ yayuḥ //
MBh, 9, 5, 25.2 yat tu māṃ manyase rājan kururāja karomi tat /
MBh, 9, 6, 22.1 madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava /
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 7, 3.2 hayān āstaraṇopetāṃścakrur anye sahasraśaḥ //
MBh, 9, 7, 5.2 saṃnaddhānyeva dadṛśur mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 7, 6.1 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ /
MBh, 9, 7, 8.1 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 17.1 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata /
MBh, 9, 8, 11.2 raṇamadhye vyadṛśyanta kurvanto mahad ākulam //
MBh, 9, 8, 17.2 udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam //
MBh, 9, 8, 46.2 ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha //
MBh, 9, 9, 7.2 kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 9, 20.2 sādhuvādasvanāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 51.2 siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam //
MBh, 9, 9, 57.2 tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 10, 8.2 ayodhayaṃstava balaṃ mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 10, 14.2 cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā //
MBh, 9, 10, 16.2 apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa //
MBh, 9, 12, 9.2 sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat /
MBh, 9, 12, 41.2 bāṇāndhakāre mahati kṛte tatra mahābhaye //
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 13, 38.1 triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan /
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 14, 25.1 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ /
MBh, 9, 14, 37.1 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ /
MBh, 9, 14, 39.1 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 17.1 yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 15, 52.1 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ /
MBh, 9, 16, 5.2 cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva //
MBh, 9, 16, 25.1 tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā /
MBh, 9, 16, 32.2 nādaṃ ca cakrur bhṛśam utsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisaṃnikāśān //
MBh, 9, 16, 37.2 smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre //
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 9, 16, 87.2 cakruśca nānāvidhavādyaśabdān ninādayanto vasudhāṃ samantāt //
MBh, 9, 17, 4.1 te tu śūrā mahārāja kṛtacittāḥ sma yodhane /
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 20.1 sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ /
MBh, 9, 17, 21.2 vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama /
MBh, 9, 17, 22.2 na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ /
MBh, 9, 17, 29.2 hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare //
MBh, 9, 17, 36.2 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 18, 55.1 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane /
MBh, 9, 18, 58.1 viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān /
MBh, 9, 20, 4.2 nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 20, 6.1 teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare /
MBh, 9, 21, 20.2 ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau /
MBh, 9, 21, 21.3 nādaṃ cakāra balavān sarvasainyāni kampayan //
MBh, 9, 21, 27.2 yodhayantāvapaśyetāṃ parasparakṛtāgasau //
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 22, 20.3 cacāla śabdaṃ kurvāṇā saparvatavanā mahī //
MBh, 9, 22, 25.2 hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā //
MBh, 9, 23, 8.2 kṛtakāryam ivātmānaṃ manyamāno 'bravīnnṛpam //
MBh, 9, 23, 19.2 na ca tat kṛtavānmūḍho dhārtarāṣṭraḥ subāliśaḥ //
MBh, 9, 23, 20.2 taccāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ //
MBh, 9, 23, 22.2 patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ //
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 9, 23, 44.2 kṣatriyeṣu hateṣvāśu śūnye ca śibire kṛte //
MBh, 9, 23, 48.1 kṣemam adya kariṣyāmi dharmarājasya mādhava /
MBh, 9, 24, 1.3 saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ //
MBh, 9, 24, 10.2 kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 24, 39.1 duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati /
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 24, 54.1 rathamārgāṃstataścakre bhīmaseno mahābalaḥ /
MBh, 9, 25, 36.2 dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān //
MBh, 9, 26, 47.2 sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva //
MBh, 9, 27, 6.2 ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau //
MBh, 9, 27, 8.2 tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn //
MBh, 9, 27, 17.2 vinirbhidyākaroccaiva siṃhanādam ariṃdama //
MBh, 9, 27, 21.2 pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 27, 22.1 dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
MBh, 9, 27, 44.3 adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ //
MBh, 9, 28, 3.2 saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ //
MBh, 9, 28, 18.2 apayāne manaścakre vihīnabalavāhanaḥ //
MBh, 9, 28, 19.2 nihate māmake sainye niḥśeṣe śibire kṛte /
MBh, 9, 28, 20.1 yacca duryodhano mandaḥ kṛtavāṃstanayo mama /
MBh, 9, 28, 30.2 saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ //
MBh, 9, 29, 1.3 mama sainyāvaśiṣṭāste kim akurvata saṃjaya //
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 9, 29, 47.1 siṃhanādāṃstataścakruḥ kṣveḍāṃśca bharatarṣabha /
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 9, 30, 5.1 yadyasya samare sāhyaṃ kurute vajrabhṛt svayam /
MBh, 9, 30, 16.1 suyodhana kimartho 'yam ārambho 'psu kṛtastvayā /
MBh, 9, 30, 28.1 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā /
MBh, 9, 30, 30.1 tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata /
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
MBh, 9, 31, 8.2 manaścakāra yuddhāya rājānaṃ cābhyabhāṣata //
MBh, 9, 31, 29.1 annānām api paryāyaṃ kartum icchanti mānavāḥ /
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 31, 43.1 triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ /
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 32, 4.1 etena hi kṛtā yogyā varṣāṇīha trayodaśa /
MBh, 9, 32, 5.1 kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha /
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 9, 32, 6.2 ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ //
MBh, 9, 32, 15.2 madhusūdana mā kārṣīr viṣādaṃ yadunandana /
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām //
MBh, 9, 32, 37.1 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam /
MBh, 9, 32, 39.1 yāni cānyāni duṣṭātman pāpāni kṛtavān asi /
MBh, 9, 33, 12.2 kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ //
MBh, 9, 34, 2.1 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava /
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 34, 9.1 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ /
MBh, 9, 34, 11.2 kriyatām iti tat kṛṣṇo nāsya cakre vacastadā //
MBh, 9, 34, 11.2 kriyatām iti tat kṛṣṇo nāsya cakre vacastadā //
MBh, 9, 34, 22.2 bhakṣyapeyasya kurvanti rāśīṃstatra samantataḥ //
MBh, 9, 34, 43.1 tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ /
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 56.2 yatnaṃ cāpyakarod rājanmokṣārthaṃ tasya yakṣmaṇaḥ //
MBh, 9, 34, 65.2 tathā vayaṃ lokaguro prasādaṃ kartum arhasi //
MBh, 9, 34, 73.2 gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama //
MBh, 9, 35, 14.2 yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ //
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 35, 33.3 grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa //
MBh, 9, 35, 34.1 ājyaṃ ca salilaṃ cakre bhāgāṃśca tridivaukasām /
MBh, 9, 35, 34.2 somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim //
MBh, 9, 35, 34.2 somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim //
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 36, 49.2 juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ //
MBh, 9, 36, 51.1 tataḥ kuñjān bahūn kṛtvā saṃnivṛttā saridvarā /
MBh, 9, 36, 53.1 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmyaham /
MBh, 9, 36, 53.2 ityadbhutaṃ mahaccakre tato rājanmahānadī //
MBh, 9, 36, 54.2 kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ //
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 38, 1.3 tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ //
MBh, 9, 38, 20.2 kapālamocanam iti nāma cakruḥ samāgatāḥ //
MBh, 9, 38, 24.2 dehanyāse kṛtamanā vicintya bahudhā bahu //
MBh, 9, 39, 14.1 dehanyāse manaścakre tam ūcuḥ praṇatāḥ prajāḥ /
MBh, 9, 39, 18.2 tasya te sainikā rājaṃścakrustatrānayān bahūn //
MBh, 9, 39, 29.2 vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ //
MBh, 9, 40, 10.2 matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ //
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 40, 21.3 tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartum arhasi //
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 41, 9.2 spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratustau tapodhanau //
MBh, 9, 41, 9.2 spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratustau tapodhanau //
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 41, 17.1 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā /
MBh, 9, 41, 18.1 tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim /
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 9, 41, 25.2 kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā //
MBh, 9, 41, 27.2 kūlāpahāram akarot svena vegena sā sarit //
MBh, 9, 41, 34.3 ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam //
MBh, 9, 42, 11.2 kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ //
MBh, 9, 42, 14.1 dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam /
MBh, 9, 42, 19.1 tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ /
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 42, 36.1 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha /
MBh, 9, 43, 3.1 skando yathā ca daityānām akarot kadanaṃ mahat /
MBh, 9, 43, 21.1 jātakarmādikāstasya kriyāścakre bṛhaspatiḥ /
MBh, 9, 43, 38.1 evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavān prabhuḥ /
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 44, 102.2 śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham //
MBh, 9, 47, 15.1 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ /
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 9, 47, 31.1 te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ /
MBh, 9, 47, 33.1 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 9, 47, 59.2 nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ //
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 9, 49, 18.1 kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha /
MBh, 9, 49, 53.1 tasya tad vacanaṃ śrutvā upadeśaṃ cakāra saḥ /
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 9, 49, 55.1 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha /
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 9, 50, 36.2 gamanāya matiṃ cakre taṃ provāca sarasvatī //
MBh, 9, 50, 38.2 āhāram akaronnityaṃ prāṇān vedāṃśca dhārayan //
MBh, 9, 50, 41.2 kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam //
MBh, 9, 50, 42.2 svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane //
MBh, 9, 50, 47.2 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 9, 51, 5.2 mahatā tapasogreṇa kṛtvāśramam aninditā //
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 9, 51, 16.2 cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ //
MBh, 9, 51, 19.1 yastvayā samayo vipra kṛto me tapatāṃ vara /
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 9, 52, 12.2 alaṃ khedena bhavataḥ kriyatāṃ vacanaṃ mama //
MBh, 9, 55, 30.1 vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat /
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ //
MBh, 9, 55, 41.2 bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ //
MBh, 9, 56, 39.1 sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ /
MBh, 9, 56, 43.2 moghaṃ duryodhanaścakre tatrābhūd vismayo mahān //
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 57, 10.3 tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ //
MBh, 9, 57, 11.2 yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam /
MBh, 9, 57, 16.1 yastrayodaśavarṣāṇi gadayā kṛtaniśramaḥ /
MBh, 9, 57, 41.1 avasthāne matiṃ kṛtvā putrastava mahāmanāḥ /
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 59, 2.2 kṛtavān rauhiṇeyo yat tanmamācakṣva saṃjaya //
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 19.1 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt /
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte //
MBh, 9, 59, 36.2 anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 9, 60, 7.1 duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam /
MBh, 9, 60, 7.2 kauravendraṃ raṇe hatvā gadayātikṛtaśramam //
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 60, 24.2 dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat //
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 9, 60, 35.1 kurvāṇaścottamaṃ karma karṇaḥ pārthajigīṣayā /
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 9, 61, 10.2 taccākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ //
MBh, 9, 61, 19.2 mayā vimuktaḥ kaunteya tvayyadya kṛtakarmaṇi //
MBh, 9, 61, 22.3 kṣipram uttarakālāni kuru kāryāṇi bhārata //
MBh, 9, 62, 3.2 pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi //
MBh, 9, 62, 12.1 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam /
MBh, 9, 62, 12.2 mānasenāgninā kruddhā bhasmasānnaḥ kariṣyati //
MBh, 9, 62, 28.2 kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā //
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 9, 62, 44.3 yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi //
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 9, 62, 48.2 asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati //
MBh, 9, 62, 49.1 kulaṃ vaṃśaśca piṇḍaśca yacca putrakṛtaṃ phalam /
MBh, 9, 62, 52.1 etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām /
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ /
MBh, 9, 62, 68.1 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 9, 63, 11.1 bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ /
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 63, 19.1 dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam /
MBh, 9, 63, 38.2 kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama //
MBh, 9, 64, 10.1 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam /
MBh, 9, 64, 27.1 utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā /
MBh, 9, 64, 31.2 kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ //
MBh, 10, 1, 7.2 aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 10, 1, 15.1 kṛtaṃ satyaṃ vacastasya vidurasya mahātmanaḥ /
MBh, 10, 1, 15.2 akurvatā vacastena mama putreṇa saṃjaya //
MBh, 10, 1, 16.2 kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya //
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 10, 1, 43.1 tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi /
MBh, 10, 1, 43.2 tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat //
MBh, 10, 1, 44.1 upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge /
MBh, 10, 1, 45.2 balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ /
MBh, 10, 1, 48.2 kartavyaṃ tanmanuṣyeṇa kṣatradharmeṇa vartatā //
MBh, 10, 1, 49.2 sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ //
MBh, 10, 1, 53.1 ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe /
MBh, 10, 1, 58.1 vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam /
MBh, 10, 1, 63.1 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam /
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 10, 2, 10.1 kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati /
MBh, 10, 2, 13.1 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi /
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 14.1 ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā /
MBh, 10, 2, 14.2 yo vā na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 10, 2, 18.2 sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ //
MBh, 10, 2, 21.2 āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ //
MBh, 10, 2, 26.2 vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ //
MBh, 10, 2, 27.1 pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati /
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 2, 30.2 te ca pṛṣṭā yathā brūyustat kartavyaṃ tathā bhavet //
MBh, 10, 2, 32.2 tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ //
MBh, 10, 2, 33.2 kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati /
MBh, 10, 2, 33.3 daivenopahatāste tu nātra kāryā vicāraṇā //
MBh, 10, 3, 2.2 krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata //
MBh, 10, 3, 9.2 bheṣajaṃ kurute yogāt praśamārtham ihābhibho //
MBh, 10, 3, 10.1 evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ /
MBh, 10, 3, 12.2 avāpya puruṣo bhoja kurute buddhivaikṛtam //
MBh, 10, 3, 15.2 kartum ārabhate prīto maraṇādiṣu karmasu //
MBh, 10, 3, 26.2 avaskandaṃ kariṣyāmi śibirasyādya duṣkaram //
MBh, 10, 3, 31.1 adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm /
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 4, 14.1 kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani /
MBh, 10, 4, 33.1 ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike /
MBh, 10, 5, 4.2 diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam //
MBh, 10, 5, 7.1 tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam /
MBh, 10, 5, 8.1 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā /
MBh, 10, 5, 8.2 kuru me vacanaṃ tāta yena paścānna tapyase //
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 6, 1.3 akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me //
MBh, 10, 6, 17.2 apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ //
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 6, 26.1 mānuṣaṃ kurvataḥ karma yadi daivānna sidhyati /
MBh, 10, 7, 36.1 pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ /
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 10, 7, 47.1 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ /
MBh, 10, 7, 49.2 tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ //
MBh, 10, 7, 62.1 kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā /
MBh, 10, 7, 62.2 pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ //
MBh, 10, 7, 63.1 kṛtastasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā /
MBh, 10, 8, 4.2 kaccit tābhyāṃ kṛtaṃ karma tanmamācakṣva saṃjaya //
MBh, 10, 8, 11.1 te tu kṛtvā mahat karma śrāntāśca balavad raṇe /
MBh, 10, 8, 19.2 ācāryaputra śastreṇa jahi mā māciraṃ kṛthāḥ /
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 10, 8, 62.2 cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ //
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 85.2 samaṃ paryapataṃścānye kurvanto mahad ākulam //
MBh, 10, 8, 90.2 akarocchibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ //
MBh, 10, 8, 98.1 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare /
MBh, 10, 8, 110.2 samāsādyākarod drauṇiḥ kāṃściccāpi parāṅmukhān //
MBh, 10, 8, 115.2 kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe //
MBh, 10, 8, 116.1 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 116.2 asāṃnidhyāddhi pārthānām idaṃ naḥ kadanaṃ kṛtam //
MBh, 10, 8, 119.1 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 10, 8, 137.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 10, 8, 138.1 yathāpratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho /
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 10, 8, 143.2 tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam //
MBh, 10, 8, 144.3 nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ //
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 8, 146.2 teṣāṃ nūnaṃ bhayānnāsau kṛtavān kurunandana /
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 9, 53.2 yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam //
MBh, 10, 10, 1.3 śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam //
MBh, 10, 10, 4.2 sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam //
MBh, 10, 11, 20.4 rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ //
MBh, 10, 11, 25.1 yathaitānyakṛthāḥ pārtha mahākarmāṇi vai purā /
MBh, 10, 11, 28.1 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ /
MBh, 10, 12, 23.3 kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata //
MBh, 10, 13, 3.1 viśvakarmakṛtā divyā nānāratnavibhūṣitā /
MBh, 10, 15, 14.1 adharmaśca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā /
MBh, 10, 15, 15.2 tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe //
MBh, 10, 15, 18.1 kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā /
MBh, 10, 15, 31.1 yat tu me bhagavān āha tanme kāryam anantaram /
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 16, 16.2 yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam /
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 10, 17, 5.1 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha /
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 10, 17, 23.1 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 10, 18, 20.2 śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ //
MBh, 10, 18, 26.1 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam /
MBh, 10, 18, 26.1 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam /
MBh, 10, 18, 26.2 mahādevaprasādaḥ sa kuru kāryam anantaram //
MBh, 11, 1, 1.3 dhṛtarāṣṭro mahārājaḥ śrutvā kim akaronmune //
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 1, 13.1 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ /
MBh, 11, 1, 15.1 tacca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ /
MBh, 11, 1, 23.3 svārthaśca na kṛtaḥ kaścil lubdhena phalagṛddhinā //
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 11, 1, 25.2 na kṛtaṃ vacanaṃ tena tava putreṇa bhārata //
MBh, 11, 2, 22.2 anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram //
MBh, 11, 2, 23.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 11, 3, 7.2 prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā //
MBh, 11, 3, 9.1 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate /
MBh, 11, 3, 9.2 kiṃcit prakriyamāṇaṃ vā kṛtamātram athāpi vā //
MBh, 11, 4, 10.1 vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe /
MBh, 11, 7, 3.2 kvacit kvacicchramāt sthātā kurute vāsam eva vā //
MBh, 11, 7, 4.2 kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ //
MBh, 11, 8, 9.2 taccaivāhaṃ kariṣyāmi adyaiva dvijasattama //
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 11, 8, 24.2 duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati /
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 8, 35.2 snehaśca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim //
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 11, 10, 3.1 putrastava mahārāja kṛtvā karma suduṣkaram /
MBh, 11, 10, 6.2 vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ //
MBh, 11, 10, 10.2 śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ //
MBh, 11, 10, 11.2 suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam //
MBh, 11, 10, 13.1 tathā viśasanaṃ kṛtvā putraśatrugaṇasya te /
MBh, 11, 10, 16.1 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe /
MBh, 11, 10, 16.2 anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 10, 18.1 ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam /
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 16.2 saṃvidhānaṃ mahāprājñastatra cakre janārdanaḥ //
MBh, 11, 11, 30.1 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati /
MBh, 11, 11, 30.2 anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 12, 1.3 kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ //
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 13, 7.1 na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi /
MBh, 11, 13, 17.1 yat tu karmākarod bhīmo vāsudevasya paśyataḥ /
MBh, 11, 14, 2.1 adharmo yadi vā dharmastrāsāt tatra mayā kṛtaḥ /
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 14, 6.2 kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā //
MBh, 11, 14, 9.2 kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā //
MBh, 11, 14, 11.3 kṛtavāṃścāpi tat sarvaṃ yad idaṃ bhāṣase mayi //
MBh, 11, 14, 13.2 krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara //
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 11, 15, 13.4 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama //
MBh, 11, 16, 49.1 śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ /
MBh, 11, 16, 58.2 yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ //
MBh, 11, 18, 11.1 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha /
MBh, 11, 18, 28.1 atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ /
MBh, 11, 19, 1.3 bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ //
MBh, 11, 19, 3.1 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān /
MBh, 11, 20, 25.1 prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān /
MBh, 11, 20, 25.2 saubhadra viharan kāle smarethāḥ sukṛtāni me //
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
MBh, 11, 22, 2.1 taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana /
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 11, 23, 28.2 cakāra sa hataḥ śete nainam astrāṇyapālayan //
MBh, 11, 23, 29.2 so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ //
MBh, 11, 23, 42.2 apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā //
MBh, 11, 24, 13.1 bībhatsur atibībhatsaṃ karmedam akarot katham /
MBh, 11, 24, 14.1 tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ /
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 11, 24, 23.1 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ /
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 25, 45.2 parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ //
MBh, 11, 26, 1.2 uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ /
MBh, 11, 26, 3.2 katham ātmakṛtaṃ doṣaṃ mayyādhātum ihecchasi //
MBh, 11, 26, 22.2 vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ //
MBh, 11, 26, 30.1 citāḥ kṛtvā prayatnena yathāmukhyānnarādhipān /
MBh, 11, 26, 42.2 tāṃśca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ //
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 11, 27, 4.1 udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ /
MBh, 11, 27, 11.1 kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ /
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 11, 27, 24.2 kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ //
MBh, 12, 1, 1.2 kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ /
MBh, 12, 1, 3.1 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 14.2 kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam //
MBh, 12, 1, 27.1 pṛthāyā na kṛtaḥ kāmastena cāpi mahātmanā /
MBh, 12, 1, 29.1 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava /
MBh, 12, 1, 32.1 so 'bravīnmātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ /
MBh, 12, 1, 34.2 bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi //
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 2, 5.2 cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava //
MBh, 12, 2, 18.1 sa tatreṣvastram akarod bhṛguśreṣṭhād yathāvidhi /
MBh, 12, 2, 21.1 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat /
MBh, 12, 2, 22.2 mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ //
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 2, 28.2 gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara //
MBh, 12, 3, 3.2 cakāra vai dhanurvede yatnam adbhutavikramaḥ //
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 3, 17.2 bhadraṃ ca te 'stu nandiśca priyaṃ me bhavatā kṛtam //
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 3, 29.2 bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim //
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 6, 12.2 nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ //
MBh, 12, 7, 3.2 jñātīnniṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim //
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 7, 32.2 rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati //
MBh, 12, 7, 33.1 hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ /
MBh, 12, 7, 34.1 dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate /
MBh, 12, 7, 34.2 tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ //
MBh, 12, 8, 3.2 yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām //
MBh, 12, 8, 26.2 etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ //
MBh, 12, 9, 17.1 na cāpyavahasan kaṃcinna kurvan bhrukuṭīṃ kvacit /
MBh, 12, 9, 26.1 yāḥ kāścijjīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 12, 9, 30.1 kuśalākuśalānyeke kṛtvā karmāṇi mānavāḥ /
MBh, 12, 9, 35.1 kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam /
MBh, 12, 10, 2.1 ālasye kṛtacittasya rājadharmānasūyataḥ /
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 10, 26.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 10, 28.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 11, 4.2 suduṣkaraṃ manuṣyaiśca yat kṛtaṃ vighasāśibhiḥ //
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 12, 4.2 te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva /
MBh, 12, 12, 13.1 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha /
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 15, 5.1 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 6.1 parasparabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 24.2 vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 15, 49.1 lokayātrārtham eveha dharmapravacanaṃ kṛtam /
MBh, 12, 16, 4.1 bhavatastu pramohena sarvaṃ saṃśayitaṃ kṛtam /
MBh, 12, 17, 8.1 ekodarakṛte vyāghraḥ karoti vighasaṃ bahu /
MBh, 12, 17, 9.1 viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ /
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 19, 1.3 ubhayaṃ vedavacanaṃ kuru karma tyajeti ca //
MBh, 12, 19, 20.1 kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca /
MBh, 12, 20, 8.1 kṛcchrācca dravyasaṃhāraṃ kurvanti dhanakāraṇāt /
MBh, 12, 21, 15.2 vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ //
MBh, 12, 23, 12.1 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate /
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 24, 10.1 adattādānam evedaṃ kṛtaṃ pārthivasattama /
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 24, 14.2 pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi //
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 24, 25.1 tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 24, 29.2 utpathe 'sminmahārāja mā ca śoke manaḥ kṛthāḥ //
MBh, 12, 25, 9.2 śṛṇu macca yathā kurvan dharmānna cyavate nṛpaḥ //
MBh, 12, 25, 20.2 pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira //
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 25, 24.2 kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke //
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 27, 16.1 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā /
MBh, 12, 27, 17.3 kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam //
MBh, 12, 27, 27.1 ativelaṃ mahārāja na śokaṃ kartum arhasi /
MBh, 12, 27, 32.1 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru /
MBh, 12, 28, 30.1 aham etat karomīti manyate kālacoditaḥ /
MBh, 12, 28, 33.2 jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā //
MBh, 12, 28, 42.1 kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret /
MBh, 12, 29, 8.1 mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam /
MBh, 12, 29, 36.2 ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ //
MBh, 12, 29, 67.2 taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan //
MBh, 12, 29, 77.2 māndhāteti tatastasya nāma cakre śatakratuḥ //
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 29, 110.1 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām /
MBh, 12, 30, 8.1 prītimantau mudā yuktau samayaṃ tatra cakratuḥ /
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 19.1 kṛtvā samayam avyagro bhavān vai sahito mayā /
MBh, 12, 30, 20.1 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam /
MBh, 12, 30, 22.2 akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ //
MBh, 12, 30, 22.2 akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ //
MBh, 12, 30, 34.2 bhavān prasādaṃ kurutāṃ svargādeśāya me prabho //
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 31, 13.2 prītau bhavantau yadi me kṛtam etāvatā mama /
MBh, 12, 32, 6.1 pramāṇam apramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ /
MBh, 12, 32, 12.2 kurvanti puruṣāḥ karma phalam īśvaragāmi tat //
MBh, 12, 32, 14.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 32, 15.1 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam /
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 32, 17.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 32, 19.1 athābhipattir lokasya kartavyā śubhapāpayoḥ /
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 32, 23.2 śarīravāṃstāni kuryād aśarīraḥ parābhavet //
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 33, 11.1 te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam /
MBh, 12, 34, 2.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 34, 23.2 kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ //
MBh, 12, 34, 23.2 kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ //
MBh, 12, 34, 25.2 anicchamānaḥ karmedaṃ kṛtvā ca paritapyase //
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 35, 1.2 kāni kṛtveha karmāṇi prāyaścittīyate naraḥ /
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 35, 12.1 ādhānādīni karmāṇi śaktimānna karoti yaḥ /
MBh, 12, 35, 15.2 yāni kurvann akurvaṃśca prāyaścittīyate janaḥ //
MBh, 12, 35, 16.1 etānyeva tu karmāṇi kriyamāṇāni mānavān /
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 35, 32.1 uktānyetāni karmāṇi yāni kurvanna duṣyati /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 12, 36, 30.1 tiryagyonivadhaṃ kṛtvā drumāṃśchittvetarān bahūn /
MBh, 12, 36, 35.2 pāpānyajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ //
MBh, 12, 36, 37.2 vardhayed aśubhaṃ kṛtvā yathā syād atirekavān //
MBh, 12, 36, 38.1 kuryācchubhāni karmāṇi nimitte pāpakarmaṇām /
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 37, 13.1 krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ /
MBh, 12, 37, 26.1 pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ /
MBh, 12, 38, 18.1 vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam /
MBh, 12, 38, 21.1 nedānīm atinirbandhaṃ śoke kartum ihārhasi /
MBh, 12, 38, 21.2 yad āha bhagavān vyāsastat kuruṣva nṛpottama //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 39, 30.3 pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha //
MBh, 12, 40, 3.1 madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau /
MBh, 12, 40, 21.2 kṣipram uttarakālāni kuru kāryāṇi pāṇḍava //
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 41, 5.2 asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā //
MBh, 12, 41, 7.3 etanmanasi kartavyaṃ bhavadbhir vacanaṃ mama //
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 41, 17.2 sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham //
MBh, 12, 41, 18.2 rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ //
MBh, 12, 42, 6.2 uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam //
MBh, 12, 42, 11.2 ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ //
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 45, 1.3 yad anyad akarod vipra tanme vaktum ihārhasi //
MBh, 12, 45, 2.2 ṛṣe yad akarod vīrastacca vyākhyātum arhasi //
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 45, 10.1 labdhapraśamanaṃ kṛtvā sa rājā rājasattama /
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 46, 28.1 yatastvanugrahakṛtā buddhiste mayi mādhava /
MBh, 12, 47, 38.1 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat /
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 48, 3.2 dehanyāsaḥ kṛto yatra kṣatriyaistair mahātmabhiḥ //
MBh, 12, 48, 9.1 triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 48, 10.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā /
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 46.2 cakāra bhārgavo rājanmahīṃ śoṇitakardamām //
MBh, 12, 49, 47.1 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm /
MBh, 12, 49, 56.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 49, 69.1 sarvakarmāṇi kurute tasyarṣeḥ śūdravaddhi saḥ /
MBh, 12, 49, 77.1 teṣām apacitiścaiva mayā kāryā na saṃśayaḥ /
MBh, 12, 50, 2.2 vikramo yena vasudhā krodhānniḥkṣatriyā kṛtā //
MBh, 12, 50, 4.2 yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta //
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 15.2 gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho //
MBh, 12, 52, 28.1 tataḥ praṇāmam akarot keśavaḥ pāṇḍavastathā /
MBh, 12, 53, 9.1 maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca /
MBh, 12, 53, 13.2 yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati //
MBh, 12, 53, 13.2 yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati //
MBh, 12, 53, 20.1 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm /
MBh, 12, 55, 7.2 kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 12.1 lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate /
MBh, 12, 56, 16.1 vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ /
MBh, 12, 56, 23.2 dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi //
MBh, 12, 56, 36.1 tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā /
MBh, 12, 56, 48.2 kartavyo rājaśārdūla doṣam atra hi me śṛṇu //
MBh, 12, 56, 52.1 jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ /
MBh, 12, 56, 53.1 vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau /
MBh, 12, 56, 57.2 līlayā caiva kurvanti sāvajñāstasya śāsanam /
MBh, 12, 57, 4.1 tad etannaraśārdūla hṛdi tvaṃ kartum arhasi /
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 58, 30.1 dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ /
MBh, 12, 58, 30.1 dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ /
MBh, 12, 59, 1.2 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ /
MBh, 12, 59, 18.1 aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ /
MBh, 12, 59, 29.1 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam /
MBh, 12, 59, 75.1 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ /
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 107.2 anayā kiṃ mayā kāryaṃ tanme tattvena śaṃsata //
MBh, 12, 59, 108.2 tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā //
MBh, 12, 59, 108.2 tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā //
MBh, 12, 59, 113.2 tam aśaṅkaḥ kariṣyāmi svavaśo na kadācana //
MBh, 12, 59, 127.1 tena dharmottaraścāyaṃ kṛto loko mahātmanā /
MBh, 12, 59, 129.1 sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ /
MBh, 12, 60, 11.1 kurvītāpatyasaṃtānam atho dadyād yajeta ca /
MBh, 12, 60, 12.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 60, 12.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 60, 20.2 kuryād anyanna vā kuryād aindro rājanya ucyate //
MBh, 12, 60, 20.2 kuryād anyanna vā kuryād aindro rājanya ucyate //
MBh, 12, 60, 29.2 saṃcayāṃśca na kurvīta jātu śūdraḥ kathaṃcana //
MBh, 12, 60, 30.1 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ /
MBh, 12, 60, 30.2 rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ //
MBh, 12, 61, 6.2 kartavyānīha vipreṇa rājann ādau vipaścitā //
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 61, 20.1 śuśrūṣāṃ satataṃ kurvan guroḥ sampraṇameta ca /
MBh, 12, 62, 5.2 vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava //
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 62, 10.2 uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ //
MBh, 12, 63, 2.2 kṛtakṛtyasya cāraṇye vāso viprasya śasyate //
MBh, 12, 63, 11.2 kartum āśramadṛṣṭāṃśca dharmāṃstāñ śṛṇu pāṇḍava //
MBh, 12, 63, 12.1 śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ /
MBh, 12, 63, 15.1 kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ /
MBh, 12, 63, 16.2 saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca //
MBh, 12, 64, 11.1 purā vasumatīpālo yajñaṃ cakre didṛkṣayā /
MBh, 12, 64, 19.2 dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum //
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 65, 18.1 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ /
MBh, 12, 65, 21.2 pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ //
MBh, 12, 65, 22.2 sarvalokasya karmāṇi kartavyānīha pārthiva //
MBh, 12, 66, 8.2 kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 66, 13.1 sarvabhūteṣvanukrośaṃ kurvatastasya bhārata /
MBh, 12, 66, 15.2 śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset //
MBh, 12, 66, 16.2 yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset //
MBh, 12, 66, 22.2 kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira //
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 67, 8.2 balavān hi prakupitaḥ kuryānniḥśeṣatām api //
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 67, 15.1 adāsaḥ kriyate dāso hriyante ca balāt striyaḥ /
MBh, 12, 67, 18.1 tāḥ sametya tataścakruḥ samayān iti naḥ śrutam /
MBh, 12, 67, 19.2 tāstathā samayaṃ kṛtvā samaye nāvatasthire //
MBh, 12, 67, 32.2 kuryū rājānam evāgre prajānugrahakāraṇāt //
MBh, 12, 68, 3.2 maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim //
MBh, 12, 68, 4.1 sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ /
MBh, 12, 68, 41.1 kurute pañca rūpāṇi kālayuktāni yaḥ sadā /
MBh, 12, 68, 43.2 kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ //
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 12, 68, 50.1 kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 68, 61.2 prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam //
MBh, 12, 69, 1.2 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate /
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena vā //
MBh, 12, 69, 8.1 praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn /
MBh, 12, 69, 14.2 amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā //
MBh, 12, 69, 15.1 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai /
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 69, 35.1 sasyābhihāraṃ kuryācca svayam eva narādhipaḥ /
MBh, 12, 69, 42.2 teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet //
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 69, 49.2 bāhyān kuryānnaraśreṣṭha doṣāya syur hi te 'nyathā //
MBh, 12, 69, 50.2 yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ //
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 69, 60.1 kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ /
MBh, 12, 69, 70.1 kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm /
MBh, 12, 70, 1.3 kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha //
MBh, 12, 70, 4.2 daṇḍanītikṛte kṣeme prajānām akutobhaye //
MBh, 12, 70, 5.1 some prayatnaṃ kurvanti trayo varṇā yathāvidhi /
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 71, 5.2 nānāptaiḥ kārayeccāraṃ kuryāt kāryam apīḍayā //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 72, 4.2 atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ //
MBh, 12, 72, 15.1 arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ /
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 72, 28.1 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ /
MBh, 12, 72, 29.1 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan /
MBh, 12, 73, 1.3 sa eva rājñā kartavyo rājan rājapurohitaḥ //
MBh, 12, 73, 7.2 dvitīyaṃ varṇam akarot prajānām anuguptaye //
MBh, 12, 73, 12.1 patyabhāve yathā strī hi devaraṃ kurute patim /
MBh, 12, 73, 12.2 ānantaryāt tathā kṣatraṃ pṛthivī kurute patim //
MBh, 12, 74, 1.2 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ /
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 74, 32.1 avaśyam etat kartavyaṃ rājñā balavatāpi hi /
MBh, 12, 75, 15.1 tābhyāṃ sambhūya kartavyaṃ prajānāṃ paripālanam /
MBh, 12, 76, 29.2 kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ //
MBh, 12, 77, 14.1 sa cenno parivarteta kṛtavṛttiḥ paraṃtapa /
MBh, 12, 79, 18.1 unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte /
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 79, 32.1 maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam /
MBh, 12, 79, 32.2 dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim //
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā /
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā /
MBh, 12, 79, 40.1 kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpyadugdhayā /
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 80, 9.2 mithyopetasya yajñasya kimu śraddhā kariṣyati //
MBh, 12, 80, 20.2 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 81, 11.2 yasmin karoti viśvāsam icchatastasya jīvati //
MBh, 12, 81, 17.2 tasmin kurvīta viśvāsaṃ yathā pitari vai tathā //
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 81, 26.2 samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ //
MBh, 12, 81, 29.1 ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ /
MBh, 12, 81, 31.1 ete karmāṇi kurvanti spardhamānā mithaḥ sadā /
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 82, 5.1 dāsyam aiśvaryavādena jñātīnāṃ vai karomyaham /
MBh, 12, 82, 13.3 prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ //
MBh, 12, 82, 16.1 kṛtamūlam idānīṃ tajjātaśabdaṃ sahāyavat /
MBh, 12, 82, 18.1 taccet sidhyet prayatnena kṛtvā karma suduṣkaram /
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 82, 27.2 jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru //
MBh, 12, 83, 12.2 prāha kākasya vacanād amutredaṃ tvayā kṛtam //
MBh, 12, 83, 22.2 kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi //
MBh, 12, 83, 27.1 naikāntenāpramādo hi kartuṃ śakyo mahīpatau /
MBh, 12, 83, 27.2 na tu pramādaḥ kartavyaḥ kathaṃcid bhūtim icchatā //
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 83, 49.1 bhavataiva kṛtā rājan bhavatā paripālitāḥ /
MBh, 12, 83, 53.2 bhavato 'rthakṛd ityeva mayi doṣo hi taiḥ kṛtaḥ /
MBh, 12, 83, 57.1 yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam /
MBh, 12, 83, 58.2 adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru /
MBh, 12, 83, 66.1 ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine /
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 16.2 saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ //
MBh, 12, 84, 18.2 kartavyā bhūtikāmena puruṣeṇa bubhūṣatā //
MBh, 12, 84, 20.2 pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ //
MBh, 12, 84, 22.2 nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ //
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 85, 10.1 sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca /
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 86, 6.2 vakṣyāmi tu yathāmātyān yādṛśāṃśca kariṣyasi //
MBh, 12, 86, 16.2 ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ //
MBh, 12, 86, 18.1 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet /
MBh, 12, 86, 23.1 kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ /
MBh, 12, 86, 24.2 āgamānugamaṃ kṛtvā badhnīyānmokṣayeta vā //
MBh, 12, 87, 1.3 kṛtaṃ vā kārayitvā vā tanme brūhi pitāmaha //
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 87, 23.2 prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam //
MBh, 12, 87, 23.2 prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam //
MBh, 12, 87, 28.1 tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi /
MBh, 12, 87, 28.2 tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ //
MBh, 12, 87, 30.1 anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ /
MBh, 12, 87, 30.2 aṭavīṣvaparaḥ kāryaḥ sāmantanagareṣu ca //
MBh, 12, 88, 3.1 grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ /
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 13.2 yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ //
MBh, 12, 88, 19.1 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira /
MBh, 12, 88, 19.2 rāṣṭram apyatidugdhaṃ hi na karma kurute mahat //
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 88, 35.2 gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca //
MBh, 12, 88, 37.1 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ /
MBh, 12, 89, 15.2 iti vyavasthā bhūtānāṃ purastānmanunā kṛtā //
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 89, 17.3 tathā kṛtasya dharmasya caturbhāgam upāśnute //
MBh, 12, 90, 4.2 kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati //
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 90, 22.2 krīṇanto bahu vālpena kāntārakṛtaniśramāḥ //
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 91, 19.2 brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī //
MBh, 12, 92, 17.2 amānuṣakṛtastatra daṇḍo hanti narādhipam //
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 92, 21.2 mahān daivakṛtastatra daṇḍaḥ patati dāruṇaḥ //
MBh, 12, 92, 29.1 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām /
MBh, 12, 92, 53.1 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam /
MBh, 12, 92, 55.3 kṛtavān aviśaṅkastad ekaḥ prāpa ca medinīm //
MBh, 12, 92, 56.2 dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi //
MBh, 12, 93, 7.2 ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate //
MBh, 12, 93, 16.1 atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān /
MBh, 12, 94, 4.1 sāhasaprakṛtir yatra kurute kiṃcid ulbaṇam /
MBh, 12, 94, 6.1 dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 94, 8.1 apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret /
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 94, 22.2 āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ //
MBh, 12, 94, 27.2 asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam //
MBh, 12, 94, 31.1 mukhyān amātyān yo hitvā nihīnān kurute priyān /
MBh, 12, 94, 33.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 98, 16.2 pratirūpaṃ janāḥ kuryur na ca tad vartate tathā //
MBh, 12, 98, 17.1 yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam /
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 98, 21.1 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ /
MBh, 12, 98, 28.1 raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ /
MBh, 12, 99, 19.1 dvīpicarmāvanaddhaśca nāgadantakṛtatsaruḥ /
MBh, 12, 99, 31.2 aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā //
MBh, 12, 99, 36.1 patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham /
MBh, 12, 99, 44.2 hatasya kartum icchanti tasya lokāñ śṛṇuṣva me //
MBh, 12, 100, 1.3 pratardano maithilaśca saṃgrāmaṃ yatra cakratuḥ //
MBh, 12, 100, 11.1 sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ /
MBh, 12, 100, 14.2 tasmāt palāyamānānāṃ kuryānnātyanusāraṇam //
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 101, 8.3 abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ //
MBh, 12, 101, 16.1 saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva /
MBh, 12, 101, 25.2 suvisrambhān kṛtārambhān upanyāsapratāpitān /
MBh, 12, 101, 25.3 bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ //
MBh, 12, 101, 27.2 samānāśanapānāste kāryā dviguṇavetanāḥ //
MBh, 12, 101, 28.1 daśādhipatayaḥ kāryāḥ śatādhipatayastathā /
MBh, 12, 101, 28.2 teṣāṃ sahasrādhipatiṃ kuryācchūram atandritam //
MBh, 12, 101, 30.2 na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati //
MBh, 12, 101, 43.1 api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ /
MBh, 12, 101, 46.2 śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam //
MBh, 12, 103, 4.2 maṅgalāni ca kurvantaḥ śamayantyahitānyapi //
MBh, 12, 103, 21.1 athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ /
MBh, 12, 103, 28.1 na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā /
MBh, 12, 103, 35.2 na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ //
MBh, 12, 103, 37.1 kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe /
MBh, 12, 103, 38.1 hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ /
MBh, 12, 104, 5.2 kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī //
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 104, 12.2 viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho //
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 26.1 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 104, 43.2 suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva //
MBh, 12, 104, 47.1 karotyabhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaśca bhāṣate /
MBh, 12, 104, 52.2 sa tad vacaḥ śatrunibarhaṇe ratas tathā cakārāvitathaṃ bṛhaspateḥ /
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 9.1 duṣkaraṃ bata kurvanti mahato 'rthāṃstyajanti ye /
MBh, 12, 105, 12.1 purastād eva te buddhir iyaṃ kāryā vijānataḥ /
MBh, 12, 105, 16.2 śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ //
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 106, 10.3 parair vā saṃvidaṃ kṛtvā balam apyasya ghātaya //
MBh, 12, 106, 13.2 na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā //
MBh, 12, 106, 17.2 te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva //
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 107, 5.2 saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam //
MBh, 12, 107, 6.2 amātyaṃ ko na kurvīta rājyapraṇayakovidam //
MBh, 12, 107, 8.2 yathāhaṃ taṃ niyokṣyāmi tat kariṣyatyasaṃśayam //
MBh, 12, 107, 21.1 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā /
MBh, 12, 108, 15.2 bāhyāśca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu //
MBh, 12, 108, 25.1 gaṇamukhyaistu sambhūya kāryaṃ gaṇahitaṃ mithaḥ /
MBh, 12, 108, 26.2 nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ //
MBh, 12, 108, 27.2 gotrasya rājan kurvanti gaṇasaṃbhedakārikām //
MBh, 12, 109, 2.1 kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam /
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 109, 18.2 na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam /
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 110, 10.1 prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam /
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 110, 24.3 teṣu yaḥ samayaṃ kaścit kurvīta hatabuddhiṣu //
MBh, 12, 111, 9.1 ye pāpāni na kurvanti karmaṇā manasā girā /
MBh, 12, 111, 11.1 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate /
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 111, 20.1 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca /
MBh, 12, 112, 6.2 cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ //
MBh, 12, 112, 12.1 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam /
MBh, 12, 112, 16.1 apratyayakṛtāṃ garhyām arthāpanayadūṣitām /
MBh, 12, 112, 17.2 kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam //
MBh, 12, 112, 34.1 yadi tvetanmayā kāryaṃ mṛgendro yadi manyate /
MBh, 12, 112, 34.2 samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi //
MBh, 12, 112, 40.2 prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ //
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 112, 47.1 samayo 'yaṃ kṛtastena sācivyam upagacchatā /
MBh, 12, 112, 53.3 kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam //
MBh, 12, 112, 59.2 kuryur doṣam adoṣasya bṛhaspatimater api //
MBh, 12, 112, 67.2 dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam //
MBh, 12, 112, 77.2 kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ //
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 113, 2.3 yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet //
MBh, 12, 113, 2.3 yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet //
MBh, 12, 113, 8.1 sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ /
MBh, 12, 113, 13.2 tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ //
MBh, 12, 114, 5.2 avajñāya naśakyo vā kiṃcid vā tena vaḥ kṛtam //
MBh, 12, 115, 1.3 ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama //
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 115, 15.1 taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati /
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
MBh, 12, 117, 15.2 na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana /
MBh, 12, 117, 19.1 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā /
MBh, 12, 117, 20.2 na mūlaphalabhogeṣu spṛhām apyakarot tadā //
MBh, 12, 117, 35.1 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama /
MBh, 12, 118, 5.2 na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi //
MBh, 12, 118, 20.2 kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ //
MBh, 12, 120, 3.3 tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate //
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 120, 16.1 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret /
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 122, 9.2 apṛcchad vasuhomastaṃ rājan kiṃ karavāṇi te //
MBh, 12, 122, 23.1 atra sādhvanukampāṃ vai kartum arhasi kevalam /
MBh, 12, 122, 26.2 tasya tasya nikāyasya cakāraikaikam īśvaram //
MBh, 12, 122, 27.1 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam /
MBh, 12, 122, 27.2 yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim //
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 122, 33.1 kālaṃ sarveśam akarot saṃhāravinayātmakam /
MBh, 12, 122, 40.1 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā /
MBh, 12, 123, 11.2 aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam //
MBh, 12, 123, 12.1 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
MBh, 12, 123, 21.2 dharmānvitān sampraviśed bahiḥ kṛtvaiva duṣkṛtīn //
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 124, 31.2 cakāra sarvabhāvena yadvat sa manasecchati //
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 124, 65.2 apatrapeta vā yena na tat kuryāt kathaṃcana //
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 124, 69.3 etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam //
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 125, 5.1 so 'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā /
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 125, 28.2 duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama //
MBh, 12, 126, 4.1 tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā /
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 31.1 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana /
MBh, 12, 126, 31.2 anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā //
MBh, 12, 126, 32.2 tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ //
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 127, 7.2 nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan //
MBh, 12, 127, 8.2 mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt /
MBh, 12, 127, 9.3 mātāpitror aharahaḥ pūjanaṃ kāryam añjasā //
MBh, 12, 128, 17.2 tat kartavyam ihetyāhur nātmānam avasādayet //
MBh, 12, 128, 27.2 tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā //
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 128, 32.2 na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā //
MBh, 12, 128, 37.1 akāryam api yajñārthaṃ kriyate yajñakarmasu /
MBh, 12, 129, 4.3 javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan //
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 129, 13.2 viśvāsād vinayaṃ kuryād vyavasyed vāpyupānahau //
MBh, 12, 130, 4.2 ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ //
MBh, 12, 130, 7.1 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate /
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 131, 17.1 tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ /
MBh, 12, 132, 14.1 brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram /
MBh, 12, 133, 12.1 yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā /
MBh, 12, 133, 15.1 sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ /
MBh, 12, 133, 16.2 kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet //
MBh, 12, 133, 21.1 ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana /
MBh, 12, 134, 7.2 ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ //
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 135, 13.1 uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ /
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 135, 19.1 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam /
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet //
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet //
MBh, 12, 136, 9.1 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet /
MBh, 12, 136, 21.1 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam /
MBh, 12, 136, 23.1 tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ /
MBh, 12, 136, 34.2 samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā //
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 136, 38.2 kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham //
MBh, 12, 136, 44.1 kadācid vyasanaṃ prāpya saṃdhiṃ kuryānmayā saha /
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 136, 54.2 sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam //
MBh, 12, 136, 66.2 śreyaśca yadi jānīṣe kriyatāṃ mā vicāraya //
MBh, 12, 136, 67.2 dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya //
MBh, 12, 136, 68.1 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ /
MBh, 12, 136, 77.1 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava /
MBh, 12, 136, 77.2 tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe //
MBh, 12, 136, 78.2 sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca //
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 136, 89.1 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate /
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 97.1 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama /
MBh, 12, 136, 97.2 yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet //
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
MBh, 12, 136, 99.2 na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me //
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 136, 103.1 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati /
MBh, 12, 136, 105.1 na hi kaścit kṛte kārye kartāraṃ samavekṣate /
MBh, 12, 136, 111.2 uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi //
MBh, 12, 136, 114.1 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau /
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 136, 119.2 kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase //
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 136, 122.1 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe /
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 136, 141.2 kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 157.2 praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me //
MBh, 12, 136, 164.2 śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam //
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 136, 175.2 teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā //
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 136, 185.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 193.1 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ /
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 136, 198.2 kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira //
MBh, 12, 136, 200.1 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca /
MBh, 12, 136, 206.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 137, 14.1 kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu /
MBh, 12, 137, 15.1 aham asya karomyadya sadṛśīṃ vairayātanām /
MBh, 12, 137, 18.1 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati /
MBh, 12, 137, 18.2 kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham //
MBh, 12, 137, 19.1 pāpaṃ karma kṛtaṃ kiṃcinna tasmin yadi vidyate /
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
MBh, 12, 137, 21.2 sakṛt kṛtāparādhasya tatraiva parilambataḥ /
MBh, 12, 137, 22.1 sāntve prayukte nṛpate kṛtavaire na viśvaset /
MBh, 12, 137, 24.1 sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ /
MBh, 12, 137, 24.2 ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ //
MBh, 12, 137, 27.1 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate /
MBh, 12, 137, 32.2 na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 32.3 hṛdayaṃ tatra jānāti kartuścaiva kṛtasya ca //
MBh, 12, 137, 33.2 kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 40.1 kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi /
MBh, 12, 137, 40.1 kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi /
MBh, 12, 137, 45.2 kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ /
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 137, 52.1 bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe /
MBh, 12, 137, 53.1 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ /
MBh, 12, 137, 55.1 ahaṃ hi putraśokena kṛtapāpā tavātmaje /
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 64.1 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate /
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 12, 137, 70.1 sadā na viśvased rājan pāpaṃ kṛtveha kasyacit /
MBh, 12, 137, 76.2 āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate //
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 137, 80.1 tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ /
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 137, 84.2 dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati //
MBh, 12, 137, 88.2 kṛtam etad anāhāryaṃ tava putreṇa pārthiva //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 138, 12.2 āpadāṃ padakāleṣu kurvīta na vicārayet //
MBh, 12, 138, 14.1 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset /
MBh, 12, 138, 14.2 apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ //
MBh, 12, 138, 17.2 aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā //
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 138, 27.1 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām /
MBh, 12, 138, 32.1 āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet /
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 138, 47.2 arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ //
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 52.2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MBh, 12, 138, 53.1 saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā /
MBh, 12, 138, 53.2 nigrahaścāpi yatnena kartavyo bhūtim icchatā //
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 138, 60.2 kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram //
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 139, 29.1 mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam /
MBh, 12, 139, 29.2 sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham //
MBh, 12, 139, 34.1 cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet /
MBh, 12, 139, 36.1 sa cintayāmāsa tadā steyaṃ kāryam ito mayā /
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 56.1 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ /
MBh, 12, 139, 61.1 yathā yathā vai jīveddhi tat kartavyam apīḍayā /
MBh, 12, 139, 66.3 yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ //
MBh, 12, 139, 68.2 bhikṣām anyām āhareti na caitat kartum arhasi /
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ //
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 139, 82.2 adyāham etad vṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram /
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 140, 29.1 kulīnān sacivān kṛtvā vedavidyāsamanvitān /
MBh, 12, 140, 36.2 kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa //
MBh, 12, 141, 13.2 cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa //
MBh, 12, 141, 25.3 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā //
MBh, 12, 141, 26.1 so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim /
MBh, 12, 141, 27.1 sa śilāyāṃ śiraḥ kṛtvā parṇānyāstīrya bhūtale /
MBh, 12, 142, 5.2 adya nābhyeti me kāntā na kāryaṃ jīvitena me //
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 142, 23.1 uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham /
MBh, 12, 142, 23.2 saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān //
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 142, 25.1 śaraṇāgatasya kartavyam ātithyam iha yatnataḥ /
MBh, 12, 142, 26.1 pañcayajñāṃstu yo mohānna karoti gṛhāśramī /
MBh, 12, 142, 27.2 tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 142, 27.2 tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 142, 31.1 susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam /
MBh, 12, 142, 36.1 kathaṃ nu khalu kartavyam iti cintāparaḥ sadā /
MBh, 12, 142, 40.1 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te /
MBh, 12, 142, 42.2 cintayāmāsa manasā kim idaṃ nu kṛtaṃ mayā //
MBh, 12, 143, 2.1 kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā /
MBh, 12, 145, 6.1 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha /
MBh, 12, 146, 1.2 abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama /
MBh, 12, 146, 5.1 sa prajābhiḥ parityaktaścakāra kuśalaṃ mahat /
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana /
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 147, 13.2 kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te //
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 147, 20.2 jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata //
MBh, 12, 147, 21.1 yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru /
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 148, 13.2 atrāpyudāharantīmā gāthāḥ satyavatā kṛtāḥ //
MBh, 12, 148, 18.2 api dhikkriyamāṇo 'pi tyajyamāno 'pyanekadhā //
MBh, 12, 148, 19.2 ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param //
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 148, 31.1 pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ /
MBh, 12, 148, 32.2 yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate //
MBh, 12, 149, 15.1 ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
MBh, 12, 149, 26.2 yathā navodvāhakṛtaṃ snānamālyavibhūṣitam //
MBh, 12, 149, 30.1 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt /
MBh, 12, 149, 30.2 tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati //
MBh, 12, 149, 33.1 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā /
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 149, 46.1 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati /
MBh, 12, 149, 46.1 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati /
MBh, 12, 149, 47.1 anirvedaḥ sadā kāryo nirvedāddhi kutaḥ sukham /
MBh, 12, 149, 64.2 kṛpaṇānām anukrośaṃ kuryād vo rudatām iha //
MBh, 12, 149, 73.1 na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai /
MBh, 12, 149, 78.2 tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha //
MBh, 12, 149, 88.1 duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham /
MBh, 12, 149, 113.2 kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam //
MBh, 12, 151, 8.1 tasya viśramaṇād eva prasādo yaḥ kṛtastava /
MBh, 12, 151, 11.1 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi /
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 151, 23.2 ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam //
MBh, 12, 151, 27.1 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ /
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 152, 17.1 kurvate ca bahūnmārgāṃstāṃstān hetubalāśritāḥ /
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 154, 1.2 svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha /
MBh, 12, 156, 15.1 kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kvacit /
MBh, 12, 156, 18.1 āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ /
MBh, 12, 159, 15.2 āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ //
MBh, 12, 159, 22.1 puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ /
MBh, 12, 159, 27.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 160, 21.1 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ /
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 160, 33.1 tato varṣasahasrānte vitānam akarot prabhuḥ /
MBh, 12, 160, 45.2 pragṛhyāsim ameyātmā rūpam anyaccakāra ha //
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 160, 85.1 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 161, 21.2 arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api //
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 12, 162, 13.1 alpe 'pyapakṛte mūḍhastathājñānāt kṛte 'pi ca /
MBh, 12, 162, 24.1 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ /
MBh, 12, 162, 34.1 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot /
MBh, 12, 162, 34.3 bāṇavedhye paraṃ yatnam akaroccaiva gautamaḥ //
MBh, 12, 162, 42.1 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam /
MBh, 12, 162, 44.1 kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ /
MBh, 12, 164, 11.1 taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi /
MBh, 12, 164, 11.2 kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān //
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 165, 6.2 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet /
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 165, 8.1 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā /
MBh, 12, 165, 27.2 pūjāṃ cāpyakarod dhīmān bhojanaṃ cāpyakalpayat //
MBh, 12, 165, 29.2 kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat //
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 166, 4.1 sa taṃ vipakṣaromāṇaṃ kṛtvāgnāvapacat tadā /
MBh, 12, 167, 2.2 pretakāryāṇi vidhivad rākṣasendraścakāra ha //
MBh, 12, 167, 11.2 yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara /
MBh, 12, 167, 20.1 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ /
MBh, 12, 168, 16.2 teṣu sneho na kartavyo viprayogo hi tair dhruvam //
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham /
MBh, 12, 168, 37.2 prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam //
MBh, 12, 168, 39.2 sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ /
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena vā /
MBh, 12, 168, 52.2 āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 169, 14.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 12, 169, 14.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 15.2 kṛte dharme bhavet kīrtir iha pretya ca vai sukham //
MBh, 12, 169, 16.2 kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati //
MBh, 12, 169, 19.1 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam /
MBh, 12, 169, 19.1 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam /
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 169, 20.1 kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam /
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 171, 1.3 dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt //
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 172, 1.3 kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim //
MBh, 12, 173, 14.1 himavarṣātapānāṃ ca paritrāṇāni kurvate /
MBh, 12, 173, 15.2 upāyair bahubhiścaiva vaśyān ātmani kurvate //
MBh, 12, 174, 2.3 sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate //
MBh, 12, 174, 8.2 śete saha śayānena yena yena yathā kṛtam //
MBh, 12, 174, 9.2 karoti kurvataḥ karma chāyevānuvidhīyate //
MBh, 12, 174, 9.2 karoti kurvataḥ karma chāyevānuvidhīyate //
MBh, 12, 174, 12.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 12, 174, 15.1 bālo yuvā ca vṛddhaśca yat karoti śubhāśubham /
MBh, 12, 174, 16.2 tathā pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 12, 174, 20.2 peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ //
MBh, 12, 176, 11.2 taccāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ //
MBh, 12, 176, 14.2 prādurbhavatyūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ //
MBh, 12, 180, 1.2 na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca /
MBh, 12, 181, 19.1 prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ /
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 183, 11.6 caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante /
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 185, 11.2 śrameṇa mahatā kecit kurvanti prāṇadhāraṇam //
MBh, 12, 185, 13.2 lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ //
MBh, 12, 185, 17.1 karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham /
MBh, 12, 185, 17.2 śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā //
MBh, 12, 185, 20.1 asatkarmāṇi kurvantastiryagyoniṣu cāpare /
MBh, 12, 186, 3.1 purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ /
MBh, 12, 186, 4.1 śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam /
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 186, 8.2 brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam //
MBh, 12, 186, 12.1 amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam /
MBh, 12, 186, 15.1 gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam /
MBh, 12, 186, 17.2 sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca //
MBh, 12, 186, 26.1 jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ /
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 187, 7.2 akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati //
MBh, 12, 187, 12.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 187, 41.1 indriyaistu pradīpārthaṃ kurute buddhisaptamaiḥ /
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 187, 59.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 187, 59.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 187, 59.2 nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 188, 2.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 189, 19.1 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī /
MBh, 12, 190, 4.1 avajñānena kurute na tuṣyati na śocati /
MBh, 12, 190, 6.1 abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ /
MBh, 12, 190, 6.2 yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati //
MBh, 12, 190, 8.1 rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ /
MBh, 12, 190, 11.1 dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ /
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 192, 26.2 rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ /
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 35.2 kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ //
MBh, 12, 192, 36.2 abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam //
MBh, 12, 192, 37.2 svaśaktyā kiṃ karomīha tad bhavān prabravītu me //
MBh, 12, 192, 50.2 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā /
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 192, 54.1 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana /
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 69.2 kimartham anṛtaṃ karma kartuṃ rājaṃstvam icchasi //
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 70.2 kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham //
MBh, 12, 192, 72.2 ubhāvānṛtikāvetau na mṛṣā kartum arhasi //
MBh, 12, 192, 77.2 kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham /
MBh, 12, 192, 79.2 svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa /
MBh, 12, 192, 82.2 pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ //
MBh, 12, 192, 89.3 śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ //
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
MBh, 12, 192, 96.2 kuru dharmam adharmaṃ vā vinaye nau samādhaya //
MBh, 12, 192, 107.2 tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ /
MBh, 12, 192, 112.2 saṃhitāṃ japatā yāvānmayā kaścid guṇaḥ kṛtaḥ /
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 193, 1.2 kim uttaraṃ tadā tau sma cakratustena bhāṣite /
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 8.2 kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāviha /
MBh, 12, 193, 17.1 upasthitakṛtau tatra nāsikāgram adho bhruvau /
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 194, 18.1 yad yaccharīreṇa karoti karma śarīrayuktaḥ samupāśnute tat /
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 194, 20.1 yathāguṇaṃ karmagaṇaṃ phalārthī karotyayaṃ karmaphale niviṣṭaḥ /
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 6.1 yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim /
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 197, 4.1 abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ /
MBh, 12, 198, 6.2 manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate //
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 200, 9.2 apsveva śayanaṃ cakre mahātmā puruṣottamaḥ //
MBh, 12, 200, 15.2 brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 12, 200, 33.2 adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ //
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 201, 24.2 svajād anyakṛtāccaiva sarvapāpāt pramucyate //
MBh, 12, 201, 34.2 eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate //
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 203, 42.2 karmaṇā nīyate 'nyatra svakṛtena balīyasā //
MBh, 12, 204, 10.1 karma tat kurute tarṣād ahaṃkāraparigraham /
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 205, 5.2 karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān //
MBh, 12, 207, 27.1 tasmāt tadavighātāya karma kuryād akalmaṣam /
MBh, 12, 208, 4.2 atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat //
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute /
MBh, 12, 208, 5.2 tasmācchubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ //
MBh, 12, 208, 18.1 nigṛhītendriyasyāsya kurvāṇasya mano vaśe /
MBh, 12, 210, 20.1 antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ /
MBh, 12, 211, 27.1 yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā /
MBh, 12, 211, 32.1 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam /
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 3.2 apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 212, 4.2 kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ //
MBh, 12, 212, 37.2 karotyuparamaṃ kāle tad āhustāmasaṃ sukham //
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 215, 16.2 svayaṃ tu kurvatastasya jātu māno bhaved iha //
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno vā kiṃ kariṣyati //
MBh, 12, 216, 12.2 yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam //
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 217, 16.2 kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ //
MBh, 12, 217, 16.2 kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ //
MBh, 12, 217, 25.2 kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam //
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 18.3 tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi //
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 219, 7.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 12, 219, 9.1 bhāvābhāvāvabhijānan garīyo jānāmi śreyo na tu tat karomi /
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 12, 219, 21.2 tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati //
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 27.2 māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ityuta //
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 34.1 yadi kartā bhavet kartā na kriyeta kadācana /
MBh, 12, 220, 34.2 yasmāt tu kriyate kartā tasmāt kartāpyanīśvaraḥ //
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 79.1 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ /
MBh, 12, 220, 85.1 yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate /
MBh, 12, 220, 85.2 punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate //
MBh, 12, 220, 91.2 kartum utsahate loke dṛṣṭvā samprasthitaṃ jagat //
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 12, 221, 8.1 tāvāplutya yatātmānau kṛtajapyau samāsatuḥ /
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 221, 16.2 kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā //
MBh, 12, 221, 17.1 cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit /
MBh, 12, 221, 74.2 śiṣyānuprahitāstasminn akurvan guravaśca ha //
MBh, 12, 222, 8.2 nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye //
MBh, 12, 222, 10.1 nāprāptam anuśocanti prāptakālāni kurvate /
MBh, 12, 222, 11.2 yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ //
MBh, 12, 222, 11.2 yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ //
MBh, 12, 222, 17.1 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā /
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 223, 20.1 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ /
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 224, 26.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 224, 74.2 yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ //
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 225, 14.1 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani /
MBh, 12, 226, 10.2 tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute //
MBh, 12, 226, 14.2 dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api //
MBh, 12, 227, 4.2 svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ //
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 227, 10.2 jñānāgamena karmāṇi kurvan karmasu sidhyati //
MBh, 12, 227, 17.2 plavair aplavavanto hi kiṃ kariṣyantyacetasaḥ //
MBh, 12, 227, 29.2 jñānavittvena karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 227, 30.1 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ /
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 229, 22.2 śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam //
MBh, 12, 230, 1.3 jñānavān eva karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 230, 13.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 230, 13.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 232, 12.3 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 232, 13.1 manasaścendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ /
MBh, 12, 232, 23.1 kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ /
MBh, 12, 233, 1.2 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 12, 233, 7.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 234, 4.2 kṛtvā buddhiṃ viyuktātmā tyakṣyāmyātmānam avyathaḥ //
MBh, 12, 234, 18.2 yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ //
MBh, 12, 234, 19.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ /
MBh, 12, 234, 19.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ /
MBh, 12, 234, 23.2 idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā //
MBh, 12, 234, 23.2 idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā //
MBh, 12, 234, 24.2 kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ //
MBh, 12, 234, 24.2 kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ //
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 236, 9.2 kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye //
MBh, 12, 236, 18.1 śalo vākaśca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 237, 2.3 yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu //
MBh, 12, 237, 10.2 tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ //
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 237, 27.2 tasyāṅgam aṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvam eva prapede //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 238, 2.1 taiścaiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ /
MBh, 12, 238, 7.1 dhyānoparamaṇaṃ kṛtvā vidyāsampāditaṃ manaḥ /
MBh, 12, 239, 6.2 akarot tāta vaiṣamyaṃ yasmin yad anupaśyati //
MBh, 12, 239, 7.2 akarod yaccharīreṣu kathaṃ tad upalakṣayet /
MBh, 12, 239, 15.1 cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 240, 12.1 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ /
MBh, 12, 240, 16.2 evam eva kṛtaprajño na doṣair viṣayāṃścaran /
MBh, 12, 240, 17.1 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani /
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 241, 14.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 241, 14.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 241, 14.2 na priyaṃ tad ubhayaṃ na cāpriyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 243, 16.1 niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ /
MBh, 12, 245, 9.2 krodhalobhau tu tatrāpi kṛtvā vyasanam archati //
MBh, 12, 245, 10.2 karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati //
MBh, 12, 246, 5.1 yastān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati /
MBh, 12, 246, 15.1 tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam /
MBh, 12, 247, 6.2 balaṃ śaighryaṃ ca mohaśca ceṣṭā karmakṛtā bhavaḥ //
MBh, 12, 248, 21.1 karavāṇyadya kaṃ kāmaṃ varārho 'si mato mama /
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 250, 10.2 kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe //
MBh, 12, 250, 17.1 tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram /
MBh, 12, 250, 18.1 kuruṣva me vaco mṛtyo tad anādṛtya satvarā /
MBh, 12, 250, 24.2 kim idaṃ vartate putri kriyatāṃ tad vaco mama //
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā //
MBh, 12, 251, 4.2 lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ /
MBh, 12, 251, 11.1 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak /
MBh, 12, 251, 11.3 te cenmitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam //
MBh, 12, 251, 13.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 19.2 na tat pareṣu kurvīta jānann apriyam ātmanaḥ //
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 251, 26.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 252, 8.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 253, 12.2 kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā /
MBh, 12, 253, 12.2 kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā /
MBh, 12, 253, 20.2 kuliṅgaśakunau rājannīḍaṃ śirasi cakratuḥ //
MBh, 12, 253, 21.2 kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ //
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 254, 7.1 paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam /
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 254, 35.2 bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam //
MBh, 12, 254, 45.2 mahaccakārākuśalaṃ pṛṣadhro gālabhann iva //
MBh, 12, 254, 46.3 akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam //
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 255, 14.2 pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ /
MBh, 12, 255, 15.1 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam /
MBh, 12, 255, 15.1 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam /
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 255, 34.3 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt //
MBh, 12, 256, 1.3 pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā //
MBh, 12, 256, 6.1 ahiṃsādikṛtaṃ karma iha caiva paratra ca /
MBh, 12, 256, 10.1 prajāpatistān uvāca viṣamaṃ kṛtam ityuta /
MBh, 12, 256, 14.1 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā /
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
MBh, 12, 257, 6.1 tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā /
MBh, 12, 257, 7.1 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ /
MBh, 12, 257, 11.2 yaccāpi kiṃcit kartavyam anyaccokṣaiḥ susaṃskṛtam /
MBh, 12, 258, 9.1 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham /
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 12, 258, 32.1 dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila /
MBh, 12, 258, 34.1 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca /
MBh, 12, 258, 54.2 saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika //
MBh, 12, 258, 66.1 cireṇa mitraṃ badhnīyāccireṇa ca kṛtaṃ tyajet /
MBh, 12, 258, 66.2 cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati //
MBh, 12, 258, 70.2 cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate //
MBh, 12, 258, 72.2 ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram //
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 259, 14.2 kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ //
MBh, 12, 259, 22.2 teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu //
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 259, 28.1 yo rājño dambhamohena kiṃcit kuryād asāṃpratam /
MBh, 12, 260, 34.2 yasyaitāni prayujyante yathāśakti kṛtānyapi //
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 261, 3.2 brahmiṣṭhā brahmabhūtāśca brahmaṇyeva kṛtālayāḥ //
MBh, 12, 261, 24.1 nākrośam archenna mṛṣā vadecca na paiśunaṃ janavādaṃ ca kuryāt /
MBh, 12, 261, 28.2 kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā //
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 262, 1.2 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 2.2 kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ //
MBh, 12, 263, 4.1 sa niścayam atho kṛtvā pūjayāmāsa devatāḥ /
MBh, 12, 263, 19.3 asyānugraham icchāmi kṛtaṃ kiṃcit sukhodayam //
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 12, 263, 23.3 anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam //
MBh, 12, 263, 27.3 abhyāsam akarod dharme tatastuṣṭāsya devatāḥ //
MBh, 12, 263, 29.2 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira /
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 263, 47.3 tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ //
MBh, 12, 263, 49.3 uvāca cainaṃ dharmātmā mahānme 'nugrahaḥ kṛtaḥ //
MBh, 12, 264, 7.2 akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ //
MBh, 12, 264, 8.3 vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam //
MBh, 12, 265, 1.2 kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā /
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 265, 8.1 tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati /
MBh, 12, 265, 10.1 pāpaṃ cintayate caiva prabravīti karoti ca /
MBh, 12, 265, 15.1 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 267, 33.1 hitvā hitvā hyayaṃ praiti dehād dehaṃ kṛtāśrayaḥ /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 270, 3.1 kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam /
MBh, 12, 271, 11.2 bahuśo 'tiprayatnena mahatātmakṛtena ha //
MBh, 12, 271, 32.2 tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāram ekaṃ ca tathā prajānām //
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 36.2 ārohaṇaṃ tat kṛtam eva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām //
MBh, 12, 271, 42.1 gatīḥ sahasrāṇi ca pañca tasya catvāri saṃvartakṛtāni caiva /
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 272, 24.1 mā kārṣīḥ kaśmalaṃ śakra kaścid evetaro yathā /
MBh, 12, 272, 24.2 āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara //
MBh, 12, 273, 16.1 sa hi tasmin samutpanne brahmahatyākṛte bhaye /
MBh, 12, 273, 18.1 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha /
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 23.3 kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 273, 28.2 yat kartavyaṃ mayā deva tad bhavān vaktum arhati //
MBh, 12, 273, 39.3 kariṣyati naro mohāt tam eṣānugamiṣyati //
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 274, 31.1 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ /
MBh, 12, 274, 32.1 kecinnādān amuñcanta keciddhāsāṃśca cakrire /
MBh, 12, 274, 43.2 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā //
MBh, 12, 275, 13.1 bhāvātmakaṃ samparivartamānaṃ na mādṛśaḥ saṃjvaraṃ jātu kuryāt /
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 276, 47.2 āditastanna kartavyam icchatā bhavam ātmanaḥ //
MBh, 12, 277, 3.2 kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute /
MBh, 12, 277, 11.1 kṛtakautūhalasteṣu muktaścara yathāsukham /
MBh, 12, 277, 15.1 svajane na ca te cintā kartavyā mokṣabuddhinā /
MBh, 12, 277, 20.2 kṛte 'pi yatne mahati tatra boddhavyam ātmanā //
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 277, 46.2 gārhasthye yadi te mokṣe kṛtā buddhir aviklavā //
MBh, 12, 278, 12.3 yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ //
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 278, 29.2 prasādaṃ me kuruṣveti punaḥ punar ariṃdama //
MBh, 12, 279, 2.1 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama /
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 279, 7.3 tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate //
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 279, 13.1 pretya jātikṛtaṃ karma na smaranti sadā janāḥ /
MBh, 12, 279, 14.1 lokayātrāśrayaścaiva śabdo vedāśrayaḥ kṛtaḥ /
MBh, 12, 279, 15.2 kurute yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 279, 18.1 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate /
MBh, 12, 279, 21.2 karoti yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 280, 6.1 ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet /
MBh, 12, 280, 6.2 pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 280, 11.2 prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak //
MBh, 12, 280, 12.1 ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati /
MBh, 12, 280, 13.1 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati /
MBh, 12, 280, 14.1 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam /
MBh, 12, 280, 15.2 buddhiyuktāni tānīha kṛtāni manasā saha //
MBh, 12, 280, 16.2 abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā //
MBh, 12, 280, 17.1 kṛtāni yāni karmāṇi daivatair munibhistathā /
MBh, 12, 280, 18.2 karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati //
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 281, 1.3 prāṇī karotyayaṃ karma sarvam ātmārtham ātmanā //
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 12, 281, 18.2 na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam //
MBh, 12, 282, 1.3 prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā //
MBh, 12, 282, 5.2 tādṛśaṃ kurute rūpam etad evam avaihi me //
MBh, 12, 282, 11.1 tam arcayitvā vaiśyastu kuryād atyartham ṛddhimat /
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
MBh, 12, 282, 20.2 tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt //
MBh, 12, 283, 5.1 apūrviṇā na kartavyaṃ karma loke vigarhitam /
MBh, 12, 283, 5.2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MBh, 12, 283, 23.2 saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet //
MBh, 12, 284, 9.2 karoti yena bhogī syām iti tasmād vinaśyati //
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 284, 22.2 abhipretāni sarvāṇi bhavanti kṛtakarmaṇām //
MBh, 12, 284, 27.2 kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam //
MBh, 12, 284, 28.2 prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ //
MBh, 12, 284, 30.2 sa kṛtvā pāpakānyeva nirayaṃ pratipadyate //
MBh, 12, 284, 37.1 kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam /
MBh, 12, 284, 38.1 sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam /
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
MBh, 12, 285, 33.2 jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ //
MBh, 12, 285, 34.1 jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam /
MBh, 12, 285, 35.3 na hiṃsantīha bhūtāni kriyamāṇāni sarvadā //
MBh, 12, 285, 39.1 sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā /
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 286, 9.1 snigdhaiśca kriyamāṇāni karmāṇīha nivartayet /
MBh, 12, 286, 24.2 mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ //
MBh, 12, 286, 28.2 yenāvṛtaḥ kurute samprayukto ghorāṇi karmāṇi sudāruṇāni //
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 287, 28.1 svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate /
MBh, 12, 287, 39.1 sarvāṇi karmāṇi purā kṛtāni śubhāśubhānyātmano yānti jantoḥ /
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 289, 26.2 yogaḥ kuryād balaṃ prāpya taiśca sarvair mahīṃ caret //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
MBh, 12, 289, 42.2 āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata /
MBh, 12, 289, 62.2 yogān sa sarvān abhibhūya martyān nārāyaṇātmā kurute mahātmā //
MBh, 12, 290, 59.1 sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam /
MBh, 12, 290, 110.2 sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ //
MBh, 12, 292, 27.1 prakṛtiḥ kurute devī mahāpralayam eva ca /
MBh, 12, 292, 34.1 sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama /
MBh, 12, 292, 34.1 sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama /
MBh, 12, 292, 39.1 ya evaṃ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 292, 40.1 prakṛtiḥ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 292, 44.3 aham etāni vai kurvanmamaitānīndriyāṇi ca //
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 294, 14.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ //
MBh, 12, 295, 23.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam /
MBh, 12, 295, 35.2 nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca /
MBh, 12, 295, 36.2 ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām /
MBh, 12, 295, 37.1 mamatvam anayā nityam ahaṃkārakṛtātmakam /
MBh, 12, 296, 2.2 ātmānaṃ bahudhā kṛtvā tānyeva ca vicakṣate //
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 297, 8.1 yathā jñāne paricayaḥ kartavyastatphalārthinā /
MBh, 12, 297, 8.2 tathā dharme paricayaḥ kartavyastatphalārthinā //
MBh, 12, 297, 11.1 manovākkarmake dharme kuru śraddhāṃ samāhitaḥ /
MBh, 12, 297, 20.1 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya /
MBh, 12, 297, 25.2 vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha //
MBh, 12, 299, 5.2 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ //
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 12, 300, 4.2 kṛtvā dvādaśadhātmānam ādityo jvaladagnivat //
MBh, 12, 301, 4.2 kartavyam adhibhūtaṃ tu indrastatrādhidaivatam //
MBh, 12, 301, 19.2 iṣṭāniṣṭaviyogānāṃ kṛtānām avikatthanam //
MBh, 12, 302, 2.2 koṭiśaśca karotyeṣa pratyagātmānam ātmanā //
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
MBh, 12, 304, 21.2 kriyamāṇair na kampeta yuktasyaitannidarśanam //
MBh, 12, 306, 7.1 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru /
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 306, 16.2 cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha //
MBh, 12, 306, 17.1 kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam /
MBh, 12, 306, 23.1 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me /
MBh, 12, 306, 31.2 bāḍham ityeva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ //
MBh, 12, 306, 46.1 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi /
MBh, 12, 306, 81.3 tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā //
MBh, 12, 306, 92.1 gate munivare tasmin kṛte cāpi pradakṣiṇe /
MBh, 12, 306, 96.1 anantam iti kṛtvā sa nityaṃ kevalam eva ca /
MBh, 12, 306, 98.1 paśyanti yogāḥ sāṃkhyāśca svaśāstrakṛtalakṣaṇāḥ /
MBh, 12, 308, 5.1 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ /
MBh, 12, 308, 14.1 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam /
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 308, 30.1 jñānena kurute yatnaṃ yatnena prāpyate mahat /
MBh, 12, 308, 34.2 jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate //
MBh, 12, 308, 49.1 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
MBh, 12, 308, 59.2 nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram //
MBh, 12, 308, 64.2 yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam //
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 12, 308, 70.2 kṛteyaṃ hi vijijñāsā mukto neti tvayā mama /
MBh, 12, 308, 128.2 kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 147.2 nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ //
MBh, 12, 308, 167.1 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā /
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 308, 174.2 jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā //
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 12, 309, 16.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 12, 309, 34.2 tadantikāya dāruṇaiḥ prayatnam ārjave kuru //
MBh, 12, 309, 36.2 puraika eva nīyase kuruṣva sāṃparāyikam //
MBh, 12, 309, 38.2 samākulasya gacchataḥ samādhim uttamaṃ kuru //
MBh, 12, 309, 39.1 kṛtākṛte śubhāśubhe pramādakarmaviplute /
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 309, 52.1 paratragāmikasya te kṛtākṛtasya karmaṇaḥ /
MBh, 12, 309, 57.2 yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam //
MBh, 12, 309, 59.1 yatheha yat kṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ /
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
MBh, 12, 309, 63.1 purā karoti so 'ntakaḥ pramādagomukhaṃ damam /
MBh, 12, 309, 66.2 na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim //
MBh, 12, 309, 67.2 svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat //
MBh, 12, 309, 72.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 12, 309, 74.2 vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 309, 76.2 samyak sa dharmaṃ kṛtveha paratra sukham edhate //
MBh, 12, 309, 81.2 svarge kṛtāvakāśasya tasya nāsti mahad bhayam //
MBh, 12, 309, 85.2 svakṛtaistāni yātāni bhavāṃścaiva gamiṣyati //
MBh, 12, 309, 88.2 tat kuruṣva tathā putra kṛtsnaṃ yat samudāhṛtam //
MBh, 12, 310, 6.3 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 12, 310, 26.2 maheśvaraḥ prasannātmā cakāra manasā matim //
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 312, 10.1 ahaṃkāro na kartavyo yājye tasminnarādhipe /
MBh, 12, 312, 11.2 yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā //
MBh, 12, 312, 43.1 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca /
MBh, 12, 312, 45.1 tato muhūrtād utthāya kṛtvā śaucam anantaram /
MBh, 12, 313, 1.3 puraḥ purohitaṃ kṛtvā sarvāṇyantaḥpurāṇi ca //
MBh, 12, 313, 13.1 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
MBh, 12, 313, 13.2 kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā //
MBh, 12, 313, 14.2 yat kāryaṃ brāhmaṇeneha janmaprabhṛti tacchṛṇu /
MBh, 12, 313, 14.3 kṛtopanayanastāta bhaved vedaparāyaṇaḥ //
MBh, 12, 313, 25.2 kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate //
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 314, 1.2 etacchrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ /
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 314, 15.2 paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati //
MBh, 12, 314, 33.2 ekaṃ tvidānīm icchāmo guruṇānugrahaṃ kṛtam //
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 314, 45.2 śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ //
MBh, 12, 315, 2.2 tanno manasi saṃrūḍhaṃ kariṣyāmastathā ca tat //
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 12, 315, 6.2 apramādaśca vaḥ kāryo brahma hi pracuracchalam //
MBh, 12, 315, 7.2 jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca //
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 315, 21.2 vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ //
MBh, 12, 315, 23.1 śukena saha putreṇa vedābhyāsam athākarot /
MBh, 12, 315, 38.1 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ /
MBh, 12, 315, 41.2 varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 12, 316, 54.1 yo jantuḥ svakṛtaistaistaiḥ karmabhir nityaduḥkhitaḥ /
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 318, 43.2 idam anyat paraṃ paśya mātra mohaṃ kariṣyasi //
MBh, 12, 319, 7.1 tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā /
MBh, 12, 319, 27.2 etanme snehataḥ sarve vacanaṃ kartum arhatha //
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 320, 13.1 dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam /
MBh, 12, 320, 19.1 śukastu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām /
MBh, 12, 320, 21.1 sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam /
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 321, 12.2 yasya prasādaṃ kurvāte sa devau draṣṭum arhati //
MBh, 12, 321, 21.1 kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ /
MBh, 12, 321, 32.2 daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam //
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 322, 23.2 sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ //
MBh, 12, 322, 25.3 na ca kāyena kṛtavān sa pāpaṃ param aṇvapi //
MBh, 12, 322, 36.1 kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam /
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 322, 43.1 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte /
MBh, 12, 322, 44.1 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ /
MBh, 12, 322, 45.2 tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //
MBh, 12, 322, 52.1 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ /
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 18.3 yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati //
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 323, 50.1 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ /
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 12, 324, 17.2 cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat //
MBh, 12, 324, 18.2 asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ //
MBh, 12, 324, 20.2 kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam //
MBh, 12, 324, 21.1 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām /
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 12, 326, 58.2 ahaṃkārakṛtaṃ caiva nāma paryāyavācakam //
MBh, 12, 326, 59.1 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana /
MBh, 12, 326, 66.3 kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 326, 67.2 tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā //
MBh, 12, 326, 73.2 nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ /
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 12, 326, 83.2 kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm //
MBh, 12, 326, 92.1 kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam /
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
MBh, 12, 326, 93.2 kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān //
MBh, 12, 326, 94.3 savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge //
MBh, 12, 326, 95.3 lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ //
MBh, 12, 326, 100.2 sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam //
MBh, 12, 327, 3.1 kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ /
MBh, 12, 327, 3.2 kathaṃ nivṛttidharmāśca kṛtā vyāvṛttabuddhayaḥ //
MBh, 12, 327, 37.1 lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ /
MBh, 12, 327, 44.2 pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam //
MBh, 12, 327, 55.2 sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ //
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 327, 77.3 kathaṃ kartavyam asmābhir bhagavaṃstad vadasva naḥ //
MBh, 12, 327, 81.1 taṃ devo darśayāmāsa kṛtvā hayaśiro mahat /
MBh, 12, 327, 88.2 pravṛttidharmān vidadhe kṛtvā lokasya citratām //
MBh, 12, 327, 98.1 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ /
MBh, 12, 327, 102.2 namo bhagavate kṛtvā samāhitamanā naraḥ //
MBh, 12, 328, 22.3 mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate //
MBh, 12, 328, 24.1 rudro nārāyaṇaścaiva sattvam ekaṃ dvidhākṛtam /
MBh, 12, 328, 52.1 agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam /
MBh, 12, 329, 5.7 dīpyamāne 'gnau juhotīti kṛtvā bravīmi /
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 19.3 nārhasyevaṃ kartum iti /
MBh, 12, 329, 25.3 tasyāsthibhir vajraṃ kriyatām iti //
MBh, 12, 329, 26.3 tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām /
MBh, 12, 329, 26.4 yad vakṣyatha tat kariṣyāmīti /
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 27.1 tasya paramātmanyavasṛte tānyasthīni dhātā saṃgṛhya vajram akarot /
MBh, 12, 329, 27.3 śirasāṃ cāsya chedanam akarot /
MBh, 12, 329, 31.7 nārhasi parapatnīdharṣaṇaṃ kartum iti //
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 329, 35.7 kālaścāsya mayā kṛta iti //
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 329, 46.8 gatvā cātmanaḥ snapanam akarot /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 48.3 tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 330, 2.2 agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana /
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 35.2 svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān //
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 12, 331, 9.1 na citraṃ kṛtavāṃstatra yad āryo me dhanaṃjayaḥ /
MBh, 12, 331, 30.2 iti saṃcintya manasā kṛtvā cābhipradakṣiṇam /
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 12, 331, 32.2 pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa //
MBh, 12, 331, 34.2 sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam //
MBh, 12, 332, 22.2 samāgato bhagavatā saṃjalpaṃ kṛtavān yathā //
MBh, 12, 333, 1.3 daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param //
MBh, 12, 333, 1.3 daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param //
MBh, 12, 333, 3.2 kim etat kriyate karma phalaṃ cāsya kim iṣyate //
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 333, 7.1 yajāmyahaṃ pitṝn sādho nārāyaṇavidhau kṛte /
MBh, 12, 333, 14.1 sa teṣvātmānam uddiśya pitryaṃ cakre yathāvidhi /
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 12, 335, 5.2 tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune //
MBh, 12, 335, 17.2 apsveva śayanaṃ cakre nidrāyogam upāgataḥ /
MBh, 12, 335, 21.2 nārāyaṇakṛtau bindū apām āstāṃ guṇottarau //
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 44.2 kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ //
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
MBh, 12, 335, 61.1 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt /
MBh, 12, 335, 64.2 brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ //
MBh, 12, 335, 65.2 śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ //
MBh, 12, 335, 68.1 tau dānavau harir hatvā kṛtvā hayaśirastanum /
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 12, 335, 73.2 tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā //
MBh, 12, 335, 86.1 ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate /
MBh, 12, 335, 87.2 sarvabhūtakṛtāvāso vāsudeveti cocyate //
MBh, 12, 336, 10.1 saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ /
MBh, 12, 336, 13.3 tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata //
MBh, 12, 336, 62.3 na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ //
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 337, 10.1 kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ /
MBh, 12, 337, 10.2 śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā //
MBh, 12, 337, 31.3 tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā //
MBh, 12, 337, 34.2 tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ //
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 341, 9.1 sa tasmai satkriyāṃ cakre kriyāyuktena hetunā /
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 342, 3.2 kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ //
MBh, 12, 343, 1.2 upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam /
MBh, 12, 343, 3.2 yatrendrātikramaṃ cakre māndhātā rājasattamaḥ //
MBh, 12, 343, 4.1 kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān /
MBh, 12, 344, 5.2 prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ /
MBh, 12, 344, 5.3 bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān //
MBh, 12, 344, 7.2 tatastena kṛtātithyaḥ so 'tithiḥ śatrusūdana /
MBh, 12, 344, 10.1 tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit /
MBh, 12, 344, 10.1 tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit /
MBh, 12, 345, 5.1 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā /
MBh, 12, 345, 5.2 svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt //
MBh, 12, 345, 5.2 svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt //
MBh, 12, 345, 9.2 bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me //
MBh, 12, 346, 6.2 kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ //
MBh, 12, 346, 11.2 tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam //
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 12, 347, 1.3 dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 12, 348, 11.2 naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute //
MBh, 12, 348, 12.1 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām /
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 12, 351, 3.2 svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ //
MBh, 12, 352, 4.1 uktānukte kṛte kārye mām āmantrya dvijarṣabha /
MBh, 12, 352, 10.1 eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ /
MBh, 12, 353, 1.2 sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ /
MBh, 12, 353, 2.1 sa tena kṛtasaṃskāro dharmam evopatasthivān /
MBh, 12, 353, 9.1 sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ /
MBh, 13, 1, 1.3 na ca me hṛdaye śāntir asti kṛtvedam īdṛśam //
MBh, 13, 1, 6.2 kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa //
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 1, 26.3 lubdhakena mahābhāgā pāpe naivākaronmatim //
MBh, 13, 1, 30.2 yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham /
MBh, 13, 1, 37.1 asatyapi kṛte kārye neha pannaga lipyate /
MBh, 13, 1, 53.1 nirmokṣastvasya doṣasya mayā kāryo yathā tathā /
MBh, 13, 1, 64.1 akarod yad ayaṃ karma tanno 'rjunaka codakam /
MBh, 13, 1, 65.1 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ /
MBh, 13, 1, 67.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
MBh, 13, 1, 67.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
MBh, 13, 1, 72.1 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ /
MBh, 13, 1, 75.1 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai /
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 2, 24.2 yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva //
MBh, 13, 2, 27.2 svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ //
MBh, 13, 2, 40.2 pratijñām akarod dhīmān dīptatejā viśāṃ pate //
MBh, 13, 2, 41.2 atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃcana //
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 2, 73.2 sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara //
MBh, 13, 4, 23.1 mamāpi putri bhartā te prasādaṃ kartum arhati /
MBh, 13, 4, 30.2 putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama //
MBh, 13, 4, 32.1 vyatyāsaṃ vṛkṣayoścāpi karavāva śucismite /
MBh, 13, 4, 33.1 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati /
MBh, 13, 4, 34.1 tathā ca kṛtavatyau te mātā satyavatī ca sā /
MBh, 13, 4, 36.2 vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe //
MBh, 13, 4, 38.2 sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā //
MBh, 13, 4, 39.1 vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca /
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 5, 30.1 śukaśca karmaṇā tena ānṛśaṃsyakṛtena ha /
MBh, 13, 6, 9.2 pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca //
MBh, 13, 6, 10.2 kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit //
MBh, 13, 6, 13.2 sarvaṃ puruṣakāreṇa kṛtenehopapadyate //
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 13, 6, 22.1 kṛtaḥ puruṣakārastu daivam evānuvartate /
MBh, 13, 6, 27.2 ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
MBh, 13, 6, 28.1 kṛtaṃ ca vikṛtaṃ kiṃcit kṛte karmaṇi sidhyati /
MBh, 13, 6, 28.1 kṛtaṃ ca vikṛtaṃ kiṃcit kṛte karmaṇi sidhyati /
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 6, 35.2 viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ //
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 4.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 13, 7, 5.1 na naśyati kṛtaṃ karma sadā pañcendriyair iha /
MBh, 13, 7, 19.2 kṛtvā dvādaśavarṣāṇi vīrasthānād viśiṣyate //
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 7, 23.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 13, 8, 16.2 yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham //
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 8, 21.2 pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim //
MBh, 13, 8, 26.2 kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet //
MBh, 13, 9, 10.1 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam /
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 16.1 brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate /
MBh, 13, 10, 1.2 mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ /
MBh, 13, 10, 4.1 upadeśo na kartavyo jātihīnasya kasyacit /
MBh, 13, 10, 10.1 tatra kaścit samutsāhaṃ kṛtvā śūdro dayānvitaḥ /
MBh, 13, 10, 14.2 śuśrūṣāṃ kartum icchāmi prapannāya prasīda me //
MBh, 13, 10, 16.3 katham atra mayā kāryaṃ śraddhā dharme parā ca me /
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 10, 17.1 gatvāśramapadād dūram uṭajaṃ kṛtavāṃstu saḥ /
MBh, 13, 10, 18.2 baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat //
MBh, 13, 10, 22.1 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata /
MBh, 13, 10, 24.2 pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru //
MBh, 13, 10, 24.2 pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru //
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 30.2 pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha //
MBh, 13, 10, 35.1 pitaryuparate cāpi kṛtaśaucaḥ sa bhārata /
MBh, 13, 10, 50.2 pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha /
MBh, 13, 10, 61.2 upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt //
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 10, 67.1 upadeśo na kartavyaḥ kadācid api kasyacit /
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 10, 69.2 sa copadeśaḥ kartavyo yena dharmam avāpnuyāt //
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 12, 10.1 ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ /
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
MBh, 13, 12, 35.2 purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam //
MBh, 13, 12, 42.3 tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai //
MBh, 13, 13, 1.2 kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā /
MBh, 13, 14, 19.2 anujānīhi māṃ rājñi kariṣye vacanaṃ tava /
MBh, 13, 14, 24.1 evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm /
MBh, 13, 14, 58.3 taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ //
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 14, 135.2 triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam //
MBh, 13, 14, 138.1 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā /
MBh, 13, 14, 165.1 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara /
MBh, 13, 14, 167.2 kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam //
MBh, 13, 14, 194.2 sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama //
MBh, 13, 14, 195.1 tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi /
MBh, 13, 15, 1.3 kasmāt prasādaṃ bhagavānna kuryāt tava mādhava //
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 16, 62.1 karmanyāsakṛtānāṃ ca viraktānāṃ tatastataḥ /
MBh, 13, 17, 3.2 ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā //
MBh, 13, 17, 20.1 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ /
MBh, 13, 17, 22.1 yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat /
MBh, 13, 17, 155.2 bhaktānukampī bhagavān ātmasaṃsthān karoti tān //
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
MBh, 13, 17, 170.1 na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ /
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 18, 22.1 anugrahān evam eṣa karoti bhagavān vibhuḥ /
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 18, 42.2 apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam //
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 19, 15.3 tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān //
MBh, 13, 20, 11.1 vidito bhagavān asya kāryam āgamane ca yat /
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 14.2 satkṛtaḥ kṛtakāryaśca bhavān yāsyatyavighnataḥ //
MBh, 13, 20, 29.2 pradakṣiṇaṃ tataścakre prayataḥ śirasā naman /
MBh, 13, 20, 30.1 sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ /
MBh, 13, 20, 52.2 duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha //
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 21, 8.2 tasya svādutayānnasya na prabhūtaṃ cakāra saḥ /
MBh, 13, 21, 15.2 śirasā praṇame vipra prasādaṃ kartum arhasi /
MBh, 13, 21, 20.3 kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama //
MBh, 13, 22, 7.2 tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā //
MBh, 13, 22, 7.2 tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā //
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 23, 22.2 kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām //
MBh, 13, 23, 22.2 kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām //
MBh, 13, 24, 2.2 daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam /
MBh, 13, 24, 2.3 maṅgalācārasampannaḥ kṛtaśaucaḥ prayatnavān //
MBh, 13, 24, 4.1 laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam /
MBh, 13, 24, 19.1 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ /
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 24, 39.1 karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu /
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 24, 68.1 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam /
MBh, 13, 24, 68.1 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam /
MBh, 13, 24, 68.1 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam /
MBh, 13, 24, 68.1 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam /
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 24, 101.2 dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau //
MBh, 13, 25, 8.1 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam /
MBh, 13, 26, 18.1 kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ /
MBh, 13, 26, 22.1 kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ /
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 26, 32.2 phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ //
MBh, 13, 26, 33.2 aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ //
MBh, 13, 26, 38.1 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ /
MBh, 13, 26, 39.1 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ /
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 44.1 rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ /
MBh, 13, 27, 9.2 bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ //
MBh, 13, 27, 10.1 te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ /
MBh, 13, 27, 16.2 pāṇḍavāḥ saha bhīṣmeṇa kathāścakrustadāśrayāḥ //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
MBh, 13, 27, 29.1 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ /
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 28, 21.1 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ /
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 30, 6.2 brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati //
MBh, 13, 31, 9.2 dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ //
MBh, 13, 31, 25.2 niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ //
MBh, 13, 31, 27.1 aham iṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate /
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 32, 9.1 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ /
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 13, 33, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 33, 17.1 parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ /
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /
MBh, 13, 35, 5.1 na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi /
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 13, 35, 7.1 na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā /
MBh, 13, 35, 7.2 śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate //
MBh, 13, 37, 19.2 evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate //
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 38, 15.2 īṣacca kurute sevāṃ tam evecchanti yoṣitaḥ //
MBh, 13, 39, 2.2 katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana /
MBh, 13, 39, 9.2 bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai //
MBh, 13, 39, 12.2 kartuṃ vā kṛtapūrvā vā tanme vyākhyātum arhasi //
MBh, 13, 39, 12.2 kartuṃ vā kṛtapūrvā vā tanme vyākhyātum arhasi //
MBh, 13, 40, 2.2 yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā //
MBh, 13, 40, 13.1 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana /
MBh, 13, 40, 15.2 yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ //
MBh, 13, 40, 19.2 tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha //
MBh, 13, 40, 20.2 bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ityacintayat //
MBh, 13, 40, 23.2 sa hi rūpāṇi kurute vividhāni bhṛgūdvaha //
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 40, 38.1 evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ /
MBh, 13, 40, 41.2 rakṣāṃ ca paramāṃ cakre devarājānmahābalāt //
MBh, 13, 40, 42.1 kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe /
MBh, 13, 40, 49.1 avaśyakaraṇīyaṃ hi guror iha hi śāsanam /
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 41, 2.1 rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa /
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 41, 28.2 kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam //
MBh, 13, 42, 1.2 vipulastvakarot tīvraṃ tapaḥ kṛtvā guror vacaḥ /
MBh, 13, 42, 1.2 vipulastvakarot tīvraṃ tapaḥ kṛtvā guror vacaḥ /
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
MBh, 13, 42, 26.1 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai /
MBh, 13, 42, 26.1 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai /
MBh, 13, 42, 27.1 yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet /
MBh, 13, 42, 28.2 janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ //
MBh, 13, 43, 6.1 na māṃ kaścid vijānīta iti kṛtvā na viśvaset /
MBh, 13, 43, 7.1 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā /
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 43, 23.1 etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha /
MBh, 13, 43, 23.1 etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha /
MBh, 13, 43, 23.1 etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha /
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 43, 25.1 vihanyetānyathā kurvannaraḥ kauravanandana /
MBh, 13, 43, 26.1 tenaikena tu rakṣā vai vipulena kṛtā striyāḥ /
MBh, 13, 44, 8.2 paiśāca āsuraścaiva na kartavyau kathaṃcana //
MBh, 13, 44, 9.2 pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ //
MBh, 13, 44, 25.1 yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ /
MBh, 13, 44, 25.2 tam evāhur garīyāṃsaṃ yaścāsau jñātibhiḥ kṛtaḥ //
MBh, 13, 44, 28.1 tasminn ubhayato doṣe kurvañchreyaḥ samācaret /
MBh, 13, 44, 49.2 yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā /
MBh, 13, 44, 49.3 kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ //
MBh, 13, 45, 4.1 na tasyā mantravat kāryaṃ kaścit kurvīta kiṃcana //
MBh, 13, 45, 4.1 na tasyā mantravat kāryaṃ kaścit kurvīta kiṃcana //
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 47, 3.1 yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ /
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 47, 24.2 nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃcana //
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
MBh, 13, 47, 33.1 na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati /
MBh, 13, 47, 33.2 brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 36.1 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira /
MBh, 13, 47, 48.2 aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira //
MBh, 13, 47, 53.1 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha /
MBh, 13, 47, 59.2 vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate //
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 48, 48.2 pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MBh, 13, 49, 4.2 tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ //
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 49, 23.2 ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā //
MBh, 13, 49, 24.2 tad gotravarṇatastasya kuryāt saṃskāram acyuta //
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 8.2 pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan //
MBh, 13, 50, 15.1 jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā /
MBh, 13, 50, 22.1 sa munistat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam /
MBh, 13, 50, 23.2 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru /
MBh, 13, 50, 23.2 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru /
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 2.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ /
MBh, 13, 51, 4.2 karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi /
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 51, 7.3 sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru //
MBh, 13, 51, 17.2 bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā //
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 51, 35.2 darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune /
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 52, 16.2 bhagavan paravantau svo brūhi kiṃ karavāvahe //
MBh, 13, 52, 39.2 punar anveṣaṇe yatnam akarot paramaṃ tadā //
MBh, 13, 53, 1.2 tasminn antarhite vipre rājā kim akarot tadā /
MBh, 13, 53, 7.2 na ca tau cakratuḥ kiṃcid vikāraṃ bhayaśaṅkitau //
MBh, 13, 53, 12.3 nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha //
MBh, 13, 53, 22.1 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau /
MBh, 13, 53, 37.2 kriyatāṃ nikhilenaitanmā vicāraya pārthiva //
MBh, 13, 53, 39.2 kṛtākṛtaṃ ca kanakaṃ gajendrāścācalopamāḥ //
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 53, 67.1 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ /
MBh, 13, 54, 1.3 kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati //
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 13, 55, 13.2 niyamaṃ kaṃcid ārapsye śuśrūṣā kriyatām iti //
MBh, 13, 55, 22.2 sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā //
MBh, 13, 55, 23.2 dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat //
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 56, 5.2 mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt //
MBh, 13, 57, 24.2 kṛtvā dvādaśa varṣāṇi vīrasthānād viśiṣyate //
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 58, 13.1 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 58, 18.2 yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati //
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 60, 8.1 yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati /
MBh, 13, 60, 8.1 yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati /
MBh, 13, 60, 21.1 pāpaṃ kurvanti yat kiṃcit prajā rājñā hyarakṣitāḥ /
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 61, 13.3 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam //
MBh, 13, 61, 16.1 yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ /
MBh, 13, 61, 19.1 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ /
MBh, 13, 61, 19.1 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ /
MBh, 13, 61, 30.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate //
MBh, 13, 61, 34.2 prāyaścittam ahaṃ kṛtvā punātyubhayato daśa //
MBh, 13, 61, 66.1 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye /
MBh, 13, 61, 81.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati //
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 62, 16.1 kṛtvāpi pāpakaṃ karma yo dadyād annam arthine /
MBh, 13, 63, 10.1 puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca /
MBh, 13, 65, 20.3 yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ //
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 65, 39.1 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate /
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 67, 8.3 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me //
MBh, 13, 67, 9.1 sa gatvā pratikūlaṃ taccakāra yamaśāsanam /
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 67, 18.2 kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe //
MBh, 13, 67, 21.1 prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama /
MBh, 13, 67, 22.2 nītaścakāra ca tathā sarvaṃ tad yamaśāsanam //
MBh, 13, 67, 24.2 kṛtvā ca saṃvidaṃ tena visasarja yathāgatam //
MBh, 13, 67, 25.1 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha /
MBh, 13, 67, 25.2 pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat //
MBh, 13, 67, 33.1 vivāhāṃścaiva kurvīta putrān utpādayeta ca /
MBh, 13, 68, 7.1 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ /
MBh, 13, 68, 8.1 pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām /
MBh, 13, 68, 11.2 akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam //
MBh, 13, 68, 16.1 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 69, 3.1 prayatnaṃ tatra kurvāṇāstasmāt kūpājjalārthinaḥ /
MBh, 13, 69, 4.2 tasya coddharaṇe yatnam akurvaṃste sahasraśaḥ //
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 22.1 asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā /
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 13, 70, 8.2 kiṃ mayā kṛtam ityuktvā nipapāta mahītale //
MBh, 13, 70, 14.1 kurvan bhavacchāsanam āśu yāto hyahaṃ viśālāṃ ruciraprabhāvām /
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 76, 28.1 prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā /
MBh, 13, 76, 29.1 tato devair mahādevastadā paśupatiḥ kṛtaḥ /
MBh, 13, 77, 9.1 kānicid yāni durgāṇi duṣkṛtāni kṛtāni ca /
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 13, 78, 3.2 śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ //
MBh, 13, 79, 4.2 yad ahnā kurute pāpaṃ tasmāt sa parimucyate //
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 80, 7.2 abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ /
MBh, 13, 80, 8.2 kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ //
MBh, 13, 80, 38.1 parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam /
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 81, 11.2 yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā //
MBh, 13, 81, 14.1 mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ /
MBh, 13, 81, 18.3 pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti //
MBh, 13, 81, 23.1 avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini /
MBh, 13, 81, 24.2 diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 82, 32.2 vareṇa bhagavanmahyaṃ kṛtaṃ lokapitāmaha /
MBh, 13, 82, 36.1 mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava /
MBh, 13, 82, 40.2 tapasā mahatā caiva sukṛtena ca karmaṇā /
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 82, 42.3 gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira //
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
MBh, 13, 83, 23.1 tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva /
MBh, 13, 83, 28.2 suvarṇadāne 'karavaṃ matiṃ bharatasattama //
MBh, 13, 83, 30.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā //
MBh, 13, 83, 48.1 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte /
MBh, 13, 83, 50.1 prajocchedo mama kṛto yasmād yuṣmābhir adya vai /
MBh, 13, 84, 7.1 devāśca śaptā rudrāṇyā prajocchede purā kṛte /
MBh, 13, 84, 29.1 devāstvanugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha /
MBh, 13, 84, 36.1 anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho /
MBh, 13, 84, 37.2 pratīpayā jihvayāpi sarvāhārān kariṣyatha /
MBh, 13, 84, 42.2 tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi //
MBh, 13, 84, 46.2 tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati /
MBh, 13, 84, 46.3 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ //
MBh, 13, 84, 47.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ /
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 84, 73.1 pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām /
MBh, 13, 85, 27.2 madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca /
MBh, 13, 85, 30.2 kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca //
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 85, 55.1 agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam /
MBh, 13, 87, 7.1 sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ /
MBh, 13, 87, 8.1 yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha /
MBh, 13, 87, 11.1 pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa /
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
MBh, 13, 87, 13.1 navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu /
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 87, 14.1 kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa /
MBh, 13, 87, 16.1 jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm /
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 13, 89, 2.1 śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ /
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 89, 8.2 anurādhāsu kurvāṇo rājacakraṃ pravartayet //
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
MBh, 13, 89, 12.2 nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt //
MBh, 13, 89, 13.1 pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam /
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 89, 14.1 bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ /
MBh, 13, 89, 15.1 imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot /
MBh, 13, 90, 11.2 śūdrāṇām upadeśaṃ ca ye kurvantyalpacetasaḥ //
MBh, 13, 90, 23.1 ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ /
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 13, 91, 6.1 pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ /
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 91, 8.1 atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ /
MBh, 13, 91, 12.2 dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot //
MBh, 13, 91, 15.1 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ /
MBh, 13, 91, 16.1 tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 91, 22.2 svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me //
MBh, 13, 91, 23.1 kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana /
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 92, 2.1 ṛṣayo dharmanityāstu kṛtvā nivapanānyuta /
MBh, 13, 92, 2.2 tarpaṇaṃ cāpyakurvanta tīrthāmbhobhir yatavratāḥ //
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 92, 16.2 nadīm āsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam //
MBh, 13, 92, 17.1 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ /
MBh, 13, 92, 19.1 māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 17.3 tajjānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam //
MBh, 13, 94, 40.2 tasyā nāma vṛṣādarbhir yātudhānītyathākarot //
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
MBh, 13, 95, 21.2 yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana /
MBh, 13, 95, 51.2 tīre nikṣipya padminyāstarpaṇaṃ cakrur ambhasā //
MBh, 13, 95, 54.2 ta ūcuḥ śapathaṃ sarve kurma ityarikarśana //
MBh, 13, 95, 56.3 anadhyāyeṣvadhīyīta bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 57.3 parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 58.2 arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 95, 59.3 kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 60.1 vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca /
MBh, 13, 95, 60.2 yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 61.3 brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 62.1 upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca /
MBh, 13, 95, 62.2 juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 63.3 anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 64.2 anyonyasyātithiścāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 65.3 vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 66.2 tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 67.3 agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 68.2 karṣako matsarī cāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 69.1 varṣān karotu bhṛtako rājñaścāstu purohitaḥ /
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 70.3 ekā svādu samaśnātu bisastainyaṃ karoti yā //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
MBh, 13, 95, 72.3 dadātu kanyāṃ śulkena bisastainyaṃ karoti yā //
MBh, 13, 95, 73.2 vikarmaṇā pramīyeta bisastainyaṃ karoti yā //
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 95, 76.3 tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha //
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 96, 2.1 puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama /
MBh, 13, 96, 14.2 mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe //
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /
MBh, 13, 96, 26.2 anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca /
MBh, 13, 96, 33.2 karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ /
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 98, 11.2 surāpānaṃ ca kuryāt sa yo hanyāccharaṇāgatam //
MBh, 13, 99, 4.1 taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ /
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 99, 14.1 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam /
MBh, 13, 99, 33.1 tasmāt taḍāgaṃ kurvīta ārāmāṃścaiva ropayet /
MBh, 13, 100, 1.3 ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 100, 8.1 kuryād aharahaḥ śrāddham annādyenodakena vā /
MBh, 13, 100, 9.1 siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi /
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
MBh, 13, 100, 16.2 vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam //
MBh, 13, 100, 20.1 te yad vadeyustat kuryād iti dharmo vidhīyate /
MBh, 13, 100, 23.1 etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ /
MBh, 13, 100, 24.3 tathā cakāra satataṃ tvam apyevaṃ samācara //
MBh, 13, 101, 19.2 tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ //
MBh, 13, 101, 51.2 vasāmedo'sthiniryāsair na kāryaḥ puṣṭim icchatā //
MBh, 13, 101, 60.1 kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām /
MBh, 13, 102, 4.2 devarājyam anuprāptaḥ sukṛteneha karmaṇā //
MBh, 13, 102, 5.2 mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ //
MBh, 13, 102, 8.2 japayajñānmanoyajñāṃstridive 'pi cakāra saḥ //
MBh, 13, 102, 20.2 dvijeṣvadharmayuktāni sa karoti narādhamaḥ //
MBh, 13, 102, 21.2 bhavāṃścāpi yathā brūyāt kurvīmahi tathā vayam //
MBh, 13, 102, 23.2 adyainam aham udvṛttaṃ kariṣye 'nindram ojasā //
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 13, 103, 8.1 snānenādbhiśca yat karma kriyate vai vipaścitā /
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 103, 18.1 na cāpi darśanaṃ tasya cakāra sa bhṛgustadā /
MBh, 13, 103, 28.1 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ /
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 105, 56.3 tasmād bhavān praṇataṃ mānuśāstu bravīṣi yat tat karavāṇi sarvam //
MBh, 13, 106, 33.1 turāyaṇaṃ hi vratam apradhṛṣyam akrodhano 'karavaṃ triṃśato 'bdān /
MBh, 13, 107, 8.1 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ /
MBh, 13, 107, 10.2 bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam //
MBh, 13, 107, 10.2 bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam //
MBh, 13, 107, 21.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
MBh, 13, 107, 22.2 udakyayā ca saṃbhāṣāṃ na kurvīta kadācana //
MBh, 13, 107, 23.2 ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana //
MBh, 13, 107, 27.1 śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet /
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /
MBh, 13, 107, 48.2 ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā //
MBh, 13, 107, 51.1 pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn /
MBh, 13, 107, 63.1 kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ /
MBh, 13, 107, 63.2 pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā //
MBh, 13, 107, 69.1 udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 78.1 viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ /
MBh, 13, 107, 81.1 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ /
MBh, 13, 107, 92.2 dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā //
MBh, 13, 107, 97.2 tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā //
MBh, 13, 107, 101.2 triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ //
MBh, 13, 107, 102.2 kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā //
MBh, 13, 107, 113.1 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam /
MBh, 13, 107, 113.2 pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā //
MBh, 13, 107, 115.1 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret /
MBh, 13, 107, 115.2 dvijacchedaṃ na kurvīta bhuktvā na ca samācaret //
MBh, 13, 107, 119.1 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca /
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 107, 119.3 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata //
MBh, 13, 107, 130.1 na cerṣyā strīṣu kartavyā dārā rakṣyāśca sarvaśaḥ /
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 13, 107, 138.1 dhanurvede ca vede ca yatnaḥ kāryo narādhipa /
MBh, 13, 108, 5.1 pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ /
MBh, 13, 108, 10.2 nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
MBh, 13, 109, 29.1 kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam /
MBh, 13, 109, 32.1 māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa /
MBh, 13, 109, 33.1 ete tu niyamāḥ sarve kartavyāḥ śarado daśa /
MBh, 13, 110, 44.2 sphāṭikair vajrasāraiśca stambhaiḥ sukṛtavedikam /
MBh, 13, 110, 122.1 sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ /
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
MBh, 13, 112, 7.2 pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ //
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 112, 45.1 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān /
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 71.2 mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 112, 107.1 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā /
MBh, 13, 112, 110.1 striyo 'pyetena kalpena kṛtvā pāpam avāpnuyuḥ /
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 113, 1.4 kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim //
MBh, 13, 113, 2.2 kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ /
MBh, 13, 113, 3.1 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate /
MBh, 13, 113, 6.2 naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate //
MBh, 13, 113, 21.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 113, 22.2 kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ //
MBh, 13, 113, 24.2 avandhyaṃ divasaṃ kuryād annadānena mānavaḥ //
MBh, 13, 115, 3.1 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama /
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 117, 11.2 tasmād dayāṃ naraḥ kuryād yathātmani tathā pare //
MBh, 13, 117, 13.2 yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ //
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 118, 25.1 nṛśaṃsaguṇabhūyiṣṭhaṃ purā karma kṛtaṃ mayā /
MBh, 13, 118, 26.1 śubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam /
MBh, 13, 119, 3.1 jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām /
MBh, 13, 119, 4.1 karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye /
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 119, 20.1 mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā /
MBh, 13, 120, 12.3 akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām /
MBh, 13, 121, 16.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 122, 16.1 tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate /
MBh, 13, 123, 9.2 tapasvinau ca tāvāhustābhyāṃ kāryaṃ sadā namaḥ //
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 123, 19.1 taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam /
MBh, 13, 124, 15.2 prātar utthāya tat sarvaṃ kārayāmi karomi ca //
MBh, 13, 125, 29.2 kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 125, 38.2 sakhāyam akaroccainaṃ saṃyojyārthair mumoca ha //
MBh, 13, 126, 15.1 kathāścakrustataste tu madhurā dharmasaṃhitāḥ /
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
MBh, 13, 127, 42.1 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ /
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
MBh, 13, 128, 27.2 dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ //
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 13, 129, 12.2 atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ //
MBh, 13, 129, 17.2 puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā //
MBh, 13, 129, 18.2 kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ //
MBh, 13, 129, 29.1 caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ /
MBh, 13, 129, 34.1 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho /
MBh, 13, 129, 35.3 yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe //
MBh, 13, 129, 38.2 dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu //
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 13, 129, 54.1 atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ /
MBh, 13, 130, 5.2 vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam //
MBh, 13, 130, 8.1 yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam /
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 130, 26.1 teṣām ṛṣikṛto dharmo dharmiṇām upapadyate /
MBh, 13, 130, 44.1 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam /
MBh, 13, 131, 10.2 brāhmaṇyaṃ durlabhaṃ prāpya karotyalpamatiḥ sadā //
MBh, 13, 131, 27.3 kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ //
MBh, 13, 131, 28.1 daivatadvijasatkartā sarvātithyakṛtavrataḥ /
MBh, 13, 131, 29.1 caukṣaścaukṣajanānveṣī śeṣānnakṛtabhojanaḥ /
MBh, 13, 131, 31.2 gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ //
MBh, 13, 131, 33.1 sarvātithyam upātiṣṭhañśeṣānnakṛtabhojanaḥ /
MBh, 13, 131, 36.2 satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ //
MBh, 13, 131, 37.2 yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ //
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 13, 132, 15.1 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 133, 36.1 lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ /
MBh, 13, 133, 53.3 śreyaḥ kurvann avāpnoti mānavo devasattama //
MBh, 13, 133, 62.1 te cet kālakṛtodyogāt sambhavantīha mānuṣāḥ /
MBh, 13, 134, 7.2 samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te /
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
MBh, 13, 134, 35.1 śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca /
MBh, 13, 134, 37.1 śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham /
MBh, 13, 134, 42.1 śuśrūṣāṃ paricaryāṃ ca karotyavimanāḥ sadā /
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
MBh, 13, 134, 54.2 āpaddharmān anuprekṣya tat kāryam aviśaṅkayā //
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 137, 13.2 kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye /
MBh, 13, 137, 20.1 adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram /
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
MBh, 13, 138, 7.2 brāhmaṇair abhiśaptaḥ saṃllavaṇodaḥ kṛto vibho //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 140, 2.1 asurair nirjitā devā nirutsāhāśca te kṛtāḥ /
MBh, 13, 141, 9.2 prakāśam akarod atristapasā svena saṃyuge //
MBh, 13, 141, 10.1 jagad vitimiraṃ cāpi pradīptam akarot tadā /
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 141, 13.2 phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam //
MBh, 13, 141, 16.2 provāca sahitaṃ devaiḥ somapāv aśvinau kuru //
MBh, 13, 141, 19.2 na cet kariṣyasi vaco mayoktaṃ balasūdana /
MBh, 13, 141, 27.1 tataḥ sa praṇataḥ śakraścakāra cyavanasya tat /
MBh, 13, 141, 27.2 cyavanaḥ kṛtavāṃstau cāpyaśvinau somapīthinau //
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 143, 38.2 tataścakārāvanimārutau ca khaṃ jyotir āpaśca tathaiva pārtha //
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 145, 16.1 bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca /
MBh, 13, 145, 21.1 jepuśca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ /
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 13, 145, 28.1 devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ /
MBh, 13, 147, 10.3 saṃsthā yatnair api kṛtā kālena paribhidyate //
MBh, 13, 147, 14.1 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau /
MBh, 13, 147, 20.2 jijñāsā tu na kartavyā dharmasya paritarkaṇāt //
MBh, 13, 147, 24.1 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ /
MBh, 13, 148, 7.2 asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate /
MBh, 13, 148, 11.2 brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam //
MBh, 13, 148, 18.2 karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet //
MBh, 13, 148, 29.1 jñānapūrvaṃ kṛtaṃ karma chādayante hyasādhavaḥ /
MBh, 13, 148, 32.2 kṛtvā tu sādhuṣvākhyeyaṃ te tat praśamayantyuta //
MBh, 13, 149, 2.1 nālābhakāle labhate prayatne 'pi kṛte sati /
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
MBh, 13, 149, 4.1 yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ /
MBh, 13, 149, 5.1 akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MBh, 13, 150, 1.2 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MBh, 13, 150, 1.2 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MBh, 13, 150, 8.1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MBh, 13, 151, 1.2 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate /
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 13, 153, 23.1 yacceha kiṃcit kartavyaṃ tat sarvaṃ prāpitaṃ mayā /
MBh, 13, 153, 23.2 yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam //
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 13, 154, 12.1 tato 'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ /
MBh, 13, 154, 14.2 apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ //
MBh, 13, 154, 17.1 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ /
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 14, 1, 1.2 kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ /
MBh, 14, 1, 7.1 uttiṣṭha kuruśārdūla kuru kāryam anantaram /
MBh, 14, 2, 2.1 atīva manasā śokaḥ kriyamāṇo janādhipa /
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 3, 2.2 karoti puruṣaḥ karma tatra kā paridevanā //
MBh, 14, 3, 4.2 taranti nityaṃ puruṣā ye sma pāpāni kurvate //
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 3, 18.1 na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana /
MBh, 14, 3, 18.2 atra me bhagavan samyak sācivyaṃ kartum arhasi //
MBh, 14, 4, 4.2 tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ //
MBh, 14, 4, 25.2 kāñcanaḥ sumahān pādas tatra karma cakāra saḥ //
MBh, 14, 4, 26.2 cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate //
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 5, 11.2 avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm /
MBh, 14, 5, 16.1 bṛhaspate maruttasya mā sma kārṣīḥ kathaṃcana /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 5, 23.1 paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara /
MBh, 14, 5, 25.2 bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi //
MBh, 14, 6, 2.1 devarājasya samayaṃ kṛtam āṅgirasena ha /
MBh, 14, 6, 4.2 kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro //
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 7, 6.3 etāvad aham apyenaṃ kuryām iti tadābravīt //
MBh, 14, 7, 17.2 kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ //
MBh, 14, 7, 19.3 yadi sarvān abhiprāyān kartāsi mama pārthiva //
MBh, 14, 7, 21.1 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru /
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 8, 12.1 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase /
MBh, 14, 8, 31.1 evaṃ kṛtvā namastasmai mahādevāya raṃhase /
MBh, 14, 8, 32.2 ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ /
MBh, 14, 8, 32.3 tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim /
MBh, 14, 8, 33.2 samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 9.3 vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 10, 25.3 sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ //
MBh, 14, 10, 26.1 kᄆptasthūṇāḥ kurutārohaṇāni gandharvāṇām apsarasāṃ ca śīghram /
MBh, 14, 10, 26.2 yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ //
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 10, 36.3 manaścakre tena vittena yaṣṭuṃ tato 'mātyair mantrayāmāsa bhūyaḥ //
MBh, 14, 11, 4.3 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 13, 18.2 dharmaṃ kuru mahārāja tatra te sa bhaviṣyati //
MBh, 14, 14, 5.2 kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ /
MBh, 14, 14, 14.1 kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā /
MBh, 14, 15, 1.3 rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau //
MBh, 14, 15, 26.1 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'pyupasthite /
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 17, 4.1 kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ /
MBh, 14, 17, 24.1 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ /
MBh, 14, 17, 29.2 itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ //
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
MBh, 14, 18, 2.2 tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam //
MBh, 14, 18, 3.1 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam /
MBh, 14, 18, 11.1 yad yacca kurute karma śubhaṃ vā yadi vāśubham /
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 18, 22.1 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate /
MBh, 14, 18, 24.1 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ /
MBh, 14, 18, 28.1 tasya kālaparīmāṇam akarot sa pitāmahaḥ /
MBh, 14, 19, 9.2 ātmabandhavinirmokṣaṃ sa karotyacirād iva //
MBh, 14, 20, 4.1 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam /
MBh, 14, 20, 10.2 vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan //
MBh, 14, 22, 26.2 asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam //
MBh, 14, 25, 15.1 karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ /
MBh, 14, 25, 15.2 kṛtapraśāstā tacchāstram apavargo 'sya dakṣiṇā //
MBh, 14, 28, 13.2 teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā //
MBh, 14, 28, 16.2 yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe //
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 29, 7.3 tasya putrastavātithyaṃ yathāvat kartum arhati //
MBh, 14, 29, 9.1 sa rāmapratikūlāni cakāra saha bandhubhiḥ /
MBh, 14, 30, 1.3 śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama //
MBh, 14, 30, 3.2 kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe //
MBh, 14, 30, 28.1 sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ /
MBh, 14, 32, 4.2 vacaste kartum icchāmi yathāśāstraṃ mahīpate //
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 35, 19.1 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt /
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
MBh, 14, 36, 25.1 magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ /
MBh, 14, 36, 26.2 yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ //
MBh, 14, 37, 13.1 dyūtaṃ ca janavādaśca saṃbandhāḥ strīkṛtāśca ye /
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 45, 21.1 adhītyādhyāpanaṃ kuryāt tathā yajanayājane /
MBh, 14, 45, 24.1 teṣvapramādaṃ kurvīta triṣu karmasu dharmavit /
MBh, 14, 46, 7.2 bhāvena niyataḥ kurvan brahmacārī praśasyate //
MBh, 14, 46, 26.2 kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane //
MBh, 14, 46, 33.2 saṃcayāṃśca na kurvīta snehavāsaṃ ca varjayet //
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 49, 5.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 49, 6.1 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ /
MBh, 14, 49, 31.1 evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak /
MBh, 14, 49, 31.2 yathā karma kṛtaṃ loke tathā tad upapadyate //
MBh, 14, 49, 34.1 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ /
MBh, 14, 49, 37.1 bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate /
MBh, 14, 50, 10.2 tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ /
MBh, 14, 50, 21.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 50, 40.3 kṛtavanto mahātmānastato lokān avāpnuvan //
MBh, 14, 50, 42.3 cakāra sarvaṃ kaunteya tato mokṣam avāptavān //
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 51, 17.2 idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā //
MBh, 14, 51, 19.1 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā /
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 51, 34.1 prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau /
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 52, 5.2 kurvanniḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam //
MBh, 14, 52, 10.2 kṛtaṃ saubhrātram acalaṃ tanme vyākhyātum arhasi //
MBh, 14, 52, 14.2 api sā saphalā kṛṣṇa kṛtā te bharatān prati //
MBh, 14, 52, 15.2 kṛto yatno mayā brahman saubhrātre kauravān prati /
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
MBh, 14, 54, 12.2 avaśyakaraṇīyaṃ vai yadyetanmanyase vibho /
MBh, 14, 54, 31.1 sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ /
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 14, 54, 32.2 toyepsāṃ tava durdharṣa kariṣye saphalām aham //
MBh, 14, 55, 28.3 ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava //
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 56, 6.2 evam astu mahārāja samayaḥ kriyatāṃ tu me /
MBh, 14, 56, 11.2 yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ /
MBh, 14, 57, 8.2 yaḥ kṛtaste 'dya samayaḥ saphalaṃ taṃ kuruṣva me //
MBh, 14, 57, 8.2 yaḥ kṛtaste 'dya samayaḥ saphalaṃ taṃ kuruṣva me //
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 57, 31.1 yadā sa nāśakat tasya niścayaṃ kartum anyathā /
MBh, 14, 57, 32.2 nāgalokasya panthānam akarojjanamejaya //
MBh, 14, 57, 40.1 mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃcana /
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 57, 53.2 agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 58, 16.2 kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ //
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
MBh, 14, 59, 16.2 pitur nikārān saṃsmṛtya raṇe karmākaronmahat //
MBh, 14, 59, 24.2 tasmiṃstathārdhadivase karma kṛtvā suduṣkaram //
MBh, 14, 60, 11.1 āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ /
MBh, 14, 60, 11.2 kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam //
MBh, 14, 60, 16.1 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani /
MBh, 14, 60, 16.2 na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ //
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 14, 60, 39.1 vairāṭi neha saṃtāpastvayā kāryo yaśasvini /
MBh, 14, 60, 41.2 saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ //
MBh, 14, 61, 2.2 dayitasya pitur nityam akarod aurdhvadehikam //
MBh, 14, 61, 6.2 abhimanyostadā śrāddham akurvan satyakastadā /
MBh, 14, 61, 19.2 vittopanayane tāta cakāra gamane matim //
MBh, 14, 62, 6.2 saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ //
MBh, 14, 62, 12.2 kṛtam eva mahārāja bhaved iti matir mama //
MBh, 14, 62, 17.1 kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam /
MBh, 14, 63, 7.2 cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ /
MBh, 14, 63, 8.1 agrato brāhmaṇān kṛtvā tapovidyādamānvitān /
MBh, 14, 63, 9.2 kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan //
MBh, 14, 63, 10.1 kṛtvā ca madhye rājānam amātyāṃśca yathāvidhi /
MBh, 14, 63, 10.2 ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ //
MBh, 14, 63, 12.2 yathā bhavanto manyante kartum arhatha tat tathā //
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 63, 16.1 śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ /
MBh, 14, 64, 1.2 kriyatām upahāro 'dya tryambakasya mahātmanaḥ /
MBh, 14, 64, 1.3 kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe //
MBh, 14, 64, 3.2 mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā //
MBh, 14, 64, 5.2 sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ /
MBh, 14, 64, 5.3 kiṃkarāṇāṃ tataḥ paścāccakāra balim uttamam //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
MBh, 14, 66, 14.2 jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā //
MBh, 14, 66, 16.2 sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama //
MBh, 14, 66, 18.2 kuruṣva pāṇḍuputrāṇām imaṃ param anugraham //
MBh, 14, 66, 19.2 prapannā mām iyaṃ veti dayāṃ kartum ihārhasi //
MBh, 14, 67, 16.2 kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute //
MBh, 14, 67, 20.2 viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ //
MBh, 14, 67, 24.1 tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā /
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 14, 69, 9.1 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ /
MBh, 14, 70, 4.1 te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā /
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 70, 11.2 saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā //
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 17.3 aśvamedhasya kauravya cakārāharaṇe matim //
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 71, 3.3 vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ //
MBh, 14, 71, 7.3 cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā /
MBh, 14, 71, 10.2 tatra yogyaṃ bhavet kiṃcit tad raukmaṃ kriyatām iti //
MBh, 14, 71, 21.2 cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati //
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 72, 2.1 kṛtvā sa paśubandhāṃśca dīkṣitaḥ pāṇḍunandanaḥ /
MBh, 14, 73, 1.2 trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ /
MBh, 14, 73, 33.2 kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana //
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 76, 3.2 na bhayaṃ cakrire pārthād bhīmasenād anantarāt //
MBh, 14, 77, 4.2 kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam //
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 14, 77, 11.1 etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ /
MBh, 14, 77, 17.1 teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ /
MBh, 14, 77, 21.2 kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ //
MBh, 14, 77, 24.2 prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt //
MBh, 14, 77, 32.2 kartum arhasi dharmajña dayāṃ mayi kurūdvaha /
MBh, 14, 77, 35.2 prasādam asya bālasya tasmāt tvaṃ kartum arhasi //
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ //
MBh, 14, 77, 38.2 āgaskāriṇam atyarthaṃ prasādaṃ kartum arhasi //
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 78, 11.2 kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ //
MBh, 14, 78, 13.2 manaścakre mahātejā yuddhāya bharatarṣabha //
MBh, 14, 78, 29.2 cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ //
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 80, 9.2 kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ //
MBh, 14, 80, 13.2 kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam //
MBh, 14, 81, 20.1 jānāmyaham idaṃ yuddhaṃ tvayā madvacanāt kṛtam /
MBh, 14, 82, 3.2 akārṣam aham ajñānād ayaṃ vā babhruvāhanaḥ //
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 8.2 adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 82, 28.2 punar aśvānugamanaṃ kartāsi jayatāṃ vara //
MBh, 14, 83, 7.2 kariṣyāmi tavātithyaṃ prahara praharāmi vā //
MBh, 14, 83, 11.2 cakāra moghāṃstān bāṇān ayatnād bharatarṣabha //
MBh, 14, 83, 12.1 sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ /
MBh, 14, 83, 17.2 hayāṃścakāra nirdehān sāratheśca śiro 'harat //
MBh, 14, 84, 8.2 tataścakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam //
MBh, 14, 85, 20.1 tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā /
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 86, 10.1 ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam /
MBh, 14, 86, 11.2 brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu //
MBh, 14, 86, 25.1 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā /
MBh, 14, 86, 26.1 tacchrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam /
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 14, 88, 10.2 kuru kāryāṇi kaunteya hayamedhārthasiddhaye //
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 88, 17.1 kartum arhati tad rājā bhavāṃścāpyanumanyatām /
MBh, 14, 89, 20.1 naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ /
MBh, 14, 89, 20.2 yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha //
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 90, 15.2 jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa //
MBh, 14, 90, 18.1 tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ /
MBh, 14, 90, 19.2 kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ //
MBh, 14, 90, 20.1 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ /
MBh, 14, 90, 20.2 cakruste vidhivad rājaṃstathaivābhiṣavaṃ dvijāḥ //
MBh, 14, 90, 21.2 savanānyānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ //
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 14, 90, 30.1 iṣṭakāḥ kāñcanīścātra cayanārthaṃ kṛtābhavan /
MBh, 14, 91, 12.2 caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ //
MBh, 14, 91, 18.2 yathāha bhagavān vyāsastathā tat kartum arhasi //
MBh, 14, 91, 19.2 koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ //
MBh, 14, 91, 20.1 na kariṣyati tal loke kaścid anyo narādhipaḥ /
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 91, 38.1 bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti /
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
MBh, 14, 92, 11.2 yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam //
MBh, 14, 92, 11.2 yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam //
MBh, 14, 93, 9.2 yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ //
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 33.1 prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapastvayā /
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija /
MBh, 14, 93, 75.2 prāpya puṇyakṛtāṃl lokānmodate divi suvrataḥ //
MBh, 14, 93, 85.2 śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam /
MBh, 14, 93, 92.1 na vismayaste nṛpate yajñe kāryaḥ kathaṃcana /
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 15.1 āgamenaiva te yajñaṃ kurvantu yadi hecchasi /
MBh, 14, 94, 29.2 sa kṛtvā karmaṇā tena na sidhyati durāgamāt //
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 14, 95, 15.2 agastyasyātitapasaḥ kartum arhantyanugraham //
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 14, 95, 19.2 bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati //
MBh, 14, 95, 19.2 bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati //
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 14, 95, 28.2 tanno 'stu svakṛtair yajñair nānyato mṛgayāmahe //
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
MBh, 14, 96, 10.1 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā /
MBh, 15, 1, 6.2 cakrustenābhyanujñātā varṣāṇi daśa pañca ca //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 1, 7.3 te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire //
MBh, 15, 1, 12.1 vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha /
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 1, 15.1 akarod bandhamokṣāṃśca vadhyānāṃ mokṣaṇaṃ tathā /
MBh, 15, 1, 19.2 citrān bhakṣyavikārāṃśca cakrur asya yathā purā //
MBh, 15, 2, 8.2 śokam asmatkṛtaṃ prāpya na mriyeteti cintyate //
MBh, 15, 3, 6.2 pūjayitvā vacastat tad akārṣīt paravīrahā //
MBh, 15, 3, 8.1 sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ /
MBh, 15, 3, 12.1 yacca kiṃcit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam /
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 3, 13.2 kurute dveṣyatām eti sa kaunteyasya dhīmataḥ //
MBh, 15, 4, 4.1 aprakāśānyapriyāṇi cakārāsya vṛkodaraḥ /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 5, 11.1 karotyāhāram iti māṃ sarvaḥ parijanaḥ sadā /
MBh, 15, 6, 18.2 ityuktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim /
MBh, 15, 7, 3.1 aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me /
MBh, 15, 7, 4.1 vyāyāmaścāyam atyarthaṃ kṛtastvām abhiyācatā /
MBh, 15, 7, 17.2 kriyatāṃ tāvad āhārastato vetsyāmahe vayam //
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 8, 11.2 karotu svam abhiprāyaṃ māsya vighnakaro bhava //
MBh, 15, 8, 21.1 yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā /
MBh, 15, 8, 22.2 kriyatāṃ tāvad āhārastato gacchāśramaṃ prati //
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 9, 4.2 tarpayitvā dvijaśreṣṭhān āhāram akarot tadā //
MBh, 15, 9, 6.1 kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ /
MBh, 15, 9, 6.1 kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ /
MBh, 15, 9, 8.1 apramādastvayā kāryaḥ sarvathā kurunandana /
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 9, 17.1 tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca /
MBh, 15, 9, 20.1 mantriṇaścaiva kurvīthā dvijān vidyāviśāradān /
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 10, 4.3 hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ //
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 9.1 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā /
MBh, 15, 10, 13.2 paurogavāśca sabhyāśca kuryur ye vyavahāriṇaḥ //
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 11, 8.1 dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
MBh, 15, 11, 13.2 kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam //
MBh, 15, 12, 16.1 sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam /
MBh, 15, 12, 18.2 pretyeha caiva kartavyam ātmaniḥśreyasaṃ param //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 13, 1.2 evam etat kariṣyāmi yathāttha pṛthivīpate /
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 13, 15.2 tathā bhavadbhiḥ kartavyam avicārya vaco mama //
MBh, 15, 14, 3.1 mayā ca bhavatāṃ samyak śuśrūṣā yā kṛtānaghāḥ /
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
MBh, 15, 14, 6.2 tad vo hṛdi na kartavyaṃ mām anujñātum arhatha //
MBh, 15, 14, 7.2 pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata //
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 14, 13.3 bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ //
MBh, 15, 14, 14.1 yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ vā sutair mama /
MBh, 15, 14, 15.1 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃcana /
MBh, 15, 14, 16.2 kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ //
MBh, 15, 15, 16.2 na ca duryodhanaḥ kiṃcid ayuktaṃ kṛtavānnṛpa //
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 15, 15, 21.1 na svalpam api putraste vyalīkaṃ kṛtavānnṛpa /
MBh, 15, 16, 1.2 na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam /
MBh, 15, 16, 1.2 na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam /
MBh, 15, 16, 5.2 janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ //
MBh, 15, 16, 6.2 kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā //
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 16, 16.1 dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā /
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 16, 20.2 asmiñjane kariṣyanti pratikūlāni karhicit //
MBh, 15, 16, 21.1 bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam /
MBh, 15, 16, 21.2 na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ //
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
MBh, 15, 16, 27.2 vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat //
MBh, 15, 17, 7.2 vidurasya mahātejā duryodhanakṛtaṃ smaran //
MBh, 15, 17, 15.2 vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna //
MBh, 15, 18, 2.1 na smarantyaparāddhāni smaranti sukṛtāni ca /
MBh, 15, 18, 6.2 na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati //
MBh, 15, 18, 9.1 yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
MBh, 15, 18, 9.2 na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ //
MBh, 15, 18, 11.1 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ /
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 19, 14.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 22, 10.1 sahadeve mahārāja mā pramādaṃ kṛthāḥ kvacit /
MBh, 15, 22, 13.1 evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama /
MBh, 15, 22, 19.2 na tvām abhyanujānāmi prasādaṃ kartum arhasi //
MBh, 15, 22, 29.2 lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ //
MBh, 15, 22, 31.2 jagāmaiva mahāprājñā vanāya kṛtaniścayā //
MBh, 15, 23, 1.3 kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa //
MBh, 15, 23, 2.2 jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā //
MBh, 15, 23, 3.2 yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 7.2 vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 8.2 kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 9.2 vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam //
MBh, 15, 23, 14.1 yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam /
MBh, 15, 23, 15.2 pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam //
MBh, 15, 23, 16.2 labhate sukṛtāṃllokān yasmād vaṃśaḥ praṇaśyati //
MBh, 15, 23, 18.2 vidurāyāḥ pralāpaistaiḥ plāvanārthaṃ tu tat kṛtam //
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 24, 7.1 rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam /
MBh, 15, 24, 16.2 tato bhāgīrathītīre nivāsam akarot prabhuḥ //
MBh, 15, 24, 19.2 cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ //
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 15, 25, 4.2 cakāra vidhivacchaucaṃ gāndhārī ca yaśasvinī //
MBh, 15, 25, 5.2 cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ //
MBh, 15, 25, 6.1 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā /
MBh, 15, 25, 7.1 rājñastu yājakaistatra kṛto vedīparistaraḥ /
MBh, 15, 25, 12.2 śatayūpāśrame tasminnivāsam akarot tadā //
MBh, 15, 26, 3.1 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi /
MBh, 15, 26, 4.1 tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ /
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
MBh, 15, 28, 2.2 kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati //
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 15, 28, 7.2 tatra tatra kathāścakruḥ samāsādya parasparam //
MBh, 15, 29, 2.2 te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure //
MBh, 15, 29, 24.2 kriyantāṃ pathi cāpyadya veśmāni vividhāni ca //
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 33, 37.1 tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ /
MBh, 15, 34, 5.1 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 34, 7.2 kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ //
MBh, 15, 34, 16.1 kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 15, 35, 4.1 kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim /
MBh, 15, 35, 14.1 tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam /
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 36, 10.1 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ /
MBh, 15, 36, 16.2 dahyamānasya śokena tava putrakṛtena vai //
MBh, 15, 37, 14.2 kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūstava //
MBh, 15, 38, 4.1 sa me varam adāt prītaḥ kṛtam ityaham abruvam /
MBh, 15, 38, 9.2 dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca /
MBh, 15, 39, 12.1 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam /
MBh, 15, 39, 16.2 tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane //
MBh, 15, 39, 17.2 tad adya vyapaneṣyāmi paralokakṛtād bhayāt //
MBh, 15, 39, 21.2 nivāsam akarot sarvo yathāprīti yathāsukham //
MBh, 15, 39, 22.2 nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ //
MBh, 15, 39, 24.2 tataḥ kṛtābhiṣekāste naiśaṃ karma samācaran //
MBh, 15, 40, 1.2 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ /
MBh, 15, 41, 18.1 yā yāḥ patikṛtāṃllokān icchanti paramastriyaḥ /
MBh, 15, 42, 6.1 anāśāya kṛtaṃ karma tasya ceṣṭaḥ phalāgamaḥ /
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 15, 43, 5.1 priyaṃ me syāt kṛtārthaśca syām ahaṃ kṛtaniścayaḥ /
MBh, 15, 43, 6.3 prasādam akarod dhīmān ānayacca parikṣitam //
MBh, 15, 43, 16.2 yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ //
MBh, 15, 44, 1.3 dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ //
MBh, 15, 44, 8.1 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
MBh, 15, 44, 22.2 saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho //
MBh, 15, 44, 26.2 rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ //
MBh, 15, 44, 29.1 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 15, 44, 48.1 gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ /
MBh, 15, 44, 48.3 cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe //
MBh, 15, 44, 50.3 saṃdiṣṭāścetikartavyaṃ prayayur bhartṛbhiḥ saha //
MBh, 15, 45, 4.1 ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te /
MBh, 15, 45, 25.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 45, 29.1 saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇam athākarot /
MBh, 15, 45, 30.1 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ /
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
MBh, 15, 47, 9.1 kartum arhasi kauravya teṣāṃ tvam udakakriyām /
MBh, 15, 47, 12.2 yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane //
MBh, 15, 47, 15.2 kartavyānīti puruṣān dattadeyān mahīpatiḥ //
MBh, 15, 47, 16.1 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ /
MBh, 16, 1, 7.2 śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam //
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 16, 2, 14.2 kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ //
MBh, 16, 2, 18.2 surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ //
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 2, 19.2 jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ //
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 3, 8.1 nāpatrapanta pāpāni kurvanto vṛṣṇayastadā /
MBh, 16, 3, 17.1 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ /
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 7.2 bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ //
MBh, 16, 4, 17.2 na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam //
MBh, 16, 4, 38.2 brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva //
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 16, 5, 18.2 mene tataḥ saṃkramaṇasya kālaṃ tataścakārendriyasaṃnirodham //
MBh, 16, 7, 9.2 videhāvakarot pārtha caidyaṃ ca balagarvitam //
MBh, 16, 7, 10.1 naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān /
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
MBh, 16, 7, 18.2 kālaṃ kartā sadya eva rāmeṇa saha dhīmatā //
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
MBh, 16, 8, 13.2 sajjam āśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ //
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 16, 8, 29.2 babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca //
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
MBh, 16, 8, 32.1 sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ /
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 16, 8, 53.1 cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati /
MBh, 16, 8, 56.2 prayatnam akarot pārtho janasya parirakṣaṇe //
MBh, 16, 8, 72.2 vanaṃ praviviśū rājaṃstāpasye kṛtaniścayāḥ //
MBh, 16, 8, 74.1 sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ /
MBh, 16, 9, 27.2 prasahed anyathā kartuṃ kimu śāpaṃ manīṣiṇām //
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /
MBh, 16, 9, 30.2 kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja //
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 17, 1, 8.2 yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha //
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
MBh, 17, 1, 11.1 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ /
MBh, 17, 1, 11.2 śrāddhānyuddiśya sarveṣāṃ cakāra vidhivat tadā //
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 17.2 gamanāya matiṃ cakre bhrātaraścāsya te tadā //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
MBh, 17, 2, 22.2 yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā //
MBh, 17, 3, 9.2 anāryam āryeṇa sahasranetra śakyaṃ kartuṃ duṣkaram etad ārya /
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 18, 1, 3.3 yudhiṣṭhiraprabhṛtayo yad akurvata tacchṛṇu //
MBh, 18, 1, 16.1 na tanmanasi kartavyaṃ putra yad dyūtakāritam /
MBh, 18, 2, 6.2 karṇasya kriyatāṃ toyam iti tapyāmi tena vai //
MBh, 18, 2, 43.1 kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ /
MBh, 18, 2, 45.1 kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ /
MBh, 18, 3, 10.2 ehyehi puruṣavyāghra kṛtam etāvatā vibho /
MBh, 18, 3, 11.1 na ca manyustvayā kāryaḥ śṛṇu cedaṃ vaco mama /
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
MBh, 18, 5, 37.1 ahnā yad enaḥ kurute indriyair manasāpi vā /
MBh, 18, 5, 41.2 saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā //
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
MBh, 18, 5, 46.1 maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā /
Manusmṛti
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ManuS, 1, 55.2 na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ //
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 26.2 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca //
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 2, 34.1 caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt /
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 2, 36.1 garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam /
ManuS, 2, 37.1 brahmavarcasakāmasya kāryo viprasya pañcame /
ManuS, 2, 42.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 2, 66.1 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
ManuS, 2, 70.2 brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ //
ManuS, 2, 72.1 vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ /
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 2, 108.2 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
ManuS, 2, 108.2 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
ManuS, 2, 142.1 niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 154.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
ManuS, 2, 159.1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam /
ManuS, 2, 168.1 yo 'nadhītya dvijo vedam anyatra kurute śramam /
ManuS, 2, 173.1 kṛtopanayanasyāsya vratādeśanam iṣyate /
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 2, 191.2 kuryād adhyayane yatnam ācāryasya hiteṣu ca //
ManuS, 2, 196.1 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
ManuS, 2, 209.2 na kuryād guruputrasya pādayoś cāvanejanam //
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 2, 216.2 vidhivad vandanaṃ kuryād asāv aham iti bruvan //
ManuS, 2, 217.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 3, 25.2 paiśācaś cāsuraś caiva na kartavyau kadācana //
ManuS, 3, 28.1 yajñe tu vitate samyag ṛtvije karma kurvate /
ManuS, 3, 67.1 vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi /
ManuS, 3, 80.2 āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā //
ManuS, 3, 82.1 kuryād aharahaḥ śrāddham annādyenaudakena vā /
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 89.1 ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ /
ManuS, 3, 91.1 pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 107.2 uttameṣūttamaṃ kuryāddhīne hīnaṃ same samam //
ManuS, 3, 122.2 piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam //
ManuS, 3, 123.2 taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ //
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 140.1 yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ /
ManuS, 3, 143.1 dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ /
ManuS, 3, 171.1 dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite /
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 3, 210.2 agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //
ManuS, 3, 211.1 agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
ManuS, 3, 214.1 apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 3, 248.1 sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
ManuS, 3, 248.2 anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ //
ManuS, 3, 253.2 yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 3, 261.1 piṇḍanirvapaṇaṃ kecit parastād eva kurvate /
ManuS, 3, 265.2 tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ //
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 3, 279.2 pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 4, 3.2 akleśena śarīrasya kurvīta dhanasaṃcayam //
ManuS, 4, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 4, 32.2 saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ //
ManuS, 4, 39.2 pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn //
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 48.2 na kadācana kurvīta viṅmūtrasya visarjanam //
ManuS, 4, 50.1 mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ /
ManuS, 4, 51.2 yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca //
ManuS, 4, 54.2 na cainaṃ pādataḥ kuryān na prāṇābādham ācaret //
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 4, 70.2 na karma niṣphalaṃ kuryān nāyatyām asukhodayam //
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 4, 93.1 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ /
ManuS, 4, 93.1 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ /
ManuS, 4, 96.1 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 4, 101.2 adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam //
ManuS, 4, 112.1 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
ManuS, 4, 139.2 śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha //
ManuS, 4, 150.1 sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ /
ManuS, 4, 152.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 4, 161.2 tat prayatnena kurvīta viparītaṃ tu varjayet //
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 187.2 prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā //
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 4, 198.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 4, 225.1 tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam /
ManuS, 4, 226.1 śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 5, 37.1 kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā /
ManuS, 5, 37.1 kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā /
ManuS, 5, 47.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ManuS, 5, 48.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ManuS, 5, 58.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 84.2 na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet //
ManuS, 5, 88.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 5, 114.2 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
ManuS, 5, 121.2 śuddhir vijānatā kāryā gomūtreṇodakena vā //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 5, 138.1 kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet /
ManuS, 5, 140.1 śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 5, 147.2 na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api //
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 5, 168.2 punar dārakriyāṃ kuryāt punar ādhānam eva ca //
ManuS, 6, 12.2 śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 6, 70.1 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
ManuS, 7, 2.2 sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam //
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 66.2 dūtas tat kurute karma bhidyante yena mānavaḥ //
ManuS, 7, 78.1 purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ /
ManuS, 7, 78.2 te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
ManuS, 7, 81.2 te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām //
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 114.2 tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham //
ManuS, 7, 115.1 grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
ManuS, 7, 121.1 nagare nagare caikaṃ kuryāt sarvārthacintakam /
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 7, 145.1 utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
ManuS, 7, 170.2 atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //
ManuS, 7, 173.2 tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ //
ManuS, 7, 175.1 nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 184.1 kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi /
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 7, 203.1 pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān /
ManuS, 7, 206.1 saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 42.1 svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ /
ManuS, 8, 60.1 pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā /
ManuS, 8, 61.1 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 8, 65.1 na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau /
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 8, 69.1 anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām /
ManuS, 8, 70.1 striyāpy asambhāve kāryaṃ bālena sthavireṇa vā /
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 8, 110.1 maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ /
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
ManuS, 8, 111.2 vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati //
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 117.2 tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet //
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 129.1 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 163.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
ManuS, 8, 166.1 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 8, 177.1 karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ /
ManuS, 8, 194.1 nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau /
ManuS, 8, 195.1 mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva vā /
ManuS, 8, 211.1 sambhūya svāni karmāṇi kurvadbhir iha mānavaiḥ /
ManuS, 8, 211.2 anena vidhiyogena kartavyāṃśaprakalpanā //
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
ManuS, 8, 246.1 sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān /
ManuS, 8, 248.2 sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca //
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 8, 271.1 nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ /
ManuS, 8, 272.1 dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ /
ManuS, 8, 276.1 brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā /
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 8, 312.2 bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ //
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 360.2 sambhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ //
ManuS, 8, 367.1 abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ /
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 376.2 vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam //
ManuS, 8, 380.2 rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam //
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 8, 402.2 kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //
ManuS, 9, 2.1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam /
ManuS, 9, 50.2 kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //
ManuS, 9, 66.2 varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ //
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 9, 72.2 tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ //
ManuS, 9, 85.2 svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana //
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 126.1 aputro 'nena vidhinā sutāṃ kurvīta putrikām /
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
ManuS, 9, 133.1 putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate /
ManuS, 9, 135.1 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 9, 195.1 na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt /
ManuS, 9, 210.2 na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 219.2 prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
ManuS, 9, 230.1 amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā /
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 9, 233.2 steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān //
ManuS, 9, 235.1 jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ /
ManuS, 9, 236.1 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
ManuS, 9, 237.1 āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ /
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 264.2 śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 9, 287.1 abhicāreṣu sarveṣu kartavyo dviśato damaḥ /
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 9, 311.1 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
ManuS, 9, 320.2 putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe //
ManuS, 9, 323.1 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
ManuS, 9, 323.1 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 10, 91.1 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 10, 99.1 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
ManuS, 10, 110.1 yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām /
ManuS, 10, 110.2 pratigrahas tu kriyate śūdrād apy antyajanmanaḥ //
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 129.1 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
ManuS, 11, 10.1 bhṛtyānām uparodhena yat karoty aurdhvadehikam /
ManuS, 11, 19.2 sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau //
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
ManuS, 11, 39.1 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
ManuS, 11, 45.1 akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ /
ManuS, 11, 45.2 kāmakārakṛte 'py āhur eke śrutinidarśanāt //
ManuS, 11, 46.1 akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati /
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
ManuS, 11, 67.1 brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ /
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
ManuS, 11, 72.2 bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //
ManuS, 11, 78.1 kṛtavāpano nivased grāmānte govraje 'pi vā /
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
ManuS, 11, 88.2 apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham //
ManuS, 11, 96.2 akāryam anyat kuryād vā brāhmaṇo madamohitaḥ //
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 116.2 sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 125.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ManuS, 11, 146.2 jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe //
ManuS, 11, 159.2 sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //
ManuS, 11, 163.1 dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ /
ManuS, 11, 165.1 dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 171.1 gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu /
ManuS, 11, 179.1 yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
ManuS, 11, 183.1 patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 190.2 kṛtanirṇejanāṃś caiva na jugupseta karhicit //
ManuS, 11, 197.2 gobhiḥ pravartite tīrthe kuryus tasya parigraham //
ManuS, 11, 198.1 vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
ManuS, 11, 209.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
ManuS, 11, 223.1 mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
ManuS, 11, 229.1 yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate /
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 233.1 ajñānād yadi vā jñānāt kṛtvā karma vigarhitam /
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 11, 249.2 api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 8.1 vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet /
MMadhKār, 4, 9.1 vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet /
MMadhKār, 8, 1.1 sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam /
MMadhKār, 8, 3.1 karoti yadyasadbhūto 'sadbhūtaṃ karma kārakaḥ /
MMadhKār, 8, 7.1 kārakaḥ sadasadbhūtaḥ sadasat kurute na tat /
MMadhKār, 8, 8.1 satā ca kriyate nāsan nāsatā kriyate ca sat /
MMadhKār, 8, 8.1 satā ca kriyate nāsan nāsatā kriyate ca sat /
MMadhKār, 8, 9.2 karoti kārakaḥ karma pūrvoktair eva hetubhiḥ //
MMadhKār, 8, 10.2 karoti kārakaḥ karma pūrvoktair eva hetubhiḥ //
MMadhKār, 8, 11.1 karoti sadasadbhūto na sannāsacca kārakaḥ /
MMadhKār, 12, 1.1 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
MMadhKār, 12, 1.1 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
MMadhKār, 12, 1.1 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
MMadhKār, 12, 2.1 svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet /
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 4.1 svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā /
MMadhKār, 12, 4.2 svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam //
MMadhKār, 12, 5.2 pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ //
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
MMadhKār, 12, 7.1 svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ /
MMadhKār, 12, 7.1 svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ /
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
Nyāyasūtra
NyāSū, 2, 1, 44.0 kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam //
NyāSū, 2, 1, 44.0 kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam //
NyāSū, 3, 1, 21.0 pretyāhārābhyāsakṛtāt stanyābhilāṣāt //
NyāSū, 3, 2, 60.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
NyāSū, 4, 2, 2.0 doṣanimittaṃ rūpādayo viṣayaḥ saṅkalpakṛtāḥ //
NyāSū, 4, 2, 41.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
Pāśupatasūtra
PāśupSūtra, 1, 16.0 prāṇāyāmaṃ kṛtvā //
PāśupSūtra, 3, 16.0 apitatkuryāt //
PāśupSūtra, 4, 12.0 māyayā sukṛtayā samavindata //
PāśupSūtra, 5, 25.0 hṛdi kurvīta dhāraṇām //
Rāmāyaṇa
Rām, Bā, 1, 27.1 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ /
Rām, Bā, 1, 31.2 nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā //
Rām, Bā, 1, 63.1 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam /
Rām, Bā, 2, 16.1 cintayan sa mahāprājñaś cakāra matimān matim /
Rām, Bā, 2, 19.1 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi /
Rām, Bā, 2, 21.2 upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ //
Rām, Bā, 2, 27.1 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā /
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 2, 40.2 kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham //
Rām, Bā, 2, 41.1 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān /
Rām, Bā, 3, 29.2 tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ //
Rām, Bā, 4, 1.2 cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān //
Rām, Bā, 4, 2.1 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram /
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 4, 11.2 vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau //
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 8, 3.1 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān /
Rām, Bā, 9, 6.2 purohito mantriṇaś ca tathā cakruś ca te tadā //
Rām, Bā, 9, 7.2 āśramasyāvidūre 'smin yatnaṃ kurvanti darśane //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 27.2 gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ //
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 22.1 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā /
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 11, 16.1 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā /
Rām, Bā, 11, 18.2 tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha //
Rām, Bā, 11, 19.2 pārthivendrasya tad vākyaṃ yathājñaptam akurvata //
Rām, Bā, 12, 2.2 yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava //
Rām, Bā, 12, 3.1 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām /
Rām, Bā, 12, 5.1 kariṣye sarvam evaitad bhavatā yat samarthitam /
Rām, Bā, 12, 9.1 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ /
Rām, Bā, 12, 9.2 brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ //
Rām, Bā, 12, 10.2 tathā paurajanasyāpi kartavyā bahuvistarāḥ //
Rām, Bā, 12, 14.1 teṣām api viśeṣeṇa pūjā kāryā yathākramam /
Rām, Bā, 12, 15.1 tathā bhavantaḥ kurvantu prītisnigdhena cetasā /
Rām, Bā, 12, 16.1 yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate /
Rām, Bā, 12, 28.3 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 13, 2.1 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ /
Rām, Bā, 13, 3.1 karma kurvanti vidhivad yājakā vedapāragāḥ /
Rām, Bā, 13, 4.1 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ /
Rām, Bā, 13, 4.2 cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ //
Rām, Bā, 13, 5.1 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi /
Rām, Bā, 13, 6.2 dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire //
Rām, Bā, 13, 10.2 iti saṃcoditās tatra tathā cakrur anekaśaḥ //
Rām, Bā, 13, 15.2 sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ //
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Bā, 13, 32.1 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ /
Rām, Bā, 13, 43.1 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ /
Rām, Bā, 13, 45.2 kulasya vardhanaṃ tat tu kartum arhasi suvrata //
Rām, Bā, 14, 2.1 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt /
Rām, Bā, 14, 11.2 vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi //
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 15, 20.2 mudā paramayā yuktaś cakārābhipradakṣiṇam //
Rām, Bā, 17, 11.1 atītyaikādaśāhaṃ tu nāma karma tathākarot /
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 17, 38.2 kartā cāham aśeṣeṇa daivataṃ hi bhavān mama //
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 6.2 kṛtaśramo nirutsāhas tasmād deśād apākrame //
Rām, Bā, 18, 13.1 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva /
Rām, Bā, 18, 13.1 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva /
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 19, 18.3 mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ //
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 20, 8.1 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava /
Rām, Bā, 21, 2.1 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca /
Rām, Bā, 22, 2.2 uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam //
Rām, Bā, 22, 3.2 snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam //
Rām, Bā, 22, 4.1 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam /
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 22, 13.2 aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha //
Rām, Bā, 22, 18.2 rāmalakṣmaṇayoḥ paścād akurvann atithikriyām //
Rām, Bā, 23, 1.1 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau /
Rām, Bā, 23, 9.2 vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru //
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Rām, Bā, 23, 22.2 deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā //
Rām, Bā, 23, 28.2 manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ //
Rām, Bā, 24, 3.2 varadānakṛtaṃ vīryaṃ dhārayaty abalā balam //
Rām, Bā, 24, 12.1 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā /
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 24, 15.2 cāturvarṇyahitārthāya kartavyaṃ rājasūnunā //
Rām, Bā, 25, 2.2 vacanaṃ kauśikasyeti kartavyam aviśaṅkayā //
Rām, Bā, 25, 4.2 kariṣyāmi na saṃdehas tāṭakāvadham uttamam //
Rām, Bā, 25, 5.2 tava caivāprameyasya vacanaṃ kartum udyataḥ //
Rām, Bā, 25, 6.2 jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan //
Rām, Bā, 25, 11.2 vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām //
Rām, Bā, 25, 19.2 kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā //
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 27, 12.2 mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha //
Rām, Bā, 27, 13.1 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Bā, 28, 11.2 trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ //
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 29, 6.1 upāsāṃ cakratur vīrau yattau paramadhanvinau /
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 29, 23.2 siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ //
Rām, Bā, 30, 2.1 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau /
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 30, 9.2 kartum āropaṇaṃ śaktā na kathaṃcana mānuṣāḥ //
Rām, Bā, 30, 13.1 evam uktvā munivaraḥ prasthānam akarot tadā /
Rām, Bā, 30, 15.1 pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam /
Rām, Bā, 30, 18.2 vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ //
Rām, Bā, 31, 3.2 niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā //
Rām, Bā, 31, 4.1 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm /
Rām, Bā, 31, 4.2 kuśanābhas tu dharmātmā paraṃ cakre mahodayam //
Rām, Bā, 31, 5.2 cakre puravaraṃ rājā vasuś cakre girivrajam //
Rām, Bā, 31, 5.2 cakre puravaraṃ rājā vasuś cakre girivrajam //
Rām, Bā, 31, 22.2 kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha //
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 33, 1.1 kṛtodvāhe gate tasmin brahmadatte ca rāghava /
Rām, Bā, 34, 3.1 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām /
Rām, Bā, 34, 7.3 tasyās tīre tataś cakrus te āvāsaparigraham //
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Rām, Bā, 35, 9.3 surāṇāṃ praṇipātena prasādaṃ kartum arhasi //
Rām, Bā, 35, 11.2 rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi //
Rām, Bā, 35, 23.1 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā /
Rām, Bā, 36, 4.1 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā /
Rām, Bā, 36, 24.1 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam /
Rām, Bā, 37, 9.2 ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā //
Rām, Bā, 37, 15.1 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca /
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 39, 6.1 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 39, 15.1 taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam /
Rām, Bā, 39, 18.1 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ /
Rām, Bā, 39, 20.1 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam /
Rām, Bā, 39, 22.1 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam /
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 40, 2.1 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā /
Rām, Bā, 40, 8.1 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam /
Rām, Bā, 40, 26.2 triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ //
Rām, Bā, 42, 1.2 kṛtvā vasumatīṃ rāma saṃvatsaram upāsata //
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 42, 4.2 tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham /
Rām, Bā, 42, 18.2 kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ //
Rām, Bā, 42, 20.2 kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ //
Rām, Bā, 43, 1.2 praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ //
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Bā, 43, 7.2 kuruṣva salilaṃ rājan pratijñām apavarjaya //
Rām, Bā, 43, 13.1 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama /
Rām, Bā, 43, 15.1 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām /
Rām, Bā, 43, 17.1 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam /
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 44, 4.2 uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ //
Rām, Bā, 44, 16.2 kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai //
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Rām, Bā, 44, 17.2 manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ //
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Bā, 45, 16.1 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām /
Rām, Bā, 45, 16.2 śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca //
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Bā, 46, 1.1 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā /
Rām, Bā, 46, 9.1 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane /
Rām, Bā, 46, 12.1 tena cāsīd iha sthāne viśāleti purī kṛtā //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 47, 19.2 matiṃ cakāra durmedhā devarājakutūhalāt //
Rām, Bā, 47, 26.1 mama rūpaṃ samāsthāya kṛtavān asi durmate /
Rām, Bā, 48, 2.1 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ /
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Bā, 48, 3.1 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā /
Rām, Bā, 48, 4.2 surasāhyakaraṃ sarve saphalaṃ kartum arhatha //
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 49, 5.2 niveśam akarod deśe vivikte salilāyute //
Rām, Bā, 49, 13.1 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā /
Rām, Bā, 49, 24.2 mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā //
Rām, Bā, 50, 11.1 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā /
Rām, Bā, 50, 11.1 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā /
Rām, Bā, 50, 17.2 dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ //
Rām, Bā, 51, 13.1 ātithyaṃ kartum icchāmi balasyāsya mahābala /
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 21.2 sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham /
Rām, Bā, 51, 22.2 tat sarvaṃ kāmadhug divye abhivarṣakṛte mama //
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 56, 1.2 viniḥśvasya viniḥśvasya kṛtavairo mahātmanā //
Rām, Bā, 57, 22.2 kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ //
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 59, 1.1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān /
Rām, Bā, 59, 5.2 yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ //
Rām, Bā, 59, 9.2 cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi //
Rām, Bā, 59, 10.2 cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ //
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 22.2 anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ /
Rām, Bā, 59, 26.2 ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe //
Rām, Bā, 59, 28.2 matkṛtāni surāḥ sarve tad anujñātum arhatha //
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 61, 9.2 asya jīvitamātreṇa priyaṃ kuruta putrakāḥ //
Rām, Bā, 61, 10.1 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ /
Rām, Bā, 61, 11.2 devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ //
Rām, Bā, 61, 17.1 kṛtvā śāpasamāyuktān putrān munivaras tadā /
Rām, Bā, 61, 17.2 śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām //
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 3.3 tato hi me bhayaṃ deva prasādaṃ kartum arhasi //
Rām, Bā, 63, 4.1 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim /
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 63, 7.1 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam /
Rām, Bā, 63, 15.1 kopena sa mahātejās tapo'paharaṇe kṛte /
Rām, Bā, 64, 2.1 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam /
Rām, Bā, 64, 2.2 cakārāpratimaṃ rāma tapaḥ paramaduṣkaram //
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Bā, 64, 19.1 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ /
Rām, Bā, 64, 29.2 pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 65, 1.1 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ /
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 65, 27.1 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune /
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Bā, 66, 27.2 ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanāt //
Rām, Bā, 67, 7.2 rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ //
Rām, Bā, 67, 16.2 sampradānaṃ sutāyās tu rāghave kartum icchati //
Rām, Bā, 68, 14.2 yathā vakṣyasi dharmajña tat kariṣyāmahe vayam //
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 69, 1.1 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ /
Rām, Bā, 70, 22.2 pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru //
Rām, Bā, 70, 23.2 phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru /
Rām, Bā, 70, 23.3 rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam //
Rām, Bā, 71, 14.1 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā /
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Bā, 71, 20.2 prabhāte kālyam utthāya cakre godānam uttamam //
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 8.3 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ //
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Bā, 72, 10.1 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ /
Rām, Bā, 72, 11.2 svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam //
Rām, Bā, 72, 14.1 kṛtakautukasarvasvā vedimūlam upāgatāḥ /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 72, 23.1 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca /
Rām, Bā, 72, 23.3 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam //
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Bā, 74, 8.2 dattvā vanam upāgamya mahendrakṛtaketanaḥ //
Rām, Bā, 74, 11.2 dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā //
Rām, Bā, 75, 2.1 śrutavān asmi yat karma kṛtavān asi bhārgava /
Rām, Bā, 75, 5.1 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha /
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Bā, 75, 14.2 iti pratijñā kākutstha kṛtā vai kāśyapasya ha //
Rām, Bā, 76, 12.1 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ /
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Ay, 1, 12.2 cakāra rāmo dharmātmā priyāṇi ca hitāni ca //
Rām, Ay, 1, 13.1 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ /
Rām, Ay, 1, 16.1 kathaṃcid upakāreṇa kṛtenaikena tuṣyati /
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 2, 8.1 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite /
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Ay, 3, 6.2 rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti //
Rām, Ay, 3, 17.1 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ /
Rām, Ay, 4, 1.2 mantrayitvā tataś cakre niścayajñaḥ sa niścayam //
Rām, Ay, 4, 10.2 dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ //
Rām, Ay, 4, 15.1 na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt /
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 27.2 satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava //
Rām, Ay, 5, 8.2 upavāsaṃ bhavān adya karotu saha sītayā //
Rām, Ay, 5, 22.2 papraccha sa ca tasmai tat kṛtam ity abhyavedayat //
Rām, Ay, 6, 9.1 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
Rām, Ay, 6, 10.2 prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ //
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 6, 16.2 rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ //
Rām, Ay, 6, 17.1 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ /
Rām, Ay, 6, 17.2 rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane //
Rām, Ay, 6, 18.2 dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ //
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Ay, 7, 24.1 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ /
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 26.1 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 8, 4.2 upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ //
Rām, Ay, 8, 21.1 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati /
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 25.2 tena kālena putras te kṛtamūlo bhaviṣyati /
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 14.2 abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam //
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā //
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 11, 14.2 śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam //
Rām, Ay, 12, 2.1 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam /
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ay, 12, 8.2 nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā //
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ay, 12, 14.2 niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi //
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ay, 13, 18.2 budhyasva nṛpaśārdūla kuru kāryam anantaram //
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 16, 19.2 kariṣye pratijāne ca rāmo dvir nābhibhāṣate //
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 16, 47.1 yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā /
Rām, Ay, 16, 47.2 prāṇān api parityajya sarvathā kṛtam eva tat //
Rām, Ay, 16, 52.2 tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 16, 55.1 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam /
Rām, Ay, 16, 57.1 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 17, 7.2 agniṃ juhoti sma tadā mantravat kṛtamaṅgalā //
Rām, Ay, 18, 7.2 putraḥ ko hṛdaye kuryād rājavṛttam anusmaran //
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 18, 9.2 kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ //
Rām, Ay, 18, 10.2 kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye //
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena vā /
Rām, Ay, 18, 27.1 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā /
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 18, 31.1 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
Rām, Ay, 18, 31.1 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 18, 34.2 na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā //
Rām, Ay, 18, 38.2 śāpitāsi mama prāṇaiḥ kuru svastyayanāni me /
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 19, 6.2 mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam //
Rām, Ay, 20, 20.2 āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi //
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 20, 34.1 anurūpāv imau bāhū rāma karma kariṣyataḥ /
Rām, Ay, 21, 9.2 sa bhavatyā na kartavyo manasāpi vigarhitaḥ //
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 21, 13.1 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ /
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 22, 1.2 cakāra mātā rāmasya maṅgalāni manasvinī //
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Rām, Ay, 22, 15.2 cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca //
Rām, Ay, 22, 19.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje //
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 23, 1.2 kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ //
Rām, Ay, 23, 4.1 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
Rām, Ay, 23, 27.1 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
Rām, Ay, 23, 28.2 dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati //
Rām, Ay, 23, 31.1 vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 25, 8.1 upavāsaś ca kartavyo yathāprāṇena maithili /
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 28, 1.2 sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim //
Rām, Ay, 28, 4.2 duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam //
Rām, Ay, 28, 10.2 ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te //
Rām, Ay, 29, 19.2 aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama //
Rām, Ay, 29, 26.2 manyur na khalu kartavyaḥ parihāso hy ayaṃ mama //
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 31, 24.2 pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ //
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 33, 2.2 kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 33, 11.1 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā /
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 34, 4.1 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ /
Rām, Ay, 34, 13.2 ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ //
Rām, Ay, 34, 22.2 kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā //
Rām, Ay, 34, 23.1 kariṣye sarvam evāham āryā yad anuśāsti mām /
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 35, 1.1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
Rām, Ay, 35, 1.2 upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam //
Rām, Ay, 35, 5.2 rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati //
Rām, Ay, 35, 12.2 āruroha varārohā kṛtvālaṃkāram ātmanaḥ //
Rām, Ay, 35, 35.1 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam /
Rām, Ay, 35, 36.1 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam /
Rām, Ay, 36, 1.1 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau /
Rām, Ay, 36, 12.2 āhāre vā vihāre vā na kaścid akaron manaḥ //
Rām, Ay, 38, 8.2 kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ //
Rām, Ay, 38, 14.2 pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam //
Rām, Ay, 38, 17.1 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā /
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 40, 4.2 kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata //
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 40, 10.2 mahārājas tathā kāryo mama priyacikīrṣayā //
Rām, Ay, 40, 21.2 ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ //
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 41, 7.1 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
Rām, Ay, 41, 10.2 prabhūtayavasān kṛtvā babhūva pratyanantaraḥ //
Rām, Ay, 41, 11.2 rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha //
Rām, Ay, 41, 12.1 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām /
Rām, Ay, 41, 18.1 yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 41, 26.1 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ /
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 42, 6.1 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā /
Rām, Ay, 42, 8.1 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
Rām, Ay, 42, 16.2 sītā nārījanasyāsya yogakṣemaṃ kariṣyati //
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 46, 17.2 kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā //
Rām, Ay, 46, 19.2 na ca tāmyati duḥkhena sumantra kuru tat tathā //
Rām, Ay, 46, 34.2 cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ //
Rām, Ay, 46, 35.2 rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 46, 39.1 yadi me yācamānasya tyāgam eva kariṣyasi /
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 46, 45.2 paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim //
Rām, Ay, 46, 55.3 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya //
Rām, Ay, 46, 56.2 lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ //
Rām, Ay, 47, 6.2 kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati //
Rām, Ay, 47, 8.2 kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ //
Rām, Ay, 47, 23.2 putreṇa kim aputrāyā mayā kāryam ariṃdama //
Rām, Ay, 48, 11.1 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 49, 3.2 tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm //
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ay, 49, 8.2 sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm //
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ay, 49, 9.2 cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam //
Rām, Ay, 49, 13.2 iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim //
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 50, 14.2 ājahāra tataś cakre parṇaśālām ariṃdamaḥ //
Rām, Ay, 50, 19.2 pāpasaṃśamanaṃ rāmaś cakāra balim uttamam //
Rām, Ay, 50, 20.1 tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām /
Rām, Ay, 51, 26.1 adyemam anayaṃ kṛtvā vyapatrapasi rāghava /
Rām, Ay, 52, 11.2 añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca //
Rām, Ay, 52, 19.2 varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam /
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 2.1 ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
Rām, Ay, 53, 9.2 hāhākārakṛtā nāryo rāmādarśanakarśitāḥ //
Rām, Ay, 53, 16.2 mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ //
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 55, 13.2 naitāni yātayāmāni kurvanti punar adhvare //
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 57, 3.2 ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam /
Rām, Ay, 57, 8.2 kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam /
Rām, Ay, 57, 8.3 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam //
Rām, Ay, 57, 14.2 vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 33.1 jānann api ca kiṃ kuryād aśaktir aparikramaḥ /
Rām, Ay, 57, 36.1 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
Rām, Ay, 58, 1.1 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ /
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 18.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 20.2 jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam //
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 58, 39.2 tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā //
Rām, Ay, 58, 43.1 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
Rām, Ay, 58, 43.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 44.2 yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam //
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 58, 48.2 na tan me sadṛśaṃ devi yan mayā rāghave kṛtam //
Rām, Ay, 60, 12.2 rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram //
Rām, Ay, 60, 13.2 sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam //
Rām, Ay, 62, 7.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 63, 5.2 goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ //
Rām, Ay, 64, 3.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 65, 8.1 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau /
Rām, Ay, 65, 10.1 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm /
Rām, Ay, 66, 21.2 ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam //
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 67, 2.1 kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Rām, Ay, 67, 3.2 rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam //
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ay, 68, 25.1 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā /
Rām, Ay, 68, 26.2 vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ //
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 27.2 mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 70, 2.2 prāptakālaṃ narapateḥ kuru saṃyānam uttaram //
Rām, Ay, 70, 11.1 pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ /
Rām, Ay, 70, 11.2 tāny avyagraṃ mahābāho kriyantām avicāritam //
Rām, Ay, 70, 16.2 devadārūṇi cāhṛtya citāṃ cakrus tathāpare //
Rām, Ay, 70, 20.1 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam /
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 71, 1.1 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ /
Rām, Ay, 71, 15.2 pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati //
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 72, 8.2 seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati //
Rām, Ay, 72, 13.2 yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati //
Rām, Ay, 73, 6.1 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam /
Rām, Ay, 73, 12.1 na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
Rām, Ay, 73, 13.1 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca /
Rām, Ay, 74, 6.2 janās te cakrire mārgaṃ chindanto vividhān drumān //
Rām, Ay, 74, 9.2 nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ //
Rām, Ay, 74, 11.2 cakrur bahuvidhākārān sāgarapratimān bahūn /
Rām, Ay, 76, 13.1 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi /
Rām, Ay, 76, 14.1 yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
Rām, Ay, 76, 14.2 ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ //
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 81, 17.2 aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā //
Rām, Ay, 81, 18.1 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
Rām, Ay, 81, 19.1 saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
Rām, Ay, 82, 22.2 śatravo nābhimanyante bhakṣān viṣakṛtān iva //
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ay, 83, 18.2 nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ //
Rām, Ay, 84, 13.1 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi /
Rām, Ay, 84, 18.1 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 9.2 tathā tu cakre bharataḥ senāyāḥ samupāgamam //
Rām, Ay, 85, 11.2 ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām //
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ay, 85, 30.2 śuklamālyakṛtākāraṃ divyagandhasamukṣitam //
Rām, Ay, 85, 48.2 pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan //
Rām, Ay, 85, 74.2 dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā //
Rām, Ay, 86, 1.2 kṛtātithyo bharadvājaṃ kāmād abhijagāma ha //
Rām, Ay, 86, 4.1 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
Rām, Ay, 86, 29.1 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam /
Rām, Ay, 87, 13.1 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī /
Rām, Ay, 87, 15.2 taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam //
Rām, Ay, 90, 10.2 sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā //
Rām, Ay, 90, 23.2 bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam //
Rām, Ay, 91, 2.1 kim atra dhanuṣā kāryam asinā vā sacarmaṇā /
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 92, 10.1 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
Rām, Ay, 93, 6.1 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān /
Rām, Ay, 93, 9.2 abhijñānakṛtaḥ panthā vikāle gantum icchatā //
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 94, 14.2 kṣipram ārabhase kartuṃ na dīrghayasi rāghava //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 94, 15.2 vidus te sarvakāryāṇi na kartavyāni pārthivāḥ //
Rām, Ay, 94, 17.2 paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
Rām, Ay, 94, 24.2 kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ //
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 94, 41.1 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam /
Rām, Ay, 94, 59.1 kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava /
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 95, 6.1 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ /
Rām, Ay, 95, 6.2 ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau //
Rām, Ay, 95, 13.1 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ /
Rām, Ay, 95, 29.2 pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha //
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ay, 96, 1.1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca /
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 97, 5.1 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram /
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ay, 97, 8.1 tasya me dāsabhūtasya prasādaṃ kartum arhasi /
Rām, Ay, 97, 9.2 tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 97, 12.2 bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi //
Rām, Ay, 97, 21.1 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau /
Rām, Ay, 98, 2.2 mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman //
Rām, Ay, 98, 14.2 rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
Rām, Ay, 98, 22.2 jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet //
Rām, Ay, 98, 38.2 tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam //
Rām, Ay, 98, 46.1 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam /
Rām, Ay, 98, 48.2 jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam //
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 98, 54.2 abhipattā kṛtaṃ karma loke dhīravigarhitam //
Rām, Ay, 98, 56.2 īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati //
Rām, Ay, 98, 67.1 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi /
Rām, Ay, 98, 68.1 athavā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ /
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ay, 99, 9.2 kartum arhati rājendraṃ kṣipram evābhiṣecanāt //
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 100, 15.1 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 100, 16.2 pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru //
Rām, Ay, 101, 21.1 kāyena kurute pāpaṃ manasā sampradhārya ca /
Rām, Ay, 101, 23.2 āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha //
Rām, Ay, 101, 24.2 bharatasya kariṣyāmi vaco hitvā guror vacaḥ //
Rām, Ay, 101, 28.1 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham /
Rām, Ay, 103, 4.2 mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 6.2 asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 7.1 bharatasya vacaḥ kurvan yācamānasya rāghava /
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 103, 16.2 kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi //
Rām, Ay, 103, 26.1 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ /
Rām, Ay, 103, 29.1 upadhir na mayā kāryo vanavāse jugupsitaḥ /
Rām, Ay, 103, 29.2 yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam //
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ay, 104, 9.2 kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt //
Rām, Ay, 104, 10.2 kartum arhasi kākutstha mama mātuś ca yācanām //
Rām, Ay, 104, 15.1 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 104, 19.2 na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat //
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 105, 3.2 pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim //
Rām, Ay, 105, 5.2 āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ //
Rām, Ay, 105, 7.2 api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam //
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 105, 19.1 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ /
Rām, Ay, 107, 19.2 nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha //
Rām, Ay, 108, 3.2 anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ //
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 109, 3.2 hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam //
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ay, 110, 10.1 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ay, 110, 15.3 kṛtam ity abravīt sītā tapobalasamanvitām //
Rām, Ay, 110, 16.2 saphalaṃ ca praharṣaṃ te hanta sīte karomy aham //
Rām, Ay, 110, 37.2 svayaṃvaraṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ //
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ār, 1, 9.2 abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ //
Rām, Ār, 2, 1.1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
Rām, Ār, 2, 9.2 sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm //
Rām, Ār, 3, 10.1 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 5, 16.2 citrakūṭālayānāṃ ca kriyate kadanaṃ mahat //
Rām, Ār, 5, 17.2 kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ //
Rām, Ār, 7, 17.2 pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame //
Rām, Ār, 8, 6.2 nirvairaṃ kriyate mohāt tac ca te samupasthitam //
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 8, 14.1 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ /
Rām, Ār, 8, 18.2 cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam //
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 8, 22.2 dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam //
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 9, 8.2 kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam //
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 9, 19.1 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam /
Rām, Ār, 10, 14.1 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ /
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 50.1 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ /
Rām, Ār, 10, 50.2 puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ //
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ār, 11, 22.1 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 11.2 yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham //
Rām, Ār, 12, 14.1 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha /
Rām, Ār, 12, 24.1 tau tu tenābhyanujñātau kṛtapādābhivandanau /
Rām, Ār, 14, 7.2 svayaṃ tu rucire deśe kriyatām iti māṃ vada //
Rām, Ār, 14, 10.2 ihāśramapadaṃ saumya yathāvat kartum arhasi //
Rām, Ār, 14, 20.2 acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ //
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 14, 23.1 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi /
Rām, Ār, 14, 23.2 darśayāmāsa rāmāya tad āśramapadaṃ kṛtam //
Rām, Ār, 14, 24.1 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Ār, 15, 6.2 kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ //
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 15, 36.2 bharatasnehasaṃtaptā bāliśī kriyate punaḥ //
Rām, Ār, 15, 37.2 cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā //
Rām, Ār, 15, 39.1 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 16, 1.1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca /
Rām, Ār, 16, 2.2 kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat //
Rām, Ār, 16, 3.3 lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ //
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 17, 12.2 mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ //
Rām, Ār, 17, 19.2 na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 19, 6.2 cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt //
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 22, 5.2 visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ //
Rām, Ār, 22, 7.2 ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ //
Rām, Ār, 23, 10.1 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā /
Rām, Ār, 24, 15.1 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
Rām, Ār, 24, 17.2 ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva //
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 27, 7.2 nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ //
Rām, Ār, 27, 18.2 cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ //
Rām, Ār, 28, 2.2 kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam //
Rām, Ār, 28, 4.1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 28, 24.2 tvadvināśāt karomy adya teṣām aśrupramārjanam //
Rām, Ār, 28, 26.2 bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ //
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ār, 29, 22.1 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
Rām, Ār, 29, 23.1 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam /
Rām, Ār, 29, 32.1 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja /
Rām, Ār, 30, 3.1 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram /
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 31, 12.1 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
Rām, Ār, 32, 10.2 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ //
Rām, Ār, 32, 21.1 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara /
Rām, Ār, 32, 23.2 kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava //
Rām, Ār, 33, 3.1 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
Rām, Ār, 33, 3.1 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Rām, Ār, 33, 35.1 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam /
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 34, 16.2 śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama //
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 35, 10.2 kariṣyāmīti dharmātmā tataḥ pravrajito vanam //
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ār, 35, 21.2 mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 36, 14.2 māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha //
Rām, Ār, 36, 15.2 viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ //
Rām, Ār, 36, 19.2 kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi //
Rām, Ār, 36, 21.2 drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte //
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 37, 2.1 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ /
Rām, Ār, 37, 19.2 raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 38, 14.3 asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi //
Rām, Ār, 38, 18.1 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa /
Rām, Ār, 38, 19.3 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā //
Rām, Ār, 38, 20.1 etat kāryam avaśyaṃ me balād api kariṣyasi /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 40, 11.2 kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ //
Rām, Ār, 40, 17.2 manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ //
Rām, Ār, 41, 6.1 asya māyāvido māyāmṛgarūpam idaṃ kṛtam /
Rām, Ār, 41, 36.2 māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā //
Rām, Ār, 42, 10.1 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ /
Rām, Ār, 42, 14.1 samprāptakālam ājñāya cakāra ca tataḥ svaram /
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 43, 8.2 kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ //
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Ār, 45, 9.2 ayācatārthair anvarthair na ca yācñāṃ cakāra sā //
Rām, Ār, 45, 14.2 cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ //
Rām, Ār, 46, 1.2 lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha //
Rām, Ār, 46, 16.2 kariṣyasi viśālākṣi tāpasena tapasvinā //
Rām, Ār, 46, 20.2 bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi //
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 47, 27.1 sa karma kṛtavān etat kālopahatacetanaḥ /
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 24.1 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau /
Rām, Ār, 48, 26.1 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ /
Rām, Ār, 49, 7.2 cakāra bahudhā gātre vraṇān patagasattamaḥ //
Rām, Ār, 49, 24.1 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam /
Rām, Ār, 49, 27.2 kurvīta lokādhipatiḥ svayambhūr bhagavān api //
Rām, Ār, 50, 10.2 kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ //
Rām, Ār, 51, 6.1 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase /
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 52, 17.2 niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan /
Rām, Ār, 52, 25.2 pravṛttir upanetavyā kiṃ karotīti tattvataḥ //
Rām, Ār, 52, 26.2 kartavyaś ca sadā yatno rāghavasya vadhaṃ prati //
Rām, Ār, 53, 18.2 bhajasva mābhitaptasya prasādaṃ kartum arhasi //
Rām, Ār, 53, 21.2 kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā //
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Ār, 54, 1.2 tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata //
Rām, Ār, 54, 25.2 kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan //
Rām, Ār, 55, 9.2 janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 55, 20.1 manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram /
Rām, Ār, 56, 15.1 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
Rām, Ār, 56, 17.2 kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam //
Rām, Ār, 57, 12.3 na bhavatyā vyathā kāryā kunārījanasevitā //
Rām, Ār, 57, 22.2 krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama //
Rām, Ār, 58, 17.2 tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām //
Rām, Ār, 58, 35.2 aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam //
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ār, 59, 16.3 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ //
Rām, Ār, 60, 10.1 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ /
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Ār, 60, 47.2 kariṣye maithilīhetor apiśācam arākṣasam //
Rām, Ār, 60, 50.3 nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ //
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Ār, 61, 15.2 kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi //
Rām, Ār, 62, 20.1 kiṃ te sarvavināśena kṛtena puruṣarṣabha /
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
Rām, Ār, 64, 11.2 paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān //
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 64, 35.2 udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau //
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ār, 65, 1.1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā /
Rām, Ār, 65, 10.1 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam /
Rām, Ār, 65, 30.1 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire /
Rām, Ār, 65, 31.2 avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot //
Rām, Ār, 66, 3.2 uvācārtisamāpanno vikrame kṛtaniścayaḥ //
Rām, Ār, 67, 2.1 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat /
Rām, Ār, 67, 5.2 abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ //
Rām, Ār, 67, 9.1 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati /
Rām, Ār, 67, 17.1 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha /
Rām, Ār, 67, 21.2 kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām //
Rām, Ār, 67, 23.2 kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ //
Rām, Ār, 67, 27.2 svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam //
Rām, Ār, 67, 30.1 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava /
Rām, Ār, 68, 10.1 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 68, 13.1 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava /
Rām, Ār, 68, 15.1 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati //
Rām, Ār, 68, 16.2 bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ //
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Ār, 70, 3.1 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ār, 70, 19.2 puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ //
Rām, Ār, 70, 22.1 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha /
Rām, Ki, 1, 41.2 vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ //
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 27.2 cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau //
Rām, Ki, 4, 16.2 kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ //
Rām, Ki, 4, 19.1 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā /
Rām, Ki, 4, 20.1 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ /
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 5, 9.1 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 5, 16.1 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam /
Rām, Ki, 6, 16.1 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam /
Rām, Ki, 7, 3.2 kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm //
Rām, Ki, 7, 16.1 kartavyaṃ yad vayasyena snigdhena ca hitena ca /
Rām, Ki, 7, 16.2 anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā //
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 7, 23.2 kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān //
Rām, Ki, 8, 17.2 vālinā nikṛto bhrātrā kṛtavairaś ca rāghava //
Rām, Ki, 8, 18.2 mamāpi tvam anāthasya prasādaṃ kartum arhasi //
Rām, Ki, 8, 23.1 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam /
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.2 kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham //
Rām, Ki, 8, 27.1 vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham /
Rām, Ki, 9, 2.2 kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ //
Rām, Ki, 9, 4.2 tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā //
Rām, Ki, 9, 10.2 prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā //
Rām, Ki, 9, 19.3 śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe //
Rām, Ki, 10, 25.2 kartum arhasi me vīra prasādaṃ tasya nigrahāt //
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 12, 6.2 sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ //
Rām, Ki, 12, 20.2 tato na kṛtavān buddhiṃ moktum antakaraṃ śaram //
Rām, Ki, 12, 26.2 vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam //
Rām, Ki, 12, 34.1 abhijñānaṃ kuruṣva tvam ātmano vānareśvara /
Rām, Ki, 12, 35.2 kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ //
Rām, Ki, 13, 14.2 kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā //
Rām, Ki, 13, 18.1 saptarātrakṛtāhārā vāyunā vanavāsinaḥ /
Rām, Ki, 13, 23.1 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ /
Rām, Ki, 13, 25.1 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ /
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 6.2 saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ //
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 14, 14.1 saphalāṃ ca kariṣyāmi pratijñāṃ jahi sambhramam /
Rām, Ki, 14, 15.2 sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ //
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 15, 23.2 yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me //
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 16, 5.2 dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati //
Rām, Ki, 16, 6.2 sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā //
Rām, Ki, 16, 9.2 cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam //
Rām, Ki, 16, 10.1 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī /
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Rām, Ki, 18, 9.1 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ /
Rām, Ki, 18, 25.1 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara /
Rām, Ki, 18, 30.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Rām, Ki, 18, 31.2 śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā //
Rām, Ki, 18, 31.2 śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā //
Rām, Ki, 18, 32.1 anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ /
Rām, Ki, 18, 32.2 prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ //
Rām, Ki, 18, 42.2 tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava //
Rām, Ki, 18, 50.1 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm /
Rām, Ki, 18, 53.2 vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ //
Rām, Ki, 19, 18.1 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā /
Rām, Ki, 20, 8.2 vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ //
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 21, 2.1 guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam /
Rām, Ki, 21, 5.2 tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam //
Rām, Ki, 21, 6.2 vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ //
Rām, Ki, 21, 10.2 rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ //
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Rām, Ki, 22, 12.2 kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ //
Rām, Ki, 22, 15.1 rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā /
Rām, Ki, 22, 18.1 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ /
Rām, Ki, 22, 23.1 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te /
Rām, Ki, 22, 23.1 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te /
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 23, 8.2 śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām //
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 24, 2.2 yad atrānantaraṃ kāryaṃ tat samādhātum arhatha //
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 24, 13.1 kuru tvam asya sugrīva pretakāryam anantaram /
Rām, Ki, 24, 24.2 aurdhvadehikam āryasya kriyatām anurūpataḥ //
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 24, 34.2 yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe //
Rām, Ki, 24, 41.1 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha /
Rām, Ki, 24, 42.2 ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām //
Rām, Ki, 25, 7.2 kuruṣva svāmisambandhaṃ vānarān saṃpraharṣayan //
Rām, Ki, 25, 35.1 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ /
Rām, Ki, 26, 12.1 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru /
Rām, Ki, 26, 12.2 tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasam //
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 28, 8.2 praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam /
Rām, Ki, 28, 9.2 mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati //
Rām, Ki, 28, 12.2 mitrārtham abhinītārthaṃ yathāvat kartum arhati //
Rām, Ki, 28, 13.2 sa kṛtvā mahato 'py arthān na mitrārthena yujyate //
Rām, Ki, 28, 14.1 kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 28, 22.1 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam /
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 28, 24.2 rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 28, 27.2 sugrīvaḥ sattvasampannaś cakāra matim uttamām //
Rām, Ki, 28, 28.1 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam /
Rām, Ki, 28, 29.2 samāgacchanty asaṅgena senāgrāṇi tathā kuru //
Rām, Ki, 28, 31.2 tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā //
Rām, Ki, 29, 17.2 sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum //
Rām, Ki, 29, 33.2 kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa //
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Ki, 29, 44.1 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya /
Rām, Ki, 29, 46.2 śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām //
Rām, Ki, 29, 51.1 kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam /
Rām, Ki, 29, 52.2 cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ //
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 30, 35.2 siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ //
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 31, 17.1 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam /
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Ki, 32, 23.2 varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ //
Rām, Ki, 33, 5.1 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ /
Rām, Ki, 33, 8.2 mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ //
Rām, Ki, 33, 14.2 sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā //
Rām, Ki, 33, 17.1 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ /
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 34, 21.1 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā /
Rām, Ki, 35, 10.1 anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha /
Rām, Ki, 37, 16.1 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat /
Rām, Ki, 37, 16.2 kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā //
Rām, Ki, 37, 26.2 kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ //
Rām, Ki, 37, 32.2 merumandarasaṃkāśā vindhyamerukṛtālayāḥ //
Rām, Ki, 38, 1.2 bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim //
Rām, Ki, 38, 2.2 ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ //
Rām, Ki, 38, 3.1 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām /
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 38, 13.2 padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ //
Rām, Ki, 38, 34.1 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ /
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 39, 43.1 tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat /
Rām, Ki, 39, 48.1 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ /
Rām, Ki, 39, 52.1 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame /
Rām, Ki, 39, 52.2 dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ //
Rām, Ki, 40, 46.2 kṛtāparādho bahuśo mama bandhur bhaviṣyati //
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Ki, 41, 20.1 tatra yatnaś ca kartavyo mārgitavyā ca jānakī /
Rām, Ki, 41, 44.2 kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam //
Rām, Ki, 41, 50.2 kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā //
Rām, Ki, 42, 5.1 asmin kārye vinivṛtte kṛte dāśaratheḥ priye /
Rām, Ki, 42, 6.1 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā /
Rām, Ki, 42, 7.2 tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ //
Rām, Ki, 42, 29.2 mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam //
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Rām, Ki, 42, 50.1 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ /
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 44, 2.2 pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ //
Rām, Ki, 45, 7.2 śilā parvatasaṃkāśā biladvāri mayā kṛtā /
Rām, Ki, 46, 5.2 āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te //
Rām, Ki, 46, 6.1 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ /
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 48, 8.1 avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 48, 12.2 hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam //
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 49, 32.1 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām /
Rām, Ki, 50, 18.1 kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha /
Rām, Ki, 51, 17.2 brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ //
Rām, Ki, 51, 19.2 carantyā mama dharmeṇa na kāryam iha kenacit //
Rām, Ki, 52, 2.2 yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā /
Rām, Ki, 52, 5.1 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi /
Rām, Ki, 52, 5.2 tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ //
Rām, Ki, 52, 15.2 teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 52, 21.1 tasminn atīte kāle tu sugrīveṇa kṛte svayam /
Rām, Ki, 52, 23.1 apravṛttau ca sītāyāḥ pāpam eva kariṣyati /
Rām, Ki, 52, 26.2 ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ //
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 53, 15.2 tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ //
Rām, Ki, 53, 16.2 kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ //
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 9.1 vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā /
Rām, Ki, 55, 10.2 priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam //
Rām, Ki, 55, 15.2 kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam //
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Ki, 56, 4.1 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ /
Rām, Ki, 56, 10.1 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm /
Rām, Ki, 56, 12.2 cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama //
Rām, Ki, 56, 17.2 vyatītas tatra no māso yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 56, 18.2 kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe //
Rām, Ki, 57, 12.2 vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam //
Rām, Ki, 57, 14.1 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā /
Rām, Ki, 57, 28.1 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ /
Rām, Ki, 58, 16.1 so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ /
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 58, 29.1 tad alaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ /
Rām, Ki, 59, 1.1 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ /
Rām, Ki, 59, 3.1 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama /
Rām, Ki, 59, 14.2 kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham //
Rām, Ki, 60, 1.1 tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam /
Rām, Ki, 61, 13.1 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam /
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Ki, 61, 14.1 tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ /
Rām, Ki, 62, 3.2 deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ //
Rām, Ki, 62, 12.1 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha /
Rām, Ki, 63, 4.2 saṃniveśaṃ tataścakruḥ sahitā vānarottamāḥ //
Rām, Ki, 63, 8.2 viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan //
Rām, Ki, 63, 10.1 na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ /
Rām, Ki, 63, 16.2 kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam //
Rām, Ki, 64, 12.2 yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau //
Rām, Ki, 64, 29.2 punaḥ khalvidam asmābhiḥ kāryaṃ prāyopaveśanam //
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 65, 10.2 mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī //
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Ki, 66, 28.2 maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ //
Rām, Su, 1, 7.2 bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim //
Rām, Su, 1, 7.2 bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim //
Rām, Su, 1, 8.1 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye /
Rām, Su, 1, 9.1 plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ /
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 1, 35.1 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Su, 1, 39.1 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā /
Rām, Su, 1, 76.2 kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām //
Rām, Su, 1, 79.1 iti kṛtvā matiṃ sādhvīṃ samudraśchannam ambhasi /
Rām, Su, 1, 84.1 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ /
Rām, Su, 1, 85.1 kuru sācivyam asmākaṃ na naḥ kāryam atikramet /
Rām, Su, 1, 85.2 kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet //
Rām, Su, 1, 98.1 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama /
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 116.2 prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām //
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 127.2 satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā //
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 1, 140.2 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 1, 145.2 cakāra surasāpyāsyaṃ viṃśadyojanam āyatam //
Rām, Su, 1, 146.2 cakāra surasā vaktraṃ catvāriṃśat tathocchritam //
Rām, Su, 1, 147.2 cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam //
Rām, Su, 1, 148.2 cakāra surasā vaktram aśītiṃ yojanāyatam //
Rām, Su, 1, 149.2 cakāra surasā vaktraṃ śatayojanam āyatam //
Rām, Su, 1, 160.2 kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte //
Rām, Su, 1, 179.1 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam /
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 2, 26.2 prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ //
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 3, 8.2 jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ //
Rām, Su, 5, 40.1 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Rām, Su, 6, 10.1 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ /
Rām, Su, 6, 12.1 kṛtāśca vaidūryamayā vihaṃgā rūpyapravālaiśca tathā vihaṃgāḥ /
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 7, 10.1 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 8, 14.1 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau /
Rām, Su, 8, 39.2 paṇavena sahānindyā suptā madakṛtaśramā //
Rām, Su, 8, 41.2 kṛtvā kamalapatrākṣī prasuptā madamohitā //
Rām, Su, 9, 14.2 mahiṣān ekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān /
Rām, Su, 9, 16.2 kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam //
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Rām, Su, 9, 35.2 idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati //
Rām, Su, 10, 7.2 gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ //
Rām, Su, 10, 10.2 bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ //
Rām, Su, 10, 11.2 karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
Rām, Su, 10, 11.2 karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
Rām, Su, 10, 12.1 tasmād anirvedakṛtaṃ yatnaṃ ceṣṭe 'ham uttamam /
Rām, Su, 11, 18.2 kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me //
Rām, Su, 11, 41.2 citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam //
Rām, Su, 12, 26.2 nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ //
Rām, Su, 13, 6.2 niṣpattraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt /
Rām, Su, 13, 16.2 pravālakṛtasopānaṃ taptakāñcanavedikam //
Rām, Su, 13, 27.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
Rām, Su, 13, 40.1 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau /
Rām, Su, 13, 51.1 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm /
Rām, Su, 14, 19.1 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā /
Rām, Su, 14, 27.1 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ /
Rām, Su, 15, 2.1 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ /
Rām, Su, 15, 32.1 mumoca hanumāṃstatra namaścakre ca rāghavam /
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 18, 21.1 iccha māṃ kriyatām adya pratikarma tavottamam /
Rām, Su, 18, 24.2 kiṃ kariṣyasi rāmeṇa subhage cīravāsasā //
Rām, Su, 18, 30.2 yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki //
Rām, Su, 19, 3.1 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā /
Rām, Su, 19, 3.2 nivartaya mano mattaḥ svajane kriyatāṃ manaḥ //
Rām, Su, 19, 4.2 akāryaṃ na mayā kāryam ekapatnyā vigarhitam /
Rām, Su, 19, 5.2 rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt //
Rām, Su, 19, 7.2 ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām //
Rām, Su, 19, 18.1 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā /
Rām, Su, 19, 22.2 asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ //
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 20, 8.1 dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ /
Rām, Su, 20, 20.2 na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā //
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 20, 34.2 tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 22, 7.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ /
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 22, 17.2 mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 24.3 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam //
Rām, Su, 22, 27.1 kuruṣva hitavādinyā vacanaṃ mama maithili /
Rām, Su, 22, 32.2 yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi //
Rām, Su, 22, 38.2 viśasyemāṃ tataḥ sarvān samān kuruta pīlukān //
Rām, Su, 23, 3.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ //
Rām, Su, 23, 18.1 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam /
Rām, Su, 24, 6.1 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā /
Rām, Su, 24, 20.1 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā /
Rām, Su, 24, 21.2 adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasam //
Rām, Su, 24, 23.3 anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ //
Rām, Su, 24, 35.1 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam /
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Su, 26, 14.1 pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca /
Rām, Su, 28, 11.2 kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham //
Rām, Su, 28, 21.1 tato jātaparitrāsā śabdaṃ kuryānmanasvinī /
Rām, Su, 28, 22.1 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ /
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 28, 26.1 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api /
Rām, Su, 28, 35.2 kaśca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam //
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 31, 17.2 tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ //
Rām, Su, 31, 27.1 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ /
Rām, Su, 32, 4.2 kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam //
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 32, 38.1 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ /
Rām, Su, 33, 31.2 parasparakṛtāśvāsau kathayā pūrvavṛttayā //
Rām, Su, 33, 38.1 tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ /
Rām, Su, 33, 47.1 sahitau rāmasugrīvāvubhāvakurutāṃ tadā /
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 33, 66.1 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam /
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 34, 14.2 uttarāṇi ca kāryāṇi kurute puruṣottamaḥ //
Rām, Su, 34, 15.2 kaccit puruṣakāryāṇi kurute nṛpateḥ sutaḥ //
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 33.3 kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 6.1 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam /
Rām, Su, 35, 6.2 laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ //
Rām, Su, 35, 8.2 rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama //
Rām, Su, 35, 9.2 anunītaḥ prayatnena na ca tat kurute matim //
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 25.1 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam /
Rām, Su, 35, 33.2 cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam //
Rām, Su, 35, 40.2 viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam //
Rām, Su, 35, 63.2 anīśā kiṃ kariṣyāmi vināthā vivaśā satī //
Rām, Su, 35, 68.2 cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām //
Rām, Su, 36, 25.2 vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 36, 30.2 moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām //
Rām, Su, 36, 34.1 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha /
Rām, Su, 36, 54.2 sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ //
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 37, 32.2 sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ //
Rām, Su, 37, 46.2 gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt //
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Rām, Su, 38, 15.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 38, 20.1 tam utpātakṛtotsāham avekṣya haripuṃgavam /
Rām, Su, 39, 5.1 kārye karmaṇi nirdiṣṭo yo bahūnyapi sādhayet /
Rām, Su, 39, 5.2 pūrvakāryavirodhena sa kāryaṃ kartum arhati //
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 39, 7.2 parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam //
Rām, Su, 39, 10.2 asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ //
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 6.2 kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta //
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 13.2 sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ //
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Su, 43, 11.2 cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān //
Rām, Su, 44, 1.2 rāvaṇaḥ saṃvṛtākāraścakāra matim uttamām //
Rām, Su, 44, 12.2 prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ //
Rām, Su, 44, 24.2 cakāra ninadaṃ bhūyo vyavardhata ca vegavān //
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 46, 14.2 yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata //
Rām, Su, 46, 30.2 sarvabhūtamanogrāhi cakratur yuddham uttamam //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 49, 15.1 tad bhavān dṛṣṭadharmārthas tapaḥkṛtaparigrahaḥ /
Rām, Su, 49, 18.2 rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt //
Rām, Su, 49, 26.2 tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi //
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Su, 51, 10.2 nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim //
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 51, 30.1 dṛśyate ca mahājvālaḥ karoti ca na me rujam /
Rām, Su, 51, 32.2 rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati //
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Su, 52, 1.1 vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ /
Rām, Su, 52, 2.1 kiṃ nu khalvavaśiṣṭaṃ me kartavyam iha sāmpratam /
Rām, Su, 52, 5.2 asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ //
Rām, Su, 53, 2.2 laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā //
Rām, Su, 53, 6.1 īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ /
Rām, Su, 53, 6.2 tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ //
Rām, Su, 53, 25.1 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā /
Rām, Su, 53, 28.2 pratyakṣatastāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra //
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 54, 8.2 gamanāya matiṃ kṛtvā vaidehīm abhyavādayat //
Rām, Su, 55, 13.1 sarvathā kṛtakāryo 'sau hanūmānnātra saṃśayaḥ /
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 55, 29.2 cakruḥ kilakilām anye pratigarjanti cāpare //
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 25.1 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 68.2 sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi //
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 56, 108.2 naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam //
Rām, Su, 56, 117.2 tatra sāhāyyahetor me samayaṃ kartum arhasi //
Rām, Su, 56, 118.2 cakre 'gnisākṣikaṃ sakhyaṃ rāghavaḥ sahalakṣmaṇaḥ //
Rām, Su, 56, 119.2 vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ //
Rām, Su, 56, 120.1 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tviha /
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Su, 57, 5.2 janakasyātmajā kuryād utkrodhakaluṣīkṛtā //
Rām, Su, 57, 13.1 rāvaṇād vinivṛttārthā martavyakṛtaniścayā /
Rām, Su, 58, 20.2 kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm //
Rām, Su, 58, 21.1 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ /
Rām, Su, 59, 19.2 cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ //
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Su, 60, 3.1 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā /
Rām, Su, 60, 3.1 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā /
Rām, Su, 60, 3.2 akāryam api kartavyaṃ kim aṅga punar īdṛśam //
Rām, Su, 60, 37.1 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim /
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Su, 61, 26.2 marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām //
Rām, Su, 61, 27.2 draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam //
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 62, 7.2 maurkhyāt pūrvaṃ kṛto doṣastad bhavān kṣantum arhati //
Rām, Su, 62, 13.2 tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ //
Rām, Su, 62, 15.2 tathāsmi kartā kartavye bhavadbhiḥ paravān aham //
Rām, Su, 62, 16.2 ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā //
Rām, Su, 62, 20.1 sarve vayam api prāptāstatra gantuṃ kṛtakṣaṇāḥ /
Rām, Su, 62, 23.2 kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ //
Rām, Su, 62, 36.2 aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram //
Rām, Su, 63, 3.2 rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ //
Rām, Su, 63, 14.1 rāvaṇād vinivṛttārthā martavyakṛtaniścayā /
Rām, Su, 64, 1.2 taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ //
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 65, 16.1 mogham astraṃ na śakyaṃ tu kartum ityeva rāghava /
Rām, Su, 65, 27.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 65, 32.1 gamane ca kṛtotsāham avekṣya varavarṇinī /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 66, 17.2 sugrīvaḥ sattvasampannas tavārthe kṛtaniścayaḥ //
Rām, Yu, 1, 2.1 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram /
Rām, Yu, 1, 6.1 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat /
Rām, Yu, 1, 7.2 kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam //
Rām, Yu, 1, 8.1 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ /
Rām, Yu, 1, 9.1 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā /
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 1, 13.1 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam /
Rām, Yu, 2, 4.2 tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 2, 9.2 tasya rākṣasarājasya tathā tvaṃ kuru rāghava //
Rām, Yu, 2, 13.2 yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā /
Rām, Yu, 4, 31.2 sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ //
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 6, 3.2 āvilā ca purī laṅkā sarvā hanumatā kṛtā //
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Rām, Yu, 6, 8.2 daive ca kurute yatnaṃ tam āhuḥ puruṣottamam //
Rām, Yu, 6, 9.2 ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram //
Rām, Yu, 6, 10.2 kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ //
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 8, 4.2 karomyavānarāṃ bhūmim ājñāpayatu māṃ bhavān //
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Yu, 8, 15.1 svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ /
Rām, Yu, 9, 9.2 vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ //
Rām, Yu, 9, 11.2 kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ //
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 9, 15.2 āhṛtā sā parityājyā kalahārthe kṛte na kim //
Rām, Yu, 9, 16.2 vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī //
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Rām, Yu, 11, 30.2 viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ //
Rām, Yu, 11, 32.2 guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet //
Rām, Yu, 11, 33.2 guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa //
Rām, Yu, 11, 35.2 parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ //
Rām, Yu, 11, 40.1 bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi /
Rām, Yu, 11, 56.2 saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam //
Rām, Yu, 12, 9.2 sūkṣmam apyahitaṃ kartuṃ mamāśaktaḥ kathaṃcana //
Rām, Yu, 12, 19.1 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam /
Rām, Yu, 13, 6.2 kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm //
Rām, Yu, 13, 14.2 kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ //
Rām, Yu, 13, 22.1 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ /
Rām, Yu, 13, 22.2 alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām //
Rām, Yu, 14, 13.1 velāsu kṛtamaryādaṃ sahasormisamākulam /
Rām, Yu, 14, 13.2 nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam //
Rām, Yu, 15, 9.1 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ /
Rām, Yu, 15, 11.1 ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye /
Rām, Yu, 15, 20.2 nalaścakre mahāsetuṃ madhye nadanadīpateḥ //
Rām, Yu, 15, 22.1 sa nalena kṛtaḥ setuḥ sāgare makarālaye /
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 16, 17.2 yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām //
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 20, 18.1 kathaṃ svapiti jāgarti kim anyacca kariṣyati /
Rām, Yu, 20, 20.2 kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 21, 13.1 purā prākāram āyāti kṣipram ekataraṃ kuru /
Rām, Yu, 21, 18.2 avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā //
Rām, Yu, 21, 21.2 kadanaṃ yasya putreṇa kṛtam ekena rakṣasām //
Rām, Yu, 22, 37.2 praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ //
Rām, Yu, 22, 39.1 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ /
Rām, Yu, 23, 8.2 imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā //
Rām, Yu, 23, 11.2 vatseneva yathā dhenur vivatsā vatsalā kṛtā //
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 24, 2.1 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā /
Rām, Yu, 24, 7.1 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ /
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Rām, Yu, 25, 6.2 avagacchāmyakartavyaṃ kartavyaṃ te madantare //
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Yu, 25, 22.2 vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi //
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 26, 7.2 svapakṣavardhanaṃ kurvanmahad aiśvaryam aśnute //
Rām, Yu, 26, 8.1 hīyamānena kartavyo rājñā saṃdhiḥ samena ca /
Rām, Yu, 26, 8.2 na śatrum avamanyeta jyāyān kurvīta vigraham //
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 26, 24.2 praviśya laṅkām aniśaṃ samavāyāṃśca kurvate //
Rām, Yu, 26, 32.2 kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa //
Rām, Yu, 27, 21.1 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ /
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 29, 1.1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati /
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 29, 7.1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
Rām, Yu, 29, 15.2 dadṛśuste hariśreṣṭhāḥ prākāram aparaṃ kṛtam //
Rām, Yu, 30, 16.1 kurvantaste mahāvegā mahīṃ cāraṇapīḍitām /
Rām, Yu, 31, 52.2 yacca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa //
Rām, Yu, 31, 56.1 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ /
Rām, Yu, 31, 59.1 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa /
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 31, 79.1 rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt /
Rām, Yu, 32, 16.1 etasminn antare cakruḥ skandhāvāraniveśanam //
Rām, Yu, 34, 21.2 diśaścakāra vimalāḥ pradiśaśca mahābalaḥ //
Rām, Yu, 36, 2.1 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase /
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 39, 25.1 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe /
Rām, Yu, 39, 26.1 aṅgadena kṛtaṃ karma maindena dvividena ca /
Rām, Yu, 39, 26.2 yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam //
Rām, Yu, 39, 28.3 kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā //
Rām, Yu, 39, 29.1 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ /
Rām, Yu, 40, 19.2 prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 40, 57.1 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ /
Rām, Yu, 40, 58.2 rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām //
Rām, Yu, 40, 59.1 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān /
Rām, Yu, 41, 12.2 nibaddhau śarabandhena niṣprakampabhujau kṛtau //
Rām, Yu, 41, 20.2 kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt //
Rām, Yu, 42, 6.2 amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat //
Rām, Yu, 42, 17.2 krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām //
Rām, Yu, 42, 29.2 rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ //
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 43, 26.2 maindaśca paramakruddhaścakrur vegam anuttamam //
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 44, 1.1 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ /
Rām, Yu, 44, 28.1 tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 45, 19.1 ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ /
Rām, Yu, 45, 33.2 maṇḍalānyapasavyāni khagāścakrū rathaṃ prati //
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 46, 14.2 vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat //
Rām, Yu, 46, 20.2 cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām //
Rām, Yu, 46, 36.1 vidhanus tu kṛtastena prahasto vāhinīpatiḥ /
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Rām, Yu, 47, 120.1 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam /
Rām, Yu, 47, 121.1 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam /
Rām, Yu, 47, 126.1 tato rāmo mahātejā rāvaṇena kṛtavraṇam /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 48, 8.1 etad evābhyupāgamya yatnaṃ kartum ihārhatha /
Rām, Yu, 48, 11.1 dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām /
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 48, 24.1 tataścakrur mahātmānaḥ kumbhakarṇāgratastadā /
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 48, 26.2 purastāt kumbhakarṇasya cakrustridaśaśatravaḥ //
Rām, Yu, 48, 30.2 kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam //
Rām, Yu, 48, 43.2 tad rakṣo bodhayiṣyantaścakrur anye parākramam //
Rām, Yu, 48, 44.1 anye bherīḥ samājaghnur anye cakrur mahāsvanam /
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 66.2 kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt //
Rām, Yu, 48, 78.2 gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya //
Rām, Yu, 49, 12.2 anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam //
Rām, Yu, 49, 25.3 kālastu kriyatām asya śayane jāgare tathā //
Rām, Yu, 50, 7.2 bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt /
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Rām, Yu, 50, 14.2 setunā sukham āgamya vānaraikārṇavaṃ kṛtam //
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 51, 5.1 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ /
Rām, Yu, 51, 6.2 kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva //
Rām, Yu, 51, 7.2 sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi //
Rām, Yu, 51, 15.1 aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ /
Rām, Yu, 51, 16.2 avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ //
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 51, 23.2 nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ //
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 51, 32.2 śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe //
Rām, Yu, 51, 36.2 śatror yudhi vināśena karomyasrapramārjanam //
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Rām, Yu, 52, 5.1 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā /
Rām, Yu, 52, 5.2 anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ //
Rām, Yu, 52, 24.1 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ /
Rām, Yu, 53, 4.2 adarśayitvā śūrāstu karma kurvanti duṣkaram //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 53, 19.1 athāsanāt samutpatya srajaṃ maṇikṛtāntarām /
Rām, Yu, 53, 25.2 trivikramakṛtotsāho nārāyaṇa ivābabhau //
Rām, Yu, 53, 26.1 bhrātaraṃ sampariṣvajya kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 53, 39.2 nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam //
Rām, Yu, 54, 26.1 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā /
Rām, Yu, 55, 3.1 prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ /
Rām, Yu, 55, 3.2 cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ //
Rām, Yu, 55, 30.1 māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ /
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 55, 40.1 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi /
Rām, Yu, 55, 47.1 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat /
Rām, Yu, 55, 55.2 evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet //
Rām, Yu, 55, 56.1 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā /
Rām, Yu, 55, 56.1 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā /
Rām, Yu, 55, 60.2 ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati //
Rām, Yu, 55, 66.1 evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya /
Rām, Yu, 55, 66.2 tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam //
Rām, Yu, 55, 75.2 cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ //
Rām, Yu, 55, 81.2 muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 57, 17.2 kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire //
Rām, Yu, 57, 36.2 iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Yu, 57, 64.1 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ /
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 59, 35.1 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava /
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 59, 82.1 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ /
Rām, Yu, 59, 88.2 nirarciṣau bhasmakṛtau na bhrājete śarottamau //
Rām, Yu, 59, 96.1 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ /
Rām, Yu, 59, 104.1 tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ /
Rām, Yu, 61, 28.2 viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau //
Rām, Yu, 61, 56.2 āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 32.1 teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām /
Rām, Yu, 62, 34.1 yaśca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ /
Rām, Yu, 63, 29.2 aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ //
Rām, Yu, 63, 36.1 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram /
Rām, Yu, 63, 43.1 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam /
Rām, Yu, 63, 44.2 kṛtakarmā pariśrānto viśrāntaḥ paśya me balam //
Rām, Yu, 64, 13.1 sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ /
Rām, Yu, 65, 5.1 so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 65, 8.1 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ /
Rām, Yu, 66, 5.2 kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ //
Rām, Yu, 66, 25.2 kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire //
Rām, Yu, 66, 25.2 kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire //
Rām, Yu, 67, 17.1 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam /
Rām, Yu, 67, 17.2 kariṣye paramāṃ prītim ityuktvāntaradhīyata //
Rām, Yu, 67, 20.1 imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam /
Rām, Yu, 67, 22.2 dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ //
Rām, Yu, 67, 24.1 sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 68, 27.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 18.2 hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām //
Rām, Yu, 69, 21.2 tau yat pratividhāsyete tat kariṣyāmahe vayam //
Rām, Yu, 70, 2.1 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram /
Rām, Yu, 70, 3.1 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ /
Rām, Yu, 70, 5.2 vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam //
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Yu, 70, 33.2 pāpam ārabhate kartuṃ tathā doṣaḥ pravartate //
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 70, 41.1 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam /
Rām, Yu, 71, 10.2 sītāṃ prati mahābāho na ca ghātaṃ kariṣyati //
Rām, Yu, 71, 11.2 vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ //
Rām, Yu, 71, 13.2 caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati //
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 72, 9.1 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām /
Rām, Yu, 72, 16.2 karotyasaṃjñān saṃgrāme devān savaruṇān api //
Rām, Yu, 72, 27.1 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 72, 28.2 kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau //
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 18.2 cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ //
Rām, Yu, 73, 23.2 teṣām api ca saṃkruddhaścakāra kadanaṃ mahat //
Rām, Yu, 73, 25.2 kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ //
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Yu, 75, 24.1 akṛtvā katthase karma kimartham iha rākṣasa /
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 76, 15.1 tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujastadā /
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 76, 23.2 ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau //
Rām, Yu, 76, 28.1 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ /
Rām, Yu, 76, 29.1 cakratustumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ /
Rām, Yu, 77, 13.1 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama /
Rām, Yu, 77, 21.2 rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ //
Rām, Yu, 77, 33.2 amṛṣyamāṇāścatvāraścakrur vegaṃ harīśvarāḥ //
Rām, Yu, 78, 10.2 ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye //
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Rām, Yu, 79, 7.1 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā /
Rām, Yu, 79, 7.2 niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ /
Rām, Yu, 79, 11.3 viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ //
Rām, Yu, 79, 12.3 te 'pi sarve prayatnena kriyantāṃ sukhinastvayā //
Rām, Yu, 79, 15.2 sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot //
Rām, Yu, 80, 14.2 pretakāryāṇi kāryāṇi viparīte hi vartase //
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 80, 45.1 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā /
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Rām, Yu, 82, 10.2 cakārāpratirūpā sā rāghavasya pradharṣaṇam //
Rām, Yu, 82, 11.1 tannimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat /
Rām, Yu, 82, 20.1 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ /
Rām, Yu, 83, 7.2 kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ //
Rām, Yu, 83, 11.2 kariṣyāmi pratīkāram adya śatruvadhād aham //
Rām, Yu, 83, 17.2 vadhenādya ripostāsāṃ karomyasrapramārjanam //
Rām, Yu, 83, 18.2 karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm //
Rām, Yu, 83, 40.2 vānarāṇām anīkeṣu cakāra kadanaṃ mahat //
Rām, Yu, 84, 5.1 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām /
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Yu, 84, 30.2 dadṛśuste virūpākṣaṃ virūpākṣataraṃ kṛtam //
Rām, Yu, 85, 7.1 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ /
Rām, Yu, 86, 5.2 vegaṃ cakre mahābāhuḥ samudra iva parvaṇi //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 27.1 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā /
Rām, Yu, 88, 1.2 krodhaṃ ca dviguṇaṃ cakre krodhāccāstram anantaram //
Rām, Yu, 88, 26.2 na prahartuṃ manaścakre vimukhīkṛtavikramaḥ //
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 88, 48.2 sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe //
Rām, Yu, 88, 53.1 adya karma kariṣyāmi yallokāḥ sacarācarāḥ /
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 90, 33.1 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃcit saṃraktalocanaḥ /
Rām, Yu, 91, 19.2 tvāṃ nihatya raṇaślāghin karomi tarasā samam //
Rām, Yu, 91, 25.1 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā /
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 92, 13.2 kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase //
Rām, Yu, 92, 15.2 ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā //
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 12.2 snehapraskannamanasā priyam ityapriyaṃ kṛtam //
Rām, Yu, 93, 21.2 raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā //
Rām, Yu, 93, 22.2 bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho //
Rām, Yu, 93, 23.2 tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā //
Rām, Yu, 93, 25.1 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru /
Rām, Yu, 94, 4.3 samare hantum ātmānaṃ tathānena kṛtā matiḥ //
Rām, Yu, 94, 9.1 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham /
Rām, Yu, 94, 22.2 tasya rākṣasarājasya kurvan dṛṣṭivilopanam //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Yu, 95, 10.2 kṛtapratikṛtaṃ kartuṃ manasā sampracakrame //
Rām, Yu, 95, 20.2 sāyakair antarikṣaṃ ca cakārāśu nirantaram /
Rām, Yu, 95, 22.2 tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram //
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Yu, 97, 7.2 tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ //
Rām, Yu, 97, 19.1 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ /
Rām, Yu, 97, 19.2 kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat //
Rām, Yu, 97, 30.2 cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam //
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 99, 13.1 kriyatām avirodhaśca rāghaveṇeti yanmayā /
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 99, 30.2 saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya //
Rām, Yu, 99, 39.2 kriyatām asya saṃskāro mamāpyeṣa yathā tava //
Rām, Yu, 100, 18.1 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam /
Rām, Yu, 101, 10.1 saṃbhramaśca na kartavyo vartantyā rāvaṇālaye /
Rām, Yu, 101, 10.2 vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 101, 30.1 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā /
Rām, Yu, 101, 33.2 hate tasminna kuryur hi tarjanaṃ vānarottama //
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Rām, Yu, 101, 37.2 kurvatām api pāpāni naiva kāryam aśobhanam //
Rām, Yu, 101, 37.2 kurvatām api pāpāni naiva kāryam aśobhanam //
Rām, Yu, 102, 11.2 yathāhaṃ rāmo bhartā te tat tathā kartum arhasi //
Rām, Yu, 103, 13.1 yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā /
Rām, Yu, 103, 13.2 tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt //
Rām, Yu, 103, 15.2 sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ //
Rām, Yu, 103, 22.1 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā /
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 104, 9.2 parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā //
Rām, Yu, 104, 16.2 mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam //
Rām, Yu, 104, 18.1 citāṃ me kuru saumitre vyasanasyāsya bheṣajam /
Rām, Yu, 104, 21.2 citāṃ cakāra saumitrir mate rāmasya vīryavān //
Rām, Yu, 104, 22.1 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 106, 3.2 dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ //
Rām, Yu, 106, 19.1 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam /
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Yu, 107, 9.2 vimānaśikharasthasya praṇāmam akarot pituḥ //
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Yu, 107, 24.2 kuru prasādaṃ dharmajña kaikeyyā bharatasya ca //
Rām, Yu, 107, 27.2 kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te //
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Yu, 108, 4.2 vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara //
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 109, 18.2 śirasā yācato yasya vacanaṃ na kṛtaṃ mayā //
Rām, Yu, 109, 20.2 kṛtakāryasya me vāsaḥ kathaṃcid iha saṃmataḥ //
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 110, 4.1 kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ /
Rām, Yu, 110, 12.1 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ /
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 110, 13.2 kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā /
Rām, Yu, 111, 16.2 samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā //
Rām, Yu, 111, 29.2 ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā //
Rām, Yu, 112, 12.2 viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ /
Rām, Yu, 114, 13.1 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau /
Rām, Yu, 115, 10.2 kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ //
Rām, Yu, 115, 20.2 sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam //
Rām, Yu, 115, 35.1 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ /
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Yu, 115, 45.2 bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā //
Rām, Yu, 116, 17.2 ātmanaiva tadā cakrur manasvinyo manoharam //
Rām, Yu, 116, 18.2 cakāra yatnāt kausalyā prahṛṣṭā putravatsalā //
Rām, Yu, 116, 22.3 kartum arhatha rāmasya yad yan maṅgalapūrvakam //
Rām, Yu, 116, 29.2 mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ //
Rām, Yu, 116, 46.2 pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ //
Rām, Yu, 116, 84.1 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam /
Rām, Yu, 116, 85.2 na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate //
Rām, Utt, 1, 1.1 prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte /
Rām, Utt, 2, 7.2 gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ //
Rām, Utt, 2, 13.2 svādhyāyam akarot tatra tapasā dyotitaprabhaḥ //
Rām, Utt, 2, 17.1 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam /
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 3, 17.1 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi /
Rām, Utt, 4, 7.2 kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ //
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Rām, Utt, 4, 19.2 tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā //
Rām, Utt, 4, 28.2 taṃ rākṣasātmajaṃ cakre mātur eva vayaḥsamam //
Rām, Utt, 4, 29.1 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ /
Rām, Utt, 5, 3.1 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam /
Rām, Utt, 5, 8.2 tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 6, 4.1 śaraṇyānyaśaraṇyāni āśramāṇi kṛtāni naḥ /
Rām, Utt, 6, 35.2 jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam //
Rām, Utt, 7, 6.2 nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam //
Rām, Utt, 7, 30.1 atha maurvīsvanaṃ kṛtvā bhagavān bhūtabhāvanaḥ /
Rām, Utt, 7, 32.1 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt /
Rām, Utt, 7, 35.2 raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ //
Rām, Utt, 7, 36.1 parāṅmukhe kṛte deve mālinā garuḍena vai /
Rām, Utt, 8, 4.1 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara /
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 9, 25.1 atha nāmākarot tasya pitāmahasamaḥ pitā /
Rām, Utt, 9, 34.1 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama /
Rām, Utt, 9, 35.2 amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā //
Rām, Utt, 9, 37.2 prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 36.2 iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham //
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 11, 23.2 kṛtā bhavenmama prītir dharmaścaivānupālitaḥ //
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Rām, Utt, 12, 17.2 prajvālya tatra caivāgnim akarot pāṇisaṃgraham //
Rām, Utt, 12, 20.1 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ /
Rām, Utt, 12, 25.1 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ /
Rām, Utt, 12, 28.2 pitā tasyākaronnāma meghanāda iti svayam //
Rām, Utt, 13, 3.2 akurvan kumbhakarṇasya kailāsasamam ālayam //
Rām, Utt, 13, 4.2 darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire //
Rām, Utt, 13, 5.2 vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā //
Rām, Utt, 13, 18.1 sādhu paryāptam etāvat kṛtaścāritrasaṃgrahaḥ /
Rām, Utt, 13, 18.2 sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate //
Rām, Utt, 13, 23.2 rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī //
Rām, Utt, 13, 36.2 tasya tvidānīṃ śrutvā me vākyam eṣā kṛtā matiḥ //
Rām, Utt, 13, 39.1 tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ /
Rām, Utt, 14, 8.2 harṣānnādaṃ tataḥ kṛtvā roṣāt samabhivartata //
Rām, Utt, 14, 14.2 alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ //
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 15, 19.2 yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute //
Rām, Utt, 15, 20.2 prāpnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ //
Rām, Utt, 16, 4.1 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam /
Rām, Utt, 16, 9.2 prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ //
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 16, 30.1 sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ /
Rām, Utt, 17, 6.2 abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā //
Rām, Utt, 17, 8.1 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ /
Rām, Utt, 17, 14.2 karomīti mamecchā ca hṛdaye sādhu viṣṭhitā //
Rām, Utt, 17, 15.1 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ /
Rām, Utt, 17, 20.1 tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam /
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 18, 11.2 karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt //
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 19, 15.1 tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit /
Rām, Utt, 19, 20.2 kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ //
Rām, Utt, 19, 22.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye /
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 20, 5.2 śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava //
Rām, Utt, 20, 16.2 uvāca kṛtam ityeva vacanaṃ cedam abravīt //
Rām, Utt, 20, 25.1 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati /
Rām, Utt, 21, 7.2 daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati //
Rām, Utt, 21, 9.2 kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata //
Rām, Utt, 21, 10.2 prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam //
Rām, Utt, 21, 17.2 amātyā rākṣasendrasya cakrur āyodhanaṃ mahat //
Rām, Utt, 21, 27.2 mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati //
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 22, 17.2 nirantaram ivākāśaṃ kurvan bāṇānmumoca ha //
Rām, Utt, 22, 34.2 tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
Rām, Utt, 22, 38.2 satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca //
Rām, Utt, 22, 40.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi /
Rām, Utt, 23, 4.2 sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm //
Rām, Utt, 23, 12.1 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ /
Rām, Utt, 23, 19.2 pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām /
Rām, Utt, 23, 36.1 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram /
Rām, Utt, 24, 8.1 kathaṃ nu khalu me putraḥ kariṣyati mayā vinā /
Rām, Utt, 24, 9.1 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā /
Rām, Utt, 24, 10.1 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā /
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 24, 30.2 bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam //
Rām, Utt, 25, 14.1 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam /
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 25, 36.2 rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram //
Rām, Utt, 25, 37.1 daityāśca śataśastatra kṛtavairāḥ suraiḥ saha /
Rām, Utt, 25, 40.2 rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te //
Rām, Utt, 26, 10.1 kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ /
Rām, Utt, 26, 26.1 tasyāsmi kṛtasaṃketā lokapālasutasya vai /
Rām, Utt, 26, 26.2 tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam //
Rām, Utt, 26, 28.2 tanna vighnaṃ sutasyeha kartum arhasi muñca mām //
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 26, 38.2 tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā //
Rām, Utt, 27, 7.1 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama /
Rām, Utt, 27, 8.2 tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ //
Rām, Utt, 27, 9.2 tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru //
Rām, Utt, 27, 13.2 abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me //
Rām, Utt, 27, 15.1 sarvathā tu mahat karma kariṣyati balotkaṭaḥ /
Rām, Utt, 29, 9.1 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham /
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 29, 38.1 atibalasadṛśaiḥ parākramaistair mama kulamānavivardhanaṃ kṛtam /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 30, 16.2 śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam //
Rām, Utt, 30, 31.2 tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati //
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 31, 20.1 phulladrumakṛtottaṃsāṃ cakravākayugastanīm /
Rām, Utt, 31, 25.1 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam /
Rām, Utt, 31, 31.2 puṣpopahāraṃ śanakaiḥ kariṣyāmi umāpateḥ //
Rām, Utt, 31, 35.2 rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ //
Rām, Utt, 32, 1.2 puṣpopahāraṃ kurute tasmād deśād adūrataḥ //
Rām, Utt, 32, 5.2 kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati //
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Rām, Utt, 32, 55.2 kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā //
Rām, Utt, 32, 60.1 varadānakṛtatrāṇe sā gadā rāvaṇorasi /
Rām, Utt, 33, 10.1 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā /
Rām, Utt, 33, 12.2 brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān //
Rām, Utt, 33, 12.2 brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān //
Rām, Utt, 33, 19.2 pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ //
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 34, 1.2 cacāra pṛthivīṃ sarvām anirviṇṇastathā kṛtaḥ //
Rām, Utt, 34, 13.2 pāpābhiprāyavān dṛṣṭaścakāra na ca saṃbhramam //
Rām, Utt, 34, 15.2 kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān //
Rām, Utt, 34, 20.2 kham utpapāta vegena kṛtvā kakṣāvalambinam //
Rām, Utt, 34, 43.2 dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau //
Rām, Utt, 35, 3.2 vikramaśca prabhāvaśca hanūmati kṛtālayāḥ //
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 30.2 kāryaṃ cātra samāyattam ityevaṃ na dadāha saḥ //
Rām, Utt, 35, 33.2 abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam //
Rām, Utt, 35, 38.1 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 24.2 romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Rām, Utt, 36, 30.1 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam /
Rām, Utt, 36, 36.1 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ /
Rām, Utt, 36, 37.2 pitrye pade kṛto rājā sugrīvo vālinaḥ pade //
Rām, Utt, 37, 2.2 udyogaśca kṛto rājan bharatena tvayā saha //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Rām, Utt, 41, 19.1 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu /
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 42, 10.2 śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca //
Rām, Utt, 42, 10.2 śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca //
Rām, Utt, 42, 14.1 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam /
Rām, Utt, 42, 16.2 amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat //
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 43, 18.2 bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ //
Rām, Utt, 43, 19.1 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ /
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā /
Rām, Utt, 44, 17.2 śīghram āgaccha saumitre kuruṣva vacanaṃ mama //
Rām, Utt, 44, 20.2 ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama //
Rām, Utt, 45, 5.2 ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho //
Rām, Utt, 45, 15.2 ityañjalikṛtā sītā devatā abhyayācata //
Rām, Utt, 45, 24.2 kaccid vinā kṛtastena dvirātre śokam āgataḥ //
Rām, Utt, 45, 27.1 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam /
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Rām, Utt, 46, 6.2 ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ //
Rām, Utt, 46, 12.2 yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ //
Rām, Utt, 46, 15.2 puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe //
Rām, Utt, 46, 18.1 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ /
Rām, Utt, 47, 9.1 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm /
Rām, Utt, 47, 14.1 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam /
Rām, Utt, 48, 12.2 yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ //
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 49, 1.2 saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 51, 16.1 nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 54, 4.2 mānuṣāṃścaiva kurute nityam āhāram āhnikam //
Rām, Utt, 54, 11.2 kṛtakarmā mahābāhur madhyamo raghunandanaḥ //
Rām, Utt, 54, 12.2 saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati //
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 54, 17.1 śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane /
Rām, Utt, 54, 20.2 bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ //
Rām, Utt, 55, 2.1 avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha /
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 55, 12.2 anena śaramukhyena tato lokāṃścakāra saḥ //
Rām, Utt, 55, 16.2 tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam //
Rām, Utt, 55, 19.1 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati /
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Rām, Utt, 56, 16.1 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca /
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Rām, Utt, 56, 17.3 pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ //
Rām, Utt, 57, 13.1 sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam /
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 57, 23.2 tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ //
Rām, Utt, 57, 24.2 sa ca rakṣaḥ punastatra sūdaveṣam athākarot //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 58, 2.3 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm //
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Rām, Utt, 58, 7.2 matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ //
Rām, Utt, 58, 8.2 akurvaṃśca tato rakṣāṃ tayor vigatakalmaṣāḥ //
Rām, Utt, 58, 9.1 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca /
Rām, Utt, 58, 12.1 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam /
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 59, 6.1 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ /
Rām, Utt, 59, 6.2 suralokam atho jetum udyogam akaronnṛpaḥ //
Rām, Utt, 59, 7.2 māndhātari kṛtodyoge devalokajigīṣayā //
Rām, Utt, 59, 10.2 akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi //
Rām, Utt, 59, 11.2 devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ //
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 59, 16.1 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ /
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 60, 15.2 avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ //
Rām, Utt, 61, 32.2 siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ //
Rām, Utt, 62, 12.1 yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā /
Rām, Utt, 63, 6.1 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham /
Rām, Utt, 63, 8.1 sa me prasādaṃ kākutstha kuruṣvāmitavikrama /
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Rām, Utt, 63, 12.2 avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam //
Rām, Utt, 64, 4.1 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam /
Rām, Utt, 64, 7.3 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam //
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 65, 8.2 śrutvā kartavyatāṃ vīra kuruṣva raghunandana //
Rām, Utt, 65, 14.2 sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ //
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 67, 12.3 pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava //
Rām, Utt, 68, 2.1 tasminnirmānuṣe 'raṇye kurvāṇastapa uttamam /
Rām, Utt, 69, 5.2 tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 69, 15.1 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam /
Rām, Utt, 69, 20.2 āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama //
Rām, Utt, 69, 23.2 pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 70, 15.1 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ /
Rām, Utt, 70, 18.1 purasya cākaronnāma madhumantam iti prabho /
Rām, Utt, 71, 2.2 akarot tatra mandātmā rājyaṃ nihatakaṇṭakam //
Rām, Utt, 71, 10.1 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā /
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Rām, Utt, 72, 6.1 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam /
Rām, Utt, 72, 12.2 niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Rām, Utt, 73, 5.1 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ /
Rām, Utt, 74, 3.1 kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam /
Rām, Utt, 74, 3.2 dharmasetumato bhūyaḥ kartum icchāmi rāghavau //
Rām, Utt, 75, 9.1 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 75, 17.2 vṛtraghātena mahatā eṣāṃ sāhyaṃ kuruṣva ha //
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 76, 5.1 avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam /
Rām, Utt, 76, 6.1 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ /
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 12.1 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ /
Rām, Utt, 78, 15.1 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam /
Rām, Utt, 80, 6.2 praśādhi māṃ somasuta yathecchasi tathā kuru //
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 80, 22.2 māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ //
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 82, 5.1 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam /
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 83, 7.2 viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam //
Rām, Utt, 84, 2.2 ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān //
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Rām, Utt, 85, 15.2 suvarṇena hiraṇyena kiṃ kariṣyāvahe vane //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Rām, Utt, 86, 6.2 karotu pariṣanmadhye śodhanārthaṃ mameha ca //
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Rām, Utt, 86, 16.1 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ /
Rām, Utt, 87, 9.2 kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam //
Rām, Utt, 87, 18.1 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā /
Rām, Utt, 89, 3.2 hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ //
Rām, Utt, 89, 12.2 dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā //
Rām, Utt, 89, 15.2 cakāra rāmo dharmātmā pitṝn devān vivardhayan //
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 91, 11.2 anyonyasaṃgharṣakṛte spardhayā guṇavistare //
Rām, Utt, 92, 7.2 taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat //
Rām, Utt, 92, 10.2 yayur yudhi durādharṣā abhiṣekaṃ ca cakrire //
Rām, Utt, 94, 12.2 kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā //
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 96, 2.1 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi /
Rām, Utt, 96, 9.1 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ /
Rām, Utt, 96, 11.2 lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha //
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 97, 11.2 kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt //
Rām, Utt, 97, 17.1 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ /
Rām, Utt, 98, 1.2 prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani //
Rām, Utt, 98, 4.2 kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā //
Rām, Utt, 98, 10.1 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ /
Rām, Utt, 98, 14.1 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ /
Rām, Utt, 98, 14.2 tavānugamane rājan viddhi māṃ kṛtaniścayam //
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Rām, Utt, 99, 3.2 cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim //
Rām, Utt, 100, 25.1 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam /
Saundarānanda
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
SaundĀ, 1, 14.2 pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ //
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 1, 24.1 śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire /
SaundĀ, 1, 25.1 sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ /
SaundĀ, 1, 49.2 śrīmantyudyānasaṃjñāni yaśodhāmānyacīkaran //
SaundĀ, 1, 54.2 ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām //
SaundĀ, 1, 56.1 yasmādanyāyataste ca kaṃcinnācīkaran karam /
SaundĀ, 1, 57.2 yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat //
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule /
SaundĀ, 2, 9.2 duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi //
SaundĀ, 2, 12.2 dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana //
SaundĀ, 2, 24.1 kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ /
SaundĀ, 2, 41.2 jitvā dṛptānapi ripūnna tenākāri vismayaḥ //
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 7.1 upaviśya tatra kṛtabuddhir acaladhṛtir adrirājavat /
SaundĀ, 3, 8.1 avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ /
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 4, 15.2 bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra //
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 4, 32.1 kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce /
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 5, 2.2 kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ //
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 10.2 tādṛṅnimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda //
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 18.2 yasmādimaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munirujjihīrṣan //
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 6.2 prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 13.1 eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 8, 52.1 sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam /
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
SaundĀ, 10, 41.2 lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra //
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 11, 39.1 kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 11, 42.2 śibiḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram //
SaundĀ, 11, 44.1 rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi /
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 13, 7.2 mantukāle cikitsārthaṃ cakre nātmānuvṛttaye //
SaundĀ, 13, 11.2 uttāno vivṛto gupto 'navacchidrastathā kuru //
SaundĀ, 13, 16.2 kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye //
SaundĀ, 13, 54.1 kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 2.2 kṛto hyatyarthamāhāro vihanti ca parākramam //
SaundĀ, 14, 3.1 yathā cātyarthamāhāraḥ kṛto 'narthāya kalpate /
SaundĀ, 14, 4.2 bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati //
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ //
SaundĀ, 14, 22.2 nityaṃ manasi kāryaste bādhyamānena nidrayā //
SaundĀ, 14, 28.1 evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati /
SaundĀ, 14, 28.2 vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi //
SaundĀ, 14, 33.2 prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ //
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 15, 2.2 kurvīthāścapalaṃ cittamālambanaparāyaṇam //
SaundĀ, 15, 38.2 snehaṃ kāryāntarāllokāśchinatti ca karoti ca //
SaundĀ, 15, 39.2 tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 15, 53.1 muhūrtamapi viśrambhaḥ kāryo na khalu jīvite /
SaundĀ, 15, 62.1 tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi /
SaundĀ, 16, 21.2 tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ //
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 16, 45.2 samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti //
SaundĀ, 16, 52.2 balābale cātmani sampradhārya kāryaḥ prayatno na tu tadviruddhaḥ //
SaundĀ, 16, 59.1 rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ /
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
SaundĀ, 16, 86.2 kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam //
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //
SaundĀ, 17, 15.2 athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām //
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
SaundĀ, 18, 3.1 yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām /
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 37.2 ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
SaundĀ, 18, 59.2 vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ //
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Saṅghabhedavastu
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.2 jagatparitrāṇakṛtapratijño devān upāmantrya tataś cyuto 'sau /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vaiśeṣikasūtra
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 6.1 uttarādimukhaḥ kuryāt saṃdhyayor malamūtrakam /
Vṛddhayamasmṛti, 1, 6.2 divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ //
Vṛddhayamasmṛti, 1, 8.2 dantaśuddhiṃ ca yaḥ kuryāt pacyate narakādinā //
Vṛddhayamasmṛti, 1, 9.2 pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā //
Vṛddhayamasmṛti, 1, 12.2 yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye //
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Vṛddhayamasmṛti, 1, 16.2 evaṃ śocaṃ dvijaḥ kṛtvā ājānukṣālayet pade //
Vṛddhayamasmṛti, 1, 18.2 kṛtvā dvādaśagaṇḍūṣaṃ malasūtre tu ṣaḍ bhavet //
Vṛddhayamasmṛti, 1, 24.1 gokarṇavat karaṃ kṛtvā gṛhṇīyād devatīrthataḥ /
Vṛddhayamasmṛti, 1, 28.2 dantaśuddhiṃ tataḥ kuryād dantakāṣṭhaiḥ śubhaiḥ samaiḥ //
Vṛddhayamasmṛti, 1, 29.1 kṣīravṛkṣodbhavaiḥ kuryād yad vā kaṇṭakavṛkṣakaiḥ /
Vṛddhayamasmṛti, 1, 30.1 na kurddantasi śuddhyaṃ ca kṛtvā sadyo tyajo bhavet /
Vṛddhayamasmṛti, 1, 32.2 na kuryād dantaśudhyaṃ tau gaṇḍūṣānddādaśācaret //
Vṛddhayamasmṛti, 1, 34.1 evaṃ dantānūśucī kṛtvā punar ācamya buddhimān /
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Śvetāśvataropaniṣad
ŚvetU, 1, 14.1 svadeham araṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ /
ŚvetU, 2, 3.2 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
ŚvetU, 2, 7.2 tatra yoniṃ kṛṇavase nahi te pūrtam akṣipat //
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
ŚvetU, 6, 3.1 tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam /
ŚvetU, 6, 4.2 teṣām abhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato 'nyaḥ //
ŚvetU, 6, 12.1 eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti /
Abhidharmakośa
AbhidhKo, 5, 2.2 antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //
Agnipurāṇa
AgniPur, 2, 4.2 ekadā kṛtamālāyāṃ kurvato jalatarpaṇaṃ //
AgniPur, 3, 3.1 brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ /
AgniPur, 3, 5.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
AgniPur, 3, 5.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
AgniPur, 3, 6.1 viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ /
AgniPur, 4, 4.2 nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha //
AgniPur, 4, 5.1 svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ /
AgniPur, 4, 11.1 cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ /
AgniPur, 4, 19.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /
AgniPur, 4, 19.2 kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn //
AgniPur, 6, 5.2 sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat //
AgniPur, 6, 18.2 rogārtā kiṃ bhayodvignā kimicchasi karomi tat //
AgniPur, 6, 19.2 śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari //
AgniPur, 6, 23.2 kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye //
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
AgniPur, 6, 28.1 kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ /
AgniPur, 6, 33.1 lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /
AgniPur, 6, 35.1 vāstupūjāṃ tataḥ kṛtvā sthitā mandākinītaṭe /
AgniPur, 6, 38.2 śabdabhedācca kumbhena śabdaṃ kurvaṃś ca tatpitā //
AgniPur, 6, 39.1 śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ /
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 8, 1.3 hanūmatā sa sugrīvaṃ nīto mitraṃ cakāra ha //
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 8, 5.1 tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ /
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 9, 31.1 ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā /
AgniPur, 9, 31.2 kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ //
AgniPur, 10, 10.1 rāmaḥ śarair jarjaritaṃ rāvaṇaṃ cākarodraṇe /
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 10, 19.2 viśalyayāvraṇau kṛtvā mārutyānītaparvate //
AgniPur, 10, 20.2 nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ //
AgniPur, 11, 12.1 rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /
AgniPur, 11, 12.1 rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /
AgniPur, 12, 19.1 jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ /
AgniPur, 12, 19.2 kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ //
AgniPur, 12, 24.2 dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //
AgniPur, 12, 26.1 cakre cāṇūramallena muṣṭikena balo 'karot /
AgniPur, 12, 26.1 cakre cāṇūramallena muṣṭikena balo 'karot /
AgniPur, 12, 27.2 cakre yādavarājānam astiprāptī ca kaṃsage //
AgniPur, 12, 28.2 cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //
AgniPur, 12, 30.1 purīṃ ca dvārakāṃ kṛtvā nyavasad yādavair vṛtaḥ /
AgniPur, 12, 33.1 pārijātaṃ samānīya satyabhāmāgṛhe 'karot /
AgniPur, 12, 38.1 kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca /
AgniPur, 13, 18.1 jitā diśaḥ pāṇḍavaiś ca rājyaṃ cakre yudhiṣṭhiraḥ /
AgniPur, 13, 24.2 kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //
AgniPur, 15, 8.2 arjunaṃ hi tiraskṛtya pārthaḥ śokaṃ cakāra ha //
AgniPur, 16, 4.1 ārhataḥ so 'bhavat paścādārhatānakarot parān /
AgniPur, 16, 5.1 narakārhaṃ karma cakrurgrahīṣyantyadhamādapi /
AgniPur, 16, 8.2 utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ //
AgniPur, 16, 13.2 dharmādharmavyavasthānamevaṃ vai kurute hariḥ /
AgniPur, 17, 10.1 tadaṇḍamakarot dvaidhaṃ divaṃ bhuvamathāpi ca /
AgniPur, 17, 16.2 dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //
AgniPur, 18, 5.2 yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
AgniPur, 18, 13.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
AgniPur, 20, 23.2 svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //
AgniPur, 248, 6.1 kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ /
AgniPur, 248, 8.2 deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā //
AgniPur, 248, 19.1 svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija /
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
AgniPur, 248, 23.2 jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ //
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
AgniPur, 248, 29.1 lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet /
AgniPur, 248, 34.2 kūrparaṃ tadadhaḥ kāryamākṛṣya tu dhanuṣmatā //
AgniPur, 248, 35.1 ūrdhvaṃ vimuktake kārye lakṣaśliṣṭaṃ tu madhyamaṃ /
AgniPur, 249, 1.2 pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /
AgniPur, 249, 1.3 sunirdhautaṃ dhanuḥ kṛtvā yajñabhūmau vidhāpayet //
AgniPur, 249, 7.1 mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /
AgniPur, 249, 7.2 dakṣiṇe gātrabhāge tu kṛtvā varṇaṃ vimokṣayet //
AgniPur, 249, 15.2 evaṃ vedhyagaṇaṃ kṛtvā dakṣiṇenetareṇa ca //
AgniPur, 250, 3.1 anyeṣāṃ sudṛḍhānāṃ ca sukṛtaṃ pariveṣṭitam /
AgniPur, 250, 3.2 tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam //
AgniPur, 250, 4.1 kartavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā /
AgniPur, 250, 5.1 kuṇḍalasyākṛtiṃ kṛtvā bhrāmyakaṃ mastakopari /
AgniPur, 250, 6.2 samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam //
AgniPur, 250, 12.1 ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ /
AgniPur, 250, 12.2 akleśena tataḥ kurvan badhe siddhiḥ prakīrtitā //
Amarakośa
AKośa, 1, 4.2 kṛto 'tra bhinnaliṅgānām anuktānāṃ kramād ṛte //
AKośa, 1, 184.1 hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā /
AKośa, 2, 269.1 kṛtābhiṣekā mahiṣī bhoginyo 'nyā nṛpastriyaḥ /
AKośa, 2, 271.1 kṛtasāpatnikādhyūḍhādhivinnātha svayaṃvarā /
AKośa, 2, 369.2 svarṇaiḥ prālambikāthoraḥsūtrikā mauktikaiḥ kṛtā //
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
AmaruŚ, 1, 79.1 loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ /
AmaruŚ, 1, 82.1 kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati /
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
AmaruŚ, 1, 92.1 bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ /
AmaruŚ, 1, 92.2 dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā //
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 5.1 kriyate 'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram /
AHS, Sū., 1, 16.1 kaṣāyatiktamadhurāḥ pittam anye tu kurvate /
AHS, Sū., 2, 1.4 śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ //
AHS, Sū., 2, 9.2 varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ //
AHS, Sū., 2, 12.2 taṃ kṛtvānusukhaṃ dehaṃ mardayecca samantataḥ //
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
AHS, Sū., 2, 35.2 nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam //
AHS, Sū., 3, 17.1 ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ /
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 3, 29.2 anyathā śoṣaśaithilyadāhamohān karoti tat //
AHS, Sū., 3, 45.1 āsthāpanaṃ śuddhatanur jīrṇaṃ dhānyaṃ rasān kṛtān /
AHS, Sū., 4, 14.1 śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ /
AHS, Sū., 5, 81.2 te kramād vituṣair vidyāt satuṣaiś ca yavaiḥ kṛte //
AHS, Sū., 7, 51.2 ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati //
AHS, Sū., 7, 65.2 kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm //
AHS, Sū., 8, 5.1 āmenānnena duṣṭena tad evāviśya kurvate /
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 8, 27.1 laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam /
AHS, Sū., 8, 52.1 anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām /
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena yā kriyā //
AHS, Sū., 9, 14.1 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā /
AHS, Sū., 9, 14.1 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā /
AHS, Sū., 9, 19.1 śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ /
AHS, Sū., 9, 22.2 kiṃcid rasena kurute karma pākena cāparam //
AHS, Sū., 10, 5.1 udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ /
AHS, Sū., 10, 7.1 ājanmasātmyāt kurute dhātūnāṃ prabalaṃ balam /
AHS, Sū., 10, 9.1 kurute 'tyupayogena sa medaḥśleṣmajān gadān /
AHS, Sū., 10, 11.1 karoti kaphapittāsraṃ mūḍhavātānulomanaḥ /
AHS, Sū., 10, 11.2 so 'tyabhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam //
AHS, Sū., 10, 16.2 dhātukṣayānilavyādhīn atiyogāt karoti saḥ //
AHS, Sū., 10, 19.1 kurute so 'tiyogena tṛṣṇāṃ śukrabalakṣayam /
AHS, Sū., 10, 21.2 karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ //
AHS, Sū., 11, 5.2 svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ //
AHS, Sū., 11, 12.1 parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca /
AHS, Sū., 11, 13.2 mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām //
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 43.1 kurvate hi ruciṃ doṣā viparītasamānayoḥ /
AHS, Sū., 11, 44.2 rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate //
AHS, Sū., 12, 12.2 karoti baladānena pācakaṃ nāma tat smṛtam //
AHS, Sū., 12, 16.1 kaphadhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam /
AHS, Sū., 12, 19.2 uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam //
AHS, Sū., 12, 20.2 śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate //
AHS, Sū., 12, 21.2 śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam //
AHS, Sū., 12, 43.1 mithyāyogaḥ samasto 'sāv iha vāmutra vā kṛtam /
AHS, Sū., 12, 44.1 kurvanti vividhān vyādhīn śākhākoṣṭhāsthisaṃdhiṣu /
AHS, Sū., 12, 65.2 sthānāntarāṇi ca prāpya vikārān kurute bahūn //
AHS, Sū., 12, 66.2 buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam //
AHS, Sū., 13, 20.2 kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 36.1 kṛtvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham /
AHS, Sū., 14, 18.2 anapekṣitamātrādisevite kurutas tu te //
AHS, Sū., 15, 25.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AHS, Sū., 16, 22.2 vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam //
AHS, Sū., 17, 23.1 pītadugdhadadhisnehamadhūn kṛtavirecanān /
AHS, Sū., 17, 27.2 svedaṃ yathāyathaṃ kuryāt tadauṣadhavibhāgataḥ //
AHS, Sū., 18, 13.1 niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam /
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 18, 59.2 snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ //
AHS, Sū., 18, 60.2 cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam //
AHS, Sū., 20, 17.1 snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca /
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 23, 5.2 atiśītaṃ tu kurute nistodastambhavedanāḥ //
AHS, Sū., 23, 30.1 vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā /
AHS, Sū., 24, 5.1 dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet /
AHS, Sū., 24, 6.2 ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ //
AHS, Sū., 24, 9.1 kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet /
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
AHS, Sū., 25, 12.1 kriyāṇāṃ sukaratvāya kuryād ācūṣaṇāya ca /
AHS, Sū., 26, 13.2 liṅganāśaṃ tayā vidhyet kuryād aṅguliśastrakam //
AHS, Sū., 26, 37.2 viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ //
AHS, Sū., 27, 2.2 tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ //
AHS, Sū., 27, 19.1 kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ /
AHS, Sū., 28, 25.2 kṛtvā ghṛtena saṃsvedya baddhācārikam ādiśet //
AHS, Sū., 29, 20.2 tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam //
AHS, Sū., 29, 30.1 kurvītānantaraṃ tasya rakṣāṃ rakṣoniṣiddhaye /
AHS, Sū., 29, 43.2 tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat //
AHS, Sū., 29, 75.1 te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān /
AHS, Sū., 30, 1.4 chedyabhedyādikarmāṇi kurute viṣameṣvapi //
AHS, Sū., 30, 5.2 timire kṛtasaṃśuddhau śvayathau sarvagātrage //
AHS, Sū., 30, 13.1 kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ /
AHS, Sū., 30, 16.2 kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite //
AHS, Sū., 30, 26.2 karma kṛtvā gatarujaḥ svayam evopaśāmyati //
AHS, Sū., 30, 28.2 hastena yantraṃ kurvīta vartmarogeṣu vartmanī //
AHS, Sū., 30, 49.2 tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam //
AHS, Sū., 30, 52.1 atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat /
AHS, Śār., 1, 12.2 kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ //
AHS, Śār., 1, 16.2 guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam //
AHS, Śār., 1, 27.2 upādhyāyo 'tha putrīyaṃ kurvīta vidhivad vidhim //
AHS, Śār., 1, 39.1 kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet /
AHS, Śār., 1, 58.3 kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca //
AHS, Śār., 1, 77.1 athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām /
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Śār., 2, 36.1 garbhasya hi gatiṃ citrāṃ karoti viguṇo 'nilaḥ /
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 3, 58.1 pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 3, 67.2 prāyaḥ karoty ahorātrāt karmānyad api bheṣajam //
AHS, Śār., 3, 69.2 tasmin vikāraṃ kurute khe varṣam iva toyadaḥ //
AHS, Śār., 3, 76.2 kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam //
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 4, 58.2 vaikalyam iti catvāri catvāriṃśacca kurvate //
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 18.2 mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ //
AHS, Śār., 5, 59.2 uttarauṣṭhaṃ parilihan phūtkārāṃśca karoti yaḥ //
AHS, Śār., 5, 107.1 kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinnapurīṣatām /
AHS, Śār., 6, 63.1 dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat /
AHS, Nidānasthāna, 2, 5.2 kurvanto gātram atyuṣṇaṃ jvaraṃ nirvartayanti te //
AHS, Nidānasthāna, 2, 39.2 savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram //
AHS, Nidānasthāna, 2, 51.2 kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ //
AHS, Nidānasthāna, 2, 59.2 saṃtataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham //
AHS, Nidānasthāna, 2, 65.1 savipakṣo jvaraṃ kuryād viṣamaṃ kṣayavṛddhibhāk /
AHS, Nidānasthāna, 2, 69.2 doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram //
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 3, 28.2 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam //
AHS, Nidānasthāna, 3, 33.1 kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ /
AHS, Nidānasthāna, 4, 4.1 uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam /
AHS, Nidānasthāna, 4, 7.2 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam //
AHS, Nidānasthāna, 4, 20.2 karoti hidhmām arujāṃ mandaśabdāṃ kṣavānugām //
AHS, Nidānasthāna, 4, 26.2 rundhatī mārgam annasya kurvatī marmaghaṭṭanam //
AHS, Nidānasthāna, 4, 28.2 tadrūpā sā muhuḥ kuryāj jṛmbhām aṅgaprasāraṇam //
AHS, Nidānasthāna, 4, 31.2 hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 6, 11.2 nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ //
AHS, Nidānasthāna, 6, 36.1 doṣeṣu madamūrchāyāḥ kṛtavegeṣu dehinām /
AHS, Nidānasthāna, 6, 38.1 kurvanti tena puruṣaḥ kāṣṭhībhūto mṛtopamaḥ /
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Nidānasthāna, 7, 47.2 purīṣaṃ vātaviṇmūtrasaṅgaṃ kurvīta dāruṇam //
AHS, Nidānasthāna, 7, 57.1 vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ /
AHS, Nidānasthāna, 7, 59.1 arśasāṃ praśame yatnam āśu kurvīta buddhimān /
AHS, Nidānasthāna, 7, 59.2 tānyāśu hi gudaṃ baddhvā kuryur baddhagudodaram //
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Nidānasthāna, 9, 3.1 yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim /
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 9, 24.1 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalam unnatam /
AHS, Nidānasthāna, 9, 28.2 kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham //
AHS, Nidānasthāna, 10, 4.1 vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ /
AHS, Nidānasthāna, 10, 41.1 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ /
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 11, 22.2 prapīḍya dhamanīr vṛddhiṃ karoti phalakośayoḥ //
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 11, 38.1 ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam /
AHS, Nidānasthāna, 11, 39.2 vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ //
AHS, Nidānasthāna, 11, 51.1 kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca /
AHS, Nidānasthāna, 11, 52.2 śoṇitaṃ kurute tasyā vātapittotthagulmajān //
AHS, Nidānasthāna, 12, 2.2 prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ //
AHS, Nidānasthāna, 12, 10.2 nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati //
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Nidānasthāna, 12, 28.1 plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam /
AHS, Nidānasthāna, 12, 29.2 varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ //
AHS, Nidānasthāna, 12, 42.1 tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet /
AHS, Nidānasthāna, 13, 3.1 tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān /
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 13, 29.1 ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ /
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 58.1 granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām /
AHS, Nidānasthāna, 13, 66.1 visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam /
AHS, Nidānasthāna, 14, 3.2 tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat //
AHS, Nidānasthāna, 14, 49.2 kuravo darbhakusumāḥ sugandhās te ca kurvate //
AHS, Nidānasthāna, 15, 8.1 karotyadharakāye ca tāṃs tān kṛcchrān upadravān /
AHS, Nidānasthāna, 15, 14.1 tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ /
AHS, Nidānasthāna, 15, 23.2 karoti jṛmbhāṃ daśanaṃ daśanānāṃ kaphodvamam //
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Nidānasthāna, 15, 37.2 raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ //
AHS, Nidānasthāna, 15, 42.1 āmabaddhāyanaḥ kuryāt saṃsthabhyāṅgaṃ kaphānvitaḥ /
AHS, Nidānasthāna, 15, 56.2 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ //
AHS, Nidānasthāna, 16, 11.2 karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran //
AHS, Nidānasthāna, 16, 22.2 kuryācca galagaṇḍādīṃs tāṃs tāñ jatrūrdhvasaṃśrayān //
AHS, Nidānasthāna, 16, 25.1 kuṣṭhaṃ visarpam anyāṃśca kuryāt sarvāṅgagān gadān /
AHS, Nidānasthāna, 16, 26.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
AHS, Nidānasthāna, 16, 28.1 kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān /
AHS, Cikitsitasthāna, 1, 1.4 vidadhāti jvaraṃ doṣas tasmāt kurvīta laṅghanam //
AHS, Cikitsitasthāna, 1, 5.2 vamanaṃ vamanārhasya śastaṃ kuryāt tad anyathā //
AHS, Cikitsitasthāna, 1, 9.1 kṛte 'kṛte vā vamane jvarī kuryād viśoṣaṇam /
AHS, Cikitsitasthāna, 1, 9.1 kṛte 'kṛte vā vamane jvarī kuryād viśoṣaṇam /
AHS, Cikitsitasthāna, 1, 20.2 svedamūtraśakṛdvātān kuryād agneśca pāṭavam //
AHS, Cikitsitasthāna, 1, 30.2 vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ kṛtāṃ //
AHS, Cikitsitasthāna, 1, 32.2 kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām //
AHS, Cikitsitasthāna, 1, 34.2 kuryāt peyauṣadhaireva rasayūṣādikān api //
AHS, Cikitsitasthāna, 1, 41.2 kurute 'rucihṛllāsahidhmādhmānādikān api //
AHS, Cikitsitasthāna, 1, 71.2 yūṣān kulatthacaṇakakalāyādikṛtān laghūn //
AHS, Cikitsitasthāna, 1, 77.2 sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ //
AHS, Cikitsitasthāna, 1, 83.2 laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt //
AHS, Cikitsitasthāna, 1, 97.2 na śāmyatyevam api cejjvaraḥ kurvīta śodhanam //
AHS, Cikitsitasthāna, 1, 103.1 pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ /
AHS, Cikitsitasthāna, 1, 116.2 doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate //
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 144.1 agnyanagnikṛtān svedān svedi bheṣajabhojanam /
AHS, Cikitsitasthāna, 1, 152.1 ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham /
AHS, Cikitsitasthāna, 1, 153.1 paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ /
AHS, Cikitsitasthāna, 1, 157.2 tilvakatvakkṛtāvāpaṃ viṣamajvarajit param //
AHS, Cikitsitasthāna, 1, 164.1 dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 172.2 na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ //
AHS, Cikitsitasthāna, 1, 176.2 tasyāṃ tasyām avasthāyāṃ tat tat kuryād bhiṣagjitam //
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 34.2 madhumad vikacāmbhojakṛtottaṃsaṃ ca tadguṇam //
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 3, 85.2 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam //
AHS, Cikitsitasthāna, 3, 93.1 kuryād vā vātarogaghnaṃ pittaraktāvirodhi yat /
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 143.2 kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet //
AHS, Cikitsitasthāna, 3, 149.1 vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ /
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 3, 158.2 kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ //
AHS, Cikitsitasthāna, 4, 10.1 aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret /
AHS, Cikitsitasthāna, 4, 23.1 peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā /
AHS, Cikitsitasthāna, 5, 1.4 ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam //
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 5, 56.1 kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam /
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 6, 23.3 kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam //
AHS, Cikitsitasthāna, 6, 33.1 yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 6, 48.2 śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat //
AHS, Cikitsitasthāna, 6, 53.2 sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ //
AHS, Cikitsitasthāna, 6, 59.1 tasyānulomanaṃ kāryaṃ śuddhilaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 7, 5.2 yān kuryān madatṛṇmohajvarāntardāhavibhramān //
AHS, Cikitsitasthāna, 7, 10.1 saptāham aṣṭarātraṃ vā kuryāt pānātyayauṣadham /
AHS, Cikitsitasthāna, 7, 11.2 yathāyathaṃ prayuñjīta kṛtapānātyayauṣadhaḥ //
AHS, Cikitsitasthāna, 7, 12.1 tatra vātolbaṇe madyaṃ dadyāt piṣṭakṛtaṃ yutam /
AHS, Cikitsitasthāna, 7, 47.1 kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā /
AHS, Cikitsitasthāna, 7, 47.2 saṃśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi //
AHS, Cikitsitasthāna, 7, 60.1 ekaṃ prasādya kurute yā dvayorapi nirvṛtim /
AHS, Cikitsitasthāna, 7, 77.2 kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam //
AHS, Cikitsitasthāna, 7, 79.1 stananitambakṛtād atigauravād alasam ākulam īśvarasaṃbhramāt /
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 8, 2.1 śuciṃ kṛtasvastyayanaṃ muktaviṇmūtram avyatham /
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
AHS, Cikitsitasthāna, 8, 98.1 duṣṭe 'sre śodhanaṃ kāryaṃ laṅghanaṃ ca yathābalam /
AHS, Cikitsitasthāna, 8, 123.2 śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye //
AHS, Cikitsitasthāna, 8, 134.2 nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān //
AHS, Cikitsitasthāna, 8, 144.1 sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 144.5 śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi //
AHS, Cikitsitasthāna, 8, 150.2 niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu //
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 9, 16.1 peyāṃ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām /
AHS, Cikitsitasthāna, 9, 35.1 varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate /
AHS, Cikitsitasthāna, 9, 53.1 kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā /
AHS, Cikitsitasthāna, 9, 66.1 peyāvilepīkhalakān kuryāt sadadhidāḍimān /
AHS, Cikitsitasthāna, 9, 70.2 saṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yadyanuvartate //
AHS, Cikitsitasthāna, 9, 82.2 raktātīsāraṃ kurute tasya pittaṃ satṛḍjvaram //
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 9, 112.1 triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 9, 114.2 palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ //
AHS, Cikitsitasthāna, 9, 123.2 kāryā kriyā vātaharā harṣaṇāśvāsanāni ca //
AHS, Cikitsitasthāna, 10, 15.1 dīpyakaṃ hiṅgu guṭikā bījapūrarase kṛtā /
AHS, Cikitsitasthāna, 10, 17.2 guḍena vaṭakān kṛtvā triguṇena sadā bhajet //
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi vā /
AHS, Cikitsitasthāna, 10, 40.1 kuṭajatvakphalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ /
AHS, Cikitsitasthāna, 10, 45.1 grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte /
AHS, Cikitsitasthāna, 11, 26.1 taiḥ kalkitaiḥ kṛtāvāpam ūṣakādigaṇena ca /
AHS, Cikitsitasthāna, 11, 46.1 abhyaktasvinnavapuṣam abhuktaṃ kṛtamaṅgalam /
AHS, Cikitsitasthāna, 11, 51.1 kṛtvāntare tathā vastiṃ nirvalīkam anāyatam /
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 12, 1.3 mehino balinaḥ kuryād ādau vamanarecane /
AHS, Cikitsitasthāna, 12, 12.2 kapitthaṃ tindukaṃ jambūs tatkṛtā rāgaṣāḍavāḥ //
AHS, Cikitsitasthāna, 12, 15.2 yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet //
AHS, Cikitsitasthāna, 12, 40.2 tailam elādinā kuryād gaṇena vraṇaropaṇam //
AHS, Cikitsitasthāna, 13, 7.1 sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam /
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 23.1 pāyayen madhuśigruṃ vā yavāgūṃ tena vā kṛtām /
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 13, 38.1 manaḥśilailāsumanogranthibhallātakaiḥ kṛtam /
AHS, Cikitsitasthāna, 13, 48.2 vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet //
AHS, Cikitsitasthāna, 14, 3.1 srotasāṃ mārdavaṃ kṛtvā jitvā mārutam ulbaṇam /
AHS, Cikitsitasthāna, 14, 27.1 ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa vā /
AHS, Cikitsitasthāna, 14, 31.1 kurvīta kārmukatarān vaṭakān kaphavātayoḥ /
AHS, Cikitsitasthāna, 14, 44.2 kuryād virecanīyo 'sau sasnehairānulomikaiḥ //
AHS, Cikitsitasthāna, 14, 84.2 yā kriyā kriyate yāti sā siddhiṃ na virūkṣite //
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
AHS, Cikitsitasthāna, 14, 100.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 14, 119.1 svaṃ svaṃ kuryāt kramaṃ miśraṃ miśradoṣe ca kālavit /
AHS, Cikitsitasthāna, 14, 129.2 kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ /
AHS, Cikitsitasthāna, 15, 44.2 utkārikāṃ vā snukkṣīrapītapathyākaṇākṛtām //
AHS, Cikitsitasthāna, 15, 45.2 yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet //
AHS, Cikitsitasthāna, 15, 55.1 kṛte saṃsarjane kṣīraṃ balārtham avacārayet /
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 15, 93.1 rohītakatvacaḥ kṛtvā palānāṃ pañcaviṃśatim /
AHS, Cikitsitasthāna, 15, 100.2 udāvartaharaṃ karma kāryaṃ yaccānilāpaham //
AHS, Cikitsitasthāna, 15, 106.1 kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ /
AHS, Cikitsitasthāna, 15, 125.2 guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ //
AHS, Cikitsitasthāna, 16, 18.2 prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ //
AHS, Cikitsitasthāna, 16, 26.1 madhutripalasaṃyuktān kuryād akṣasamān guḍān /
AHS, Cikitsitasthāna, 16, 37.2 sarvān praśamayatyāśu vikārān mṛttikākṛtān //
AHS, Cikitsitasthāna, 16, 52.1 nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ /
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 17, 38.2 kurvīta miśradoṣe tu doṣodrekabalāt kriyām //
AHS, Cikitsitasthāna, 18, 18.1 etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ /
AHS, Cikitsitasthāna, 18, 23.1 granthyākhye raktapittaghnaṃ kṛtvā samyag yathoditam /
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 47.2 guḍāruṣkarajantughnasomarājīkṛtāthavā //
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
AHS, Cikitsitasthāna, 19, 65.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍā ca cūrṇāni samāni kuryāt //
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 20, 22.2 ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam //
AHS, Cikitsitasthāna, 20, 34.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt /
AHS, Cikitsitasthāna, 21, 24.1 supte 'ṅge veṣṭayukte tu kartavyam upanāhanam /
AHS, Cikitsitasthāna, 21, 35.1 cikitsitam idaṃ kuryācchuddhavātāpatānake /
AHS, Cikitsitasthāna, 21, 42.2 jihvāstambhe yathāvasthaṃ kāryaṃ vātacikitsitam //
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
AHS, Cikitsitasthāna, 21, 52.1 kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Cikitsitasthāna, 22, 4.2 glānim anyāṃśca vātotthān kuryād vāyurasṛkkṣayāt //
AHS, Cikitsitasthāna, 22, 34.2 kuryācchūlanivṛttyarthaṃ śatāhvāṃ vānile 'dhike //
AHS, Cikitsitasthāna, 22, 48.1 kṛtvā tatrāḍhyavātoktaṃ vātaśoṇitikaṃ tataḥ /
AHS, Cikitsitasthāna, 22, 48.2 bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Cikitsitasthāna, 22, 63.1 sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani /
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Cikitsitasthāna, 22, 67.1 vātānulomanaṃ kāryaṃ mūtrāśayaviśodhanam /
AHS, Cikitsitasthāna, 22, 68.1 prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat /
AHS, Kalpasiddhisthāna, 1, 23.1 iyaṃ ca kalpanā kāryā tumbīkośātakīṣvapi /
AHS, Kalpasiddhisthāna, 2, 12.1 limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām /
AHS, Kalpasiddhisthāna, 2, 16.2 kaphavātakṛtāṃścānyān parimārṣṭi gadān bahūn //
AHS, Kalpasiddhisthāna, 2, 22.1 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ /
AHS, Kalpasiddhisthāna, 2, 40.1 śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet /
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 2, 62.1 kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ //
AHS, Kalpasiddhisthāna, 3, 12.2 śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam //
AHS, Kalpasiddhisthāna, 3, 14.2 yavāgūḥ sukṛtā śūlavibandhānāhanāśanī //
AHS, Kalpasiddhisthāna, 3, 17.1 kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham /
AHS, Kalpasiddhisthāna, 3, 35.1 tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām /
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 4, 21.1 kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ /
AHS, Kalpasiddhisthāna, 4, 47.2 kalpaneyaṃ pṛthak kāryā tittiriprabhṛtiṣvapi //
AHS, Kalpasiddhisthāna, 4, 52.2 punarnavatvaṃ kurute vājīkaraṇam uttamam //
AHS, Kalpasiddhisthāna, 5, 2.2 karotyayogaṃ tena syād vātamūtraśakṛdgrahaḥ //
AHS, Kalpasiddhisthāna, 5, 7.2 sa vimārgo 'nilaḥ kuryād ādhmānaṃ marmapīḍanam //
AHS, Kalpasiddhisthāna, 5, 10.2 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā //
AHS, Kalpasiddhisthāna, 5, 15.1 pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā /
AHS, Kalpasiddhisthāna, 5, 24.1 gudaṃ dahan likhan kṣiṇvan karotyasya parisravam /
AHS, Kalpasiddhisthāna, 5, 43.2 chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam //
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
AHS, Utt., 1, 15.2 stanyadhātryāvubhe kārye tadasaṃpadi vatsale //
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
AHS, Utt., 1, 24.2 prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak //
AHS, Utt., 1, 32.1 vidhyed daivakṛte chidre sakṛd evarju lāghavāt /
AHS, Utt., 1, 34.1 teṣāṃ yathāmayaṃ kuryād vibhajyāśu cikitsitam /
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 2, 12.1 vastikarma tataḥ kuryāt svedādīṃścānilāpahān /
AHS, Utt., 2, 36.1 pippalyā dhātakīpuṣpadhātrīphalakṛtena vā /
AHS, Utt., 2, 37.1 drutaṃ karoti bālānāṃ dantakesaravan mukham /
AHS, Utt., 2, 62.2 kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye //
AHS, Utt., 2, 63.2 tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam //
AHS, Utt., 2, 75.1 rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā /
AHS, Utt., 3, 37.1 apsu majjet patet kūpe kuryād anyacca tadvidham /
AHS, Utt., 4, 2.2 yasyānukāraṃ kurute tenāviṣṭaṃ tam ādiśet //
AHS, Utt., 4, 3.2 hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 6, 5.2 unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt //
AHS, Utt., 6, 56.1 yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham /
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
AHS, Utt., 7, 16.1 tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ /
AHS, Utt., 7, 37.1 muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti /
AHS, Utt., 8, 3.1 rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ /
AHS, Utt., 8, 3.2 suptotthitasya kurute vartmastambhaṃ savedanam //
AHS, Utt., 8, 5.2 karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate //
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
AHS, Utt., 9, 5.1 maṇḍalāgreṇa tat tiryak kṛtvā śastrapadāṅkitam /
AHS, Utt., 9, 9.1 kuryāccaturthe nasyādīn muñced evāhni pañcame /
AHS, Utt., 9, 12.2 svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalīkṛtam //
AHS, Utt., 9, 14.1 kuryān netre 'tilikhite mṛditaṃ dadhimastunā /
AHS, Utt., 9, 24.1 kartavyaṃ lagaṇe 'pyetad aśāntāvagninā dahet /
AHS, Utt., 10, 10.2 pittaṃ kuryāt site bindūn asitaśyāvapītakān //
AHS, Utt., 10, 15.2 kuryāt sāsraṃ sirāharṣaṃ tenākṣyudvīkṣaṇākṣamam //
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 11, 41.1 tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ /
AHS, Utt., 11, 43.1 kuryān maricavaidehīśirīṣaphalasaindhavaiḥ /
AHS, Utt., 11, 44.1 kuryād añjanayogau vā ślokārdhagaditāvimau /
AHS, Utt., 11, 52.2 kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam //
AHS, Utt., 11, 57.1 snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā /
AHS, Utt., 11, 57.3 yuktyā kuryād yathā nāticchedena syāt nimajjanam //
AHS, Utt., 12, 8.1 liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam /
AHS, Utt., 12, 11.1 vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva /
AHS, Utt., 12, 30.1 dhūmāvilāṃ dhūmadṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ /
AHS, Utt., 12, 31.2 kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣitadarśanām //
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 13, 46.2 āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam //
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
AHS, Utt., 16, 2.2 kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ //
AHS, Utt., 16, 26.2 kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṃbhavān //
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
AHS, Utt., 16, 42.1 mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ /
AHS, Utt., 16, 49.2 pillān apillān kurute bahuvarṣotthitān api //
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 17, 2.1 prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat /
AHS, Utt., 17, 6.2 karoti śravaṇe śūlam abhighātādidūṣitam //
AHS, Utt., 17, 10.2 uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca //
AHS, Utt., 17, 13.1 ghanapūtibahukledaṃ kurute pūtikarṇakam /
AHS, Utt., 17, 14.1 khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ /
AHS, Utt., 17, 19.1 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam /
AHS, Utt., 18, 11.2 dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān //
AHS, Utt., 18, 16.2 raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet //
AHS, Utt., 18, 22.1 nādabādhiryayoḥ kuryād vātaśūloktam auṣadham /
AHS, Utt., 18, 35.1 karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ /
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
AHS, Utt., 18, 52.1 atha grathitvā keśāntaṃ kṛtvā chedanalekhanam /
AHS, Utt., 18, 57.2 chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam //
AHS, Utt., 18, 59.2 atha kuryād vayaḥsthasya chinnāṃ śuddhasya nāsikām //
AHS, Utt., 18, 64.2 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ //
AHS, Utt., 19, 8.1 duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk /
AHS, Utt., 19, 15.2 nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ //
AHS, Utt., 19, 16.1 śoṣayan nāsikāsrotaḥ kaphaṃ ca kurute 'nilaḥ /
AHS, Utt., 19, 20.2 kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam //
AHS, Utt., 20, 8.2 athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe //
AHS, Utt., 20, 10.2 svedanasyādikāṃ kuryāt cikitsām arditoditām //
AHS, Utt., 20, 11.2 pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān //
AHS, Utt., 20, 15.1 yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam /
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
AHS, Utt., 20, 22.1 avimūtradrutair nasyaṃ kārayed vamane kṛte /
AHS, Utt., 20, 23.2 pūyarakte nave kuryād raktapīnasavat kramam //
AHS, Utt., 21, 3.1 kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān /
AHS, Utt., 21, 3.2 tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ //
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 21, 58.1 karoti vadanasyāntar vraṇān sarvasaro 'nilaḥ /
AHS, Utt., 21, 60.2 yātyūrdhvaṃ vaktradaurgandhyaṃ kurvann ūrdhvagudastu saḥ //
AHS, Utt., 21, 63.1 kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate /
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 22, 42.2 kuryād vātauṣṭhakopoktaṃ kaṇṭakeṣvanilātmasu //
AHS, Utt., 22, 69.1 kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati /
AHS, Utt., 22, 77.1 yathādoṣodayaṃ kuryāt saṃnipāte cikitsitam /
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
AHS, Utt., 23, 13.1 śirasaste pibanto 'sraṃ ghorāḥ kurvanti vedanāḥ /
AHS, Utt., 23, 15.2 vātolbaṇāḥ śiraḥkampaṃ tatsaṃjñaṃ kurvate malāḥ //
AHS, Utt., 23, 18.2 rujaṃ saspandanāṃ kuryād anusūryodayodayām //
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 24, 3.1 piṇḍopanāhasvedāśca māṃsadhānyakṛtā hitāḥ /
AHS, Utt., 24, 13.1 kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake /
AHS, Utt., 24, 16.1 sutīkṣṇanasyadhūmābhyāṃ kuryān nirharaṇaṃ tataḥ /
AHS, Utt., 24, 18.1 pūtimatsyayutaiḥ kuryāddhūmaṃ nāvanabheṣajaiḥ /
AHS, Utt., 25, 24.2 kuryācchītopacāraṃ ca śophāvasthasya saṃtatam //
AHS, Utt., 25, 28.2 pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ //
AHS, Utt., 25, 44.2 kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ //
AHS, Utt., 25, 54.1 kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam /
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 26, 12.2 snehavastiṃ ca kurvīta vātaghnauṣadhasādhitam //
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 26, 23.2 carmaṇā goṣphaṇābandhaḥ kāryaścāsaṃgate vraṇe //
AHS, Utt., 26, 25.1 kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam /
AHS, Utt., 26, 25.2 snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ //
AHS, Utt., 26, 28.1 kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā /
AHS, Utt., 26, 57.1 kāryaṃ vātāsrajit tṛptimardanābhyañjanādikam /
AHS, Utt., 27, 4.2 prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat //
AHS, Utt., 27, 28.1 yantraṇārthaṃ tathā kīlāḥ pañca kāryā nibandhanāḥ /
AHS, Utt., 28, 26.2 nāḍīrekāntarāḥ kṛtvā pāṭayecchataponakam //
AHS, Utt., 29, 1.3 kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ /
AHS, Utt., 29, 8.1 vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam /
AHS, Utt., 29, 11.2 niḥsphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ //
AHS, Utt., 29, 13.2 kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ //
AHS, Utt., 29, 19.1 doṣā māṃsāsragāḥ pādau kālenāśritya kurvate /
AHS, Utt., 29, 24.1 avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate /
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 30, 8.1 arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam /
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 31, 23.2 kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram //
AHS, Utt., 32, 6.2 dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya //
AHS, Utt., 32, 7.2 medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude //
AHS, Utt., 32, 11.2 niruddhamaṇivat kāryaṃ ruddhapāyościkitsitam //
AHS, Utt., 32, 15.1 lāñchanāditraye kuryād yathāsannaṃ sirāvyadham /
AHS, Utt., 32, 18.2 piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam //
AHS, Utt., 32, 23.2 idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam //
AHS, Utt., 32, 26.2 mukhaṃ karoti padmābhaṃ pādau padmadalopamau //
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 33, 29.1 yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ /
AHS, Utt., 33, 37.1 striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā /
AHS, Utt., 33, 38.1 karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā /
AHS, Utt., 33, 41.1 kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām /
AHS, Utt., 33, 42.2 karoti dāhapākoṣāpūtigandhijvarānvitām //
AHS, Utt., 33, 44.1 kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām /
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 34, 8.1 arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat /
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
AHS, Utt., 34, 23.2 ato jitvā tam anyasya kuryād doṣasya bheṣajam //
AHS, Utt., 34, 35.2 śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca //
AHS, Utt., 34, 49.1 doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet /
AHS, Utt., 34, 58.1 stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam /
AHS, Utt., 35, 6.1 kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ /
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
AHS, Utt., 35, 12.2 viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām //
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet //
AHS, Utt., 35, 23.1 yuñjyād vegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ /
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 35, 45.1 kuryād amarmaviddhasya hṛdayāvaraṇaṃ drutam /
AHS, Utt., 35, 47.2 kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ //
AHS, Utt., 35, 57.1 lehaḥ praśamayantyugraṃ sarvayogakṛtaṃ viṣam /
AHS, Utt., 36, 11.2 na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet //
AHS, Utt., 36, 16.1 kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat /
AHS, Utt., 36, 27.2 kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param //
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 36, 78.1 kṛtvāvagāḍhaṃ śastreṇa mūrdhni kākapadaṃ tataḥ /
AHS, Utt., 37, 14.1 karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca /
AHS, Utt., 37, 16.2 tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām //
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
AHS, Utt., 37, 42.2 kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā //
AHS, Utt., 37, 50.1 nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam /
AHS, Utt., 37, 58.1 kledena yat spṛśatyaṅgaṃ tatrāpi kurute vraṇam /
AHS, Utt., 37, 64.2 vikārān kurute tāṃstān pañcame viṣakopajān //
AHS, Utt., 38, 9.1 muṣṇantaḥ kurvate kṣobhaṃ dhātūnām atidāruṇam /
AHS, Utt., 38, 14.2 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati //
AHS, Utt., 39, 12.2 tataḥ śuddhaśarīrāya kṛtasaṃsarjanāya ca //
AHS, Utt., 39, 16.2 āpothya kṛtvā vyasthīni vijayāmalakāny atha //
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 93.1 tenābhyaktaśarīraś ca kurvann āhāram īritam /
AHS, Utt., 39, 94.2 pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam //
AHS, Utt., 39, 95.2 vapuṣmataṃ śrutadharaṃ karoti triśatāyuṣam //
AHS, Utt., 39, 106.2 kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṃ dviguṇaṃ tataś ca //
AHS, Utt., 39, 138.2 guṇān samagrān kurute sahasā vyāpadaṃ na ca //
AHS, Utt., 39, 141.1 kṣīreṇāloḍitaṃ kuryācchīghraṃ rāsāyanaṃ phalam /
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
AHS, Utt., 39, 165.1 lāṅgalītriphalālohapalapañcāśatā kṛtam /
AHS, Utt., 39, 174.2 viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ //
AHS, Utt., 39, 178.2 yathāsvam auṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam //
AHS, Utt., 40, 73.2 mā kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite //
AHS, Utt., 40, 83.2 ākampayatyanyaviśālatantrakṛtābhiyogān yadi tan na citram //
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.6 evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti //
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
ASaṃ, 1, 22, 2.10 tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ /
ASaṃ, 1, 22, 3.4 anye tu punaḥ pratyutpannaṃ karma parakṛtamapi varṇayanti /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 5.8 evaṃ ca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
BhallŚ, 1, 10.2 caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa //
BhallŚ, 1, 14.1 sūryād anyatra yaccandre 'py arthāsaṃsparśi tat kṛtam /
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 21.2 nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati //
BhallŚ, 1, 21.2 nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati //
BhallŚ, 1, 31.1 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 51.1 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
BhallŚ, 1, 55.2 utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat //
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
BhallŚ, 1, 58.2 āvarjitālikulaṃkṛtir mūrchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum //
BhallŚ, 1, 63.2 mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya //
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
BhallŚ, 1, 96.2 arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi //
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Bodhicaryāvatāra
BoCA, 1, 2.2 ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam //
BoCA, 1, 10.1 aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām /
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 1, 29.2 tṛptiṃ pūrvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca //
BoCA, 1, 34.1 iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
BoCA, 2, 1.1 taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām /
BoCA, 2, 8.2 parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā //
BoCA, 2, 9.1 parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi /
BoCA, 2, 9.1 parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi /
BoCA, 2, 11.2 snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ //
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
BoCA, 2, 28.2 yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā //
BoCA, 2, 30.2 guruṣvanyeṣu vā kṣepātkāyavāgbuddhibhiḥ kṛtaḥ //
BoCA, 2, 31.2 yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham //
BoCA, 2, 34.1 kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ /
BoCA, 2, 35.1 priyāpriyanimittena pāpaṃ kṛtamanekadhā /
BoCA, 2, 39.2 mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā //
BoCA, 2, 47.2 tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye //
BoCA, 2, 66.2 na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā //
BoCA, 3, 1.1 apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubham /
BoCA, 3, 4.2 dharmapradīpaṃ kurvantu mohād duḥkhaprapātinām //
BoCA, 3, 6.1 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
BoCA, 3, 26.1 tathādhunā mayā kāryaṃ svakulocitakāriṇām /
BoCA, 4, 1.2 śikṣānatikrame yatnaṃ kuryān nityamatandritaḥ //
BoCA, 4, 2.2 tatra kuryān navety evaṃ pratijñāyāpi yujyate //
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 12.1 nādya cetkriyate yatnastalenāsmi talaṃ gataḥ //
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
BoCA, 4, 21.1 ekakṣaṇātkṛtātpāpādavīcau kalpamāpsyate /
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
BoCA, 5, 2.1 adāntā mattamātaṃgā na kurvantīha tāṃ vyathām /
BoCA, 5, 2.2 karoti yāmavīcyādau muktaścittamataṃgajaḥ //
BoCA, 5, 9.1 adaridraṃ jagatkṛtvā dānapāramitā yadi /
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
BoCA, 5, 18.1 tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam /
BoCA, 5, 23.1 cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate'ñjaliḥ /
BoCA, 5, 35.1 niṣphalā netravikṣepā na kartavyāḥ kadācana /
BoCA, 5, 35.2 nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā //
BoCA, 5, 43.1 yadbuddhvā kartumārabdhaṃ tato'nyan na vicintayet /
BoCA, 5, 47.2 svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat //
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 59.2 na karotyanyathā kāyaḥ kasmādatra pratikriyām //
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 5, 63.1 asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ /
BoCA, 5, 65.2 nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi //
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 5, 68.2 kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam //
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
BoCA, 5, 70.2 yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye //
BoCA, 5, 77.2 bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ //
BoCA, 5, 93.1 naikayānyastriyā kuryād yānaṃ śayanamāsanam /
BoCA, 5, 95.2 acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ //
BoCA, 6, 1.2 kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat //
BoCA, 6, 6.1 evamādīni duḥkhāni karotītyarisaṃjñayā /
BoCA, 6, 16.2 saukumāryaṃ na kartavyamanyathā vardhate vyathā //
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 42.1 mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā /
BoCA, 6, 49.2 kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi //
BoCA, 6, 60.1 pāpakṣayaṃ ca puṇyaṃ ca lābhāj jīvan karomi cet /
BoCA, 6, 66.1 cetanācetanakṛtā dehināṃ niyatā vyathā /
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho vā kṛto mayā //
BoCA, 6, 75.1 na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati /
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
BoCA, 6, 86.2 kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartum icchasi //
BoCA, 6, 86.2 kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartum icchasi //
BoCA, 6, 98.2 guṇavatsu ca mātsaryaṃ sampatkopaṃ ca kurvate //
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 6, 103.1 athāhamātmadoṣeṇa na karomi kṣamāmiha /
BoCA, 6, 103.2 mayaivātra kṛto vighnaḥ puṇyahetāv upasthite //
BoCA, 6, 105.1 na hi kālopapannena dānavighnaḥ kṛto'rthinā /
BoCA, 6, 118.2 etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet //
BoCA, 6, 120.1 bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ //
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 6, 131.2 yatsattvadaurmanasyena kṛtena hy anubhūyate //
BoCA, 6, 132.2 yatsattvasaumanasyena kṛtena hy anubhūyate //
BoCA, 7, 7.2 saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi //
BoCA, 7, 8.1 idaṃ na prāptam ārabdham idam ardhakṛtaṃ sthitam /
BoCA, 7, 10.2 trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi //
BoCA, 7, 11.2 kiṃ punaḥ kṛtapāpasya tīvrān narakaduḥkhataḥ //
BoCA, 7, 12.2 kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
BoCA, 7, 25.2 tatkaroti kramāt paścād yat svamāṃsānyapi tyajet //
BoCA, 7, 31.2 chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan //
BoCA, 7, 37.2 na kṛtā śāsane kārā daridrāśā na pūritā //
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 7, 46.1 tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /
BoCA, 7, 49.2 mayaivaikena kartavyamityeṣā karmamānitā //
BoCA, 7, 50.2 tasmānmayaiṣāṃ kartavyaṃ nāśakto'haṃ yathā janaḥ //
BoCA, 7, 51.1 nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /
BoCA, 7, 51.2 mānāc cen na karomyetanmāno naśyatu me varam //
BoCA, 7, 53.1 viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu /
BoCA, 7, 54.1 tasmād dṛḍhena cittena karomyāpadamāpadaḥ /
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 66.1 balanāśānubandhe tu punaḥ kartuṃ parityajet /
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 7, 74.1 laghuṃ kuryāt tathātmānam apramādakathāṃ smaran /
BoCA, 8, 4.1 śamathena vipaśyanāsu yuktaḥ kurute kleśavināśamityavetya /
BoCA, 8, 19.2 svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām //
BoCA, 8, 25.2 dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ //
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
BoCA, 8, 72.2 yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim //
BoCA, 8, 82.2 kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ //
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 109.1 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 116.1 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
BoCA, 8, 140.1 hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani /
BoCA, 8, 142.1 ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ /
BoCA, 8, 143.1 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
BoCA, 8, 153.2 dattvāsmai yāpanāmātramasmatkarma karoti cet //
BoCA, 8, 157.1 abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
BoCA, 8, 158.2 cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya //
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 8, 162.1 anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake /
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 167.2 evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame //
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 8, 174.1 yathā yathāsya kāyasya kriyate paripālanam /
BoCA, 8, 175.2 nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati //
BoCA, 8, 181.2 na ca sneho na ca dveṣastasmāt snehaṃ karomi kim //
BoCA, 8, 182.2 sa eva cen na jānāti śramaḥ kasya kṛtena me //
BoCA, 8, 186.1 tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham /
BoCA, 9, 20.2 anīlatve na tan nīlaṃ kuryādātmānamātmanā //
BoCA, 9, 21.1 nīlameva hi ko nīlaṃ kuryādātmānamātmanā /
BoCA, 9, 21.2 anīlatve na tan nīlaṃ kuryādātmānamātmanā //
BoCA, 9, 38.2 karoti sarvakāryāṇi bodhisattve'pi nirvṛte //
BoCA, 9, 39.1 acittake kṛtā pūjā kathaṃ phalavatī bhavet /
BoCA, 9, 40.2 satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā //
BoCA, 9, 43.1 yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru /
BoCA, 9, 52.2 tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati //
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
BoCA, 9, 71.2 karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati //
BoCA, 9, 75.1 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
BoCA, 9, 118.1 kiṃkṛto hetubhedaścetpūrvahetuprabhedataḥ /
BoCA, 9, 124.1 kasmātsadā na kurute na hi so 'nyamapekṣate /
BoCA, 9, 125.2 nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ //
BoCA, 9, 125.2 nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ //
BoCA, 9, 126.1 karoty anicchann īśaś cet parāyattaḥ prasajyate /
BoCA, 9, 126.2 icchann apīcchāyattaḥ syāt kurvataḥ kuta īśatā //
BoCA, 9, 143.2 māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam //
BoCA, 9, 166.2 āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ //
BoCA, 9, 167.1 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
BoCA, 10, 26.2 anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ //
BoCA, 10, 31.2 viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.1 kṛtaṃ varṇanayā tasyā yasyāṃ satatam āsate /
BKŚS, 1, 10.2 navamantrikṛtārakṣā jāyate sma punar vā //
BKŚS, 1, 20.1 hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam /
BKŚS, 1, 72.1 kṛtakṛtrimaroṣas tu rājā pālakam abravīt /
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 1, 84.1 mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam /
BKŚS, 1, 86.1 vilakṣahasitaṃ kṛtvā gopālaṃ pālako 'bravīt /
BKŚS, 1, 88.2 tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi //
BKŚS, 1, 89.1 evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ /
BKŚS, 2, 5.2 rājan dhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā //
BKŚS, 2, 6.1 na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi /
BKŚS, 2, 67.2 kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām //
BKŚS, 2, 72.1 atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam /
BKŚS, 2, 73.1 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam /
BKŚS, 2, 74.2 śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi //
BKŚS, 2, 78.1 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam /
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 3, 67.1 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ /
BKŚS, 3, 110.1 kiṃtu saṃbhāṣitaiḥ kāryaṃ pratisambhāṣaṇaṃ yataḥ /
BKŚS, 3, 125.1 pretāvāsakṛtāvāso vasānaḥ pretacīvaram /
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 9.1 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām /
BKŚS, 4, 29.2 svāgataṃ rājajihvāyā ity avocat kṛtasmitā //
BKŚS, 4, 37.1 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham /
BKŚS, 4, 65.2 phalakeṣu kṛtākrandair avakāśo na labhyate //
BKŚS, 4, 72.1 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam /
BKŚS, 4, 101.1 kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam /
BKŚS, 4, 102.1 sākarod iti niścitya yathāsaṃkalpam ādṛtā /
BKŚS, 4, 104.2 maraṇaṃ me jagannātha prasādaḥ kriyatām iti //
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 4, 117.2 gṛham asmākam āyātaḥ kṛtātithyo dadarśa mām //
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 5, 12.1 māgadhī tu kṛtotsāhā devyā vāsavadattayā /
BKŚS, 5, 39.1 merusāramahāratnasaṃghātakṛtasaṃhatim /
BKŚS, 5, 81.2 kṛtābhiṣekādividhiḥ suraviprān apūjayat //
BKŚS, 5, 102.1 na cotkaṇṭhā tvayā kāryā svajane matsanāthayā /
BKŚS, 5, 103.2 āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat //
BKŚS, 5, 104.1 kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ /
BKŚS, 5, 105.1 tāpasī kṛtasānāthyā tatrāham avasaṃ sukham /
BKŚS, 5, 105.2 ṛṣibhiḥ kriyamāṇeṣu garbhasaṃskārakarmasu //
BKŚS, 5, 107.1 jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam /
BKŚS, 5, 107.2 divase dvādaśe nāma putrasya kṛtavān mama //
BKŚS, 5, 134.2 punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam //
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 143.1 kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā /
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 168.2 avatāreṇa gurubhiḥ prasādaḥ kriyatām iti //
BKŚS, 5, 174.1 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine /
BKŚS, 5, 184.1 kṛtograsenarūpeṇa tena sāpāyacetasā /
BKŚS, 5, 196.2 yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti //
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
BKŚS, 5, 207.1 kṛtvā rājakule karma kadācid gṛham āgatam /
BKŚS, 5, 215.1 kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ /
BKŚS, 5, 225.1 vṛkṣāyurvedanirdiṣṭaiḥ pādapāṅgaiś cakāra saḥ /
BKŚS, 5, 230.1 tac ca devakulaṃ kṛtvā svabuddhisamakarmakam /
BKŚS, 5, 232.2 tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 243.1 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt /
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ //
BKŚS, 5, 279.1 ity uktvā garuḍākāram acireṇa cakāra saḥ /
BKŚS, 5, 308.2 sadyaḥ kṛtanijākārā rājarājasabhām agām //
BKŚS, 5, 310.2 trāsotkampitadikcakraḥ kṛtavāñchāpabhājanam //
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
BKŚS, 5, 325.2 siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti //
BKŚS, 6, 6.2 anvarthanāmnas tanayān akurvan rājamantriṇaḥ //
BKŚS, 6, 8.1 iti nāma kṛtaṃ rājñā putrasya sapurodhasā /
BKŚS, 6, 9.1 nāmnā hariśikhaṃ cakre rumaṇvān ātmajaṃ yataḥ /
BKŚS, 6, 10.1 yaugandharāyaṇaḥ putraṃ cakāra marubhūtikam /
BKŚS, 6, 11.1 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ /
BKŚS, 6, 12.1 putraṃ tapantakaṃ nāmnā karoti sma vasantakaḥ /
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 6, 14.1 te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ /
BKŚS, 6, 24.1 abhyāsam ekadā kurvan nārācaṃ marubhūtikaḥ /
BKŚS, 7, 12.2 cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot //
BKŚS, 7, 26.2 ity ājñayā pramuditaṃ kṛtavān marubhūtikam //
BKŚS, 7, 40.1 kadācic ca smitaṃ kṛtvā prasanne netratārake /
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 7, 65.1 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam /
BKŚS, 7, 68.2 vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam //
BKŚS, 7, 69.1 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ /
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
BKŚS, 8, 28.2 kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam //
BKŚS, 8, 52.1 tataḥ kurvan parīhāsaṃ mām abhāṣata gomukhaḥ /
BKŚS, 9, 11.1 tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam /
BKŚS, 9, 68.2 akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate //
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 9, 105.1 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca /
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 10, 41.2 acirād bhavatā rathyāḥ kriyantāṃ turagā iti //
BKŚS, 10, 47.2 acetasyāś ca kartavyaṃ teṣāṃ lekhyaṃ mayā kila //
BKŚS, 10, 71.1 kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam /
BKŚS, 10, 72.2 avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate //
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 10, 111.2 kariṣyatha svayaṃ tasyā guṇarūpavicāraṇām //
BKŚS, 10, 134.2 itaś cātithisatkāraḥ kim atra kriyatām iti //
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 10, 136.2 kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā //
BKŚS, 10, 140.1 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ /
BKŚS, 10, 141.1 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit /
BKŚS, 10, 159.2 upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam //
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 10, 186.2 anujñātāsanacchatracāmarām akaron nṛpaḥ //
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 254.2 aho saṃbhāvanā kāryā mahānāgarako bhavān //
BKŚS, 10, 262.2 kṛtas toṣayatā kāntām asmākaṃ svāminīm iti //
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
BKŚS, 11, 24.1 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ /
BKŚS, 11, 34.1 aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ /
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 11, 46.1 na suyāmunadantāyāḥ śakyaḥ kartuṃ parābhavaḥ /
BKŚS, 11, 46.2 kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā //
BKŚS, 11, 58.2 krīḍatāsmadvidhair eṣa vilakṣaḥ kriyatām iti //
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 71.2 kṛtaṃ tathaiva ca mayā vanditena ca vanditā //
BKŚS, 11, 74.1 tato 'ham anapekṣyaiva tatkṛtānukṛtakramam /
BKŚS, 11, 79.2 yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti //
BKŚS, 11, 88.2 viṣapānakṛtotsāhā hātum icchaty asūn iti //
BKŚS, 11, 101.1 aprasaṅge 'pi bhavatā kāryā vijñāpinā mayi /
BKŚS, 11, 101.2 siddhiṃ yāsyati cāvaśyaṃ mā sma śaṅkāṃ karod iti //
BKŚS, 11, 105.1 rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti /
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 13, 8.1 pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā /
BKŚS, 13, 16.1 yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ /
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 13, 48.1 abravīc ca na kartavyam aryaputreṇa sāhasam /
BKŚS, 14, 12.1 saṃvatsaratraye 'tīte jātāyā duhituḥ kṛtam /
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
BKŚS, 14, 63.1 vegavatyapi sotsāhā karoti sma mahat tapaḥ /
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 15, 30.2 vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti //
BKŚS, 15, 32.2 duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā //
BKŚS, 15, 39.1 mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ /
BKŚS, 15, 66.2 abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti //
BKŚS, 15, 110.1 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham /
BKŚS, 15, 118.2 agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam //
BKŚS, 15, 119.2 ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatām iti //
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 15, 123.1 tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama /
BKŚS, 15, 124.1 anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam /
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
BKŚS, 15, 129.1 tataḥ ṣvād iti kṛtvā taj jarjaraṃ ghaṭakarparam /
BKŚS, 15, 131.2 uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ //
BKŚS, 15, 134.2 māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ //
BKŚS, 15, 144.2 kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ //
BKŚS, 15, 149.1 tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm /
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 15, 156.2 kartum icchati yo mohān mahāgaurīṃ sa rakṣati //
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 16, 61.1 bhīmasenādibhir yāni sūdaśāstrāṇi cakrire /
BKŚS, 16, 66.2 kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam //
BKŚS, 16, 90.2 yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti //
BKŚS, 16, 91.2 kalyā gandharvadattā vā sva eva kriyatām iti //
BKŚS, 17, 6.2 alaṃ me nāradīyena kṛtaṃ gandharvadattayā //
BKŚS, 17, 10.2 bhavān asyopapannasya nāradīyaṃ karotv iti //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 17, 31.1 tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā /
BKŚS, 17, 39.1 vīṇādattakabhadrasya gṛheṣu kṛtakarmaṇaḥ /
BKŚS, 17, 44.1 yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam /
BKŚS, 17, 75.2 hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila //
BKŚS, 17, 86.1 tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam /
BKŚS, 17, 106.1 aśeṣair na ca kartavyā paripāṭir apārthikā /
BKŚS, 17, 113.2 krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam //
BKŚS, 17, 124.2 pathā sakṛt pravṛttāyāḥ kiṃ karoty avaguṇṭhanam //
BKŚS, 17, 145.1 mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām /
BKŚS, 17, 173.2 tathā sati kathāpy eṣā kriyamāṇā virudhyate //
BKŚS, 18, 2.2 sānudāso namaskṛtya vadati sma kṛtāsanaḥ //
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 15.2 sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat //
BKŚS, 18, 17.2 sāphalyaṃ kriyatām adya rūpayauvanajanmanām //
BKŚS, 18, 22.2 idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ //
BKŚS, 18, 31.1 suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ /
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 88.2 suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham //
BKŚS, 18, 98.2 pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata //
BKŚS, 18, 110.2 putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti //
BKŚS, 18, 124.2 abhyaṅgaḥ kriyate tāvad bhavān avataratv iti //
BKŚS, 18, 126.1 sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham /
BKŚS, 18, 147.1 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ /
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 156.1 kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ /
BKŚS, 18, 160.2 alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 183.2 etasmād asahāyatvān mā sma śaṅkāṃ karor iti //
BKŚS, 18, 206.2 āvasāma kṛtāpuṇyāś caṇḍāṃ vaitaraṇīm iva //
BKŚS, 18, 214.1 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā /
BKŚS, 18, 218.2 tatrākarod akhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ //
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 289.2 mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ //
BKŚS, 18, 300.2 abhyaṅgaḥ kriyate tasmād bhavān avataratv iti //
BKŚS, 18, 305.1 tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti /
BKŚS, 18, 317.1 yuktam āheti nirdhārya tathaiva kṛtavān aham /
BKŚS, 18, 332.1 kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam /
BKŚS, 18, 356.1 paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān /
BKŚS, 18, 357.1 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ /
BKŚS, 18, 382.1 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham /
BKŚS, 18, 403.2 adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ //
BKŚS, 18, 427.2 svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti //
BKŚS, 18, 452.2 ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam //
BKŚS, 18, 471.2 śākhāchedena nocchedam atyantaṃ kartum arhasi //
BKŚS, 18, 488.1 tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām /
BKŚS, 18, 493.1 tasmād alaṃ suvarṇena prāṇair evāthavā kṛtam /
BKŚS, 18, 550.2 tadā karmakarīkarma nirvedād akarod asau //
BKŚS, 18, 559.2 abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti //
BKŚS, 18, 560.2 iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam //
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 18, 612.2 paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham //
BKŚS, 18, 641.2 tayā tathā kṛtaś cāsi yathā vettha tvam eva tat //
BKŚS, 18, 648.2 bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam //
BKŚS, 18, 651.1 etan manasi kṛtvārtham akāle 'py aham āgatā /
BKŚS, 18, 658.2 nairāśyakṛtanirvedāt paralokotsukābhavam //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 60.2 tathā nalinikāṃ nūnaṃ kartum icchasi mām iti //
BKŚS, 19, 72.1 tataḥ kṛtanamaskāraḥ sa manoharam abravīt /
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 83.2 sa eva kṛtaśāpāntas tava bhartā bhaviṣyati //
BKŚS, 19, 90.1 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ /
BKŚS, 19, 143.1 manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ /
BKŚS, 20, 7.1 bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau /
BKŚS, 20, 25.2 viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ //
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 53.2 kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā //
BKŚS, 20, 54.2 āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā //
BKŚS, 20, 84.1 kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham /
BKŚS, 20, 87.2 gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā //
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 20, 115.2 pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavān vṛtaḥ //
BKŚS, 20, 145.1 asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu /
BKŚS, 20, 203.2 aham eva hi kartavye kartavye buddhivān iti //
BKŚS, 20, 204.2 kasmin punar asau kārye kartavye buddhimān iti //
BKŚS, 20, 209.1 tasmān nirmālyatulyena na kāryam amunā mama /
BKŚS, 20, 213.2 tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā //
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 20, 263.2 iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ //
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 278.2 trastabhṛtyakṛtārādho durvāsovad vasaty asau //
BKŚS, 20, 290.2 kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam //
BKŚS, 20, 318.2 tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati //
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
BKŚS, 20, 361.2 bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika //
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 20, 389.2 śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ //
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 20, 403.1 tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam /
BKŚS, 20, 407.2 āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ //
BKŚS, 20, 422.1 atha nāgādhirūḍhena saināpatyena tat kṛtam /
BKŚS, 20, 428.1 pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ /
BKŚS, 20, 428.2 kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ //
BKŚS, 20, 428.2 kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ //
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
BKŚS, 21, 59.2 vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ //
BKŚS, 21, 61.1 atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram /
BKŚS, 21, 68.2 niyogenaiva kartavyaḥ patnīputraparigrahaḥ //
BKŚS, 21, 72.2 kartāsmi bhavadādeśam ativāhya niśām iti //
BKŚS, 21, 75.2 śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam //
BKŚS, 21, 83.1 iti tasmin kṛtādeśe gate svavivadhaṃ prati /
BKŚS, 21, 89.2 amantrayata vāmasya vidheḥ kiṃ kriyatām iti //
BKŚS, 21, 105.1 kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām /
BKŚS, 21, 115.1 avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ /
BKŚS, 21, 127.2 śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā //
BKŚS, 21, 140.2 kālenaitāvatā nūnam akṛtyaṃ kṛtyayā kṛtam //
BKŚS, 21, 142.2 puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti //
BKŚS, 21, 161.1 yac ca kiṃcid akartavyam anāthyād anayā kṛtam /
BKŚS, 21, 161.2 tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti //
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
BKŚS, 22, 13.1 iti tau kṛtasaṃbandhau pariṣvajya parasparam /
BKŚS, 22, 25.1 yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ /
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 60.2 dūrāśāgrastacittena pramadāvacanaṃ kṛtam //
BKŚS, 22, 87.1 yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ /
BKŚS, 22, 98.2 asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam //
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 114.1 tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ /
BKŚS, 22, 116.2 śūlasyāmanidānasya kṛtavantaś cikitsitam //
BKŚS, 22, 120.2 aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat //
BKŚS, 22, 131.1 yad yad vaidyena kartavyam āmāśayacikitsitam /
BKŚS, 22, 131.2 kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture //
BKŚS, 22, 175.2 pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti //
BKŚS, 22, 198.2 tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti //
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 22, 203.2 śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā //
BKŚS, 22, 205.1 tvayā tu guruvākyena kṛtākartavyakarmaṇā /
BKŚS, 22, 205.2 divyaprabhāvahīnena tat kathaṃ kāryam anyathā //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 22, 215.2 akāryam idam etena kṛtaṃ karma dvijanmanā //
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 22, 248.1 ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi /
BKŚS, 22, 253.1 yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt /
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
BKŚS, 22, 262.2 muktvā kāpālikākalpam amalām akarot tanum //
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
BKŚS, 22, 291.2 mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ //
BKŚS, 22, 297.1 kṛtārghādisaparyaś ca sa nivartitabhojanaḥ /
BKŚS, 23, 17.2 kāryibhir yugapat tatra kāryavijñāpanā kṛtā //
BKŚS, 23, 18.1 tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam /
BKŚS, 23, 21.1 svastikṛtvā tatas tasmai svagṛhān pratigacchate /
BKŚS, 23, 22.1 gṛhe ca kṛtasatkāram asau mām anuyuktavān /
BKŚS, 23, 24.1 iha vāsitum icchāvo yuṣmatkṛtaparigrahau /
BKŚS, 23, 56.2 dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti //
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 108.1 śarīram etad āyattaṃ mameti kṛtabuddhinā /
BKŚS, 23, 114.2 vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām //
BKŚS, 24, 2.1 kadācin mandirāgrasthaḥ kurvann āśāvalokanam /
BKŚS, 24, 4.2 yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ //
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 25, 6.2 tasmān mā mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti //
BKŚS, 25, 9.2 iti paṅgos turaṃgasya kṛtā garuḍavegatā //
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 53.2 gaṇanīm akarod asmin vihāre mām anicchatīm //
BKŚS, 25, 64.2 yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā //
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
BKŚS, 25, 75.1 tādṛśī ca mayā vyaktā jvaritānukṛtiḥ kṛtā /
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
BKŚS, 25, 80.1 ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ /
BKŚS, 26, 20.2 kriyate chagalaḥ śvāpi saṃhatya bahubhir balāt //
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //
BKŚS, 27, 18.1 samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā /
BKŚS, 27, 22.1 svastikṛtvā tatas tasmai jātarūpāṅgam ānasam /
BKŚS, 27, 25.1 āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
BKŚS, 27, 37.2 bhāryayā hi kṛtaṃ karma patyāv api vipacyate //
BKŚS, 27, 66.1 sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam /
BKŚS, 27, 68.2 bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti //
BKŚS, 27, 69.1 kim asmin bhavatā kārye kṛtam ity udite mayā /
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 27, 105.2 etāvatā hi te kāryaṃ na madīyena mṛtyunā //
BKŚS, 27, 106.1 mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām /
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
BKŚS, 27, 115.1 tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam /
BKŚS, 27, 115.2 tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam //
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
BKŚS, 28, 23.2 asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ //
BKŚS, 28, 24.2 mūḍhabhṛtyakṛtā doṣā na grāhyāḥ svāminām iti //
BKŚS, 28, 61.1 atha tasyā mayā gatvā samīpaṃ vandanā kṛtā /
BKŚS, 28, 77.2 yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam //
BKŚS, 28, 79.1 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā /
BKŚS, 28, 84.1 bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ /
BKŚS, 28, 91.1 ekaikato 'pi vṛttānta upapanne tayā kṛte /
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //
BKŚS, 28, 99.1 vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā /
BKŚS, 28, 115.2 cetovinimayaṃ kṛtvā pravṛttā śibikām iti //
Daśakumāracarita
DKCar, 1, 1, 11.1 ratnodbhavo 'pi vāṇijyanipuṇatayā pārāvārataraṇamakarot //
DKCar, 1, 1, 26.3 sahasā durgasaṃśrayaḥ kāryaḥ iti //
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 45.2 tannikhilaṃ daivāyattamevāvadhārya kāryam //
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 2.3 tadasya sakalakleśasahasya rājavāhanasya digvijayaprayāṇaṃ kriyatām iti //
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 2, 17.3 manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyānumatyā madanakṛtasārathyena manasā bhavantamāgaccham /
DKCar, 1, 2, 17.4 lokasyāsya rājalakṣmīmaṅgīkṛtya māṃ tatsapatnīṃ karotu bhavān iti //
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 4, 20.3 evaṃ kriyatām /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 9.6 kiṃ karomi /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 14.2 tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā iti /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 18.7 kiṃ karomi iti //
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 20.2 mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam //
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 48.1 ātmasātkṛtā ca tenāhamāsam //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 72.1 kimanyatkṛtyam iti //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 61.1 sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa //
DKCar, 2, 2, 62.1 yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva //
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 84.1 subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 105.1 prārthayamānasabhikānurodhācca tadagāre 'tyudāramabhyavahāravidhimakaravam //
DKCar, 2, 2, 126.1 śucālaṃ vāsu śvo 'gnisātkariṣyāmaḥ //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 191.1 taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 2, 271.1 tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam //
DKCar, 2, 2, 289.1 smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 347.1 aṅgulīyakavinimayaṃ ca kṛtvā kathaṃkathamapi niragām //
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
DKCar, 2, 3, 45.1 kiṃ bhūyaḥ kṛtyam iti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 76.1 tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 171.1 tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni //
DKCar, 2, 3, 201.1 uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 21.0 so 'yamapi tāvattvayaivaṃbhūtaḥ kṛtaḥ //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 4, 113.0 śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 63.1 yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām ityaśaṃsat //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 126.1 kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā //
DKCar, 2, 6, 127.1 kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 168.1 nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot //
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 187.1 tena sudṛṣṭāṃ māṃ kuru //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 233.1 tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 6, 258.1 nātra śaṅkā kāryā iti //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 305.1 prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 8.0 sa ca tathākārṣīt //
DKCar, 2, 7, 13.0 tadatra kalyāṇarāśinā sādhīyaḥ kṛtam //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 69.0 gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyā kāryā //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 96.0 tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām //
DKCar, 2, 8, 2.0 sa ca trāsagadgadamagadat mahābhāga kliṣṭasya me kriyatāmārya sāhāyyakam //
DKCar, 2, 8, 23.0 tathā kriyate ityantaḥpuramaviśat //
DKCar, 2, 8, 66.0 śāntayaḥ kriyantām //
DKCar, 2, 8, 70.0 kṛtamebhiḥ svastyayanaṃ kalyāṇataraṃ bhavati //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 141.0 prakṣapitapravīram anantavarmakaṭakaṃ jarjaramakurvan //
DKCar, 2, 8, 143.0 tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
DKCar, 2, 8, 162.0 vānavāsyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 249.0 nātra saṃśayaḥ kāryaḥ iti //
DKCar, 2, 8, 250.0 taccāpi śrutvā bhūyobhūyaścopadābhirviśodhya taṃ me matisahāyamakaravam //
DKCar, 2, 8, 258.0 adyāpi caitanmatkapaṭakṛtyaṃ na kenāpi viditam //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Divyāvadāna
Divyāv, 1, 29.0 kṛtyāni me kurvīta //
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 40.0 bhavantaḥ ratnānāṃ mūlyaṃ kuruta iti //
Divyāv, 1, 41.0 na śakyate ratnānāṃ mūlyaṃ kartumiti //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 61.0 sa saṃlakṣayati mamaivārthaṃ codanā kriyate //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 83.0 sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 84.0 tvaṃ cedṛśānyamaṅgalāni karoṣi //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 98.0 paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti //
Divyāv, 1, 114.0 bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 118.0 te kriyākāraṃ kṛtvā gatāḥ //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 170.0 tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 394.0 tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ //
Divyāv, 1, 406.0 yadā kālaṃ kariṣyāmaḥ tadā pravrajiṣyasi //
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 434.0 sa cāha vatsā evaṃ kurudhvam //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 439.0 sa āha evaṃ vatsa kuruṣva //
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 1, 482.0 kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ //
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 1, 515.0 taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāraḥ kṛtaḥ //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 1, 531.0 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 25.0 atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi //
Divyāv, 2, 25.0 atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi //
Divyāv, 2, 25.0 atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi //
Divyāv, 2, 28.0 tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam //
Divyāv, 2, 31.0 tadasyāḥ pratyupakāraḥ kartavya iti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 50.0 tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 66.0 atraiva tiṣṭha āvāryāṃ vyāpāraṃ kuru //
Divyāv, 2, 80.0 upāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 155.0 tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau //
Divyāv, 2, 157.0 sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 229.0 vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam //
Divyāv, 2, 244.0 svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ //
Divyāv, 2, 254.0 sumuṣitāstena bhrātaraḥ kṛtāḥ //
Divyāv, 2, 261.0 sumuṣitāstena te bhrātaraḥ kṛtāḥ //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 294.0 tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Divyāv, 2, 316.0 sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 2, 390.0 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ //
Divyāv, 2, 403.0 anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 2, 443.0 so 'haṃ tasya vacanamavacanaṃ kṛtvā mahāsamudramavatīrṇaḥ //
Divyāv, 2, 444.0 kimidānīṃ karomi kastava bhrātā pūrṇaḥ //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 463.0 tvameṣāṃ vaṇijāṃ ratnasaṃvibhāgaṃ kuru //
Divyāv, 2, 465.0 tena teṣāṃ vaṇijāṃ ratnaiḥ saṃvibhāgaḥ kṛtaḥ //
Divyāv, 2, 468.0 yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ //
Divyāv, 2, 470.0 sarvajātakṛtaniṣṭhataḥ saṃvṛttaḥ //
Divyāv, 2, 476.0 evaṃ kuruta //
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 2, 484.2 anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva /
Divyāv, 2, 484.2 anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva /
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 487.0 sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt //
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 549.0 tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 591.0 tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 620.0 bhagavān bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 2, 623.0 upāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 671.0 idānīṃ kiṃ karomi dagdhendhana iti //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 673.0 pūrṇena karmāṇi kṛtāni upacitāni //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 679.0 tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 2, 702.0 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Divyāv, 3, 11.1 kiṃ kuryādudapānena āpaścet sarvato yadi /
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 40.0 mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti //
Divyāv, 3, 71.0 na ca śakyate vinā nimittena puṇyaṃ kartum //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 93.0 tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ //
Divyāv, 3, 124.0 śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti //
Divyāv, 3, 130.0 kutra bhagavan praṇidhānaṃ kṛtam //
Divyāv, 3, 140.0 tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 152.0 rāṣṭrāpamardanamasya kariṣyāma iti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 170.0 na te 'haṃ kiṃcit kariṣyāmi iti //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 21.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 4, 35.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 5, 7.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 5, 21.0 tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 41.0 tasya buddhirutpannā atrastha evābhivādanaṃ karomi //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 73.0 tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 87.0 aparaistatra chatradhvajapatākāropaṇaṃ kṛtam //
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 30.0 gacchāmi kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ //
Divyāv, 7, 31.0 sa saṃlakṣayati adya mayā kasyānugrahaḥ kartavya iti //
Divyāv, 7, 36.0 sā saṃlakṣayati nūnaṃ mayā evaṃvidhe dakṣiṇīye kārā kṛtā yena me iyamevaṃrūpā samavasthā //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 49.0 sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 63.0 śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā //
Divyāv, 7, 66.0 duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam //
Divyāv, 7, 69.2 suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 7, 80.0 āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṃ karoti //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 131.0 sā kathayati āryaputra etat kuruṣva iti //
Divyāv, 7, 138.0 tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi //
Divyāv, 7, 141.0 sa tasya sukhaṃ bhaktakena yogodvahanaṃ kartumārabdhaḥ //
Divyāv, 7, 160.0 sa saṃlakṣayati nūnaṃ mayā evaṃvidhe sadbhūte dakṣiṇīye kārā na kṛtā yena me īdṛśī samavasthā //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 190.0 yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti //
Divyāv, 7, 190.0 yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti //
Divyāv, 7, 207.0 sāpi dhātuvibhāgaṃ kṛtvā parinirvāsyatīti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 26.0 yo yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 28.0 yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 109.0 kṛtyāni me kuryāt //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 161.0 mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 304.0 atiduṣkaraṃ caitadasmābhiḥ karaṇīyam //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 314.0 sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 8, 409.0 kiṃ tarhi na sāmpratamaprasādaḥ karaṇīyaḥ //
Divyāv, 8, 425.0 tatrāpi te eṣānupūrvī karaṇīyā //
Divyāv, 8, 428.0 tatrāpi te eṣaivānupūrvī karaṇīyā //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 8, 510.0 avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhād bālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti //
Divyāv, 8, 518.0 evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 550.0 aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 36.0 tadupāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 9, 41.0 bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 70.0 taiḥ pratijñātaṃ kriyākāraśca kṛtaḥ //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 105.0 te kathayanti yadyevam gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu //
Divyāv, 9, 110.0 te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 9, 114.0 meṇḍhako gṛhapatiḥ kathayati bhagavan bhaktakṛtyaṃ kriyatāmiti //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 10, 42.1 sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 10, 44.1 te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 51.1 taiścaivaṃ praṇidhānaṃ kṛtam //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 11, 6.1 sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti //
Divyāv, 11, 13.1 śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 32.1 atha bhagavān smitamakārṣīt //
Divyāv, 11, 44.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 11, 60.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Divyāv, 11, 102.1 te caitatkarma kṛtvā pāpakamakuśalam ekanavatikalpān apāyeṣūpapannāḥ //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 115.1 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 128.1 vayamapi tāvat pakṣaparyeṣaṇaṃ kariṣyāmaḥ //
Divyāv, 12, 133.1 tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva //
Divyāv, 12, 139.1 bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 147.1 bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 156.1 tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 161.1 na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya //
Divyāv, 12, 168.1 na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 12, 188.1 śramaṇadharmeṇa gautamo yathāpaurāṇaṃ kariṣyati //
Divyāv, 12, 204.1 sa bhagavata upasthānaṃ kartumārabdhaḥ //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 12, 208.1 bhagavata evopasthānaṃ kariṣyāmīti //
Divyāv, 12, 213.1 dhūpacūrṇāndhakāraḥ kṛtaḥ //
Divyāv, 12, 217.1 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 290.1 bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 12, 346.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 12, 401.1 dharmatā khalu buddhā bhagavanto nirmitena sārdhaṃ niścayaṃ kurvanti //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 12, 416.1 ye 'lpānapi jine kārān kariṣyanti vināyake /
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 13, 28.1 tadasya parityāgaḥ kriyatām //
Divyāv, 13, 47.1 tatraike kathayanti yatkulasadṛśaṃ tatkriyatāmiti //
Divyāv, 13, 58.1 kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati //
Divyāv, 13, 70.1 tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ //
Divyāv, 13, 72.1 sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 114.1 sā tava yogodvahanaṃ kariṣyatīti //
Divyāv, 13, 123.1 yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ balīvardā yoddhumārabdhāḥ //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 13, 171.1 sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum //
Divyāv, 13, 172.1 purobhakṣikāṃ tāvat karomi //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 217.1 tatastaiḥ kolāhalaśabdaḥ kṛtaḥ ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 269.1 bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 367.1 aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ //
Divyāv, 13, 373.1 nāmāvaśeṣamenaṃ karomīti tīvreṇa paryavasthānena paryavasthitaḥ //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 399.1 sa kathayati bhadanta svāgata śobhanam evaṃ karomīti //
Divyāv, 13, 406.1 sa kathayati bhagavan ājñāpaya kiṃ mayā karaṇīyamiti //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 423.1 sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ //
Divyāv, 13, 432.1 brāhmaṇaḥ pādābhivandanaṃ kṛtvā prakrāntaḥ //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 460.1 evaṃ karomīti //
Divyāv, 13, 464.1 tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 493.1 abhyuddhāro 'sya kartavyaḥ //
Divyāv, 13, 494.1 iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 13, 502.1 yadapakāraḥ kṛtaḥ tena pañcajanmaśatāni kroḍamallako jātaḥ //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 15, 11.0 atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 19.0 atha bhagavānanyatamasmin pradeśe smitamakārṣīt //
Divyāv, 16, 29.0 śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 17, 4.1 vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ //
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 180.1 tataste amātyā bhūyaḥ kathayanti devādhiṣṭhānamadhye 'bhiṣekaḥ kriyate //
Divyāv, 17, 194.1 te ca pakṣiṇo 'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti //
Divyāv, 17, 211.1 tairārabdhāni karṣaṇakarmāṇi kartum //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 218.1 tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 439.1 tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 440.1 tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 494.2 praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 506.1 tato vaṇik prasādajātaḥ praṇidhiṃ karoti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā //
Divyāv, 18, 56.1 tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 66.1 sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 116.1 taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 132.1 tatra kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti //
Divyāv, 18, 140.1 gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 147.1 tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 162.1 sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 167.1 yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Divyāv, 18, 282.1 ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ //
Divyāv, 18, 283.1 asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
Divyāv, 18, 303.1 sa rājñābhihito yathābhipretaṃ kuru //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 317.1 yadi yūyamatra kiṃcid vighnaṃ kariṣyatha ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Divyāv, 18, 322.1 paścāt tasyātinavāṇḍasyopari harmikā kṛtā //
Divyāv, 18, 323.1 anupūrveṇa yaṣṭyāropaṇaṃ kṛtam //
Divyāv, 18, 325.1 tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannaṃ nātra kaścididānīṃ prahariṣyati //
Divyāv, 18, 336.1 ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti //
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 341.1 tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 18, 364.1 tasya pūjāṃ kariṣyāma iti //
Divyāv, 18, 367.1 tābhyāṃ copādhyāyasakāśād vedādhyayanaṃ kṛtam //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 393.1 sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha kuruṣva me eṣāṃ svapnānāṃ nirṇayam //
Divyāv, 18, 393.1 sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha kuruṣva me eṣāṃ svapnānāṃ nirṇayam //
Divyāv, 18, 394.1 sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi //
Divyāv, 18, 397.1 sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Divyāv, 18, 432.1 tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ //
Divyāv, 18, 435.1 praṇidhim yatra kuryāstvaṃ buddhamāsādya nāyakam /
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 450.1 tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti //
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //
Divyāv, 18, 473.1 dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema //
Divyāv, 18, 474.1 sāpi ca dārikā praṇidhānaṃ karoti //
Divyāv, 18, 475.1 praṇidhānam yatra kuryāstvaṃ buddhamāsādya nāyakam /
Divyāv, 18, 484.1 vayameṣāṃ caityāni kariṣyāmaḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 523.1 tayā vṛddhayā abhihitaṃ yathepsitaṃ kuru //
Divyāv, 18, 530.1 na ca śarīramāvṛtaṃ kariṣyati //
Divyāv, 18, 531.1 na tvayā tasyā vānveṣaṇe yatnaḥ karaṇīyaḥ //
Divyāv, 18, 536.1 sa ca dārakaḥ kāryāṇi kṛtvā gataḥ //
Divyāv, 18, 545.1 sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti //
Divyāv, 18, 555.1 na te viṣādaḥ karaṇīyaḥ //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 608.1 tatastena niṣkoṣamasiṃ kṛtvā sā mātā jīvitādvyaparopitā //
Divyāv, 18, 610.1 trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi kṛtānyupacitāni //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Divyāv, 18, 641.1 paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum tvamevaṃvidhaścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śṛṇoṣi smṛtiṃ pratilabhethāḥ //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Divyāv, 19, 50.1 subhadraḥ saṃlakṣayati na śakyamasyā atropasaṃkramaṃ kartum //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 62.1 atha bhagavānanyatarasmin pradeśe smitamakārṣīt //
Divyāv, 19, 73.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 19, 76.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 209.1 yathā bhagavānājñāpayati tathā kariṣye //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 246.1 kṛtamidānīm //
Divyāv, 19, 247.1 kiṃ kriyatāmiti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti //
Divyāv, 19, 264.1 sā brāhmaṇī saṃlakṣayati ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti //
Divyāv, 19, 286.1 sārthikā avadhyātumārabdhāḥ kim yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti tairasau dvidhā kṛtvā muktaḥ //
Divyāv, 19, 304.1 api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ //
Divyāv, 19, 326.1 vitānaṃ kṛtvā avasthitaḥ //
Divyāv, 19, 336.1 tavaiva pūjā kṛtā bhavati //
Divyāv, 19, 340.1 jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ //
Divyāv, 19, 352.1 te caivamālāpaṃ kurvanti jyotiṣkaścāgataḥ //
Divyāv, 19, 367.1 sa kathayati kumāra vadhūjano 'yamiti kṛtvā //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Divyāv, 19, 390.1 rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 415.1 evaṃ kuru //
Divyāv, 19, 421.1 anyadupāyaṃ karomi //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 450.1 jyotiṣkeṇa karmāṇi kṛtānyupacitāni //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 478.1 adhivāsayatu bhagavān ahaṃ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati //
Divyāv, 19, 498.1 eṣa eva grantho vistareṇa kartavyaḥ //
Divyāv, 19, 510.1 sa kathayati ahamapyevaṃ karomi //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 520.1 vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 19, 586.1 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 45.1 nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 91.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 96.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 1, 16.2 svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate //
HV, 1, 26.2 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca //
HV, 1, 27.1 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ /
HV, 1, 37.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
HV, 2, 13.2 yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
HV, 2, 21.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
HV, 2, 31.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
HV, 2, 37.1 unmūlān atha vṛkṣāṃs tān kṛtvā vāyur aśoṣayat /
HV, 2, 39.2 vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau //
HV, 3, 11.2 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā //
HV, 3, 12.1 tato 'bhisaṃdhiṃ cakre vai dakṣas tu parameṣṭhinā /
HV, 3, 22.2 prayāto naśyati vibho tan na kāryaṃ vipaśyatā //
HV, 3, 41.1 yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha /
HV, 3, 106.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
HV, 3, 108.2 ekaikaṃ saptadhā cakre vajreṇaivārikarśanaḥ /
HV, 4, 7.1 gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhuḥ /
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
HV, 5, 3.2 svadharmaṃ pṛṣṭhataḥ kṛtvā kāmāl lokeṣv avartata //
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 5, 10.2 prajāś ca pālayiṣye 'ham iti te samayaḥ kṛtaḥ //
HV, 5, 13.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā //
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 5, 37.2 yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ //
HV, 6, 3.2 yadi me vacanaṃ nādya kariṣyasi jagaddhitam //
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
HV, 6, 29.1 vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanais tathā /
HV, 6, 33.2 vatsaṃ citrarathaṃ kṛtvā śucīn gandhān narottama //
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 7, 53.2 brahmāṇam agrataḥ kṛtvā sahādityagaṇair vibho //
HV, 8, 9.2 uvāca kiṃ mayā kāryaṃ kathayasva śucismite /
HV, 8, 18.2 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai //
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
HV, 8, 28.2 tulyeṣv abhyadhikaḥ snehaḥ kriyate 'ti punaḥ punaḥ /
HV, 9, 3.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 9, 17.2 daśadhā tadgataṃ kṣatram akarot pṛthivīm imām //
HV, 9, 26.2 kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām /
HV, 9, 42.1 śrāddhakarmaṇi coddiṣṭe akṛte śrāddhakarmaṇi /
HV, 9, 51.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
HV, 9, 51.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
HV, 9, 75.2 uttaṅkaṃ darśayāmāsa kṛtakarmā narādhipaḥ //
HV, 9, 82.2 abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā //
HV, 9, 89.1 pāṇigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ /
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 9, 99.1 satyavrato mahābāhur bharaṇaṃ tasya cākarot /
HV, 10, 8.2 satyavratas tadā roṣaṃ vasiṣṭhe manasākarot //
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 10, 11.2 kulasya niṣkṛtis tāta kṛtā sā vai bhaved iti //
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 19.1 viśvāmitras tu dārāṇām āgato bharaṇe kṛte /
HV, 10, 34.1 sā tu bhartuś citāṃ kṛtvā vane tām adhyarohata /
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
HV, 10, 38.2 pahlavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ //
HV, 10, 41.2 dharmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha //
HV, 10, 43.2 niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā //
HV, 11, 3.2 yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn //
HV, 11, 8.3 etad ākhyātam icchāmi kiṃ kurvāṇo na śocati //
HV, 11, 12.1 śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ /
HV, 11, 22.2 vyavasthānaṃ ca dharmeṣu kartuṃ lokasya cānagha //
HV, 11, 23.1 pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ /
HV, 11, 24.2 kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 17.2 eṣa dṛṣṭo 'si bhavatā kaṃ kāmaṃ karavāṇi te //
HV, 12, 24.1 prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
HV, 12, 38.1 śrāddhāni puṣṭikāmāś ca ye kariṣyanti mānavāḥ /
HV, 13, 32.1 yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ /
HV, 13, 34.2 dhyātvā prasādaṃ te cakrus tasyāḥ sarve 'nukampayā //
HV, 13, 67.1 somasyāpyāyanaṃ kṛtvā vahner vaivasvatasya ca /
HV, 13, 71.2 śreyas te 'dya vidhāsyāmi pratyakṣaṃ kuru tat svayam //
HV, 14, 8.1 tataś ca yogaṃ prāpsyanti pūrvajātikṛtaṃ punaḥ /
HV, 15, 22.1 pṛthos tu sukṛto nāma sukṛteneha karmaṇā /
HV, 15, 25.1 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā /
HV, 15, 50.1 kṛtasvastyayano viprair hutvāgnīn vācya ca dvijān /
HV, 15, 58.1 kṛtaśaucaḥ śarāvāpī rathī niṣkramya vai purāt /
HV, 15, 58.2 kṛtasvastyayano vipraiḥ prāyodhayam ahaṃ ripum //
HV, 16, 2.2 pīḍayāpy atha dharmasya kṛte śrāddhe purānagha //
HV, 16, 31.1 teṣāṃ tu tapasā tena saptajātikṛtena vai /
HV, 17, 2.2 evaṃ te samayaṃ cakruḥ suvāktaṃ pratyabhāṣata //
HV, 17, 5.1 śaptvā tān abhibhāṣyātha catvāraś cakrur aṇḍajāḥ /
HV, 17, 7.1 teṣāṃ prasādaṃ cakrus te athaitān sumanābravīt /
HV, 18, 11.1 kṛtvābhisaṃdhiṃ tapasā mahatā sa samanvitaḥ /
HV, 18, 18.1 pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 18, 26.1 teṣāṃ saṃvidathotpannā pūrvajātikṛtā tadā /
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
HV, 20, 14.2 triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām //
HV, 20, 43.2 budha ity akaron nāma tasya putrasya dhīmataḥ /
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
HV, 21, 31.2 hataujā durbalo mūḍho rajiputraiḥ kṛto vibho //
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
HV, 21, 33.3 tathā tāta kariṣyāmi mā te bhūd viklavaṃ manaḥ //
HV, 21, 34.1 tataḥ karma cakārāsya tejaso vardhanaṃ tadā /
HV, 21, 34.2 teṣāṃ ca buddhisaṃmoham akarod ṛṣisattamaḥ //
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
HV, 23, 12.1 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ /
HV, 23, 52.1 pūrvaṃ tu vitathe tasya kṛte vai putrajanmani /
HV, 23, 80.2 gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam //
HV, 23, 107.2 yaḥ prayāgād apakramya kurukṣetraṃ cakāra ha //
HV, 23, 152.2 tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati /
HV, 24, 22.2 pṛthāṃ duhitaraṃ cakre kauntyas tāṃ pāṇḍur āvahat //
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
HV, 25, 16.1 kṛtvā ca niścayaṃ sarve palāyanam arocayan /
HV, 27, 7.2 sadopaspṛśatas tasya cakāra priyam āpagā //
HV, 28, 14.1 lipsāṃ cakre prasenāt tu maṇiratnaṃ syamantakam /
HV, 29, 8.1 pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā /
HV, 29, 13.1 anāptau ca vadhārhau ca kṛtvā bhojajanārdanau /
HV, 29, 14.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ /
HV, 29, 36.2 tat prayacchasva mānārha mayi mānāryakaṃ kṛthāḥ //
HV, 30, 6.2 mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ //
HV, 30, 7.1 gopāyanaṃ yaḥ kurute jagataḥ sārvalaukikam /
HV, 30, 8.1 mahābhūtāni bhūtātmā yo dadhāra cakāra ca /
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
HV, 30, 10.2 lokam ekārṇavaṃ cakre dṛśyādṛśyena vartmanā //
HV, 30, 13.1 yena saiṃhaṃ vapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ /
HV, 30, 13.1 yena saiṃhaṃ vapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ /
HV, 30, 17.2 sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
HV, 30, 19.2 śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvasāne nakṛśaṃ cakāra //
HV, 30, 20.1 padāni yo lokapadāni kṛtvā cakāra daityān salilāśayasthān /
HV, 30, 20.1 padāni yo lokapadāni kṛtvā cakāra daityān salilāśayasthān /
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
HV, 30, 23.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn api /
HV, 30, 25.2 yugānurūpaṃ yaḥ kṛtvā lokān anu parikraman //
Harṣacarita
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 28.1 vidyāvisaṃvādakṛtāśca tatra teṣām anyonyasya vivādāḥ prādurabhavan //
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 44.1 nahi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ vā //
Harṣacarita, 1, 44.1 nahi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ vā //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 132.1 pituḥ pādamūlamāyāntaṃ mayā sābhisāramakarotsvāmī //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 154.1 tatheti ca tenābhyanujñātaḥ śanakairutthāya kṛtanamaskṛtiruccacāla //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 202.1 avatīrya ca dūrādevānatena mūrdhnā praṇāmamakarot //
Harṣacarita, 1, 208.1 yato muhūrtamavadhānadānena prasādaṃ kriyamāṇamicchāmīti //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 230.1 itarā tu sakhīsnehena sāvitrīmapi viditavṛttāntāmakarot //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 1, 2.1 kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ /
Kir, 1, 5.2 sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //
Kir, 1, 9.1 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā /
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam /
Kir, 1, 25.1 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram /
Kir, 1, 35.2 sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //
Kir, 2, 9.2 kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā //
Kir, 2, 12.1 prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ /
Kir, 2, 17.2 jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ //
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 2, 24.1 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi /
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 2, 40.2 kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ //
Kir, 2, 46.1 abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ /
Kir, 3, 3.2 mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena //
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 3, 29.1 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 3, 43.1 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim /
Kir, 3, 43.2 kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ //
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kir, 3, 49.1 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ /
Kir, 3, 51.1 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ /
Kir, 3, 52.2 tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam //
Kir, 3, 54.1 tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva /
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kir, 4, 10.2 tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ //
Kir, 4, 13.2 dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 4, 33.1 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane /
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kir, 5, 17.2 ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ //
Kir, 5, 25.1 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam /
Kir, 5, 35.2 sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ //
Kir, 5, 42.2 śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām //
Kir, 6, 4.2 mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //
Kir, 6, 23.1 śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ /
Kir, 6, 29.1 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam /
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 7, 6.2 tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 7, 17.1 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm /
Kir, 7, 35.1 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā /
Kir, 8, 1.1 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam /
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 13.2 nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ //
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kir, 8, 53.1 nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ /
Kir, 9, 46.1 śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya /
Kir, 9, 60.1 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā /
Kir, 10, 3.1 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām /
Kir, 10, 4.2 pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni //
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Kir, 11, 7.2 cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam //
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Kir, 11, 26.1 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ /
Kir, 11, 26.1 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ /
Kir, 11, 31.2 ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana //
Kir, 11, 64.1 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā /
Kir, 11, 67.1 pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam /
Kir, 11, 72.1 kṛtaṃ puruṣaśabdena jātimātrāvalambinā /
Kir, 11, 78.2 palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ //
Kir, 12, 19.1 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ /
Kir, 12, 20.1 kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini /
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa //
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kir, 13, 21.1 vrajato 'sya bṛhatpatatrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ /
Kir, 13, 27.2 saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 60.1 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā /
Kir, 13, 64.1 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām /
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Kir, 14, 16.2 śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate //
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Kir, 14, 23.2 samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kir, 14, 24.2 sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam //
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kir, 14, 34.2 gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ //
Kir, 14, 54.2 javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 15, 3.2 āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 15, 15.1 varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān /
Kir, 16, 19.1 puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ /
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 30.2 akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kir, 17, 62.1 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām /
Kir, 18, 11.1 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ /
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kir, 18, 21.1 kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ /
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kir, 18, 23.2 na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate //
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Kumārasaṃbhava
KumSaṃ, 1, 13.2 yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ //
KumSaṃ, 1, 48.2 taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ //
KumSaṃ, 2, 23.2 kurute 'sminn amoghe 'pi nirvāṇālātalāghavam //
KumSaṃ, 2, 27.2 apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ //
KumSaṃ, 2, 34.2 nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām //
KumSaṃ, 2, 39.1 tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ /
KumSaṃ, 2, 41.2 abhijñāś chedapātānāṃ kriyante nandanadrumāḥ //
KumSaṃ, 3, 3.1 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
KumSaṃ, 3, 10.2 kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye //
KumSaṃ, 3, 14.1 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 3, 33.2 svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu //
KumSaṃ, 3, 59.2 śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda //
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
KumSaṃ, 3, 72.2 tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra //
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 4, 2.1 avadhānapare cakāra sā pralayāntonmiṣite vilocane /
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 19.2 tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me //
KumSaṃ, 4, 22.1 kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā /
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 4, 32.1 tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam /
KumSaṃ, 4, 35.2 kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām //
KumSaṃ, 4, 41.1 abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ /
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 5, 7.1 athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā /
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 5, 16.1 kṛtābhiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm /
KumSaṃ, 5, 21.2 apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ śanaiḥ śyāmikayā kṛtaṃ padam //
KumSaṃ, 5, 27.2 tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām //
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
KumSaṃ, 5, 60.1 drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api /
KumSaṃ, 5, 65.2 amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe //
KumSaṃ, 5, 69.2 stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati //
KumSaṃ, 5, 80.2 karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī //
KumSaṃ, 5, 84.2 svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ //
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
KumSaṃ, 6, 32.1 āryāpy arundhatī tatra vyāpāraṃ kartuṃ arhati /
KumSaṃ, 6, 37.2 svargābhiṣyandavamanaṃ kṛtvevopaniveśitam //
KumSaṃ, 6, 45.2 yatra kopaiḥ kṛtāḥ strīṇām ā prasādārthinaḥ priyāḥ //
KumSaṃ, 6, 53.1 tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
KumSaṃ, 7, 6.2 tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ //
KumSaṃ, 7, 9.1 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
KumSaṃ, 7, 15.1 vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam /
KumSaṃ, 7, 19.2 sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna //
KumSaṃ, 7, 24.2 tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra //
KumSaṃ, 7, 34.1 yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam /
KumSaṃ, 7, 38.2 mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam //
KumSaṃ, 7, 45.2 dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ //
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
KumSaṃ, 7, 63.2 prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni //
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 7, 95.1 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
KumSaṃ, 8, 10.2 nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
KumSaṃ, 8, 36.1 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
KumSaṃ, 8, 84.2 tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam //
KumSaṃ, 8, 87.2 vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat //
Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
KāSū, 1, 1, 11.1 tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra //
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 29.1 kālena balir indraḥ kṛtaḥ /
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 1, 3, 7.1 asti jyautiṣam iti puṇyāheṣu karma kurvate //
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 7.7 āgantūnāṃ ca kṛtasamavāyānāṃ pūjanam abhyupapattiśca /
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 30.2 kṛte pratikṛtaṃ kuryāt tāḍite pratitāḍitam /
KāSū, 2, 4, 23.1 ākṛtivikārayuktāni cānyānyapi kurvīta //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 2, 5, 41.2 uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā //
KāSū, 2, 7, 23.2 tadyuvatīnām urasi kīlāni ca tatkṛtāni dṛśyante /
KāSū, 2, 7, 28.1 naradevaḥ kupāṇir viddhayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra //
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 2, 9, 19.1 tad etat tu na kāryam /
KāSū, 2, 9, 28.3 keṣāṃcid eva kurvanti narāṇām aupariṣṭakam //
KāSū, 2, 9, 29.2 kurvanti rūḍhaviśvāsāḥ parasparaparigraham //
KāSū, 2, 9, 30.1 puruṣāśca tathā strīṣu karmaitat kila kurvate /
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 1, 21.1 kṛtvāpi coccasaṃbandhaṃ paścājjñātiṣu saṃnamet /
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 2, 18.1 ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
KāSū, 3, 3, 3.27 bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet /
KāSū, 3, 3, 5.9 yat kiṃcid dṛṣṭvā vihasitaṃ karoti /
KāSū, 3, 3, 5.11 bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti /
KāSū, 3, 3, 5.15 vacanaṃ caiṣāṃ bahu manyate karoti ca /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 3, 5.20 tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati /
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
KāSū, 3, 4, 25.1 idaṃ tvayā kartavyam /
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 37.1 mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt //
KāSū, 3, 4, 42.2 anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham //
KāSū, 3, 4, 43.2 kurvīta dhanalobhena patiṃ sāpatnakeṣvapi //
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 4, 1, 31.1 sāṃvatsarikamāyaṃ saṃkhyāya tadanurūpaṃ vyayaṃ kuryāt //
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 2, 18.1 ātmavṛttān tāṃstadadhiṣṭhitān kuryāt //
KāSū, 4, 2, 44.5 maṇḍanakāni veṣān ādareṇa kurvīta /
KāSū, 4, 2, 46.1 nāyakāpatyānāṃ dhātreyikāni kuryāt //
KāSū, 4, 2, 57.1 tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt //
KāSū, 4, 2, 69.2 karoti vaśyaṃ bhartāraṃ sapatnīścādhitiṣṭhati //
KāSū, 5, 1, 13.3 bahumānakṛtānyatiparicayāt /
KāSū, 5, 1, 13.4 paribhavakṛtānyatiśauṇḍīryād vaicakṣaṇyācca /
KāSū, 5, 1, 16.26 tulyarūpābhiścādhaḥ kṛtā /
KāSū, 5, 2, 4.1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 5, 3, 14.2 ādau paricayaṃ kuryāt tataśca paribhāṣaṇam /
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.2 prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 7.7 evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ //
KāSū, 5, 5, 14.4 antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
KāSū, 5, 6, 14.2 ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam //
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 14.1 dravyāṇi praṇaye dadyāt kuryācca parivartanam /
KāSū, 6, 2, 3.8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā //
KāSū, 6, 2, 4.23 glānyām urasi lalāṭe ca karaṃ kurvīta /
KāSū, 6, 3, 4.3 vyapadiśyānyat karoti /
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
KāSū, 6, 3, 11.2 nātisaṃdhīyate gamyaiḥ karotyarthāṃśca puṣkalān //
KāSū, 6, 4, 17.3 vartamānasya ced arthavighātaṃ kariṣyati /
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 22.1 tatrāpi gurulāghavakṛto viśeṣaḥ //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 4.6 ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubhayato yogaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 1, 3.5 etenaiva rātrau dhūmaṃ kṛtvā taddhūmatiraskṛtaṃ sauvarṇaṃ candramasaṃ darśayati /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 24.0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet //
KāSū, 7, 2, 34.0 kokilākṣaphalapralepo hastinyāḥ saṃhatam ekarātraṃ karoti //
KāSū, 7, 2, 54.2 vātsyāyanaścakāredaṃ kāmasūtraṃ yathāvidhi //
Kātyāyanasmṛti
KātySmṛ, 1, 7.1 tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
KātySmṛ, 1, 8.2 kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt //
KātySmṛ, 1, 15.2 dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ //
KātySmṛ, 1, 24.1 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
KātySmṛ, 1, 27.2 svayaṃ kāryāṇi kurvīta narāṇām avivādinām //
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 51.1 apravṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam /
KātySmṛ, 1, 51.2 nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet //
KātySmṛ, 1, 53.1 prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ /
KātySmṛ, 1, 59.1 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ //
KātySmṛ, 1, 60.2 kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ //
KātySmṛ, 1, 63.1 yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
KātySmṛ, 1, 66.2 tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ //
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 71.2 sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //
KātySmṛ, 1, 88.1 vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
KātySmṛ, 1, 90.2 itaro 'py abhiyuktena pratirodhikṛto mataḥ //
KātySmṛ, 1, 100.2 tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā //
KātySmṛ, 1, 111.2 na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ //
KātySmṛ, 1, 119.2 nityakarmāparodhas tu kāryaḥ sarvavarṇinām //
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 149.2 kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //
KātySmṛ, 1, 153.1 sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 161.1 daivarājakṛto doṣas tasmin kāle yadā bhavet /
KātySmṛ, 1, 162.1 daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
KātySmṛ, 1, 167.1 abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
KātySmṛ, 1, 179.1 gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
KātySmṛ, 1, 195.2 anyapakṣāśrayas tena kṛto vādī sa hīyate //
KātySmṛ, 1, 205.1 bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
KātySmṛ, 1, 241.2 sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ //
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 252.1 lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
KātySmṛ, 1, 255.1 abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ /
KātySmṛ, 1, 270.2 kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati //
KātySmṛ, 1, 271.2 strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati //
KātySmṛ, 1, 272.2 tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte //
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 283.1 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 295.1 anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
KātySmṛ, 1, 295.3 nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ //
KātySmṛ, 1, 304.1 yadi labdhaṃ bhavet kiṃcit prajñaptir vā kṛtā bhavet /
KātySmṛ, 1, 308.2 tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //
KātySmṛ, 1, 311.1 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
KātySmṛ, 1, 311.2 sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ //
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena vā /
KātySmṛ, 1, 332.1 samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ /
KātySmṛ, 1, 339.1 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
KātySmṛ, 1, 351.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
KātySmṛ, 1, 360.1 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 407.2 gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ //
KātySmṛ, 1, 437.1 adeśakāladattāni bahirvāsakṛtāni ca /
KātySmṛ, 1, 437.2 vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ //
KātySmṛ, 1, 443.1 kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
KātySmṛ, 1, 443.2 gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet //
KātySmṛ, 1, 447.1 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
KātySmṛ, 1, 449.1 madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 465.1 asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 467.2 asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ //
KātySmṛ, 1, 468.2 yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ //
KātySmṛ, 1, 470.2 tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati //
KātySmṛ, 1, 470.2 tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati //
KātySmṛ, 1, 474.1 sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
KātySmṛ, 1, 482.1 prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
KātySmṛ, 1, 483.2 rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam //
KātySmṛ, 1, 496.2 vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 517.2 tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk //
KātySmṛ, 1, 518.1 ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
KātySmṛ, 1, 526.1 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
KātySmṛ, 1, 531.2 nibandham āvahet tatra daivarājakṛtād ṛte //
KātySmṛ, 1, 543.1 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
KātySmṛ, 1, 543.2 etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ //
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 545.1 proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 546.1 bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
KātySmṛ, 1, 546.2 ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā //
KātySmṛ, 1, 548.2 viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ //
KātySmṛ, 1, 553.2 svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam //
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
KātySmṛ, 1, 569.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
KātySmṛ, 1, 569.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ //
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 579.1 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
KātySmṛ, 1, 582.1 sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
KātySmṛ, 1, 595.1 yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ /
KātySmṛ, 1, 606.2 yācito 'rdhakṛte tasminn aprāpte na tu dāpyate //
KātySmṛ, 1, 607.1 prāptakāle kṛte kārye na dadyād yācito 'pi san /
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 613.1 abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam /
KātySmṛ, 1, 614.2 adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam //
KātySmṛ, 1, 615.1 prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet /
KātySmṛ, 1, 616.1 prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ /
KātySmṛ, 1, 620.1 yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam /
KātySmṛ, 1, 625.2 kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ //
KātySmṛ, 1, 626.1 prayogaṃ kurvate ye tu hemadhānyarasādinā /
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 636.3 pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām //
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
KātySmṛ, 1, 653.2 kṛtapratyupakārārthas tasya doṣo na vidyate //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 666.1 ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat /
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 700.1 dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
KātySmṛ, 1, 706.1 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 712.1 mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
KātySmṛ, 1, 714.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 723.2 avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 735.1 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
KātySmṛ, 1, 737.2 sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā //
KātySmṛ, 1, 739.2 tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ //
KātySmṛ, 1, 740.2 kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //
KātySmṛ, 1, 748.1 bhayavarjitabhūpena sarvābhāve svayaṃkṛtā //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 753.2 dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmasu //
KātySmṛ, 1, 757.2 kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ //
KātySmṛ, 1, 762.1 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
KātySmṛ, 1, 771.1 nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
KātySmṛ, 1, 779.2 tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet //
KātySmṛ, 1, 782.2 yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
KātySmṛ, 1, 785.1 udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
KātySmṛ, 1, 795.1 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //
KātySmṛ, 1, 807.1 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
KātySmṛ, 1, 819.2 taccheṣam āpnuyāt tasmāt pratyaye svāminā kṛte //
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 822.2 chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ //
KātySmṛ, 1, 826.2 kuryuḥ karmāṇi nṛpater ā mṛtyor iti kauśikaḥ //
KātySmṛ, 1, 848.1 bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 851.1 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
KātySmṛ, 1, 875.1 vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
KātySmṛ, 1, 878.1 āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate /
KātySmṛ, 1, 878.2 tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ /
KātySmṛ, 1, 898.2 tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam //
KātySmṛ, 1, 926.2 na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojayet //
KātySmṛ, 1, 933.2 viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam //
KātySmṛ, 1, 942.2 prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate //
KātySmṛ, 1, 946.2 tatkṛtācāram etṝṇāṃ niścayo na tu rājani //
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
KātySmṛ, 1, 975.2 putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane //
Kāvyādarśa
KāvĀ, 1, 2.2 yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam //
KāvĀ, 1, 30.1 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
KāvĀ, 1, 84.2 kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
KāvĀ, 1, 104.2 śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.1 badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim /
KāvĀ, Dvitīyaḥ paricchedaḥ, 72.2 nānyathā kṛtam atrāsyam ato 'vayavarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 75.2 mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 86.2 kalpadrumaś ca kriyate tad idaṃ heturūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.2 līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.2 mayāpi maraṇe cetas trayam etat samaṃ kṛtam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 123.1 kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi /
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.1 sa vartamānākṣepo 'yaṃ kurvaty evāsitotpala /
KāvĀ, Dvitīyaḥ paricchedaḥ, 146.2 priyaprayāṇaṃ sācivyaṃ kurvaty evātiraktayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā gā iti karomi kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 148.1 yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni /
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.1 nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 195.2 kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ //
Kāvyālaṃkāra
KāvyAl, 1, 2.2 prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam //
KāvyAl, 1, 10.1 śabdābhidheye vijñāya kṛtvā tadvidupāsanām /
KāvyAl, 1, 10.2 vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ //
KāvyAl, 1, 27.1 kaverabhiprāyakṛtaiḥ kathānaiḥ kaiścidaṅkitā /
KāvyAl, 1, 29.2 svaguṇāviṣkṛtiṃ kuryādabhijātaḥ kathaṃ janaḥ //
KāvyAl, 2, 11.2 sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam //
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
KāvyAl, 2, 26.1 amūni kurvate 'nvarthām asyākhyām arthadīpanāt /
KāvyAl, 2, 49.1 tatrāsambhavinārthena kaḥ kuryād upamāṃ kṛtī /
KāvyAl, 2, 49.2 ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ //
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 2, 96.1 svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ /
KāvyAl, 3, 16.2 ityatra meghakariṇāṃ nirdeśaḥ kriyate samam //
KāvyAl, 3, 17.1 śleṣādevārthavacasorasya ca kriyate bhidā /
KāvyAl, 3, 21.2 bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā //
KāvyAl, 3, 32.2 śatāṃśenāpi bhavatā kiṃ tayoḥ sadṛśaṃ kṛtam //
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 3, 51.1 anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā /
KāvyAl, 4, 16.1 tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām /
KāvyAl, 4, 37.2 cakāra jānudaghnāpān pratidiṅmukhamadhvanaḥ //
KāvyAl, 4, 47.1 āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā /
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 5, 39.2 pratijñāya yathā bhīmas taccakārāvaśo ruṣā //
KāvyAl, 5, 40.1 kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana /
KāvyAl, 5, 40.2 parityāgasya kartavyo nāsāṃ catasṛṇām api //
KāvyAl, 5, 42.2 kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī //
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
KāvyAl, 5, 49.2 anyadharmo'pi tatsiddhiṃ sambandhena karotyayam //
KāvyAl, 5, 50.2 apṛthakkṛtasādhyo'pi hetuścātra pratīyate //
KāvyAl, 5, 53.1 ajñānasaṃśayajñānaviparyayakṛto yathā /
KāvyAl, 5, 61.2 vaiparītyādviparyāsaṃ kīrterapi karoti tat //
KāvyAl, 5, 67.2 kurvanti kāvyamapare vyāyatābhīpsayā yathā //
KāvyAl, 6, 4.1 tasya cādhigame yatnaḥ kāryaḥ kāvyaṃ vidhitsatā /
KāvyAl, 6, 4.2 parapratyayato yattu kriyate tena kā ratiḥ //
KāvyAl, 6, 13.2 vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ //
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 37.2 akena ca na kurvīta vṛttiṃ tadgamako yathā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.8 vṛddhiḥ khalv api akārṣīt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.15 kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.7 nipātaḥ iti kim cakārātra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.22 ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.9 vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.10 eṣe iti iṇaḥ sepratyaye guṇe ṣatve ca kṛte rūpam /
Kūrmapurāṇa
KūPur, 1, 1, 27.2 manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram //
KūPur, 1, 1, 83.2 kiṃ kariṣyāmi yogeśa tanme vada jaganmaya //
KūPur, 1, 2, 19.2 yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet //
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 2, 46.1 ā garbhasaṃbhavād ādyāt kāryaṃ tenāpramādataḥ /
KūPur, 1, 2, 100.2 sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam //
KūPur, 1, 2, 105.2 bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte //
KūPur, 1, 2, 106.1 tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
KūPur, 1, 3, 11.2 patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati //
KūPur, 1, 3, 14.2 prasannenaiva manasā kurvāṇo yāti tatpadam //
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 17.2 karoti satataṃ buddhyā brahmārpaṇamidaṃ param //
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 3, 20.1 anyathā yadi karmāṇi kuryānnityamapi dvijaḥ /
KūPur, 1, 3, 20.2 akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu //
KūPur, 1, 3, 21.2 avidvānapi kurvīta karmāpnotyacirāt padam //
KūPur, 1, 3, 24.2 karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt //
KūPur, 1, 4, 54.1 yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
KūPur, 1, 6, 22.2 prasādamakarot teṣāṃ varāhavapurīśvaraḥ //
KūPur, 1, 8, 6.1 dvidhākarot punardehamardhena puruṣo 'bhavat /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 9, 31.1 kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
KūPur, 1, 9, 50.2 prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ //
KūPur, 1, 9, 75.1 yadarthitaṃ bhagavatā tat kariṣyāmi putraka /
KūPur, 1, 9, 76.2 tathā kuruṣva deveśa mayā lokapitāmaha //
KūPur, 1, 10, 42.2 tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim //
KūPur, 1, 10, 74.2 kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat //
KūPur, 1, 10, 79.1 tathānyāni ca rūpāṇi mama māyākṛtāni tu /
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 25.1 seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 1, 11, 255.2 ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari //
KūPur, 1, 11, 265.2 adhyātmajñānasahitaṃ muktaye satataṃ kuru //
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 11, 275.2 tat prayatnena kurvanti matpriyāste hi ye narāḥ //
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 278.2 brahmaṇo vacanāt tāni kariṣyanti yuge yuge //
KūPur, 1, 11, 313.2 anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi //
KūPur, 1, 11, 332.2 pūtanādikṛtair doṣair grahadoṣaiśca mucyate //
KūPur, 1, 13, 23.2 matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit //
KūPur, 1, 13, 24.1 sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ /
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 13, 54.2 kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat //
KūPur, 1, 14, 2.2 kim akārṣīnmahābuddhe śrotumicchāma sāṃpratam //
KūPur, 1, 14, 27.2 daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ //
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 15, 49.2 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā //
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 1, 15, 74.2 nītvā rasātalaṃ cakre bandīm indīvaraprabhām //
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 15, 111.2 vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja //
KūPur, 1, 15, 112.2 cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ //
KūPur, 1, 15, 114.1 sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 15, 117.1 cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ /
KūPur, 1, 15, 118.2 cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha //
KūPur, 1, 15, 138.1 tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm /
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 15, 217.1 kṣamasva devi śailaje kṛtaṃ mayā vimohataḥ /
KūPur, 1, 16, 6.2 brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham //
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 16, 16.1 kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam /
KūPur, 1, 16, 44.1 kṛtopanayano vedān adhyaiṣṭa bhagavān hariḥ /
KūPur, 1, 16, 45.2 sa yat pramāṇaṃ kurute lokastadanuvartate //
KūPur, 1, 16, 65.1 kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
KūPur, 1, 16, 67.2 pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ //
KūPur, 1, 16, 69.2 sa devakāryāṇi sadā karoti puruṣottamaḥ //
KūPur, 1, 19, 23.1 kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
KūPur, 1, 20, 9.1 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
KūPur, 1, 20, 26.2 rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat //
KūPur, 1, 20, 28.1 matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
KūPur, 1, 20, 30.2 yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān //
KūPur, 1, 20, 36.1 sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
KūPur, 1, 20, 36.1 sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
KūPur, 1, 20, 44.2 lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām //
KūPur, 1, 20, 45.1 kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ /
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 21, 36.2 yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti //
KūPur, 1, 21, 54.2 yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ //
KūPur, 1, 21, 68.2 prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ //
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 1, 22, 21.2 urvaśīṃ tāṃ manaścakre tasyā eveyamarhati //
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 1, 22, 32.2 kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa //
KūPur, 1, 22, 37.2 dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat //
KūPur, 1, 23, 57.1 kṛtopanayano vedānadhītya vidhivad guroḥ /
KūPur, 1, 23, 84.2 samārebhe tapaḥ kartuṃ taponidhirarindamaḥ //
KūPur, 1, 24, 4.2 śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ //
KūPur, 1, 24, 15.1 stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
KūPur, 1, 24, 20.2 cakāra devakīsūnur devarṣipitṛtarpaṇam //
KūPur, 1, 24, 25.1 athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
KūPur, 1, 24, 34.2 bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ //
KūPur, 1, 24, 42.1 pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ /
KūPur, 1, 24, 43.2 mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ /
KūPur, 1, 24, 45.2 cakāra tanniyogena yogaśāstramanuttamam //
KūPur, 1, 25, 16.2 bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā //
KūPur, 1, 25, 50.1 kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
KūPur, 1, 25, 50.2 kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ //
KūPur, 1, 25, 56.1 na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 26, 5.2 ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam //
KūPur, 1, 26, 7.2 kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ //
KūPur, 1, 27, 3.1 kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ /
KūPur, 1, 27, 6.2 idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa //
KūPur, 1, 27, 36.1 tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
KūPur, 1, 27, 37.2 dvandvaiḥ sampīḍyamānāstu cakrurāvaraṇāni ca //
KūPur, 1, 27, 38.1 kṛtvā dvandvapratīghātān vārtopāyamacintayan /
KūPur, 1, 27, 48.1 varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 28, 10.1 kurvanty avedadṛṣṭāni karmāṇi vividhāni tu /
KūPur, 1, 28, 27.1 kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai /
KūPur, 1, 28, 33.1 kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ /
KūPur, 1, 28, 60.1 gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi /
KūPur, 1, 28, 66.1 namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 29, 44.1 kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
KūPur, 1, 29, 48.2 praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam //
KūPur, 1, 29, 74.1 yāni ceha prakurvanti pātakāni kṛtālayāḥ /
KūPur, 1, 30, 18.2 vāsas tasyākarot kṛttiṃ kṛttivāseśvarastataḥ //
KūPur, 1, 31, 5.1 tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam /
KūPur, 1, 31, 5.1 tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam /
KūPur, 1, 31, 18.2 uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm //
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 31, 30.2 smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham //
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 32, 11.2 vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ //
KūPur, 1, 32, 22.2 ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam //
KūPur, 1, 32, 28.2 te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā //
KūPur, 1, 32, 29.1 dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ /
KūPur, 1, 32, 30.2 ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam //
KūPur, 1, 33, 21.1 tarpayitvā pitṝn devān kṛtvā piṇḍapradānakam /
KūPur, 1, 33, 23.2 vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ //
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 1, 34, 21.1 tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
KūPur, 1, 34, 39.2 modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā //
KūPur, 1, 35, 12.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 35, 29.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 1, 38, 10.2 jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ //
KūPur, 1, 38, 11.1 plakṣadvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 38, 13.1 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
KūPur, 1, 38, 13.2 puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ //
KūPur, 1, 39, 24.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 40, 7.2 grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham //
KūPur, 1, 40, 19.1 grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham /
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 46, 20.2 sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ //
KūPur, 1, 48, 3.2 eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ //
KūPur, 1, 49, 43.2 nārāyaṇākhyo brahmāsau prijāsargaṃ karoti saḥ //
KūPur, 1, 50, 11.2 tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ //
KūPur, 1, 50, 15.2 cāturhotram abhūd yasmiṃstena yajñamathākarot //
KūPur, 1, 50, 16.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
KūPur, 1, 50, 17.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
KūPur, 1, 50, 18.1 ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā /
KūPur, 1, 50, 18.2 śākhānāṃ tu śatenaiva yajurvedamathākarot //
KūPur, 1, 50, 20.1 bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
KūPur, 1, 51, 28.1 kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi /
KūPur, 2, 1, 37.2 imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta //
KūPur, 2, 2, 6.2 sa māyī māyayā baddhaḥ karoti vividhāstanūḥ //
KūPur, 2, 3, 23.1 matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
KūPur, 2, 4, 21.1 ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
KūPur, 2, 4, 29.2 karoti kālo bhagavān mahāyogeśvaraḥ svayam //
KūPur, 2, 5, 8.2 sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam //
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 6, 7.1 ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
KūPur, 2, 6, 14.2 mamaiva paramā mūrtiḥ karoti paripālanam //
KūPur, 2, 6, 16.2 pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ //
KūPur, 2, 11, 44.1 ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
KūPur, 2, 11, 46.1 ubhe kṛtvā pādatale jānūrvorantareṇa hi /
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 11, 80.1 sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
KūPur, 2, 11, 83.2 śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam //
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 11, 103.1 varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
KūPur, 2, 12, 4.1 kṛtopanayano vedānadhīyīta dvijottamāḥ /
KūPur, 2, 12, 7.2 anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam //
KūPur, 2, 12, 14.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
KūPur, 2, 12, 17.1 agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
KūPur, 2, 12, 18.1 devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
KūPur, 2, 12, 21.1 na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
KūPur, 2, 12, 22.1 vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ /
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
KūPur, 2, 12, 47.1 brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
KūPur, 2, 12, 47.2 savarṇeṣu savarṇānāṃ kāryamevābhivādanam //
KūPur, 2, 13, 9.2 akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet //
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati //
KūPur, 2, 13, 34.2 ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ //
KūPur, 2, 13, 35.2 prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam //
KūPur, 2, 13, 43.2 kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ //
KūPur, 2, 14, 1.3 āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham //
KūPur, 2, 14, 19.1 kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
KūPur, 2, 14, 22.1 na kuryānmānasaṃ vipro gurostyāge kadācana /
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 14, 31.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
KūPur, 2, 14, 32.2 kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan //
KūPur, 2, 14, 33.2 gurudāreṣu kurvīta satāṃ dharmamanusmaran //
KūPur, 2, 14, 43.1 brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
KūPur, 2, 14, 43.2 kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ //
KūPur, 2, 14, 51.1 oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
KūPur, 2, 14, 59.1 puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
KūPur, 2, 14, 61.2 adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ //
KūPur, 2, 14, 71.1 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
KūPur, 2, 14, 82.1 yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
KūPur, 2, 14, 85.1 yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
KūPur, 2, 15, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
KūPur, 2, 15, 15.2 kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca //
KūPur, 2, 15, 16.1 sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā /
KūPur, 2, 15, 16.2 daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam //
KūPur, 2, 15, 17.2 kurvītātmahitaṃ nityaṃ sarvabhūtānikampakaḥ //
KūPur, 2, 15, 25.2 kuryādaharaharnityaṃ namasyet prayataḥ surān //
KūPur, 2, 15, 29.2 gṛhastho mucyate bandhāt nātra kāryā vicāraṇā //
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 16, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
KūPur, 2, 16, 11.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
KūPur, 2, 16, 17.2 kurvāṇaḥ patate jantustasmād yatnena varjayet //
KūPur, 2, 16, 31.2 bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet //
KūPur, 2, 16, 33.1 na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
KūPur, 2, 16, 35.1 na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
KūPur, 2, 16, 41.2 vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana //
KūPur, 2, 16, 54.1 na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
KūPur, 2, 18, 1.2 ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
KūPur, 2, 18, 2.3 ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim //
KūPur, 2, 18, 4.1 uṣaḥkāle 'tha samprāpte kṛtvā cāvaśyakaṃ budhaḥ /
KūPur, 2, 18, 4.2 snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi //
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 18, 30.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 18, 53.2 vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ //
KūPur, 2, 18, 67.1 tataḥ saṃmārjanaṃ kuryādāpohiṣṭhā mayobhuvaḥ /
KūPur, 2, 18, 71.1 apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
KūPur, 2, 18, 77.2 tiṣṭhaṃścedīkṣamāṇo 'rkaṃ japyaṃ kuryāt samāhitaḥ //
KūPur, 2, 18, 78.2 kartavyā tvakṣamālā syāduttarāduttamā smṛtā //
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 100.1 pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
KūPur, 2, 18, 101.2 kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ //
KūPur, 2, 18, 103.1 yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
KūPur, 2, 18, 103.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
KūPur, 2, 18, 105.2 vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 118.1 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 19, 3.1 pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu /
KūPur, 2, 19, 7.1 udānāya tataḥ kuryāt samānāyeti pañcamīm /
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 19, 13.2 yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam //
KūPur, 2, 19, 31.1 nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
KūPur, 2, 19, 32.2 tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ //
KūPur, 2, 20, 1.2 atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
KūPur, 2, 20, 6.1 naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
KūPur, 2, 20, 8.2 nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ //
KūPur, 2, 20, 9.1 svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ /
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 20, 24.1 karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ /
KūPur, 2, 20, 27.2 daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt //
KūPur, 2, 20, 28.1 saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
KūPur, 2, 21, 1.3 piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ //
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 7.1 āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
KūPur, 2, 22, 16.2 svāmibhistad vihanyeta mohād yat kriyate naraiḥ //
KūPur, 2, 22, 36.1 yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
KūPur, 2, 22, 36.2 tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam //
KūPur, 2, 22, 41.1 apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 22, 43.2 saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
KūPur, 2, 22, 44.2 kuruṣvetyabhyanujñāto juhuyādupavītavān //
KūPur, 2, 22, 45.1 yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
KūPur, 2, 22, 49.2 gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam //
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 22, 83.2 āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
KūPur, 2, 22, 83.3 tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet //
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 22, 85.1 tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 22, 95.1 darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
KūPur, 2, 22, 97.1 davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
KūPur, 2, 22, 99.2 pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ //
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 23, 15.1 sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
KūPur, 2, 23, 40.2 svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam //
KūPur, 2, 23, 41.1 sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 23, 59.2 tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati //
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
KūPur, 2, 23, 75.1 jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
KūPur, 2, 23, 78.1 dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
KūPur, 2, 23, 78.2 dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ //
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 23, 83.1 ekādaśe 'hni kurvīta pretamuddiśya bhāvataḥ /
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 23, 84.1 evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
KūPur, 2, 23, 85.1 kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 23, 89.2 pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 23, 90.1 mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
KūPur, 2, 23, 90.2 patnī kuryāt sutābhāve patnyabhāve sahodahaḥ //
KūPur, 2, 23, 91.2 kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ //
KūPur, 2, 24, 5.1 sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
KūPur, 2, 25, 4.1 svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
KūPur, 2, 25, 6.2 na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam //
KūPur, 2, 25, 8.2 triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati //
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 26, 21.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 23.1 kṛtānnam udakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 27, 3.2 gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ //
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
KūPur, 2, 27, 11.2 śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam //
KūPur, 2, 27, 37.1 mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā /
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
KūPur, 2, 28, 27.2 kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi //
KūPur, 2, 28, 28.2 svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet //
KūPur, 2, 29, 11.1 kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
KūPur, 2, 29, 26.2 prāṇāyāmasamāyuktaṃ kuryāt sāṃtapanaṃ śuciḥ //
KūPur, 2, 29, 28.2 tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ //
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
KūPur, 2, 29, 32.1 evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
KūPur, 2, 29, 34.2 kuryāt kṛcchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 30, 3.1 prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
KūPur, 2, 30, 9.1 saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
KūPur, 2, 30, 10.2 kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca //
KūPur, 2, 30, 11.1 avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
KūPur, 2, 30, 12.1 brahmahā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
KūPur, 2, 30, 12.2 bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam //
KūPur, 2, 30, 17.1 akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 31, 106.1 āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
KūPur, 2, 32, 12.2 avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām //
KūPur, 2, 32, 17.2 cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ //
KūPur, 2, 32, 18.2 patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
KūPur, 2, 32, 21.2 kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ //
KūPur, 2, 32, 22.1 kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
KūPur, 2, 32, 25.2 bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau //
KūPur, 2, 32, 26.1 cāndrāyaṇaṃ ca kurvīta tasya pāpasya śāntaye /
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 35.1 ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 32, 43.1 hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
KūPur, 2, 32, 45.1 pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam /
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi vā //
KūPur, 2, 32, 46.1 saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ /
KūPur, 2, 32, 47.1 aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 50.2 śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ //
KūPur, 2, 32, 51.3 kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ //
KūPur, 2, 33, 1.2 manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
KūPur, 2, 33, 2.1 dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
KūPur, 2, 33, 3.1 dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 16.1 śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
KūPur, 2, 33, 29.1 asurāmadyapānena kuryāccāndrāyaṇavratam /
KūPur, 2, 33, 30.1 viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret /
KūPur, 2, 33, 33.2 mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ /
KūPur, 2, 33, 34.3 śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam //
KūPur, 2, 33, 40.2 pramādād bhojanaṃ kṛtvā trirātreṇa viśudhyati //
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 33, 44.1 vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 33, 46.1 tailābhyakto 'thavā kuryād yadi mūtrapurīṣake /
KūPur, 2, 33, 48.2 kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye //
KūPur, 2, 33, 53.1 akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
KūPur, 2, 33, 53.2 gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye //
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
KūPur, 2, 33, 57.1 nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ /
KūPur, 2, 33, 65.2 ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye //
KūPur, 2, 33, 67.2 pramādāt tata ācamya japaṃ kuryāt samāhitaḥ //
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //
KūPur, 2, 33, 70.1 cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
KūPur, 2, 33, 71.1 surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
KūPur, 2, 33, 75.1 āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
KūPur, 2, 33, 78.2 gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca //
KūPur, 2, 33, 79.1 kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
KūPur, 2, 33, 79.2 mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam //
KūPur, 2, 33, 80.1 paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śudhyati /
KūPur, 2, 33, 81.2 mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśudhyati //
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
KūPur, 2, 33, 85.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
KūPur, 2, 33, 86.1 gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
KūPur, 2, 33, 86.1 gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
KūPur, 2, 33, 87.1 devarṣīṇām abhimukhaṃ ṣṭhīvanākrośane kṛte /
KūPur, 2, 33, 88.1 devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
KūPur, 2, 33, 89.1 devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ /
KūPur, 2, 33, 89.2 śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret //
KūPur, 2, 33, 90.2 kṛtvā samyak prakurvīta prājāpatyaṃ dvijottamaḥ //
KūPur, 2, 33, 91.1 taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
KūPur, 2, 33, 92.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi //
KūPur, 2, 33, 101.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
KūPur, 2, 33, 109.2 sarvapāpasamudbhūtau nātra kāryā vicāraṇā //
KūPur, 2, 33, 111.2 nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit //
KūPur, 2, 33, 114.2 samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm //
KūPur, 2, 33, 129.1 kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
KūPur, 2, 33, 132.2 cakāra praṇatiṃ bhūmau rāmāya janakātmajā //
KūPur, 2, 33, 148.1 yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
KūPur, 2, 34, 3.1 yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 34, 8.1 sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
KūPur, 2, 34, 10.1 gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
KūPur, 2, 34, 17.2 kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam //
KūPur, 2, 34, 34.2 kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ //
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 14.2 snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam //
KūPur, 2, 36, 16.2 tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
KūPur, 2, 36, 19.1 snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 36, 55.2 dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam //
KūPur, 2, 37, 5.1 kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
KūPur, 2, 37, 18.2 karoti bhogān manasi pravṛttiṃ māyānubhūyanta itiva samyak //
KūPur, 2, 37, 20.1 karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ /
KūPur, 2, 37, 36.1 cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 51.2 jñāpayāṃcakrire sarve kṛtvā śirasi cāñjalim //
KūPur, 2, 37, 65.2 tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam //
KūPur, 2, 37, 68.2 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ //
KūPur, 2, 37, 82.2 viṣṇunā saha saṃyuktaḥ karoti vikaroti ca //
KūPur, 2, 37, 84.1 sa māyī māyayā sarvaṃ karoti vikaroti ca /
KūPur, 2, 37, 87.3 talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam //
KūPur, 2, 37, 102.2 māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ //
KūPur, 2, 37, 103.1 kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk /
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 119.1 ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ /
KūPur, 2, 37, 119.2 tatsarvaṃ bhagavānena kurute yogamāyayā //
KūPur, 2, 37, 130.2 vihāya sāṃkhyaṃ vimalamakurvanta pariśramam //
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 38, 21.1 agnipraveśe 'tha jale athavānaśane kṛte /
KūPur, 2, 38, 29.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 38, 39.1 pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
KūPur, 2, 39, 7.2 tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 13.2 upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi //
KūPur, 2, 39, 23.1 yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
KūPur, 2, 39, 26.1 pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
KūPur, 2, 39, 28.2 ā janmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati //
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 39, 49.1 agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa /
KūPur, 2, 39, 56.1 paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
KūPur, 2, 39, 61.3 piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam //
KūPur, 2, 39, 70.2 ā janmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati /
KūPur, 2, 39, 71.2 pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
KūPur, 2, 39, 79.3 snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam //
KūPur, 2, 39, 95.2 pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāv ṇatrayāt //
KūPur, 2, 39, 100.2 pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet //
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 40, 28.1 jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 40, 34.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
KūPur, 2, 40, 34.2 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam //
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
KūPur, 2, 41, 26.1 jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
KūPur, 2, 41, 27.2 cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum //
KūPur, 2, 42, 19.2 gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam //
KūPur, 2, 42, 20.1 yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
KūPur, 2, 42, 23.1 ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
KūPur, 2, 43, 11.2 svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ //
KūPur, 2, 44, 2.2 kālāgnir bhasmasātkartuṃ karoti nikhilaṃ matim //
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //
KūPur, 2, 44, 5.1 praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
KūPur, 2, 44, 8.1 śiraḥkapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ /
KūPur, 2, 44, 11.2 karoti tāṇḍavaṃ devīmālokya parameśvaraḥ //
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 17.1 kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai /
LAS, 1, 17.1 kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai /
LAS, 1, 44.11 tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ /
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.39 kṛtaste tathāgatenāvakāśaḥ /
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.48 niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 12.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma /
LAS, 2, 98.1 upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 116.1 kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
LAS, 2, 121.1 kṛtvā dharmeṣvavasthānaṃ tattvaṃ deśemi yoginām /
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.8 tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.15 dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti /
LAS, 2, 132.20 tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 132.40 tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ /
LAS, 2, 132.42 na svakṛtahetulakṣaṇaprabhāvitatvānnityam /
LAS, 2, 132.60 atra te mahāmate yogaḥ karaṇīyaḥ /
LAS, 2, 132.71 atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ /
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 132.80 nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 139.45 tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 141.12 na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 141.16 etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti /
LAS, 2, 143.16 atra te mahāmate yogaḥ karaṇīyaḥ /
LAS, 2, 143.27 tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 143.30 kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 148.9 dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 148.18 sā ca kurute /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
LAS, 2, 174.5 bhagavānāha asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate /
Liṅgapurāṇa
LiPur, 1, 1, 7.1 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām /
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 2, 23.1 śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam /
LiPur, 1, 2, 29.2 vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā //
LiPur, 1, 2, 51.1 halāhalasya daityasya kṛtāvajñā pinākinā /
LiPur, 1, 4, 53.2 līlayā devadevena sargāstvīdṛgvidhāḥ kṛtāḥ //
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 4, 61.2 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ //
LiPur, 1, 4, 62.1 kṛtvā dharāṃ prayatnena nimnonnativivarjitām /
LiPur, 1, 4, 63.2 sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim //
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 6, 21.2 śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ //
LiPur, 1, 7, 4.1 karuṇādiguṇopetāḥ kṛtvāpi vividhāni te /
LiPur, 1, 7, 7.1 kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ /
LiPur, 1, 8, 18.1 svadāre vidhivatkṛtvā nivṛttiścānyataḥ sadā /
LiPur, 1, 8, 19.1 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret /
LiPur, 1, 8, 21.2 kuṇapeṣu yathā cittaṃ tathā kuryādvicakṣaṇaḥ //
LiPur, 1, 8, 22.2 tathā kāryā ratau cāpi svadāre cānyataḥ kutaḥ //
LiPur, 1, 8, 24.2 tasmādvirāgaḥ kartavyo manasā karmaṇā girā //
LiPur, 1, 8, 26.1 tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā /
LiPur, 1, 8, 28.1 tasmādvirāgaḥ kartavyo manovākkāyakarmaṇā /
LiPur, 1, 8, 32.2 āgneyaṃ vāruṇaṃ brāhmaṃ kartavyaṃ śivapūjakaiḥ //
LiPur, 1, 8, 35.2 tasmādābhyantaraṃ śaucaṃ sadā kāryaṃ vidhānataḥ //
LiPur, 1, 8, 63.1 prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ /
LiPur, 1, 8, 77.2 sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt //
LiPur, 1, 9, 11.2 haṭhātsvīkaraṇaṃ kṛtvā yogyāyogyavivekataḥ //
LiPur, 1, 9, 58.2 kvacicchrute tadarthena ślokabandhaṃ karoti saḥ //
LiPur, 1, 9, 59.1 kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ /
LiPur, 1, 9, 66.2 vairāgyamapavargaś ca nātra kāryā vicāraṇā //
LiPur, 1, 10, 27.2 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha //
LiPur, 1, 11, 4.2 hṛdi kṛtvā mahātmānaṃ brahmarūpiṇamīśvaram //
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 14, 7.1 prāṇāyāmaparaḥ śrīmān hṛdi kṛtvā maheśvaram /
LiPur, 1, 15, 5.2 buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca //
LiPur, 1, 15, 17.1 tadardhaṃ kevale pāpe nātra kāryā vicāraṇā /
LiPur, 1, 15, 18.1 kṛtvā ca gurutalpaṃ ca pāpakṛdbrāhmaṇo yadi /
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate //
LiPur, 1, 15, 26.2 brāhmaṃ brahmajapaṃ kuryādācamya ca yathāvidhi //
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 15, 31.1 kṛtvā vimucyate sadyo janmāntaraśatairapi /
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 17, 37.2 evaṃ vyāhṛtya viśvātmā svarūpamakarottadā //
LiPur, 1, 17, 67.1 tato varṣasahasrānte dvidhā kṛtamajodbhavam /
LiPur, 1, 18, 18.1 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga /
LiPur, 1, 19, 17.1 sa yāti śivatāṃ vipro nātra kāryā vicāraṇā //
LiPur, 1, 20, 14.1 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana /
LiPur, 1, 20, 14.1 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana /
LiPur, 1, 20, 14.1 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana /
LiPur, 1, 20, 16.2 ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā //
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 20, 30.2 sūkṣmaṃ kṛtvātmano rūpaṃ nābhyāṃ dvāramavindata //
LiPur, 1, 20, 39.2 kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam //
LiPur, 1, 20, 40.1 vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 20, 80.2 ante varṣasahasrasya vāyunā taddvidhā kṛtam //
LiPur, 1, 20, 97.2 ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham //
LiPur, 1, 21, 1.2 brahmāṇamagrataḥ kṛtvā tataḥ sa garuḍadhvajaḥ /
LiPur, 1, 21, 50.1 purastādbṛṃhate caiva vibhrāntāya kṛtāya ca /
LiPur, 1, 21, 69.1 namo 'kṛtyāya kṛtyāya muṇḍāya kīkaṭāya ca /
LiPur, 1, 21, 76.2 padmamālākṛtoṣṇīṣaṃ śiro dyauḥ śobhate 'dhikam //
LiPur, 1, 21, 90.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt //
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 10.1 sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi /
LiPur, 1, 23, 8.1 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ /
LiPur, 1, 23, 13.2 matkṛtena ca nāmnā vai pītakalpo 'bhavattadā //
LiPur, 1, 23, 19.1 matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate /
LiPur, 1, 24, 81.1 yogābhyāsaratāścaiva hṛdi kṛtvā maheśvaram /
LiPur, 1, 25, 9.1 vāruṇaṃ purataḥ kṛtvā tataścāgneyamuttamam /
LiPur, 1, 25, 9.2 mantrasnānaṃ tataḥ kṛtvā pūjayetparameśvaram //
LiPur, 1, 25, 26.1 ācamyācamanaṃ kuryātsvasūtroktaṃ samīkṣya ca /
LiPur, 1, 25, 28.1 pradakṣiṇaṃ tataḥ kuryāddhiṃsāpāpapraśāntaye /
LiPur, 1, 26, 2.2 prāṇāyāmatrayaṃ kṛtvā samāsīnaḥ sthito 'pi vā //
LiPur, 1, 26, 7.2 japtvā pradakṣiṇaṃ paścāttriḥ kṛtvā ca vibhāvasoḥ //
LiPur, 1, 26, 19.2 evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye //
LiPur, 1, 26, 22.1 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā /
LiPur, 1, 26, 24.1 puṇyamācamanaṃ kuryādbrahmayajñārthameva tat /
LiPur, 1, 26, 30.1 kṛtvā pāṇitale dhīmānātmano dakṣiṇottaram /
LiPur, 1, 26, 31.1 vidhivadbrahmayajñaṃ ca kuryātsūtrī samāhitaḥ /
LiPur, 1, 26, 31.2 akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ //
LiPur, 1, 26, 32.2 tasmātsarvaprayatnena kartavyāḥ śubhamicchatā //
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 1, 26, 34.2 bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye //
LiPur, 1, 26, 40.1 mantrasnānaṃ tataḥ kuryād āpohiṣṭhādibhiḥ kramāt /
LiPur, 1, 26, 41.2 saṃkṣipya yaḥ sakṛtkuryātsa yāti paramaṃ padam //
LiPur, 1, 27, 2.2 prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam //
LiPur, 1, 27, 5.1 dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt /
LiPur, 1, 27, 35.1 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ /
LiPur, 1, 28, 12.3 tathā kārayitā caiva kurvato 'lpātmanas tathā //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
LiPur, 1, 29, 10.2 bhrūvilāsaṃ ca gānaṃ ca cakārātīva suṃdaraḥ //
LiPur, 1, 29, 11.2 anaṅgavṛddhim akarodatīva madhurākṛtiḥ //
LiPur, 1, 29, 26.2 prādurbhāvāndaśa prāpto duḥkhitaś ca sadā kṛtaḥ //
LiPur, 1, 29, 29.2 dvitīyaścāmṛtādhāro hyapeyo brāhmaṇaiḥ kṛtaḥ //
LiPur, 1, 29, 32.2 kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ //
LiPur, 1, 29, 41.2 vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ //
LiPur, 1, 29, 46.2 pratijñāmakarojjāyāṃ bhāryāmāha pativratām //
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 29, 59.2 sudarśana mahābhāga kiṃ kartavyamihocyatām //
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 30, 6.1 kiṃ kariṣyati me mṛtyurmṛtyormṛtyurahaṃ yataḥ /
LiPur, 1, 30, 15.1 siṃhanādaṃ mahatkṛtvā cāsphāṭya ca muhurmuhuḥ /
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 31, 6.1 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ /
LiPur, 1, 31, 11.2 liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 31, 15.1 sauvarṇaṃ rājataṃ śailaṃ kṛtvā tāmramayaṃ tathā /
LiPur, 1, 31, 21.2 tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam //
LiPur, 1, 31, 31.1 māyāṃ kṛtvā tathārūpāṃ devastadvanam āgataḥ /
LiPur, 1, 31, 43.1 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ /
LiPur, 1, 31, 43.2 tatsarvaṃ bhagavāneva kurute yogamāyayā //
LiPur, 1, 32, 15.1 ājñāpaya vayaṃ nātha kartāro vacanaṃ tava /
LiPur, 1, 34, 2.1 kṛtametadvahatyagnirbhūyo lokasamāśrayāt /
LiPur, 1, 34, 4.1 agnikāryaṃ ca yaḥ kṛtvā kariṣyati triyāyuṣam /
LiPur, 1, 34, 4.1 agnikāryaṃ ca yaḥ kṛtvā kariṣyati triyāyuṣam /
LiPur, 1, 34, 9.2 bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca //
LiPur, 1, 34, 16.2 yadyakāryasahasrāṇi kṛtvā yaḥ snāti bhasmanā //
LiPur, 1, 34, 18.1 bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati /
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 36, 25.2 yathā hitaṃ tathā kartuṃ tvamarhasi janārdana //
LiPur, 1, 36, 29.2 duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me //
LiPur, 1, 36, 31.2 karomi yatnaṃ rājendra dadhīcavijayāya te //
LiPur, 1, 36, 50.2 brahmāstrādyaistathānyairhi prayatnaṃ kartumarhasi //
LiPur, 1, 36, 52.1 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ /
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 36, 70.1 dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe /
LiPur, 1, 37, 4.2 provāca muniśārdūla kṛtāñjalipuṭo harim //
LiPur, 1, 37, 34.1 udaikṣata mahābāhuḥ smitamīṣaccakāra saḥ /
LiPur, 1, 37, 37.2 prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ //
LiPur, 1, 38, 8.1 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ /
LiPur, 1, 38, 8.2 kṛtvā corvīṃ prayatnena nimnonnatavivarjitām //
LiPur, 1, 38, 10.1 sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ /
LiPur, 1, 39, 3.1 yugadharmānkathaṃ cakre bhagavānpadmasaṃbhavaḥ /
LiPur, 1, 39, 6.1 sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ /
LiPur, 1, 39, 30.2 tāsāṃ tenopacāreṇa punarlobhakṛtena vai //
LiPur, 1, 39, 33.1 dvandvaiḥ sampīḍyamānāś ca cakrur āvaraṇāni tu /
LiPur, 1, 39, 33.2 kṛtadvandvapratīghātāḥ ketanāni girau tataḥ //
LiPur, 1, 39, 35.1 kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan /
LiPur, 1, 39, 50.1 varṇāśramapratiṣṭhāṃ ca cakāra svena tejasā /
LiPur, 1, 39, 52.1 balādviṣṇustadā yajñamakarotsarvadṛk kramāt /
LiPur, 1, 40, 42.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
LiPur, 1, 40, 54.2 pākhaṇḍāṃstu tataḥ sarvānniḥśeṣaṃ kṛtavān prabhuḥ //
LiPur, 1, 40, 59.2 kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ //
LiPur, 1, 40, 74.2 cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat //
LiPur, 1, 40, 96.1 anāgateṣu tadvacca tarkaḥ kāryo vijānatā /
LiPur, 1, 41, 15.2 nārāyaṇo'pi bhagavān dvidhā kṛtvātmanastanum //
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 43, 4.2 jātakarmādikāścaiva cakāra mama sarvavit //
LiPur, 1, 43, 13.1 nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam /
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 44, 15.2 śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
LiPur, 1, 44, 22.1 kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham /
LiPur, 1, 44, 23.1 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
LiPur, 1, 44, 33.1 sarvakāryavidhiṃ kartumādideśa pitāmaham /
LiPur, 1, 44, 34.1 cakāra sarvaṃ bhagavānabhiṣekaṃ samāhitaḥ /
LiPur, 1, 44, 37.2 prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca //
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 44, 49.2 ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet //
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 46, 19.1 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
LiPur, 1, 46, 19.2 plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ //
LiPur, 1, 46, 20.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānnṛpaḥ //
LiPur, 1, 46, 21.2 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ //
LiPur, 1, 46, 22.1 puṣkarādhipatiṃ cakre savanaṃ cāpi suvratāḥ /
LiPur, 1, 47, 17.2 tatra teṣāṃ mahādevaḥ sānnidhyaṃ kurute sadā //
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 50, 8.1 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau /
LiPur, 1, 51, 29.2 tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha //
LiPur, 1, 53, 12.2 avimuktādupāgamya cakre vāsaṃ sa mandare //
LiPur, 1, 53, 24.2 eka eva mahāsānuḥ saṃniveśāddvidhā kṛtaḥ //
LiPur, 1, 54, 37.2 nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ /
LiPur, 1, 54, 42.2 tasmādācchādayeddhūmamabhicārakṛtaṃ naraḥ //
LiPur, 1, 54, 43.1 anācchādya dvijaḥ kuryāddhūmaṃ yaścābhicārikam /
LiPur, 1, 55, 20.1 grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham /
LiPur, 1, 55, 44.1 dvādaśāsya krameṇaiva kurvate'bhīṣusaṃgraham /
LiPur, 1, 55, 68.2 grāmaṇīyakṣabhūtāni kurvate'bhīṣusaṃgraham //
LiPur, 1, 57, 29.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
LiPur, 1, 57, 39.1 tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi /
LiPur, 1, 58, 11.1 gandharvavidyādharakinnarāṇām īśaṃ punaś citrarathaṃ cakāra /
LiPur, 1, 58, 12.1 digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam /
LiPur, 1, 58, 12.2 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra //
LiPur, 1, 58, 13.1 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra /
LiPur, 1, 62, 10.1 saṃtaptahṛdayo bhūtvā mama śokaṃ kariṣyasi /
LiPur, 1, 62, 14.2 sunītirāha me mātā mā kṛthāḥ śokamuttamam //
LiPur, 1, 62, 42.2 tasmādyo vāsudevāya praṇāmaṃ kurute naraḥ /
LiPur, 1, 63, 6.1 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvaṃ munisattamāḥ /
LiPur, 1, 63, 10.1 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ /
LiPur, 1, 63, 44.1 tato manuṣyādhipatiṃ cakre vaivasvataṃ manum /
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 64, 43.2 tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī //
LiPur, 1, 64, 72.2 tathāpi śṛṇu lokasya kṣayaṃ kartuṃ na cārhasi //
LiPur, 1, 64, 73.1 rākṣasānāmabhāvāya kuru sarveśvarārcanam /
LiPur, 1, 64, 74.2 rākṣasānāmabhāvāya matiṃ cakre mahāmatiḥ //
LiPur, 1, 64, 75.2 kṛtvaikaliṅgaṃ kṣaṇikaṃ pāṃsunā munisannidhau //
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 64, 114.2 vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ //
LiPur, 1, 64, 116.2 saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ //
LiPur, 1, 64, 121.1 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ /
LiPur, 1, 65, 6.1 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā /
LiPur, 1, 65, 47.2 kathaṃ caivāśvamedhaṃ vai karomīti vicintayan //
LiPur, 1, 66, 20.1 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
LiPur, 1, 66, 37.1 daśavarṣasahasrāṇi rāmo rājyaṃ cakāra saḥ /
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
LiPur, 1, 66, 80.3 kṛtopakārastenaiva puruṇā dvijasattamāḥ //
LiPur, 1, 67, 4.2 druhyena cānunā caiva mayyavajñā kṛtā bhṛśam //
LiPur, 1, 67, 5.1 puruṇā ca kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ /
LiPur, 1, 67, 6.2 prārthitena punastena jarā saṃcāriṇī kṛtā //
LiPur, 1, 67, 10.1 varadānena śukrasya na śakyaṃ kartumanyathā /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 69, 51.2 caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam //
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 69, 80.1 atha daityavadhaṃ cakre halāyudhasahāyavān /
LiPur, 1, 69, 90.2 pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān //
LiPur, 1, 69, 91.2 kandamūlaphalaistasya balikāryaṃ cakāra saḥ //
LiPur, 1, 69, 94.2 sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 114.2 anāgateṣu tadvacca tarkaḥ kāryo vijānatā //
LiPur, 1, 70, 119.2 āpūrya tābhir ayanaṃ kṛtavānātmano yataḥ //
LiPur, 1, 70, 123.2 akarotsa tanūmanyāṃ kalpādiṣu yathāpurā //
LiPur, 1, 70, 125.1 kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām /
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 70, 268.1 dvidhā kṛtvā svakaṃ dehamardhena puruṣo'bhavat /
LiPur, 1, 70, 282.1 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau /
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 22.2 ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā //
LiPur, 1, 71, 32.2 kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt //
LiPur, 1, 71, 40.2 kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ //
LiPur, 1, 71, 45.3 siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ //
LiPur, 1, 71, 52.2 līlayā devadaityendravibhāgamakaroddharaḥ //
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 71, 66.1 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ /
LiPur, 1, 71, 69.2 kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye //
LiPur, 1, 71, 71.2 tasmātkṛtvā dharmavighnamahaṃ devāḥ svamāyayā //
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 71, 74.1 śāstraṃ ca śāstā sarveṣāmakarotkāmarūpadhṛk /
LiPur, 1, 71, 79.2 praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot //
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
LiPur, 1, 71, 112.1 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke /
LiPur, 1, 71, 119.1 puratrayavināśaṃ ca kariṣye'haṃ surottamāḥ /
LiPur, 1, 71, 162.1 kartumarhatha yatnena naṣṭaṃ matvā puratrayam /
LiPur, 1, 71, 163.1 rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ //
LiPur, 1, 72, 18.2 tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham //
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 72, 38.1 śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ /
LiPur, 1, 72, 44.1 tatkṛtvā na ca pāpīyāniti śāstrasya niścayaḥ /
LiPur, 1, 72, 47.1 vighnaṃ kariṣye deveśa kathaṃ kartuṃ samudyatāḥ /
LiPur, 1, 72, 47.1 vighnaṃ kariṣye deveśa kathaṃ kartuṃ samudyatāḥ /
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 72, 63.1 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu //
LiPur, 1, 72, 65.1 vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam /
LiPur, 1, 72, 101.1 atha sajyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
LiPur, 1, 72, 111.1 puratrayaṃ virūpākṣastatkṣaṇādbhasma vai kṛtam /
LiPur, 1, 72, 153.2 ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam //
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 1, 72, 162.2 vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā //
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 72, 172.2 kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam //
LiPur, 1, 73, 10.2 paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ //
LiPur, 1, 73, 16.2 cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet //
LiPur, 1, 73, 19.1 evaṃ pāśupataṃ kṛtvā sampūjya parameśvaram /
LiPur, 1, 73, 29.2 sākṣātpāśupataṃ kṛtvā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 74, 9.2 sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā //
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 76, 2.2 kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt //
LiPur, 1, 76, 7.1 aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ /
LiPur, 1, 76, 14.1 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ /
LiPur, 1, 76, 15.2 kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate //
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 76, 17.2 hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ //
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 76, 25.1 kṛtvā bhaktyā pratiṣṭhāpya yatphalaṃ tadvadāmyaham /
LiPur, 1, 76, 28.2 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt //
LiPur, 1, 76, 33.2 kṛtvā bhaktyā pratiṣṭhāpya yathāvibhavavistaram //
LiPur, 1, 76, 37.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 38.2 yaḥ kuryāddevadeveśaṃ sarvajñaṃ lakulīśvaram //
LiPur, 1, 76, 39.2 kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati //
LiPur, 1, 76, 41.2 kṛtamudrasya devasya citābhasmānulepinaḥ //
LiPur, 1, 76, 44.1 kṛtvā bhaktyā pratiṣṭhāpya mucyate bhavasāgarāt /
LiPur, 1, 76, 47.1 kṛtvā bhaktyā pratiṣṭhāpya dvidhābhūtaṃ jalaṃdharam /
LiPur, 1, 76, 47.2 prayāti śivasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 49.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 50.2 śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam //
LiPur, 1, 76, 51.1 samprekṣya cāndhakaṃ pārśve kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 76, 51.2 rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 52.1 yaḥ kuryāddevadeveśaṃ tripurāntakamīśvaram /
LiPur, 1, 76, 60.2 liṅgasya madhye vai kṛtvā candraśekharamīśvaram //
LiPur, 1, 76, 61.1 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam /
LiPur, 1, 76, 62.1 brahmāṇaṃ dakṣiṇe tasya kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 76, 63.1 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt /
LiPur, 1, 76, 64.1 kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate //
LiPur, 1, 77, 2.1 mṛdādiratnaparyantairdravyaiḥ kṛtvā śivālayam /
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 5.1 bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam /
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 7.2 kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate //
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 12.1 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 14.1 niṣadhaṃ nāma yaḥ kuryātprāsādaṃ bhaktitaḥ sudhīḥ /
LiPur, 1, 77, 15.1 kuryādvā yaḥ śubhaṃ viprā himaśailamanuttamam /
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 77, 18.1 himaśaile kṛte bhaktyā yatphalaṃ prāk tavoditam /
LiPur, 1, 77, 20.1 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham /
LiPur, 1, 77, 28.1 karma kuryādyadi sukhaṃ labdhvā cāpi pramodate /
LiPur, 1, 77, 28.2 tasmād āyatanaṃ bhaktyā yaḥ kuryān munisattamāḥ //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 77, 30.2 aśaktaścenmuniśreṣṭhāḥ prāsādaṃ kartumuttamam //
LiPur, 1, 77, 31.2 saṃmārjanaṃ tu yaḥ kuryānmārjanyā mṛdusūkṣmayā //
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 77, 45.1 svayaṃbhūte tathā deve nātra kāryā vicāraṇā /
LiPur, 1, 77, 48.1 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā /
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 77, 65.1 pradakṣiṇatrayaṃ kuryādyaḥ prāsādaṃ samantataḥ /
LiPur, 1, 77, 67.2 kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā //
LiPur, 1, 77, 87.2 ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ //
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 78, 1.2 vastrapūtena toyena kāryaṃ caivopalepanam /
LiPur, 1, 78, 3.2 adbhiḥ kāryāṇi pūtābhiḥ sarvakāryaprasiddhaye //
LiPur, 1, 78, 13.1 kāryamabhyukṣaṇaṃ nityaṃ snapanaṃ ca viśeṣataḥ /
LiPur, 1, 78, 14.2 śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ //
LiPur, 1, 79, 20.2 kṛtvā pradakṣiṇaṃ cānte namaskṛtya muhurmuhuḥ //
LiPur, 1, 80, 37.1 suvarṇakṛtasopānān vajravaiḍūryabhūṣitān /
LiPur, 1, 80, 50.2 dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam //
LiPur, 1, 81, 9.1 kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā /
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 1, 81, 45.2 paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye //
LiPur, 1, 81, 49.2 kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ //
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 82, 47.1 ete pāpaṃ vyapohantu manasā karmaṇā kṛtam /
LiPur, 1, 82, 50.2 vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam //
LiPur, 1, 82, 72.2 śivāya tāṇḍavaṃ nityaṃ kurvantyo 'tīva bhāvitāḥ //
LiPur, 1, 83, 5.1 pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ /
LiPur, 1, 83, 6.2 kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 9.2 sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 14.2 puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam //
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 83, 23.2 phālgune caiva samprāpte kuryādvai naktabhojanam //
LiPur, 1, 83, 26.2 sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 27.1 caitre'pi rudramabhyarcya kuryādvai naktabhojanam /
LiPur, 1, 83, 29.2 vaiśākhe ca tathā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 31.2 sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam //
LiPur, 1, 83, 37.2 śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 40.2 prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam //
LiPur, 1, 83, 43.2 tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam //
LiPur, 1, 83, 46.1 kārtike ca tathā māse kṛtvā vai naktabhojanam /
LiPur, 1, 83, 48.2 sūryasāyujyamāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 83, 49.1 mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 84, 3.1 umāmaheśapratimāṃ hemnā kṛtvā suśobhanām /
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 11.1 śūlaṃ ca vidhinā kṛtvā varṣānte vinivedayet /
LiPur, 1, 84, 13.1 kāmato'pi kṛtaṃ pāpaṃ bhrūṇahatyādikaṃ ca yat /
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 16.1 niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ /
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
LiPur, 1, 84, 28.2 phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi //
LiPur, 1, 84, 31.1 tāmrādyairvidhivatkṛtvā pratiṣṭhāpya yathāvidhi /
LiPur, 1, 84, 32.1 kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai /
LiPur, 1, 84, 35.2 kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā //
LiPur, 1, 84, 36.2 haṃsena ca varāheṇa kṛtvā tāmrādibhiḥ śubhām //
LiPur, 1, 84, 38.2 āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam //
LiPur, 1, 84, 48.2 kṛtvā bhādrapade māsi śobhanaṃ śāliparvatam //
LiPur, 1, 84, 50.2 kṛtvā cāśvayuje māsi vipulaṃ dhānyaparvatam //
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 84, 57.2 indrādilokapālāṃś ca kṛtvā bhaktyā yathāvidhi //
LiPur, 1, 84, 63.1 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām /
LiPur, 1, 84, 64.1 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ /
LiPur, 1, 84, 64.2 mahāmeruvrataṃ kṛtvā mahādevāya dāpayet //
LiPur, 1, 84, 66.1 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 84, 67.2 devaṃ ca kṛtvā deveśaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 85, 25.2 mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ //
LiPur, 1, 85, 63.2 karanyāsaṃ purā kṛtvā dehanyāsam anantaram //
LiPur, 1, 85, 73.1 kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet /
LiPur, 1, 85, 79.2 aṅguṣṭhena karanyāsaṃ kuryādeva vicakṣaṇaḥ //
LiPur, 1, 85, 81.2 janmāntarakṛtaṃ pāpamapi naśyati tatkṣaṇāt //
LiPur, 1, 85, 90.1 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ /
LiPur, 1, 85, 101.1 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ /
LiPur, 1, 85, 103.1 ādyāntayor japasyāpi kuryādvai prāṇasaṃyamān /
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
LiPur, 1, 85, 116.1 aṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ yataḥ /
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 85, 134.1 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā /
LiPur, 1, 85, 138.2 kvaciccāpi na kurvīta vācā ca manasā tathā //
LiPur, 1, 85, 149.2 na kuryādiha kāryāṇi japakarma śubhāni vā //
LiPur, 1, 85, 155.1 taccāṇḍālasamaṃ jñeyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 85, 158.2 eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam //
LiPur, 1, 85, 159.1 ācamya vā japeccheṣaṃ kṛtvā vā prāṇasaṃyamam /
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 85, 168.1 samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā /
LiPur, 1, 85, 174.1 kurvantyanugrahaṃ tuṣṭā gurau tuṣṭe na saṃśayaḥ /
LiPur, 1, 85, 175.2 tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ //
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 85, 187.1 snāne ca saṃdhyayoścaiva kuryādekādaśena vai /
LiPur, 1, 85, 211.2 pāpaśuddhiryathā samyak kartumabhyudyato naraḥ //
LiPur, 1, 85, 213.1 jñānaṃ ca hīyate tasmātkartavyaṃ pāpaśodhanam /
LiPur, 1, 85, 217.2 pātakānāṃ tadardhaṃ syānnātra kāryā vicāraṇā //
LiPur, 1, 86, 61.2 sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ //
LiPur, 1, 86, 100.2 ajñānamitaratsarvaṃ nātra kāryā vicāraṇā //
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 106.2 iha loke pare cāpi kartavyaṃ nāsti tasya vai //
LiPur, 1, 86, 108.1 kartavyābhyāsamutsṛjya jñānamevādhigacchati /
LiPur, 1, 86, 122.2 athavā brahmarandhrasthaṃ cittaṃ kṛtvā prayatnataḥ //
LiPur, 1, 86, 151.1 anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ /
LiPur, 1, 86, 157.2 sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 87, 18.1 prasādāddevadevasya nātra kāryā vicāraṇā /
LiPur, 1, 88, 25.2 kriyate vā na sarvatra tathā vikriyate na ca //
LiPur, 1, 88, 49.2 mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ //
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 88, 54.2 bhāgato'rdhaphalaṃ kṛtvā tato garbho niṣicyate //
LiPur, 1, 88, 61.1 evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ /
LiPur, 1, 88, 63.2 yadanena kṛtaṃ karma tadenamanugacchati //
LiPur, 1, 89, 35.2 ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām //
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 41.2 kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet //
LiPur, 1, 89, 44.1 saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati /
LiPur, 1, 89, 47.2 smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 54.2 itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame //
LiPur, 1, 89, 74.1 kṛtvā ca maithunaṃ spṛṣṭvā patitaṃ kukkuṭādikam /
LiPur, 1, 89, 97.2 saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām //
LiPur, 1, 90, 10.1 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ /
LiPur, 1, 90, 11.1 asadvādo na kartavyo yatinā dharmalipsunā /
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
LiPur, 1, 90, 17.1 kṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathāpi vā /
LiPur, 1, 91, 34.1 agnipraveśaṃ kurute svapnānte yastu mānavaḥ /
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 91, 75.1 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 92, 5.1 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 92, 6.2 avimukteśvaraṃ liṅgaṃ vāsaṃ tatra cakāra saḥ //
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
LiPur, 1, 92, 51.1 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām /
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 70.2 sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā //
LiPur, 1, 92, 71.1 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam /
LiPur, 1, 92, 113.2 kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ //
LiPur, 1, 92, 118.2 nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
LiPur, 1, 92, 122.1 anugraho mayā hyevaṃ kriyate mūrtitaḥ svayam /
LiPur, 1, 92, 144.2 sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama //
LiPur, 1, 92, 152.2 karmeśvaraṃ ca vipulaṃ kāryārthaṃ brahmaṇā kṛtam //
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 92, 169.2 mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu //
LiPur, 1, 92, 177.2 vittahīnasya viprasya nātra kāryā vicāraṇā //
LiPur, 1, 92, 180.1 sārdhaṃ pradakṣiṇaṃ kṛtvā prārthayelliṅgam uttamam /
LiPur, 1, 92, 181.1 kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara /
LiPur, 1, 92, 181.1 kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara /
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 92, 190.1 śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 94, 4.2 nītvā rasātalaṃ cakre vandīm indīvaraprabhām //
LiPur, 1, 94, 10.1 ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ /
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 95, 54.2 yatkṛtyamatra deveśa tatkuruṣva bhavāniha //
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
LiPur, 1, 96, 12.1 ājñāpaya jagatsvāmin prasādaḥ kriyatāṃ mayi /
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
LiPur, 1, 96, 38.2 kṛtāni yena kenāpi kathāśeṣo bhaviṣyati //
LiPur, 1, 96, 52.1 kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam /
LiPur, 1, 96, 66.2 sahasrabāhur jaṭilaścandrārdhakṛtaśekharaḥ //
LiPur, 1, 96, 94.1 namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ /
LiPur, 1, 96, 98.1 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham /
LiPur, 1, 97, 16.3 mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham //
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
LiPur, 1, 98, 18.1 samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām /
LiPur, 1, 98, 48.2 bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ //
LiPur, 1, 98, 142.1 niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ /
LiPur, 1, 98, 142.2 sattvavān sāttvikaḥ satyakīrtistambhakṛtāgamaḥ //
LiPur, 1, 98, 153.2 kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ //
LiPur, 1, 98, 168.2 adhastāccordhvataścaiva hāhetyakṛta bhūtale //
LiPur, 1, 98, 169.2 samprekṣya praṇayādviṣṇuṃ kṛtāñjalipuṭaṃ sthitam //
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 100, 5.1 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ /
LiPur, 1, 100, 35.1 vīrabhadraḥ samādhāya viśiraskamathākarot /
LiPur, 1, 101, 3.1 jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ /
LiPur, 1, 101, 38.2 devadevāśramaṃ gantuṃ matiṃ cakre tayā saha //
LiPur, 1, 101, 43.2 ratikāle dhruve bhadre kariṣyati na saṃśayaḥ //
LiPur, 1, 102, 9.2 jagāmānugrahaṃ kartuṃ dvijarūpeṇa cāśramam //
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 1, 102, 52.2 yathāpūrvaṃ cakārāśu vacanādbrahmaṇaḥ prabhuḥ //
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
LiPur, 1, 103, 57.2 yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam //
LiPur, 1, 103, 58.1 kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha /
LiPur, 1, 103, 70.2 kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ //
LiPur, 1, 103, 75.2 anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati //
LiPur, 1, 103, 76.1 vārāṇasyāṃ kṛtaṃ pāpaṃ paiśācyanarakāvaham /
LiPur, 1, 103, 76.2 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām //
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 105, 13.1 jātamātraṃ sutaṃ dṛṣṭvā cakāra bhagavānbhavaḥ /
LiPur, 1, 105, 13.2 gajānanāya kṛtyāṃstu sarvānsarveśvaraḥ svayam //
LiPur, 1, 105, 16.1 yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale /
LiPur, 1, 105, 16.2 tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ //
LiPur, 1, 105, 17.2 yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara //
LiPur, 1, 105, 23.2 kurute tasya kalyāṇam akalyāṇaṃ bhaviṣyati //
LiPur, 1, 105, 29.2 daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ //
LiPur, 1, 106, 13.2 kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ //
LiPur, 1, 106, 24.2 evaṃ vai tena bālena kṛtā sā krodhamūrchitā //
LiPur, 1, 106, 25.1 kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam /
LiPur, 1, 107, 18.3 tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame //
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
LiPur, 1, 107, 28.2 jagāmānugrahaṃ kartum upamanyos tadāśramam //
LiPur, 1, 107, 38.2 kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā //
LiPur, 1, 107, 40.2 bhavāntarakṛtaṃ pāpaṃ śrutā nindā bhavasya tu //
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 1, 107, 50.2 darśayāmāsa viprāya bālendukṛtaśekharam //
LiPur, 1, 107, 58.2 varānvaraya dāsyāmi nātra kāryā vicāraṇā //
LiPur, 1, 107, 62.2 kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ //
LiPur, 1, 108, 3.3 nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ //
LiPur, 1, 108, 5.2 bahumānena vai kṛṣṇastriḥ kṛtvā vai pradakṣiṇam //
LiPur, 1, 108, 7.1 bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ /
LiPur, 1, 108, 11.2 sauvarṇīṃ mekhalāṃ kṛtvā ādhāraṃ daṇḍadhāraṇam //
LiPur, 1, 108, 12.2 naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm //
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 1, 19.1 dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
LiPur, 2, 1, 35.2 tānāgatānyamo dṛṣṭvā kiṃ kartavyamiti sma ha //
LiPur, 2, 1, 59.1 āgamya dṛṣṭvā māṃ nityaṃ kuru rājyaṃ yathāsukham /
LiPur, 2, 1, 61.2 sa jihvāchedanaṃ kṛtvā hareranyaṃ kathañcana //
LiPur, 2, 1, 79.2 jīvanyāsyāmi kutrāhamaho tuṃbaruṇā kṛtam //
LiPur, 2, 1, 82.1 tatra yatkṛtavānviṣṇustacchṛṇuṣva narādhipa //
LiPur, 2, 2, 1.3 kālayogena viśvātmā samaṃ cakre 'tha tumbaroḥ //
LiPur, 2, 2, 5.2 kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa //
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 3, 40.1 harimitre kṛtaṃ pāpaṃ vāsudevārcanādiṣu /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 3, 44.1 na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā /
LiPur, 2, 3, 66.2 gānayogo na kartavyo nāndhakāre kathañcana //
LiPur, 2, 3, 67.1 evamādīni cānyāni na kartavyāni gāyatā /
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 3, 80.2 tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam //
LiPur, 2, 4, 2.1 teṣāṃ vā kiṃ karotyeṣa bhagavān bhūtabhāvanaḥ /
LiPur, 2, 4, 8.2 praṇāmādi karotyevaṃ vāsudeve yathā tathā //
LiPur, 2, 4, 11.2 viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ //
LiPur, 2, 4, 13.2 bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ //
LiPur, 2, 4, 19.2 sa yāti viṣṇusāmīpyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 5, 9.2 mālyadānādikaṃ sarvaṃ svayamevamacīkarat //
LiPur, 2, 5, 11.1 tatkautukasamāviṣṭā svayameva cakāra sā /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 5, 22.1 mantriṣvādhāya rājyaṃ ca tapa ugraṃ cakāra saḥ /
LiPur, 2, 5, 26.2 airāvatamivācintyaṃ kṛtvā vai garuḍaṃ hariḥ //
LiPur, 2, 5, 30.1 gacchendra mā kṛthāstvatra mama buddhivilopanam /
LiPur, 2, 5, 30.2 tataḥ prahasya bhagavān svarūpam akaroddhariḥ //
LiPur, 2, 5, 41.1 pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
LiPur, 2, 5, 61.2 kariṣyāmi mahāprājña śṛṇu nārada me vacaḥ //
LiPur, 2, 5, 72.2 āgato'haṃ jagannātha kartumarhasi me priyam //
LiPur, 2, 5, 73.2 tathā kuru jagannātha mama cedicchasi priyam //
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
LiPur, 2, 5, 78.1 tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
LiPur, 2, 5, 84.1 kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 109.1 āgato na yathā kuryātkatham asmanmukhaṃ tvidam /
LiPur, 2, 5, 111.2 bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam //
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 5, 122.1 priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
LiPur, 2, 5, 125.2 karṇamūle tamāhedaṃ vānaratvaṃ kṛtaṃ mayā //
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 128.1 priyaṃ bhavadbhyāṃ kṛtavān satyenātmānamālabhe /
LiPur, 2, 5, 133.1 daurātmyaṃ tannṛpasyaiva māyāṃ hi kṛtavānasau /
LiPur, 2, 5, 143.2 anayorasya ca tathā hitaṃ kāryaṃ mayādhunā //
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 6, 3.1 jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 7, 17.2 yojayitvā yathākālaṃ kṛtopanayanaṃ punaḥ //
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
LiPur, 2, 7, 32.1 prāpnoti paramaṃ sthānaṃ nātra kāryā vicāraṇā /
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
LiPur, 2, 8, 20.1 jātakarmādikaṃ kṛtvā vidhivatsvayameva ca /
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
LiPur, 2, 8, 30.1 vrataṃ kṛtvā ca vidhinā divyaṃ dvādaśamāsikam /
LiPur, 2, 8, 33.2 bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 9, 1.2 devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
LiPur, 2, 9, 2.2 kṛtvā japtvā gatiḥ prāptā kathaṃ pāśupataṃ vratam //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 9, 56.2 asamarasaṃ pañcadhā kṛtvā bhavaṃ cātmani yojayet //
LiPur, 2, 10, 16.1 vacanaṃ kurute vākyaṃ nādānādi kadācana /
LiPur, 2, 10, 17.1 karoti pāṇirādānaṃ na gatyādi kadācana /
LiPur, 2, 10, 18.1 vihāraṃ kurute pādo notsargādi kadācana /
LiPur, 2, 10, 19.1 utsargaṃ kurute pāyurna vadeta kadācana /
LiPur, 2, 10, 20.1 ānandaṃ kurute śaśvadupasthaṃ vacanādvibhoḥ /
LiPur, 2, 10, 25.2 pākaṃ ca kurute vahniḥ śaṅkarasyaiva śāsanāt //
LiPur, 2, 10, 30.2 adhārmikāṇāṃ vai nāśaṃ karoti śivaśāsanāt //
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
LiPur, 2, 10, 47.2 kariṣyanti śivasyājñāṃ sarvairāvaraṇaiḥ saha //
LiPur, 2, 11, 39.1 kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā /
LiPur, 2, 13, 16.2 havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā //
LiPur, 2, 13, 30.2 prāṇino yasya kasyāpi kriyate yadyanugrahaḥ //
LiPur, 2, 13, 31.1 aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet /
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
LiPur, 2, 13, 32.2 yadyavajñā kṛtā loke yasya kasyacid aṅginaḥ //
LiPur, 2, 13, 34.1 ārādhanaṃ kṛtaṃ tasmādaṣṭamūrterna saṃśayaḥ /
LiPur, 2, 18, 6.2 kṛtaṃ cāpyakṛtaṃ devaṃ paramapyaparaṃ dhruvam /
LiPur, 2, 18, 59.2 rerekāro na kartavyas tuṃtuṃkārastathaiva ca //
LiPur, 2, 18, 65.1 sagaṇaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ /
LiPur, 2, 20, 10.2 varṇāśramakṛtairdharmairviparītaṃ kvacitsamam //
LiPur, 2, 20, 23.1 ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam /
LiPur, 2, 21, 22.1 aghoramaṣṭadhā kṛtvā kalārūpeṇa saṃsthitam /
LiPur, 2, 21, 23.1 īśānaṃ pañcadhā kṛtvā pañcamūrtyā vyavasthitam /
LiPur, 2, 21, 29.2 śyāmaṃ raktaṃ kalākāraṃ śaktitrayakṛtāsanam //
LiPur, 2, 21, 36.2 homaṃ ca caruṇā kuryādyathāvibhavavistaram //
LiPur, 2, 21, 39.2 navavastrottarīyaṃ ca soṣṇīṣaṃ kṛtamaṅgalam //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 21, 41.2 pradakṣiṇatrayaṃ kṛtvā rudrādhyāyena vā punaḥ //
LiPur, 2, 21, 46.2 tattvaśuddhiṃ tataḥ kuryātpañcatattvaprakārataḥ //
LiPur, 2, 21, 66.1 mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
LiPur, 2, 21, 76.2 vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret //
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 22, 1.3 śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam //
LiPur, 2, 22, 15.2 ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam //
LiPur, 2, 22, 17.2 navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam //
LiPur, 2, 22, 27.1 kṛtvā śirasi tatpātram arghyamūlena dāpayet /
LiPur, 2, 22, 27.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam //
LiPur, 2, 22, 37.1 saṃhitāmantritaṃ kṛtvā sampūjya prathamena ca /
LiPur, 2, 22, 45.1 bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
LiPur, 2, 22, 60.1 vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
LiPur, 2, 22, 67.1 kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
LiPur, 2, 22, 68.2 kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam //
LiPur, 2, 22, 70.1 tatpramāṇena kuṇḍasya tyaktvā kurvīta mekhalām /
LiPur, 2, 22, 71.1 ṣaṣṭhenollekhanaṃ kuryāt prokṣayedvāriṇā punaḥ /
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 23, 2.1 śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
LiPur, 2, 23, 3.1 prāṇāyāmatrayaṃ kṛtvā dāhanāplāvanāni ca /
LiPur, 2, 23, 4.1 vijñānena tanuṃ kṛtvā brahmāgnerapi yatnataḥ /
LiPur, 2, 23, 7.2 prativaktraṃ trinetraṃ ca śaśāṅkakṛtaśekharam //
LiPur, 2, 23, 25.2 nābhau homaṃ tu kartavyaṃ janayitvā yathākramam //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 3.1 śivārcanā tena hastena kāryā //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 24, 38.1 liṅgārcakaśca ṣaṇmāsānnātra kāryā vicāraṇā /
LiPur, 2, 24, 38.2 sapta pradakṣiṇāḥ kṛtvā daṇḍavat praṇamed budhaḥ //
LiPur, 2, 25, 2.1 pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham /
LiPur, 2, 25, 2.2 caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ //
LiPur, 2, 25, 2.2 caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ //
LiPur, 2, 25, 10.1 parisammohanaṃ kuryājjalenāṣṭasu dikṣu vai /
LiPur, 2, 25, 18.2 ājyādhiśrayaṇaṃ kuryātpaścimottarataḥ śubham //
LiPur, 2, 25, 21.2 paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ //
LiPur, 2, 25, 22.1 paryagniṃ ca punaḥ kuryāt tadājyamavaropayet /
LiPur, 2, 25, 23.2 ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu //
LiPur, 2, 25, 25.2 sauvarṇaṃ sruksruvaṃ kuryād ratnimātreṇa suvrata //
LiPur, 2, 25, 26.2 athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau //
LiPur, 2, 25, 31.1 tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
LiPur, 2, 25, 32.2 tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ //
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 36.2 ardhāṅgulavivṛddhyā tu kartavyaṃ caturaṅgulam //
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 39.2 abhicārādikāryeṣu kuryātkṛṣṇāyasena tu //
LiPur, 2, 25, 42.2 anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe //
LiPur, 2, 25, 97.2 prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam //
LiPur, 2, 25, 106.1 yathāvasaram evaṃ hi kuryānnityaṃ mahāmune /
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 7.7 snātvācāmya tanuṃ kṛtvā samabhyukṣyāghamarṣaṇam /
LiPur, 2, 26, 9.1 kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
LiPur, 2, 26, 11.1 aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
LiPur, 2, 26, 23.2 maṇḍalaṃ vidhinā kṛtvā mantrairetairyathākramam //
LiPur, 2, 27, 4.2 jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
LiPur, 2, 27, 6.1 natvā sampūjya vidhinā kṛtāñjalipuṭaḥ sthitaḥ /
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
LiPur, 2, 27, 12.2 vidhinā maṇḍapaṃ kṛtvā prapāṃ vā kūṭameva vā //
LiPur, 2, 28, 6.1 kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ /
LiPur, 2, 28, 8.2 tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ //
LiPur, 2, 28, 17.2 kṛtvā vediṃ tathā madhye navahastapramāṇataḥ //
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 25.2 yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet //
LiPur, 2, 28, 28.2 dvayoś caturhastakṛtam antaraṃ staṃbhayorapi //
LiPur, 2, 28, 34.1 madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ /
LiPur, 2, 28, 39.3 sahasreṇa tu kartavyau palānāṃ dhārakāvubhau //
LiPur, 2, 28, 40.1 śatāṣṭakena vā kuryātpalaiḥ ṣaṭśatameva vā /
LiPur, 2, 28, 40.2 catustālaṃ ca kartavyo vistāro madhyamastathā //
LiPur, 2, 28, 43.1 kuṇḍale kuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam /
LiPur, 2, 28, 44.2 ghaṭau puruṣamātrau tu kartavyau śobhanāvubhau //
LiPur, 2, 28, 67.2 prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā //
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 28, 76.2 puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ //
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 29, 3.1 haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam /
LiPur, 2, 29, 9.1 kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ /
LiPur, 2, 29, 9.2 dūrvāṅkuraistu kartavyā secanā dakṣiṇe puṭe //
LiPur, 2, 29, 10.2 īśānyāṃ tāvadevātra kuryātsīmantakarmaṇi //
LiPur, 2, 29, 11.1 udvahetkanyakāṃ kṛtvā triṃśanniṣkeṇa śobhanām /
LiPur, 2, 29, 13.1 śaktibījena kartavyā brāhmaṇairvedapāragaiḥ /
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 30, 5.1 tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ /
LiPur, 2, 30, 8.1 aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt /
LiPur, 2, 30, 9.1 dakṣiṇā vidhinā kāryā tulābhāravadeva tu /
LiPur, 2, 30, 11.1 śivārcanā ca kartavyā sahasrakalaśādibhiḥ /
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
LiPur, 2, 31, 3.2 daśaniṣkeṇa tatkāryaṃ tadardhārdhena vā punaḥ //
LiPur, 2, 31, 5.2 nyāsaṃ tu paritaḥ kuryādvighneśānparibhāgataḥ //
LiPur, 2, 32, 5.2 pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ //
LiPur, 2, 33, 1.3 śataniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam //
LiPur, 2, 33, 2.1 śākhānāṃ vividhaṃ kṛtvā muktādāmādyalambanam /
LiPur, 2, 34, 2.2 daśaniṣkeṇa vai kṛtvā sampūjya ca vidhānataḥ //
LiPur, 2, 35, 5.2 vaiḍūryeṇa stanāḥ kāryā lāṅgūlaṃ nīlataḥ śubham //
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 35, 9.2 athaikāgnividhānena homaṃ kuryādyathāvidhi //
LiPur, 2, 36, 1.3 pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale //
LiPur, 2, 36, 2.1 śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
LiPur, 2, 37, 3.2 triṃśanniṣkena kartavyaṃ tadardhārdhena vā punaḥ //
LiPur, 2, 37, 4.1 pañcaniṣkeṇa kartavyaṃ tadardhārdhena vā punaḥ /
LiPur, 2, 37, 10.1 rajatena tu kartavyāḥ khurā niṣkadvayena tu /
LiPur, 2, 37, 14.1 yajamānena kartavyaṃ sarvametadyathākramam /
LiPur, 2, 38, 3.2 pratiniṣkeṇa kartavyaṃ karṇe vajraṃ ca śobhanam //
LiPur, 2, 38, 8.2 iti kṛtvā dvijāgryebhyo dattvā gatvā pradakṣiṇam //
LiPur, 2, 39, 2.2 kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 39, 9.1 etadyaḥ kurute bhaktyā dānamaśvasya mānavaḥ /
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
LiPur, 2, 41, 3.2 sphaṭikena tu kartavyaṃ khuraṃ tu rajatena vai //
LiPur, 2, 41, 10.1 etadyaḥ kurute bhaktyā vṛṣadānamanuttamam /
LiPur, 2, 42, 3.1 tadardhārdhena vā kuryātsarvalakṣaṇabhūṣitam /
LiPur, 2, 42, 5.2 etadyaḥ kurute dānaṃ śivabhaktisamāhitam //
LiPur, 2, 43, 10.1 daśaniṣkeṇa kartavyamāsanaṃ kevalaṃ pṛthak /
LiPur, 2, 43, 10.2 snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam //
LiPur, 2, 43, 11.2 evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ /
LiPur, 2, 44, 9.1 śivārcanā ca kartavyā snapanādi yathākramam //
LiPur, 2, 45, 6.1 jīvacchrāddhe kṛte jīvo jīvanneva vimucyate /
LiPur, 2, 45, 6.2 karma kurvannakurvanvā jñānī vājñānavānapi //
LiPur, 2, 45, 12.2 ādau kṛtvā samiddhomaṃ caruṇā ca pṛthakpṛthak //
LiPur, 2, 45, 84.2 mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam //
LiPur, 2, 45, 84.2 mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam //
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu vā /
LiPur, 2, 45, 90.2 putrakṛtyamaśeṣaṃ ca kṛtvā doṣo na vidyate //
LiPur, 2, 45, 90.2 putrakṛtyamaśeṣaṃ ca kṛtvā doṣo na vidyate //
LiPur, 2, 45, 93.2 jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu //
LiPur, 2, 46, 8.2 gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ //
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
LiPur, 2, 47, 3.2 saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ //
LiPur, 2, 47, 6.1 kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ /
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
LiPur, 2, 47, 44.2 pūjayetsnapanaṃ kṛtvā sahasrādiṣu saṃbhavaiḥ //
LiPur, 2, 48, 2.1 sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ /
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā //
LiPur, 2, 48, 33.1 teṣāmapi ca gāyatrīṃ kṛtvā sthāpya ca pūjayet /
LiPur, 2, 48, 39.2 tannetronmīlanaṃ kuryānnetramantreṇa suvratāḥ //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 50, 1.3 kṛtāparādhināṃ taṃ tu vaktumarhasi suvrata //
LiPur, 2, 50, 6.2 kurvato nāsti vijayo mārgeṇānena bhūtale //
LiPur, 2, 50, 7.2 tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ //
LiPur, 2, 50, 10.1 ātatāyinamuddiśya kartavyaṃ nṛpasattamaiḥ /
LiPur, 2, 50, 10.2 brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ //
LiPur, 2, 50, 11.2 adharmayuddhe samprāpte kuryādvidhimanuttamam //
LiPur, 2, 50, 12.1 aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet /
LiPur, 2, 50, 12.2 kṛtamātre na saṃdeho nigrahaḥ samprajāyate //
LiPur, 2, 50, 15.2 siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ //
LiPur, 2, 50, 17.1 kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā /
LiPur, 2, 50, 18.2 aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ //
LiPur, 2, 50, 28.2 kauberyāṃ vidhivat kṛtvā homakuṇḍāni śāstrataḥ //
LiPur, 2, 50, 31.1 vibhītakena vai kṛtvā dvādaśāṅgulamānataḥ /
LiPur, 2, 50, 37.2 evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha //
LiPur, 2, 50, 48.1 evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
LiPur, 2, 50, 48.2 svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam //
LiPur, 2, 51, 3.1 vajraṃ kṛtvā vidhānena tadvajramabhiṣicya ca /
LiPur, 2, 52, 6.1 pratikāryaṃ tathā bāhyaṃ kṛtvā vaśyādikāṃ kriyām /
LiPur, 2, 52, 9.1 ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
LiPur, 2, 52, 9.2 vidveṣaṇaṃ viśeṣeṇa kuryāllāṅgalakasya ca //
LiPur, 2, 52, 16.2 sarvasiddhimavāpnoti nātra kāryā vicāraṇā //
LiPur, 2, 54, 13.2 mucyate sarpapāpaiśca saptajanmakṛtairapi //
LiPur, 2, 55, 38.2 śākhāṃ paurāṇikīmevaṃ kṛtvaikādaśikāṃ prabhuḥ //
Matsyapurāṇa
MPur, 1, 17.1 kadācidāśrame tasya kurvataḥ pitṛtarpaṇam /
MPur, 1, 18.2 rakṣaṇāyākarodyatnaṃ sa tasminkarakodare //
MPur, 2, 10.1 etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam /
MPur, 2, 32.2 sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam //
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 4, 36.2 dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā //
MPur, 4, 37.2 tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
MPur, 5, 6.2 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ //
MPur, 5, 10.2 āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ //
MPur, 7, 13.2 kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ //
MPur, 7, 14.2 tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ //
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 7, 27.1 yaḥ kuryād vidhinānena madanadvādaśīmimām /
MPur, 7, 29.2 etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ //
MPur, 7, 30.2 cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm //
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 7, 33.2 āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate //
MPur, 7, 34.2 āpastambastataścakre putreṣṭiṃ draviṇādhikām //
MPur, 7, 44.1 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā /
MPur, 7, 45.1 kṛtarakṣā subhūṣā ca vāstupūjanatatparā /
MPur, 7, 53.2 akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā //
MPur, 7, 55.1 vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ /
MPur, 7, 63.2 arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam //
MPur, 7, 64.1 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ /
MPur, 8, 2.3 tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram //
MPur, 8, 4.1 viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra /
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
MPur, 8, 6.2 gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra //
MPur, 8, 7.2 diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam //
MPur, 8, 8.1 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra /
MPur, 8, 10.1 tato'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam /
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 8, 11.1 hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra /
MPur, 8, 11.2 adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo'bhirakṣām //
MPur, 9, 6.1 pratisargamime kṛtvā jagmuryatparamaṃpadam /
MPur, 9, 28.2 kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam //
MPur, 9, 31.1 kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam /
MPur, 10, 2.1 kimarthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī /
MPur, 10, 10.2 sa viprairabhiṣikto'pi tapaḥ kṛtvā sudāruṇam //
MPur, 10, 13.2 tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt //
MPur, 10, 15.2 svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum //
MPur, 10, 22.2 kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate //
MPur, 10, 24.2 vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā //
MPur, 10, 31.2 bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā //
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
MPur, 11, 15.2 devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate //
MPur, 11, 27.1 tasmātprasādaṃ kuru me yadyanugrahabhāgaham /
MPur, 11, 27.2 apaneṣyāmi te tejo yantre kṛtvā divākara //
MPur, 11, 28.1 rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho /
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 11, 29.1 pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat /
MPur, 11, 30.2 rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat //
MPur, 11, 32.1 yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām /
MPur, 11, 45.2 umayā samayastatra purā śaravaṇe kṛtaḥ //
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 11, 55.2 veṇudaṇḍakṛtānekapavitrakagaṇatrikaḥ //
MPur, 11, 60.2 kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama //
MPur, 12, 6.1 samayaḥ śambhudayitākṛtaḥ śaravaṇe purā /
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 12, 44.2 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā //
MPur, 12, 51.1 vālmīkistasya caritaṃ cakre bhārgavasattamaḥ /
MPur, 13, 19.2 prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi //
MPur, 13, 20.1 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ /
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 13, 22.2 matsaṃnidhau tapaḥ kurvanprāpsyase yogamuttamam //
MPur, 13, 54.2 eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ //
MPur, 13, 55.2 yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ //
MPur, 14, 3.2 acchodā tu tapaścakre divyaṃ varṣasahasrakam //
MPur, 14, 7.2 tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati //
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 15, 6.1 yoginī yogamātā ca tapaścakre sudāruṇam /
MPur, 15, 21.2 yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ //
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 15, 29.2 jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā //
MPur, 15, 32.1 agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ /
MPur, 16, 3.2 vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn //
MPur, 16, 4.2 kuryādaharahaḥ śrāddhamannādyenodakena vā /
MPur, 16, 21.2 piṇḍānvāhāryakaṃ kuryācchrāddhamindukṣaye sadā //
MPur, 16, 24.1 abhighāryaṃ tataḥ kuryānnirvāpatrayamagrataḥ /
MPur, 16, 24.2 te 'pi tasyāyatāḥ kāryāścaturaṅgulavistṛtāḥ //
MPur, 16, 25.1 darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam /
MPur, 16, 31.1 bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ /
MPur, 16, 32.1 agnau kuryādanujñāto viprair vipro yathāvidhi /
MPur, 16, 32.2 svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ //
MPur, 16, 33.1 agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ /
MPur, 16, 34.2 prācīnāvītinā kāryamataḥ sarvaṃ vijānatā //
MPur, 16, 35.1 ṣaṭ ca tasmāddhaviḥśeṣātpiṇḍānkṛtvā tatodakam /
MPur, 16, 37.1 dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai /
MPur, 16, 39.1 tathaiva ca tataḥ kuryātpunaḥ pratyavanejanam /
MPur, 16, 41.1 tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ /
MPur, 16, 41.2 tadvatpiṇḍādike kuryādāvāhanavisarjanam //
MPur, 16, 46.1 tṛptāñjñātvā tataḥ kuryādvikiransārvavarṇikam /
MPur, 16, 48.2 visṛjya brāhmaṇāṃstadvatteṣāṃ kṛtvā pradakṣiṇam //
MPur, 16, 55.1 vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi /
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 28.1 tatrāpi pūrvavatkuryādagnikāryaṃ vimatsaraḥ /
MPur, 17, 47.2 gandhadhūpādikaṃ dadyātkṛtvā pratyavanejanam //
MPur, 17, 48.2 pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā //
MPur, 17, 49.1 dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ /
MPur, 17, 55.2 svastivācanakaṃ kuryātpiṇḍānuddhṛtya bhaktitaḥ //
MPur, 17, 56.2 tato grahabaliṃ kuryāditi dharmavyavasthitiḥ //
MPur, 17, 60.1 bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan /
MPur, 17, 63.1 etaccānupanīto'pi kuryātsarveṣu parvasu /
MPur, 17, 64.2 śūdro 'pyamantravatkuryād anena vidhinā budhaḥ //
MPur, 17, 69.1 tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ /
MPur, 17, 70.2 namaskāreṇa mantreṇa kuryādāmānnataḥ sadā //
MPur, 18, 1.3 mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi //
MPur, 18, 11.2 śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ //
MPur, 18, 18.1 gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam /
MPur, 18, 20.1 caturthasya punaḥ kāryaṃ na kadācidato bhavet /
MPur, 18, 24.2 mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ //
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 18, 27.2 tenāgnaukaraṇaṃ kuryātpiṇḍāṃstenaiva nirvapet //
MPur, 20, 7.2 eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ //
MPur, 20, 8.1 cakre samāhitaḥ śrāddhamupayujya ca tāṃ punaḥ /
MPur, 20, 8.2 dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt //
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 20, 9.2 cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ //
MPur, 20, 13.1 yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā /
MPur, 20, 22.2 mantritve cakratuścecchāmasminmartye dvijottamāḥ //
MPur, 20, 27.2 tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ //
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 21, 20.3 hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā //
MPur, 22, 1.4 tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet //
MPur, 22, 16.2 kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam //
MPur, 23, 9.1 yuvānamakarodbrahmā sarvāyudhadharaṃ naram /
MPur, 23, 27.1 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā /
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 24, 7.2 budha ityakaronnāmnā prādādrājyaṃ ca bhūtale //
MPur, 24, 8.1 abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ /
MPur, 24, 8.1 abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ /
MPur, 24, 10.1 aśvamedhaśataṃ sāgramakarodyaḥ svatejasā /
MPur, 24, 16.2 bhaktyā cakre tatasteṣāmarghyapādyādikaṃ nṛpaḥ //
MPur, 24, 17.2 niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ //
MPur, 24, 32.1 tatastamurvaśī gatvā bhartāramakarocciram /
MPur, 24, 46.1 tato bṛhaspatiḥ śakramakarodbaladarpitam /
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
MPur, 24, 51.2 yayātiścākarodrājyaṃ dharmaikaśaraṇaḥ sadā //
MPur, 24, 59.2 vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ //
MPur, 24, 60.2 sāhāyyaṃ bhavataḥ kāryamasmābhiryauvanena kim //
MPur, 25, 15.1 bhajamānānbhajasvāsmānkuru sāhāyyamuttamam /
MPur, 25, 32.1 hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam /
MPur, 25, 39.2 tato'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat /
MPur, 25, 42.3 vidyayā jīvito'pyevaṃ hanyate karavāṇi kim //
MPur, 25, 48.1 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi /
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 26, 18.2 guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ /
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 27, 1.2 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ /
MPur, 27, 7.2 devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte //
MPur, 27, 30.2 manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
MPur, 28, 7.1 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ /
MPur, 28, 7.2 naitatprājñastu kurvīta viduste na balābalam //
MPur, 29, 18.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam //
MPur, 29, 20.2 yaṃ sā kāmayate kāmaṃ sa kāryo'tra tvayānaghe /
MPur, 29, 21.2 yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam /
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 30, 37.2 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 31, 8.1 kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet /
MPur, 31, 8.1 kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet /
MPur, 31, 11.2 pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt //
MPur, 31, 18.3 arthakṛcchramapi prāpya na mithyā kartumutsahe //
MPur, 31, 20.3 tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat //
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 32, 19.2 madadhīnā satī kasmād akārṣīrvipriyaṃ mama /
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām //
MPur, 33, 28.3 yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ //
MPur, 34, 22.2 druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam //
MPur, 34, 23.1 pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ /
MPur, 34, 24.1 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā /
MPur, 35, 14.2 śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ //
MPur, 36, 5.2 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam /
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 41, 3.2 tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ //
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 41, 18.1 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ /
MPur, 41, 18.1 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ /
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 42, 11.3 ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā //
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 43, 35.1 karotyāloḍayanneva doḥsahasreṇa sāgaram /
MPur, 43, 42.2 tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati //
MPur, 44, 52.2 tadopasparśanāttasya cakāra priyamāpagā //
MPur, 45, 5.1 hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ /
MPur, 45, 12.1 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī /
MPur, 47, 12.2 kartuṃ dharmasya saṃsthānamasurāṇāṃ praṇāśanam //
MPur, 47, 39.1 kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha /
MPur, 47, 47.2 daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ //
MPur, 47, 76.1 tataste kṛtasaṃvādā devān ūcustadāsurāḥ /
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 185.3 buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe //
MPur, 47, 206.3 prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ //
MPur, 47, 211.1 yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana /
MPur, 47, 213.2 na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram //
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
MPur, 47, 233.1 evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ /
MPur, 47, 234.2 kurvandharmavyavasthānamasurāṇāṃ praṇāśanam //
MPur, 47, 246.1 kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam /
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 47, 252.1 pravṛttacakro balavānsaṃhāraṃ tu kariṣyati /
MPur, 48, 44.1 tasya bhrātā pitṛvyo yaścakāra bharaṇaṃ tadā /
MPur, 48, 53.2 kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ //
MPur, 48, 68.2 tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā //
MPur, 48, 70.1 tasya sā tadvaco devī sarvaṃ kṛtavatī tadā /
MPur, 48, 72.3 toṣitaśca yathāśakti prasādaṃ kuru me prabho //
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 49, 1.3 prācītvataḥ sutastasya yaḥ prācīmakaroddiśam //
MPur, 49, 14.2 putrāṇāṃ mātṛkāt kopāt sumahān saṃkṣayaḥ kṛtaḥ //
MPur, 49, 32.1 pūrvaṃ tu vitathe tasminkṛte vai putrajanmani /
MPur, 49, 58.2 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā //
MPur, 49, 68.2 sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam //
MPur, 52, 13.2 kuryādaharaharyajñairbhūtarṣigaṇatarpaṇam //
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 53, 6.1 mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam /
MPur, 53, 9.1 vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge /
MPur, 53, 10.1 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate /
MPur, 53, 41.1 kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam /
MPur, 53, 70.1 aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ /
MPur, 53, 70.2 bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam /
MPur, 54, 7.2 pādādi kuryādvidhivadviṣṇunāmānukīrtanam //
MPur, 54, 8.2 caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam //
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam /
MPur, 54, 31.1 iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt /
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 55, 21.1 kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam /
MPur, 55, 22.1 śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām /
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 55, 32.1 idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa /
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 56, 11.1 na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt /
MPur, 56, 11.1 na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt /
MPur, 57, 5.1 tadā snānaṃ naraḥ kuryātpañcagavyena sarṣapaiḥ /
MPur, 57, 7.1 kṛtajapyaḥ svabhavanamāgatya madhusūdanam /
MPur, 57, 19.2 candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā //
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 58, 10.1 aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu /
MPur, 58, 11.2 aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ //
MPur, 58, 16.1 hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ /
MPur, 58, 21.2 añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit //
MPur, 58, 23.1 vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ /
MPur, 58, 26.1 puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam /
MPur, 58, 38.1 pūrvedyuramito rātrāvevaṃ kṛtvādhivāsanam /
MPur, 58, 39.2 snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam //
MPur, 58, 40.1 pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ /
MPur, 58, 43.1 kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet /
MPur, 58, 48.1 caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ /
MPur, 58, 49.1 kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca /
MPur, 58, 52.3 alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām //
MPur, 58, 55.1 etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ /
MPur, 59, 1.3 vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ //
MPur, 59, 6.1 sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam /
MPur, 59, 8.2 saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ //
MPur, 59, 9.2 sahiraṇyān aśeṣāṃstānkṛtvā balinivedanam //
MPur, 59, 10.2 vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ //
MPur, 59, 11.1 tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām /
MPur, 59, 12.3 taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ //
MPur, 59, 15.1 homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā /
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 60, 32.2 kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ //
MPur, 60, 44.1 evaṃ karoti yaḥ samyaksaubhāgyaśayanavratam /
MPur, 60, 46.2 karoti sapta cāṣṭau vā śrīkaṇṭhabhavane'maraiḥ /
MPur, 60, 47.1 nārī vā kurute vāpi kumārī vā nareśvara /
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 61, 5.1 ambhaḥ sāmudramāviśya saṃniveśamakurvata /
MPur, 61, 11.2 tasmānna pāpamadyāvāṃ karavāva puraṃdara //
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 61, 31.1 bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ /
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 61, 41.1 madvimānodaye kuryādyaḥ kaścitpūjanaṃ mama /
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 61, 44.2 pratyūṣasamaye vidvānkuryādasyodaye niśi /
MPur, 61, 53.3 pratyabdaṃ tu phalatyāgamevaṃ kurvanna sīdati //
MPur, 61, 54.1 homaṃ kṛtvā tataḥ paścādvarjayenmānavaḥ phalam /
MPur, 61, 56.2 yāvadāyuśca yaḥ kuryātparaṃ brahmādhigacchati //
MPur, 62, 10.2 pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane //
MPur, 62, 37.1 vittahīno'pi kurute varṣatrayamupoṣaṇaiḥ /
MPur, 62, 38.1 nārī vā kurute yā tu kumārī vidhavāthavā /
MPur, 63, 23.2 kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām //
MPur, 63, 26.2 kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate //
MPur, 63, 28.1 nārī vā kurute yā tu kumārī vā varānane /
MPur, 64, 25.1 nārī vā kurute yā tu kumārī vidhavā ca yā /
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 65, 6.1 ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ /
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 66, 5.2 pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam //
MPur, 66, 12.1 saṃdhyāyāṃ ca tathā maunametatkurvansamācaret /
MPur, 66, 12.2 nāntarā bhojanaṃ kuryādyāvanmāsāstrayodaśa //
MPur, 66, 13.1 samāpte tu vrate kuryādbhojanaṃ śuklataṇḍulaiḥ /
MPur, 66, 16.1 anena vidhinā yastu kuryātsārasvataṃ vratam /
MPur, 66, 17.2 nārī vā kurute yā tu sāpi tatphalagāminī //
MPur, 67, 3.1 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam /
MPur, 67, 21.2 candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ /
MPur, 67, 21.3 kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet //
MPur, 68, 2.2 purā kṛtāni pāpāni phalantyasmiṃstapodhana /
MPur, 68, 15.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 68, 18.2 yavakṛṣṇatilairhomaḥ kartavyo'ṣṭaśataṃ punaḥ //
MPur, 68, 19.2 hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā //
MPur, 68, 25.3 saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam //
MPur, 68, 28.2 pīḍāṃ kurvantu bālasya mā māturjanakasya vai //
MPur, 68, 30.1 kāñcanīṃ ca tataḥ kuryāttāmrapātroparisthitām /
MPur, 68, 37.2 śāntyarthaṃ śuklasaptamyāmetatkurvanna sīdati //
MPur, 69, 9.3 tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ //
MPur, 69, 21.2 ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret //
MPur, 69, 30.1 brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau /
MPur, 69, 33.1 kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me /
MPur, 69, 34.2 snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet //
MPur, 69, 35.1 upāsya saṃdhyāṃ vidhivatkṛtvā ca pitṛtarpaṇam /
MPur, 69, 36.2 daśahastamathāṣṭau vā karānkuryādviśāṃ pate //
MPur, 69, 37.1 caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana /
MPur, 69, 39.2 aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam //
MPur, 69, 40.1 yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī /
MPur, 69, 43.2 caturbhirbahvṛcairhomastatra kārya udaṅmukhaiḥ //
MPur, 69, 50.1 kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā /
MPur, 69, 56.2 kuru vratamidaṃ samyaksnehāttava mayeritam //
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 69, 59.1 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu /
MPur, 69, 59.1 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu /
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 69, 65.2 sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā //
MPur, 70, 4.2 kuraṅganayanaḥ śrīmānmālatīkṛtaśekharaḥ //
MPur, 70, 7.3 matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam //
MPur, 70, 16.3 praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ //
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
MPur, 70, 31.3 brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca //
MPur, 70, 45.1 yadyadicchati viprendrastattatkuryādvilāsinī /
MPur, 70, 53.2 tathā mamāpi deveśa śarīre sve kuru prabho //
MPur, 70, 62.2 kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ //
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
MPur, 70, 64.3 svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ //
MPur, 71, 18.1 evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ /
MPur, 71, 20.3 kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate //
MPur, 72, 2.2 abhigamya tadā cainaṃ praśnamekaṃ kariṣyati /
MPur, 72, 9.1 brahmankimarthametatte hāsyamākasmikaṃ kṛtam /
MPur, 72, 10.2 vismayādvratamāhātmyāddhāsyametatkṛtaṃ mayā //
MPur, 72, 13.2 kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ /
MPur, 72, 14.1 kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam /
MPur, 72, 15.2 prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama //
MPur, 72, 19.2 dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ //
MPur, 72, 21.2 śūdreṇa kriyamāṇasya vratasya tava darśanāt /
MPur, 72, 22.2 paśyato'pi bhavedrūpamaiśvaryaṃ kimu kurvataḥ //
MPur, 72, 27.3 mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ //
MPur, 72, 31.1 catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ /
MPur, 72, 32.1 catuṣkoṇeṣu tānkṛtvā phalāni vividhāni ca /
MPur, 72, 40.1 pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam /
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 72, 44.2 ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam /
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 72, 45.2 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā /
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 74, 18.1 anena vidhinā yastu kuryātkalyāṇasaptamīm /
MPur, 75, 2.2 kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam /
MPur, 75, 2.3 upavāsavrataṃ kṛtvā brahmacārī bhavenniśi //
MPur, 75, 3.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 75, 3.2 kṛtvā tu kāñcanaṃ padmamarkāyeti ca pūjayet /
MPur, 75, 5.2 suptvā saṃprāśya gomūtramutthāya kṛtanaityakaḥ //
MPur, 75, 7.2 tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā //
MPur, 75, 8.2 kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī //
MPur, 75, 10.2 viśokasaptamīṃ kuryātsa yāti paramāṃ gatim //
MPur, 75, 12.2 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 76, 3.2 raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit /
MPur, 76, 4.2 dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī //
MPur, 76, 8.2 pratipakṣaṃ phalatyāgametatkurvansamācaret //
MPur, 76, 11.1 imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm /
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 76, 12.2 tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm //
MPur, 76, 13.1 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ /
MPur, 77, 7.1 ahorātre gate paścādaṣṭamyāṃ kṛtanaityakaḥ /
MPur, 77, 11.1 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā /
MPur, 77, 12.2 na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute //
MPur, 77, 12.2 na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute //
MPur, 77, 16.1 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt /
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 78, 9.2 anena vidhinā yastu kuryātkamalasaptamīm /
MPur, 79, 2.2 dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ //
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 79, 4.1 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam /
MPur, 79, 5.1 padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam /
MPur, 79, 10.2 kuryātsaṃvatsaraṃ yāvadvittaśāṭhyavivarjitaḥ //
MPur, 79, 13.1 anena vidhinā yastu kuryānmandārasaptamīm /
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 80, 4.1 atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam /
MPur, 80, 10.1 anena vidhinā vidvānkuryādyaḥ śubhasaptamīm /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 81, 5.2 snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu /
MPur, 81, 12.2 tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā //
MPur, 81, 22.1 tatastu gītavādyena rātrau jāgaraṇe kṛte /
MPur, 81, 22.2 prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet //
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 82, 29.1 nārī vā kurute yā tu viśokadvādaśīvratam /
MPur, 82, 30.2 kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa //
MPur, 83, 11.2 tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam //
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 84, 2.1 uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ /
MPur, 84, 4.1 vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā /
MPur, 84, 5.2 kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata //
MPur, 85, 4.2 dhānyaparvatavat kuryādimaṃ mantramudīrayet //
MPur, 89, 3.1 alpavitto'pi yaḥ kuryāddvābhyāmiha vidhānataḥ /
MPur, 90, 3.2 padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ //
MPur, 90, 5.2 tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān //
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 91, 5.1 brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ /
MPur, 91, 6.1 śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam /
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 92, 3.2 viṣkambhaparvatānkuryātturīyāṃśena mānavaḥ //
MPur, 92, 9.2 kṛtvā tu gurave dadyānmadhyamaṃ parvatottamam /
MPur, 92, 16.1 bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ /
MPur, 92, 27.1 kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam /
MPur, 92, 31.2 yasmātkṛtaṃ tatparikarma rātrāvanuddhatābhyāṃ lavaṇācalasya //
MPur, 92, 32.2 tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva //
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 32.2 mantravantaśca kartavyāścaravaḥ pratidaivatam //
MPur, 93, 33.2 ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā //
MPur, 93, 50.2 yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ //
MPur, 93, 62.2 suvarṇena samā kāryā yajamānena dakṣiṇā //
MPur, 93, 82.1 tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā /
MPur, 93, 86.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 93, 87.2 daśahastamathāṣṭau vā hastānkuryādvidhānataḥ //
MPur, 93, 90.2 prāgudakplavanā kāryā sarvataḥ samavasthitā //
MPur, 93, 101.2 bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari /
MPur, 93, 105.2 kāryāvayutahome tu na prasajyeta vistare //
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ //
MPur, 93, 109.1 na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ /
MPur, 93, 110.1 annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā /
MPur, 93, 110.2 annahīnaḥ kṛto yasmāddurbhikṣaphalado bhavet //
MPur, 93, 112.1 na vāpyalpadhanaḥ kuryāllakṣahomaṃ naraḥ kvacit /
MPur, 93, 114.1 lakṣahomastu kartavyo yathāvittaṃ bhavedbahu /
MPur, 93, 114.2 yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ //
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 93, 118.3 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 93, 122.1 dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ /
MPur, 93, 130.1 aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ /
MPur, 93, 135.1 pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat /
MPur, 93, 138.2 kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute //
MPur, 93, 140.2 navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret //
MPur, 93, 146.1 na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam /
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 93, 148.1 avaśyāni vaśī kuryātsarvaśatrubalānyapi /
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
MPur, 93, 153.1 pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet /
MPur, 93, 154.2 vidveṣaṇaṃ tathā kurvannetadeva samācaret //
MPur, 93, 155.2 tasmācchāntikamevātra kartavyaṃ bhūtimicchatā //
MPur, 93, 156.1 grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ /
MPur, 94, 2.2 gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī //
MPur, 94, 5.2 daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū //
MPur, 94, 6.2 bāṇabāṇāsanadharaḥ kartavyo'rkasutas tathā //
MPur, 94, 9.1 sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ /
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 95, 18.1 caturdaśīṣu sarvāsu kuryātpūrvavadarcanam /
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 95, 32.2 na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ //
MPur, 95, 32.2 na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ //
MPur, 95, 33.1 anena vidhinā yastu kuryācchivacaturdaśīm /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 96, 2.3 ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam //
MPur, 96, 9.1 tāmraṃ tālaphalaṃ kuryādagastiphalameva ca /
MPur, 96, 12.1 udakumbhadvayaṃ kuryāddhānyopari savastrakam /
MPur, 96, 22.1 nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava /
MPur, 97, 4.2 tadā śanidine kuryād ekabha?? vimatsaraḥ //
MPur, 98, 3.2 padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim //
MPur, 98, 9.2 vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ //
MPur, 98, 12.3 na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra //
MPur, 98, 12.3 na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra //
MPur, 99, 2.3 kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ //
MPur, 99, 3.2 dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho //
MPur, 99, 5.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 99, 10.1 matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ /
MPur, 99, 11.2 rātrau jāgaraṇaṃ kuryāditihāsakathādinā //
MPur, 99, 19.2 puṣpārcanavidhānena sa kuryādvatsaradvayam /
MPur, 99, 19.4 kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam //
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 100, 20.2 kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ //
MPur, 100, 33.3 kuru rājendra nirvāṇamavaśyaṃ samavāpsyasi //
MPur, 100, 34.2 rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ //
MPur, 100, 36.1 kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha /
MPur, 100, 36.2 na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ //
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 101, 13.2 puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam //
MPur, 101, 17.1 saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam /
MPur, 101, 21.1 kṛtvopalepanaṃ śambhoragrataḥ keśavasya ca /
MPur, 101, 23.2 ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ //
MPur, 101, 25.1 ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca /
MPur, 101, 25.2 akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam //
MPur, 101, 27.1 navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ /
MPur, 101, 33.1 pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ /
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 101, 46.1 brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
MPur, 101, 65.1 kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret /
MPur, 101, 66.1 kṛcchrānte gopradaḥ kuryādbhojanaṃ śaktitaḥ padam /
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 101, 75.1 cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet /
MPur, 101, 77.1 sakṛdvitānakaṃ kuryāttṛtīyāyāṃ śivālaye /
MPur, 102, 9.2 mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam /
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 102, 10.2 mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam //
MPur, 102, 13.3 tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya vai //
MPur, 102, 16.2 kṛtopavītī devebhyo nivītī ca bhavettataḥ //
MPur, 102, 20.1 apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale /
MPur, 102, 31.2 evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam /
MPur, 103, 11.1 vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ /
MPur, 103, 22.2 tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet //
MPur, 104, 6.2 tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ //
MPur, 105, 10.2 modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā //
MPur, 105, 22.3 gaureva rakṣāṃ kurute tasmāddeyā dvijottame //
MPur, 106, 21.1 tatrābhiṣekaṃ yaḥ kuryātsaṃgame śaṃsitavrataḥ /
MPur, 106, 29.1 kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 47.1 kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 107, 12.1 jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute /
MPur, 108, 31.1 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam /
MPur, 108, 33.1 evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam /
MPur, 108, 33.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
MPur, 109, 9.2 śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ //
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 112, 7.2 mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham /
MPur, 112, 20.2 abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi //
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 114, 77.1 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ /
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 115, 17.1 rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ /
MPur, 115, 17.2 rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam //
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 117, 4.1 devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham /
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 117, 17.2 vāyunītaiḥ sadā tṛptikṛtadeśaṃ kvacitkvacit //
MPur, 118, 67.2 himapātaṃ ghanā yatra kurvanti sahitāḥ sadā //
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 119, 40.1 pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ /
MPur, 119, 41.2 tapaścakāra tatraiva pūjayanmadhusūdanam //
MPur, 119, 43.1 devavāpījalaiḥ kurvansatataṃ prāṇadhāraṇam /
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 120, 6.2 kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā //
MPur, 120, 7.2 kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā //
MPur, 120, 8.1 uccīya svayam udgrathya kāntena kṛtaśekharā /
MPur, 120, 16.2 ramaṇāliṅganaṃ cakre mano'bhilaṣitaṃ ciram //
MPur, 120, 17.2 dhārayantī janaṃ cakre kācit tatra samanmatham //
MPur, 120, 20.1 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī /
MPur, 120, 25.2 kurvāṇā naiva bubudhe manmathāviṣṭacetanā //
MPur, 120, 47.1 evametanmahīpāla nātra kāryā vicāraṇā /
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 121, 32.1 kṛtaṃ tu tairbahusarastato bindusaraḥ smṛtam /
MPur, 122, 25.1 āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam /
MPur, 122, 40.1 na tatrāsti yugāvasthā caturyugakṛtā kvacit /
MPur, 122, 42.1 na teṣu saṃkaraḥ kaścidvarṇāśramakṛtaḥ kvacit /
MPur, 123, 10.1 etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ /
MPur, 123, 59.1 kṛtānyetāni tattvāni anyonyasyādhikāni ca /
MPur, 124, 15.1 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata /
MPur, 124, 99.1 bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate /
MPur, 126, 27.1 vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham /
MPur, 127, 20.1 yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati /
MPur, 128, 71.2 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī //
MPur, 129, 19.1 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram /
MPur, 129, 19.2 tasmiṃśca tripure durge matkṛte kṛtināṃ vara //
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 129, 28.2 kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam //
MPur, 129, 31.1 kāryasteṣāṃ ca viṣkambhaścaikaikaśatayojanam /
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 130, 12.1 kṛtavāṃstripuraṃ daityastrinetraḥ puṣpakaṃ yathā /
MPur, 130, 26.3 parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ //
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 131, 44.1 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam /
MPur, 131, 44.1 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam /
MPur, 131, 47.2 vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ //
MPur, 132, 8.2 dānavairlomamohāndhaiḥ kriyante ca bhramanti ca //
MPur, 132, 16.1 kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam /
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
MPur, 133, 7.2 tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram //
MPur, 133, 14.2 tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat //
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
MPur, 133, 18.1 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate /
MPur, 133, 19.1 rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ /
MPur, 133, 21.2 varūthaṃ gaganaṃ cakruścārurūpaṃ rathasya te //
MPur, 133, 22.1 kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam /
MPur, 133, 24.2 etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe //
MPur, 133, 25.1 dhṛtarāṣṭrāśca ye nāgāste ca veśyātmakāḥ kṛtāḥ /
MPur, 133, 38.1 ṛtubhiśca kṛtaḥ ṣaḍbhirdhanuḥ saṃvatsaro'bhavat /
MPur, 133, 43.1 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ /
MPur, 133, 48.2 avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan //
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 134, 20.2 apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām //
MPur, 134, 26.2 yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam //
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 135, 36.2 cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ //
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
MPur, 135, 75.1 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam /
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 135, 80.2 viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ //
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 136, 18.1 mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ /
MPur, 136, 34.2 cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca //
MPur, 136, 46.2 āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ //
MPur, 136, 58.2 vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam //
MPur, 136, 62.2 tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ //
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 137, 3.2 babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan //
MPur, 137, 5.1 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ /
MPur, 137, 7.1 apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ /
MPur, 137, 14.1 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi /
MPur, 137, 18.2 navāmbhaḥpūritaṃ kṛtvā bādhante'smānmarudgaṇāḥ //
MPur, 137, 27.1 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam /
MPur, 138, 6.1 bhūyodīritavīryāste parasparakṛtāgasaḥ /
MPur, 138, 7.2 pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam //
MPur, 138, 18.1 paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ /
MPur, 138, 20.2 ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ //
MPur, 138, 22.2 kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ //
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
MPur, 138, 46.3 gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite //
MPur, 138, 53.2 karomi vikrameṇaitatpuraṃ vyasanavarjitam //
MPur, 138, 55.2 tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam //
MPur, 139, 2.2 yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ //
MPur, 139, 4.1 kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca /
MPur, 139, 4.2 sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ //
MPur, 139, 6.2 tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram //
MPur, 139, 8.1 tata evaṃ kṛte'smābhis tripurasyāpi rakṣaṇe /
MPur, 139, 9.2 muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ //
MPur, 139, 10.1 prayatnena vayaṃ sarve kurmastava prabhāṣitam /
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 18.2 pradoṣe lalitaṃ cakrurgṛhamātmānameva ca //
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 139, 26.2 viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti //
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 139, 41.1 kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ /
MPur, 139, 45.2 raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām //
MPur, 140, 9.1 martavyakṛtabuddhīnāṃ jaye cāniścitātmanām /
MPur, 140, 10.2 prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ //
MPur, 140, 16.2 āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān //
MPur, 140, 46.2 ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam //
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 141, 20.1 ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye /
MPur, 142, 24.3 aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate //
MPur, 142, 55.1 varṇāśramavyavasthānameṣāṃ brahmā tathākarot /
MPur, 143, 4.1 varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ /
MPur, 143, 24.1 evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā /
MPur, 144, 9.2 ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam //
MPur, 144, 15.2 sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam //
MPur, 144, 17.1 vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ /
MPur, 144, 43.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
MPur, 144, 54.2 pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ //
MPur, 144, 62.1 kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā /
MPur, 144, 81.2 saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ //
MPur, 145, 53.1 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha /
MPur, 146, 23.2 hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ //
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 33.1 cakāra saptadhā garbhaṃ kuliśena tu devarāṭ /
MPur, 146, 33.2 ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ //
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
MPur, 146, 40.2 daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase //
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 146, 54.1 kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ /
MPur, 146, 58.1 varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ /
MPur, 146, 61.1 tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam /
MPur, 146, 63.1 tasyāṃ tapasi vartantyāmindraścakre vibhīṣikām /
MPur, 146, 64.1 cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam /
MPur, 146, 64.2 tatastu megharūṣeṇa kampaṃ tasyākaronmahān //
MPur, 146, 70.2 vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ //
MPur, 147, 4.1 tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ /
MPur, 147, 15.2 tapo ghoraṃ kariṣyāmi jayāya tridivaukasām //
MPur, 148, 1.3 śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau //
MPur, 148, 4.2 ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ //
MPur, 148, 11.2 śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot //
MPur, 148, 19.1 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 148, 38.2 senānīr daityarājasya tathā cakre balānvitaḥ //
MPur, 148, 63.3 kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam //
MPur, 148, 69.2 durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām //
MPur, 148, 77.2 kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama //
MPur, 148, 79.1 yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ /
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 149, 10.2 saṃpracchādya diśaḥ sarvāstamomayamivākarot //
MPur, 150, 11.1 yamasya bhindipālena prahāramakaroddhṛdi /
MPur, 150, 77.1 cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu /
MPur, 150, 98.1 tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ /
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 113.2 astraṃ cakāra sāvitramulkāsaṃghātamaṇḍitam //
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
MPur, 150, 135.1 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam /
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 150, 167.2 mahendrajālamāśritya cakre svāṃ koṭiśastanum //
MPur, 150, 169.2 cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ //
MPur, 150, 216.1 paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam /
MPur, 151, 14.2 nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam //
MPur, 151, 27.1 brāhmamastraṃ cakārāsau sarvāstravinivāraṇam /
MPur, 151, 28.2 kāladaṇḍāstramakarotsarvalokabhayaṃkaram //
MPur, 151, 30.2 cakrurastrāṇi divyāni nānārūpāṇi saṃyuge //
MPur, 151, 31.2 aiṣīkamastraṃ ca cakāra jambhastatkāladaṇḍāstranivāraṇāya //
MPur, 151, 36.2 dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi /
MPur, 152, 3.2 ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ //
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 152, 26.2 sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān //
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 153, 16.1 tadekādaśa rudrāṃstu cakārāgresarānhariḥ /
MPur, 153, 27.1 koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam /
MPur, 153, 35.2 tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat //
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 95.1 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu /
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
MPur, 153, 97.2 aiṣīkamastramakarodabhīto'tiparākramaḥ //
MPur, 153, 100.1 āgneyamastramakarodbalavānpākaśāsanaḥ /
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 153, 117.2 tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā //
MPur, 153, 119.1 kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata /
MPur, 153, 119.3 cakāra rūpamatulaṃ candrādityapathānugam /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
MPur, 153, 181.3 tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ //
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 153, 189.2 daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ //
MPur, 154, 5.2 evaṃ kṛte tato devā dūyamānena cetasā //
MPur, 154, 8.2 dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi //
MPur, 154, 12.2 dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ //
MPur, 154, 26.2 kriyate stimitākṣeṇa bhavatā viśvatomukha //
MPur, 154, 29.2 punararthivaco'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ //
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
MPur, 154, 34.1 apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ /
MPur, 154, 34.2 kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā //
MPur, 154, 42.2 kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana //
MPur, 154, 53.2 mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati //
MPur, 154, 58.3 tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam //
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 80.2 tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām //
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 197.3 pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ //
MPur, 154, 201.1 bhavadbhireva kṛtyo'haṃ nivāsāyātmarūpiṇām /
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 203.1 tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho /
MPur, 154, 206.2 samūhya yattu kartavyaṃ tanmayā kṛtameva hi /
MPur, 154, 206.2 samūhya yattu kartavyaṃ tanmayā kṛtameva hi /
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 219.1 sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām /
MPur, 154, 233.1 kṛtavāsukiparyaṅkanābhimūlaniveśitam /
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
MPur, 154, 274.2 kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām //
MPur, 154, 274.2 kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām //
MPur, 154, 275.1 svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām /
MPur, 154, 291.2 sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā //
MPur, 154, 312.3 tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha //
MPur, 154, 317.2 ityuktvā sā tataścakre kṛtāsanaparigrahān //
MPur, 154, 317.2 ityuktvā sā tataścakre kṛtāsanaparigrahān //
MPur, 154, 331.1 pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ /
MPur, 154, 333.1 sravadraktavasābhyaktakapālakṛtabhūṣaṇāt /
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 154, 355.1 yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam /
MPur, 154, 356.2 kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ //
MPur, 154, 356.2 kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ //
MPur, 154, 357.1 kurute jagataḥ kṛtyamuttamādhamamadhyamam /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 411.2 jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ //
MPur, 154, 427.1 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ /
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
MPur, 154, 447.1 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam /
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam //
MPur, 154, 455.1 mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam /
MPur, 154, 460.1 natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām /
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
MPur, 154, 494.1 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam /
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 154, 502.2 tadudvartanakaṃ gṛhya naraṃ cakre gajānanam //
MPur, 154, 506.1 punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī /
MPur, 154, 507.1 vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā /
MPur, 154, 510.1 adhunā darśite mārge maryādāṃ kartumarhasi /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 154, 580.2 nākarotsevituṃ merurupahāraṃ patiṣyataḥ //
MPur, 155, 4.2 svakṛtena janaḥ sarvo jāḍyena paribhūyate /
MPur, 155, 11.3 tvadbhaktibuddhyā kṛtavāṃstavāhaṃ nāmasaṃśrayam //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ //
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
MPur, 155, 33.1 śīghram eva kariṣyāmi yathāyuktam anantaram /
MPur, 156, 7.1 tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram /
MPur, 156, 15.1 āḍiścakāra vipulaṃ tapaḥ paramadāruṇam /
MPur, 156, 25.1 kṛtvā māyāṃ tato rūpamapratarkyamanoharam /
MPur, 156, 26.1 kṛtvā mukhāntare dantāndaityo vajropamāndṛḍhān /
MPur, 156, 27.1 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam /
MPur, 157, 17.2 gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi //
MPur, 158, 3.2 akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ //
MPur, 158, 24.2 jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ //
MPur, 158, 35.1 yasmāttu tvatkṛto vighnastasmāttvayyupapadyate /
MPur, 158, 39.2 tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā //
MPur, 158, 39.2 tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā //
MPur, 159, 5.2 bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye //
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 161, 2.3 daityānāmādipuruṣaścakāra sa mahattapaḥ //
MPur, 161, 22.2 tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati //
MPur, 161, 27.2 yajñiyānakaroddaityānayajñiyāśca devatāḥ //
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 162, 36.2 giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ //
MPur, 163, 5.2 avadhyasya mṛgendrasya na vyathāṃ cakrurāhave //
MPur, 163, 47.2 cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam //
MPur, 163, 68.1 kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā /
MPur, 163, 74.1 agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā /
MPur, 164, 22.2 yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca //
MPur, 164, 25.1 sa eva bhagavānsarvaṃ karoti vikaroti ca /
MPur, 165, 4.2 sadbhirācaritaṃ karma kriyate khyāyate ca vai //
MPur, 165, 23.2 jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat //
MPur, 166, 18.1 saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ /
MPur, 166, 22.0 kariṣyatīti bhagavāniti kaścin na budhyate //
MPur, 167, 47.2 tasmai bhagavate bhaktyā namaskāramathākarot //
MPur, 170, 21.2 bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā //
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 10.3 vadate bhavatastattvaṃ tatkuruṣva mahāmate //
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
MPur, 171, 16.1 brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ /
MPur, 172, 43.1 manaścakre vināśāya dānavānāṃ mahāmṛdhe /
MPur, 172, 47.2 śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām //
MPur, 172, 48.1 na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ /
MPur, 173, 1.3 udyogaṃ vipulaṃ cakruryuddhāya vijayāya ca //
MPur, 173, 30.2 cakraiśca daityapravarāścakrur ānanditaṃ balam //
MPur, 174, 13.2 vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ //
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
MPur, 175, 10.1 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ /
MPur, 175, 11.2 balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam //
MPur, 175, 13.2 tāmasenāstrajālena tamobhūtam athākarot //
MPur, 175, 46.1 vapurdīptāntarātmānam etatkṛtvā manomayam /
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
MPur, 175, 54.1 asyāpatyasya te vipra kariṣye sthānamuttamam /
MPur, 175, 61.1 eṣo'gnir antakāle tu salilāśī mayā kṛtaḥ /
MPur, 175, 74.1 yadyeṣā pratihantavyā kartavyo bhagavānsukhī /
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Megh, Pūrvameghaḥ, 48.1 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Megh, Uttarameghaḥ, 26.2 tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī //
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Megh, Uttarameghaḥ, 49.2 itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.2 tatra snātvā yathānyāyaṃ kṛtvā karma japādikam //
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 41, 3.1 dhāraṇaśāstrakṛto vā prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti //
NyāBh zu NyāSū, 3, 2, 41, 13.1 ānantaryād iti karaṇīyeṣvartheṣu //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
Nāradasmṛti
NāSmṛ, 1, 1, 2.2 draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ //
NāSmṛ, 1, 1, 5.2 sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye //
NāSmṛ, 1, 1, 30.1 āgamaḥ prathamaṃ kāryo vyavahārapadaṃ tataḥ /
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 1, 1, 42.1 sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇas tathā /
NāSmṛ, 1, 1, 44.2 sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet //
NāSmṛ, 1, 2, 1.2 lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ //
NāSmṛ, 1, 2, 26.1 abhiyukto 'bhiyogasya yadi kuryād apahnavam /
NāSmṛ, 1, 2, 29.1 divā kṛte kāryavidhau grāmeṣu nagareṣu vā /
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 1, 2, 42.1 pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ /
NāSmṛ, 1, 3, 8.2 na ced viśalyaḥ kriyate viddhās tatra sabhāsadaḥ //
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 12.1 dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam /
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 22.1 strīkṛtāny apramāṇāni kāryāṇy āhur anāpadi /
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
NāSmṛ, 2, 1, 26.1 putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ /
NāSmṛ, 2, 1, 27.2 svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam //
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 36.1 svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ /
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 1, 42.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 53.1 na kathaṃcana kurvīta brāhmaṇaḥ karma vārṣalam /
NāSmṛ, 2, 1, 55.2 utsṛjet kṣatravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ //
NāSmṛ, 2, 1, 69.2 samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe //
NāSmṛ, 2, 1, 71.1 upekṣāṃ kurvatas tasya tūṣṇīṃ bhūtasya tiṣṭhataḥ /
NāSmṛ, 2, 1, 108.2 kṛtakālopaneyaś ca yāvaddeyodyatas tathā //
NāSmṛ, 2, 1, 115.1 lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā /
NāSmṛ, 2, 1, 117.1 mattābhiyuktastrībālabalātkārakṛtaṃ ca yat /
NāSmṛ, 2, 1, 117.2 tad apramāṇakaraṇaṃ bhītopadhikṛtaṃ tathā //
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 129.2 kṛtaḥ pañcavidhas teṣāṃ ṣaḍvidho 'kṛta ucyate //
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 1, 205.2 vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā //
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
NāSmṛ, 2, 1, 223.1 ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ /
NāSmṛ, 2, 3, 1.1 vaṇikprabhṛtayo yatra karma sambhūya kurvate /
NāSmṛ, 2, 3, 2.1 phalahetor upāyena karma sambhūya kurvatām /
NāSmṛ, 2, 3, 4.2 kuryus te 'vyabhicāreṇa samaye sve vyavasthitāḥ //
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
NāSmṛ, 2, 3, 5.2 asaṃdiṣṭaś ca yat kuryāt sarvaiḥ saṃbhūyakāribhiḥ //
NāSmṛ, 2, 3, 10.2 yadṛcchayā ca yaḥ kuryād ārtvijyaṃ prītipūrvakam //
NāSmṛ, 2, 3, 16.2 rājā tad ātmasātkuryād evaṃ dharmo na hīyate //
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 10.2 saṃdiṣṭaḥ karma kurvīta śaktaś ced avicārayan //
NāSmṛ, 2, 5, 15.2 ācāryasya vased ante kālaṃ kṛtvā suniścitam //
NāSmṛ, 2, 5, 18.1 śikṣito 'pi kṛtaṃ kālam antevāsī samāpnuyāt /
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 19.1 gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam /
NāSmṛ, 2, 5, 25.2 tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ //
NāSmṛ, 2, 5, 31.2 kṛtakālābhyupagamāt kṛtako 'pi vimucyate //
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
NāSmṛ, 2, 6, 4.2 āptabhāvena kurvīta na jihmena samācaret //
NāSmṛ, 2, 6, 5.1 karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt /
NāSmṛ, 2, 6, 6.2 svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt //
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 7, 5.1 vikretā svāmine 'rthaṃ ca kretur mūlyaṃ ca tatkṛtam /
NāSmṛ, 2, 9, 15.1 triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu /
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
NāSmṛ, 2, 12, 33.2 tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam //
NāSmṛ, 2, 12, 41.2 antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate //
NāSmṛ, 2, 12, 87.2 sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā //
NāSmṛ, 2, 12, 94.2 kāmato nābhinandeta kurvann evaṃ sa doṣabhāk //
NāSmṛ, 2, 13, 25.1 bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt /
NāSmṛ, 2, 13, 29.2 sa tasyā bharaṇaṃ kuryān nigṛhṇīyāt pathaś cyutām //
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
NāSmṛ, 2, 13, 33.2 kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt //
NāSmṛ, 2, 13, 34.2 avaśyakāryāḥ saṃskārā bhrātaraṃ pūrvasaṃskṛtaiḥ //
NāSmṛ, 2, 13, 35.1 kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ /
NāSmṛ, 2, 13, 39.2 vibhaktā bhrātaraḥ kuryur nāvibhaktā parasparam //
NāSmṛ, 2, 13, 42.2 kuryur yatheṣṭaṃ tat sarvam īśante svadhanasya te //
NāSmṛ, 2, 13, 44.1 paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā /
NāSmṛ, 2, 14, 1.1 sahasā kriyate karma yat kiṃcid baladarpitaiḥ /
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
NāSmṛ, 2, 14, 25.1 grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ /
NāSmṛ, 2, 14, 25.2 rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ //
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 20.1 na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam /
NāSmṛ, 2, 15/16, 23.1 nāmajātigrahaṃ teṣām abhidroheṇa kurvataḥ /
NāSmṛ, 2, 15/16, 24.1 dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ /
NāSmṛ, 2, 15/16, 26.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet //
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 14.2 kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ //
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 46.1 śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam /
NāSmṛ, 2, 18, 48.1 svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām /
NāSmṛ, 2, 18, 52.2 pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate //
NāSmṛ, 2, 19, 10.2 tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam //
NāSmṛ, 2, 19, 15.2 bhayopadhābhiś citrābhir brūyus tathā yathākṛtam //
NāSmṛ, 2, 19, 19.2 yadi spṛśyeta leśena kāryaḥ syācchapathaḥ tataḥ //
NāSmṛ, 2, 19, 51.1 gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ /
NāSmṛ, 2, 19, 51.2 steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet //
NāSmṛ, 2, 19, 52.1 viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ /
NāSmṛ, 2, 19, 52.2 asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam //
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
NāSmṛ, 2, 19, 55.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
NāSmṛ, 2, 20, 10.1 tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu /
NāSmṛ, 2, 20, 11.2 tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā //
NāSmṛ, 2, 20, 13.2 tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 21.3 anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ //
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
NāSmṛ, 2, 20, 23.1 pracchannāni manuṣyāṇāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 28.1 striyas tu na balāt kāryā na pumān api durbalaḥ /
NāSmṛ, 2, 20, 28.2 bhīrutvād yoṣito mṛtyuḥ kṛśasyāpi balāt kuryāt /
NāSmṛ, 2, 20, 31.1 kriyate dharmatattvajñair dūṣitānāṃ viśodhanam /
NāSmṛ, 2, 20, 44.2 nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt //
Nāṭyaśāstra
NāṭŚ, 1, 15.2 nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham //
NāṭŚ, 1, 16.2 nāṭyavedaṃ tataścakre caturvedāṅgasambhavam //
NāṭŚ, 1, 53.1 nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham /
NāṭŚ, 1, 56.2 pūrvaṃ kṛtā mayā nāndī hyāśīrvacanasaṃyutā //
NāṭŚ, 1, 58.1 sampheṭavidravakṛtā chedyabhedyāhavātmikā /
NāṭŚ, 1, 70.2 jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ //
NāṭŚ, 1, 72.2 jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ //
NāṭŚ, 1, 79.2 kuru lakṣaṇasampannaṃ nāṭyaveśma mahāmate //
NāṭŚ, 1, 80.2 sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ //
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
NāṭŚ, 1, 103.2 pratyādeśo 'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ //
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 106.2 karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ //
NāṭŚ, 1, 112.2 lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam //
NāṭŚ, 1, 117.1 tannātra manyuḥ kartavyo bhavadbhiramarānprati /
NāṭŚ, 1, 118.1 yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam /
NāṭŚ, 1, 120.6 kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape //
NāṭŚ, 1, 124.2 tasmātsarvaprayatnena kartavyaṃ nāṭyayoktṛbhiḥ //
NāṭŚ, 1, 125.1 nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
NāṭŚ, 1, 126.1 yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
NāṭŚ, 2, 5.3 narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā //
NāṭŚ, 2, 6.1 śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ /
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
NāṭŚ, 2, 21.1 ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
NāṭŚ, 2, 26.1 tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ /
NāṭŚ, 2, 28.2 bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 29.1 prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet /
NāṭŚ, 2, 32.2 sūtraṃ budhaistu kartavyaṃ yasya chedo na vidyate //
NāṭŚ, 2, 35.2 kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu //
NāṭŚ, 2, 37.2 catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān //
NāṭŚ, 2, 37.2 catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān //
NāṭŚ, 2, 41.1 sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
NāṭŚ, 2, 42.2 niśāyāṃ ca baliḥ kāryo nānābhojanasaṃyutaḥ //
NāṭŚ, 2, 46.2 nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ //
NāṭŚ, 2, 47.2 evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet //
NāṭŚ, 2, 49.1 stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā /
NāṭŚ, 2, 50.1 stambhānāṃ sthāpanaṃ kāryaṃ prāpte sūryodaye śubhe /
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 52.2 vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare //
NāṭŚ, 2, 53.2 śūdrastambhe vidhiḥ kāryaḥ samyakpūrvottarāśraye //
NāṭŚ, 2, 58.1 stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam /
NāṭŚ, 2, 62.2 śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam //
NāṭŚ, 2, 64.2 sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ //
NāṭŚ, 2, 67.2 raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī //
NāṭŚ, 2, 68.2 adhyardhahastotsedhena kartavyā mattavāraṇī //
NāṭŚ, 2, 69.1 utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam /
NāṭŚ, 2, 71.2 evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī //
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
NāṭŚ, 2, 72.2 raṅgaśīrṣaṃ tu kartavyaṃ ṣaḍdārukasamanvitam //
NāṭŚ, 2, 73.1 kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu /
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 2, 79.1 evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet /
NāṭŚ, 2, 83.1 evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
NāṭŚ, 2, 84.2 kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 85.2 tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 86.2 bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet //
NāṭŚ, 2, 89.1 latābandhāśca kartavyāścaritaṃ cātmabhogajam /
NāṭŚ, 2, 89.2 evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ //
NāṭŚ, 2, 90.2 samantataśca kartavyā hastā dvātriṃśadeva tu //
NāṭŚ, 2, 92.2 caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca //
NāṭŚ, 2, 93.1 bāhyataḥ sarvataḥ kāryā bhittiḥ śliṣṭeṣṭakā dṛḍhā /
NāṭŚ, 2, 93.2 tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ //
NāṭŚ, 2, 95.1 iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam /
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 100.1 nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ /
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 2, 103.1 pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī /
NāṭŚ, 2, 104.2 vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā //
NāṭŚ, 2, 106.1 tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ /
NāṭŚ, 2, 107.1 dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ /
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 2, 109.1 evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
NāṭŚ, 3, 1.1 sarvalakṣaṇasampanne kṛte nāṭyagṛhe śubhe /
NāṭŚ, 3, 11.1 bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ /
NāṭŚ, 3, 15.1 evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /
NāṭŚ, 3, 16.2 āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 17.2 raṅgasyoddyotanaṃ kāryaṃ devatānāṃ ca pūjanam //
NāṭŚ, 3, 21.1 etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
NāṭŚ, 3, 22.1 samantataśca kartavyaṃ hastāḥ ṣoḍaśa maṇḍalam /
NāṭŚ, 3, 22.2 dvārāṇi cātra kurvīta vidhānena caturdiśam //
NāṭŚ, 3, 23.1 madhye caivātra kartavye dve rekhe tiryagūrdhvage /
NāṭŚ, 3, 46.1 evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ /
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
NāṭŚ, 3, 74.1 ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
NāṭŚ, 3, 84.2 agnau homaṃ tataḥ kuryānmantrāhūtipuraskṛtam //
NāṭŚ, 3, 85.2 nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam //
NāṭŚ, 3, 90.1 homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
NāṭŚ, 3, 97.2 nāṭyavidhvaṃsanaṃ kuryānnṛpasya ca tathāśubham //
NāṭŚ, 3, 100.2 tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 102.2 nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 104.2 nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ //
NāṭŚ, 4, 1.1 evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
NāṭŚ, 4, 7.2 śravaṇe darśane cāsya prasādaṃ kartumarhasi //
NāṭŚ, 4, 10.1 pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
NāṭŚ, 4, 57.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 78.2 alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam //
NāṭŚ, 4, 79.1 ūrdhvajānukramaṃ kuryād alātakamiti smṛtam /
NāṭŚ, 4, 82.2 svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam //
NāṭŚ, 4, 86.2 vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet //
NāṭŚ, 4, 90.2 kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau //
NāṭŚ, 4, 95.2 bhujaṅgatrāsitaṃ kṛtvā yatrobhāvapi recitau //
NāṭŚ, 4, 96.2 trikaṃ suvalitaṃ kṛtvā latārecitakau karau //
NāṭŚ, 4, 102.2 vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau //
NāṭŚ, 4, 103.2 sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset //
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 110.2 vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu //
NāṭŚ, 4, 111.1 lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat /
NāṭŚ, 4, 111.2 pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ //
NāṭŚ, 4, 112.1 ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
NāṭŚ, 4, 115.2 ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ //
NāṭŚ, 4, 123.1 karau ca recitau kāryau vinivṛtte dvijottamāḥ /
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
NāṭŚ, 4, 126.2 atikrāntakramaṃ kṛtvā purastāt samprasārayet //
NāṭŚ, 4, 135.2 utplutya caraṇau kāryāvagrataḥ svastikasthitau //
NāṭŚ, 4, 136.2 kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi //
NāṭŚ, 4, 139.2 kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset //
NāṭŚ, 4, 140.2 vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau //
NāṭŚ, 4, 142.2 nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet //
NāṭŚ, 4, 143.2 atikrāntakramaṃ kṛtvā samutplutya nipātayet //
NāṭŚ, 4, 144.2 ḍolāpādakramaṃ kṛtvā samutplutya nipātayet //
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 149.2 alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam //
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 4, 153.2 dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau //
NāṭŚ, 4, 155.2 janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī //
NāṭŚ, 4, 156.2 karau vakṣaḥsthitau kāryāvuro nirbhugnameva ca //
NāṭŚ, 4, 159.2 karau pralambitau kāryau śiraśca parivāhitam //
NāṭŚ, 4, 161.2 karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet //
NāṭŚ, 4, 163.2 pādāvudghaṭṭitau kāryau talasaṃghaṭṭitau karau //
NāṭŚ, 4, 164.1 nataṃ ca pārśvaṃ kartavyaṃ budhairudghaṭṭite sadā /
NāṭŚ, 4, 168.1 udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet /
NāṭŚ, 4, 171.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 175.2 pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam //
NāṭŚ, 4, 176.1 ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ svastikaṃ tataḥ /
NāṭŚ, 4, 179.2 alapallavasūcīṃ ca kṛtvā vikṣiptameva ca //
NāṭŚ, 4, 180.1 āvartitaṃ tataḥ kuryāttathaiva ca nikuṭṭakam /
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
NāṭŚ, 6, 68.2 vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ //
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.4 pañcārthaṃ kriyate bhāṣyaṃ kauṇḍinyenānupūrvaśaḥ //
PABh zu PāśupSūtra, 1, 1, 6.1 tadanantaraṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 14.1 āha kiṃ prayojanaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 20.1 evam arthaprasiddhyarthaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 2, 2.0 tat parakṛtaṃ pārthivaṃ bhuktaṃ dīptimat //
PABh zu PāśupSūtra, 1, 2, 3.0 grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 7.0 āha kiṃ tena bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 2, 9.0 āha atha kasmin kāle sā kriyā kartavyeti //
PABh zu PāśupSūtra, 1, 2, 16.0 āha triṣavaṇaṃ kim anena kartavyam //
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 4, 5.0 savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam //
PABh zu PāśupSūtra, 1, 5, 4.0 tat parakṛtaṃ kāraṇamūrtyāropitāvatāritaṃ niṣparigrahaṃ padmotpalādyam //
PABh zu PāśupSūtra, 1, 6, 10.0 āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ //
PABh zu PāśupSūtra, 1, 6, 11.0 kuto vā nirmālyasyārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 6, 13.0 kṛtaliṅgena vā kva vastavyam //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 11.0 āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 13.0 āhosvid dṛṣṭā asyānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 14.0 yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 8, 13.0 nāpy oṣṭhīyaṃ kartavyaṃ nopāṃśu //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 1, 9, 59.0 kṛtopadeśāt //
PABh zu PāśupSūtra, 1, 9, 60.0 yasmāduktaṃ sūtrataḥkṛtam ityatra //
PABh zu PāśupSūtra, 1, 9, 61.0 kṛtāpratiṣedhā kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyetyarthaḥ //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 74.1 varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ /
PABh zu PāśupSūtra, 1, 9, 76.2 paripūnābhiradbhiśca nityaṃ kuryāt prayojanam //
PABh zu PāśupSūtra, 1, 9, 77.1 saṃvatsarakṛtaṃ pāpaṃ matsyabandhasya yad bhavet /
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 108.1 viṣamagnirasirbāṇaḥ sphuṭaṃ kṛtvā vibhīṣikā /
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 150.1 pracchannaṃ kurute pāpaṃ na me jānāti kaścana /
PABh zu PāśupSūtra, 1, 9, 152.1 nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ /
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 201.0 ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ //
PABh zu PāśupSūtra, 1, 9, 206.1 kruddhaḥ karoti pāpāni kruddhaḥ pāpāni bhāṣate /
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 232.2 sarvārthenāpi kartavyaḥ paritoṣo vijānatā //
PABh zu PāśupSūtra, 1, 9, 255.3 annapānakṛtāścaiva saṃkarā dehamāśritāḥ /
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
PABh zu PāśupSūtra, 1, 9, 267.1 yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim /
PABh zu PāśupSūtra, 1, 9, 280.2 grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ //
PABh zu PāśupSūtra, 1, 9, 281.1 saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit /
PABh zu PāśupSūtra, 1, 9, 281.2 saṃnidhānakṛtairdoṣairyatiḥ saṃjāyate kṛmiḥ //
PABh zu PāśupSūtra, 1, 9, 287.1 vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum /
PABh zu PāśupSūtra, 1, 9, 287.2 nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 7.0 sa khalv adayālur iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 11.0 akaluṣasūtre cāsya doṣanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 14, 5.0 āha dṛṣṭe cābhibhāṣite copahatena nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 15, 6.0 sa ca bhasmanā kartavyaḥ nādbhiḥ //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 15, 12.0 tad ucyate sākāṅkṣatvān niṣṭhāśabdasya prāṇāyāmaḥ kartavyaḥ //
PABh zu PāśupSūtra, 1, 16, 9.0 sa yathāśakti yathābalaṃ kartavyaḥ //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 17, 1.0 atra tvāśabdasāmarthyād gamyate prāṇasaṃyamena samaṃ japyaṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 13.0 ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate //
PABh zu PāśupSūtra, 1, 18, 19.0 na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni //
PABh zu PāśupSūtra, 1, 18, 20.0 āyatane tu kartavyāni //
PABh zu PāśupSūtra, 1, 18, 21.0 athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 1, 18, 25.0 āha akaluṣamatinā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 23, 15.0 āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti //
PABh zu PāśupSūtra, 1, 23, 15.0 āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti //
PABh zu PāśupSūtra, 1, 24, 8.0 rūpāṇi yāvanti yādṛśāni cecchati tāvanti tādṛśāni ca karoti //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 25, 4.0 karaṇapratiṣedhāt kāryapratiṣedhaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 2.0 caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ //
PABh zu PāśupSūtra, 1, 27, 2.0 caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 38, 5.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 40, 30.0 āha atra prapannaḥ kiṃ kariṣyati //
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 1, 42, 4.0 bhavanabhāvanakṛtatvāt //
PABh zu PāśupSūtra, 1, 43, 7.0 kasmai namaskāraṃ karoti //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 2, 6, 13.0 āha kāmitvaṃ tattvavaidharmyaṃ kuryāt //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 7, 12.0 kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 6.0 atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 13, 18.0 na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 19, 10.0 taducyate kurute māhātmyam //
PABh zu PāśupSūtra, 2, 20, 9.0 śaṃkare bhāvanā kartavyā nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 20, 12.2 śaṃkare bhāvanāṃ kuryād yadīcched yogamātmanaḥ //
PABh zu PāśupSūtra, 2, 20, 15.0 evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 2, 25, 10.0 āha keṣāṃ kālanavikaraṇamathanāni karoti //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 7, 12.0 kasya kāryaṃ pāpmanaḥ //
PABh zu PāśupSūtra, 3, 9, 9.0 svātmani karoti viṣamaṃ vā ihāturavadityarthaḥ //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
PABh zu PāśupSūtra, 3, 15, 18.0 āha kriyācatuṣkamevātra kartavyamiti //
PABh zu PāśupSūtra, 3, 16, 3.0 kuryād iti kuśalāṃ hāsavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
PABh zu PāśupSūtra, 3, 16, 5.0 tataste vaktāro vadanti asamyakkārī śucyaśucyoḥ kāryākāryayor avibhāgajña iti //
PABh zu PāśupSūtra, 3, 16, 7.0 āha kiṃ kriyāpañcakamevātra kartavyam //
PABh zu PāśupSūtra, 3, 17, 8.0 kiṃ vā prayojanaṃ kartavyam //
PABh zu PāśupSūtra, 3, 19, 13.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 3, 23.1, 9.0 āha kutastāni rūpāṇi karoti //
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 2, 14.0 snānahasitādayaśca gūḍhāḥ kartavyāḥ //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 6, 4.0 evaṃ sādhanaprayogaḥ kartavyaḥ //
PABh zu PāśupSūtra, 4, 6, 11.0 ekenetarebhyo vicchinnenāsahāyenety arthaḥ āha ekena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 7.1, 1.0 atra kṛtagrahaṇādakṛtānāṃ bījakāṇḍaphalādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
PABh zu PāśupSūtra, 4, 7.1, 3.0 atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā //
PABh zu PāśupSūtra, 4, 7.1, 4.0 āha kiṃ tat kṛtaṃ nāma buddhighaṭādyam //
PABh zu PāśupSūtra, 4, 7.1, 12.0 āha tasya kṛtānnasyārjanaṃ kutaḥ kartavyam //
PABh zu PāśupSūtra, 4, 7.1, 23.0 āha anena sādhakena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 9.0 etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ //
PABh zu PāśupSūtra, 4, 12, 4.0 sukṛtayā iti //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 16.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 14, 5.0 āha ādhārāttu kṛtvā saṃdehaḥ atha kutra tad bhaikṣyaṃ grāhyam //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 14.0 āha evaṃ sthitena kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 21, 22.0 āptavyaṃ kāryaṃ karaṇaṃ viṣayāśca //
PABh zu PāśupSūtra, 5, 24, 16.0 kasmin vā deśe dhāraṇā kartavyā //
PABh zu PāśupSūtra, 5, 24, 17.0 dhyāyamānena vā kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 25, 17.0 pratyāhṛtya hṛdi dhāraṇā kartavyā //
PABh zu PāśupSūtra, 5, 25, 24.0 tasya saptamyante kurvīteti bhavati //
PABh zu PāśupSūtra, 5, 25, 25.0 hṛdi dhāraṇā kartavyā //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 86.0 śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu //
PABh zu PāśupSūtra, 5, 34, 89.0 eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
PABh zu PāśupSūtra, 5, 34, 92.0 tatra śabdanimittaṃ tāvadayaṃ kriyate //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 113.0 dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 137.0 āha kenāyaṃ chettā mūlacchedaṃ karoti //
PABh zu PāśupSūtra, 5, 36, 8.0 āha chittvā tac cittaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 37, 9.0 evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 39, 2.0 evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 81.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
PABh zu PāśupSūtra, 5, 43, 10.0 tatsvābhāvyāt saṃhṛte cāsaṃhṛte ca kārya ityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 8.0 prapañco hi vāk prapañcayatyarthān iti kṛtvā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 15.0 tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 22.0 athavā eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 77.1 kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 82.1 tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.2 yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.2 dharmaḥ prayatnataḥ kāryo yoginā tu viśeṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 143.0 tadvicāraś ca satkāryavicāre kṛte iti neha kriyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 143.0 tadvicāraś ca satkāryavicāre kṛte iti neha kriyate //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 30.0 tatra pūrvasaṃdhyayoḥ śaucaṃ kṛtvā bhasma saṃskartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 41.0 tato gītasahitameva nṛtyaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 46.0 ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 48.0 tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.2 utsāhātiśayaṃ kurvan śuddhotkarṣaṃ vivardhayan //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.2 paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
Saṃvitsiddhi
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 43.2 nirṇayaḥ kriyate tatra mīmāṃsakamatena tu //
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
SaṃSi, 1, 115.2 rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ /
SaṃSi, 1, 148.1 āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 4, 8.2 yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 9.3 prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate //
Su, Sū., 5, 11.1 ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt //
Su, Sū., 5, 12.3 tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati //
Su, Sū., 5, 16.1 mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 19.1 udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ //
Su, Sū., 5, 20.2 rakṣākarma kariṣyāmi brahmā tad anumanyatām //
Su, Sū., 5, 31.1 svasti te bhagavān brahmā svasti devāś ca kurvatām /
Su, Sū., 5, 32.1 pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava /
Su, Sū., 5, 33.3 mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi //
Su, Sū., 5, 34.1 tataḥ kṛtarakṣamāturam āgāraṃ praveśya ācārikam ādiśet //
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 5, 41.2 pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām //
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 20.2 tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā //
Su, Sū., 9, 5.3 dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 28.1 atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ //
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 20.1 pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham /
Su, Sū., 12, 22.1 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ /
Su, Sū., 12, 25.2 kriyāṃ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 12, 38.1 uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā /
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 14, 43.2 sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam //
Su, Sū., 15, 4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti /
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 6.1 tatra vidhivatparirakṣaṇaṃ kurvīta //
Su, Sū., 15, 40.1 svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 8.1 atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghu vardhanakaṃ kuryāt //
Su, Sū., 16, 14.2 karṇapālīm apālestu kuryānnirlikhya śāstravit //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 23.1 teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu /
Su, Sū., 16, 23.2 bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ //
Su, Sū., 18, 9.2 saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak //
Su, Sū., 18, 20.2 na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 26.2 evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Su, Sū., 18, 34.2 svabuddhyā cāpi vibhajetkṛtyākṛtyāṃś ca buddhimān //
Su, Sū., 18, 39.1 viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 19, 15.2 grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt //
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 16.1 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Sū., 25, 31.2 yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //
Su, Sū., 25, 34.2 srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ //
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 25, 42.2 tasmāt pariharan doṣān kuryācchastranipātanam //
Su, Sū., 26, 23.2 viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati //
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Sū., 28, 15.2 svalpām api na kurvanti rujaṃ tān parivarjayet //
Su, Sū., 29, 67.2 cintākṛto divā dṛṣṭo bhavantyaphaladāstu te //
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 31, 19.1 ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ /
Su, Sū., 31, 30.1 viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ /
Su, Sū., 34, 3.2 bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate //
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 25.2 karotyagnistathā mando vikārān kaphasaṃbhavān //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 32.2 tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Sū., 35, 49.2 kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi //
Su, Sū., 37, 15.2 etair evauṣadhaiḥ kuryātkalkān api ca śodhanān //
Su, Sū., 37, 17.1 pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam /
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Sū., 38, 80.2 pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //
Su, Sū., 40, 5.6 etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti /
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 44, 13.2 śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //
Su, Sū., 44, 25.1 lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet /
Su, Sū., 44, 25.2 kaphavātakṛtān gulmān plīhodarahalīmakān //
Su, Sū., 44, 29.1 tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet /
Su, Sū., 44, 29.2 kalase kṛtasaṃskāre vibhajyartū himāhimau //
Su, Sū., 44, 32.1 avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān /
Su, Sū., 44, 37.1 kuryānniḥkvātham ekasminnekasmiṃścūrṇam eva tu /
Su, Sū., 44, 40.2 pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ //
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Sū., 44, 69.2 saṃtarpaṇakṛtān rogān prāyo hanti harītakī //
Su, Sū., 44, 72.1 vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā /
Su, Sū., 44, 82.1 mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā /
Su, Sū., 44, 82.2 pītā virecayatyāśu guḍenotkārikā kṛtā //
Su, Sū., 44, 89.2 kaphavātakṛtāṃścānyān vyādhīnetadvyapohati //
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 77.1 kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam /
Su, Sū., 45, 82.3 balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca //
Su, Sū., 45, 103.2 vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham //
Su, Sū., 45, 196.2 pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ //
Su, Sū., 45, 208.2 kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ //
Su, Sū., 45, 209.2 asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 79.1 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ /
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 116.2 dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /
Su, Sū., 46, 130.1 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ /
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 231.1 ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām /
Su, Sū., 46, 250.2 kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca //
Su, Sū., 46, 369.1 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ /
Su, Sū., 46, 375.2 sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ //
Su, Sū., 46, 378.2 evamādīni cānyāni kriyante vaidyavākyataḥ //
Su, Sū., 46, 379.2 vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam //
Su, Sū., 46, 392.2 bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ //
Su, Sū., 46, 404.1 virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ /
Su, Sū., 46, 406.1 vidāhinastailakṛtā guravaḥ kaṭupākinaḥ /
Su, Sū., 46, 446.2 āptāsthitamasaṃkīrṇaṃ śuci kāryaṃ mahānasam //
Su, Sū., 46, 468.1 sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca /
Su, Sū., 46, 471.1 kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam /
Su, Sū., 46, 474.1 hīnamātram asaṃtoṣaṃ karoti ca balakṣayam /
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Sū., 46, 483.2 kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //
Su, Sū., 46, 497.1 piṇḍīkṛtam asaṃklinnaṃ vidāham upagacchati /
Su, Sū., 46, 505.1 tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam /
Su, Sū., 46, 506.2 kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet //
Su, Sū., 46, 509.2 trayametannihantyāśu bahūnvyādhīnkaroti vā //
Su, Nid., 1, 10.2 kriyāṇāmānulomyaṃ ca karotyakupito 'nilaḥ //
Su, Nid., 1, 14.1 prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān /
Su, Nid., 1, 15.2 ūrdhvajatrugatān rogān karoti ca viśeṣataḥ //
Su, Nid., 1, 17.1 gulmāgnisādātīsāraprabhṛtīn kurute gadān /
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 20.1 kruddhaś ca kurute rogān ghorān bastigudāśrayān /
Su, Nid., 1, 22.1 bahuśaḥ kupito vāyurvikārān kurute hi yān /
Su, Nid., 1, 22.2 vāyurāmāśaye kruddhaśchardyādīn kurute gadān //
Su, Nid., 1, 23.2 pakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca //
Su, Nid., 1, 24.2 śrotrādiṣvindriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ //
Su, Nid., 1, 25.2 tvakstho nistodanaṃ kuryāt tvagbhedaṃ paripoṭanam //
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 1, 27.1 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 28.2 asthiśoṣaṃ prabhedaṃ ca kuryācchūlaṃ ca tacchritaḥ //
Su, Nid., 1, 31.2 sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ //
Su, Nid., 1, 32.1 kuryādavayavaprāpto mārutastvamitān gadān /
Su, Nid., 1, 56.2 tadāsyābhyantarāyāmaṃ kurute māruto balī //
Su, Nid., 1, 57.1 bāhyasnāyupratānastho bāhyāyāmaṃ karoti ca /
Su, Nid., 1, 58.2 kuryādākṣepakaṃ tvanyaṃ caturthamabhighātajam //
Su, Nid., 1, 79.1 nyaste tu viṣamaṃ pāde rujaḥ kuryāt samīraṇaḥ /
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 1, 84.2 karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate //
Su, Nid., 1, 85.2 narān karotyakriyakān mūkaminmiṇagadgadān //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 16.2 mūtramārgapravṛttā sā saktā kuryādupadravān //
Su, Nid., 3, 25.1 mūtrayuktam upasnehāt praviśya kurute 'śmarīm /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 5, 11.2 mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 7, 15.1 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ /
Su, Nid., 9, 17.1 valmīkavat samunnaddham antaḥ kurvanti vidradhim /
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Nid., 10, 3.2 kurvanti vistṛtamanunnatam āśu śophaṃ taṃ sarvato visaraṇācca visarpamāhuḥ //
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 14.1 naṣṭaṃ kathaṃcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti /
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 8.2 saṃpīḍya saṃkocya viśoṣya cāpi granthiṃ karotyunnatamāśu vṛttam //
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 11, 14.1 kurvanti māṃsopacayaṃ tu śophaṃ tamarbudaṃ śāstravido vadanti /
Su, Nid., 11, 22.2 kurvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitaṃ taṃ galagaṇḍam āhuḥ //
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Nid., 11, 26.2 snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrug athātikaṇḍūḥ //
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Nid., 13, 22.2 karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet //
Su, Nid., 13, 27.1 granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham /
Su, Nid., 13, 30.2 pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritaḥ //
Su, Nid., 13, 38.1 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ /
Su, Nid., 13, 56.2 niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca //
Su, Nid., 14, 13.1 pittaraktakṛto jñeyastvakpāko jvaradāhavān /
Su, Nid., 14, 15.1 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak /
Su, Nid., 16, 23.1 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ /
Su, Nid., 16, 26.1 lālāsrāvī kaphakṛto vijñeyaḥ so 'dhimāṃsakaḥ /
Su, Nid., 16, 31.2 kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ //
Su, Nid., 16, 45.2 pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti //
Su, Nid., 16, 48.2 tāṃ rohiṇīṃ vātakṛtāṃ vadanti vātātmakopadravagāḍhayuktām //
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Nid., 16, 62.1 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 12.2 vidhimuttaravastyantaṃ kuryādārtavaśuddhaye //
Su, Śār., 2, 13.2 kuryātkalkān picūṃś cāpi pathyānyācamanāni ca //
Su, Śār., 2, 25.4 tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 48.2 ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi //
Su, Śār., 2, 50.2 garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam //
Su, Śār., 2, 53.2 vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 30.2 āśayyābhyāsayogena karotyāśayasaṃbhavam //
Su, Śār., 4, 46.2 nidrānāśe tu kurvīta tathānyānyapi buddhimān //
Su, Śār., 4, 61.2 svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ //
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Śār., 4, 99.1 mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ /
Su, Śār., 5, 23.2 asthīnyālambanaṃ kṛtvā na śīryante patanti vā //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 30.1 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam /
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 6, 40.2 kurvantyante ca vaikalyaṃ kuvaidyavaśago yadi //
Su, Śār., 7, 8.3 karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran //
Su, Śār., 7, 10.2 saṃsarpatsvāḥ sirāḥ pittaṃ kuryāccānyānguṇān api //
Su, Śār., 7, 12.2 karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran //
Su, Śār., 7, 14.2 svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api //
Su, Śār., 8, 7.2 sirāṇāṃ vyadhanaṃ kāryamaroge vā kadācana //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Śār., 8, 15.1 raktaṃ saśeṣadoṣaṃ tu kuryād api vicakṣaṇaḥ /
Su, Śār., 8, 15.2 na cātiniḥsrutaṃ kuryāccheṣaṃ saṃśamanair jayet //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 6.2 ūrdhvaṃgamāstu kurvanti karmāṇyetāni sarvaśaḥ /
Su, Śār., 9, 8.2 adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ /
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Śār., 10, 25.2 tatrordhvastanī karālaṃ kuryāt lambastanī nāsikāmukhaṃ chādayitvā maraṇam āpādayet /
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Śār., 10, 68.2 sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā /
Su, Cik., 1, 12.3 avekṣya doṣaṃ prāṇaṃ ca kāryaṃ syādapatarpaṇam //
Su, Cik., 1, 13.2 na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥ //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Cik., 1, 21.2 śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ //
Su, Cik., 1, 22.1 sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet /
Su, Cik., 1, 23.2 śophayor upanāhaṃ tu kuryādāmavidagdhayoḥ //
Su, Cik., 1, 25.1 tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu /
Su, Cik., 1, 28.1 acirotpatite śophe kuryācchoṇitamokṣaṇam /
Su, Cik., 1, 37.1 pākodvṛtteṣu doṣeṣu tattu kāryaṃ vijānatā /
Su, Cik., 1, 45.2 yathoktaṃ sīvanaṃ teṣu kāryaṃ saṃdhānam eva ca //
Su, Cik., 1, 48.2 kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet //
Su, Cik., 1, 49.2 raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet //
Su, Cik., 1, 53.1 teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām /
Su, Cik., 1, 54.1 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ /
Su, Cik., 1, 59.1 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ /
Su, Cik., 1, 59.2 kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ //
Su, Cik., 1, 63.2 tatra kāryaṃ yathoddiṣṭair dravyair vaidyena jānatā //
Su, Cik., 1, 64.2 hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ //
Su, Cik., 1, 65.2 kalkaḥ saṃrohaṇaḥ kāryastilajo madhusaṃyutaḥ //
Su, Cik., 1, 73.1 dviharidrāyutāṃ kuryādropaṇārthāṃ rasakriyām /
Su, Cik., 1, 82.1 kuryādutsādanīyāni sarpīṃṣyālepanāni ca /
Su, Cik., 1, 84.1 kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha /
Su, Cik., 1, 86.1 mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi /
Su, Cik., 1, 87.2 kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tair avacūrṇayet //
Su, Cik., 1, 101.1 hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam /
Su, Cik., 1, 112.2 patradānaṃ bhavet kāryaṃ yathādoṣaṃ yathartu ca //
Su, Cik., 1, 126.2 vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā //
Su, Cik., 1, 135.1 yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā /
Su, Cik., 1, 136.2 yathopapatti tatrāpi kāryam eva cikitsitam //
Su, Cik., 2, 24.1 raktakṣayādrujastatra karoti pavano bhṛśam /
Su, Cik., 2, 25.2 dhānyasvedāṃśca kurvīta snigdhānyālepanāni ca //
Su, Cik., 2, 28.1 śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ /
Su, Cik., 2, 35.2 carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet //
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 2, 50.2 koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān //
Su, Cik., 2, 53.1 āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ /
Su, Cik., 2, 64.1 tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ /
Su, Cik., 2, 67.2 kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam //
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 2, 69.1 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam /
Su, Cik., 2, 72.1 kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ /
Su, Cik., 2, 73.1 kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet /
Su, Cik., 2, 76.2 kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ //
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 2, 92.1 yathopapatti kartavyaṃ tailametaistu śodhanam /
Su, Cik., 2, 94.2 duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api //
Su, Cik., 3, 8.2 sādhāraṇeṣu kartavyaṃ pañcame pañcame 'hani //
Su, Cik., 3, 9.1 āgneyeṣu tryahāt kuryādbhagnadoṣavaśena vā /
Su, Cik., 3, 11.2 pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane //
Su, Cik., 3, 34.1 ubhe tale same kṛtvā talabhagnasya dehinaḥ /
Su, Cik., 3, 35.2 haste jātabale cāpi kuryāt pāṣāṇadhāraṇam //
Su, Cik., 3, 37.1 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam /
Su, Cik., 3, 43.2 nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā //
Su, Cik., 3, 45.1 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam /
Su, Cik., 3, 48.2 kīlakā bandhanārthaṃ ca pañca kāryā vijānatā //
Su, Cik., 3, 49.1 yathā na calanaṃ tasya bhagnasya kriyate tathā /
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 3, 59.1 pīḍanārthaṃ ca kartavyaṃ sarvagandhaśṛtaṃ payaḥ /
Su, Cik., 3, 66.2 rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ //
Su, Cik., 3, 68.1 snehottamamidaṃ cāśu kuryādbhagnaprasādhanam /
Su, Cik., 4, 6.1 kāryo bastigate cāpi vidhirbastiviśodhanaḥ /
Su, Cik., 4, 6.2 śrotrādiṣu prakupite kāryaścānilahā kramaḥ //
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 4, 8.2 snāyusandhyasthisamprāpte kuryādvāyāvatandritaḥ //
Su, Cik., 4, 10.1 śukraprāpte 'nile kāryaṃ śukradoṣacikitsitam /
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 4, 16.1 tenopanāhaṃ kurvīta sarvadā vātarogiṇām /
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 5, 7.5 vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta /
Su, Cik., 5, 7.6 yavamadhukairaṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 13.1 paṭolatriphalābhīruguḍūcīkaṭukākṛtam /
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 5, 26.2 pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Su, Cik., 5, 34.1 hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam /
Su, Cik., 5, 37.1 kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 7.2 ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam //
Su, Cik., 7, 9.1 bhojanāni ca kurvīta varge 'smin vātanāśane /
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 7, 16.2 bhojanāni ca kurvīta varge 'smin kaphanāśane //
Su, Cik., 7, 21.2 tatroṣakādirāvāpaḥ kāryastrikaṭukānvitaḥ //
Su, Cik., 7, 29.2 tasmād āpṛcchya kartavyamīśvaraṃ sādhukāriṇā //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 5.2 nāḍyantare vraṇān kuryādbhiṣak tu śataponake /
Su, Cik., 8, 7.1 sa kuryādvivṛtaṃ jantor vraṇaṃ gudavidāraṇam /
Su, Cik., 8, 8.1 āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam /
Su, Cik., 8, 9.1 tasmānna vivṛtaḥ kāryo vraṇastu śataponake /
Su, Cik., 8, 10.1 ardhalāṅgalakaśchedaḥ kāryo lāṅgalako 'pi vā /
Su, Cik., 8, 10.2 sarvatobhadrako vāpi kāryo gotīrthako 'pi vā //
Su, Cik., 8, 14.1 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet /
Su, Cik., 8, 14.1 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet /
Su, Cik., 8, 16.1 āturaṃ svedayettena tathā sidhyati kurvataḥ /
Su, Cik., 8, 25.2 vāmanīyauṣadhaiḥ kāryāḥ pariṣekāś ca mātrayā //
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 9, 12.2 kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ //
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Cik., 9, 26.1 vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī /
Su, Cik., 9, 26.1 vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī /
Su, Cik., 9, 34.2 vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthak pṛthak //
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Su, Cik., 9, 64.2 pittāvāpair mūtrapiṣṭaistailaṃ lākṣādikaiḥ kṛtam //
Su, Cik., 9, 68.1 kuryāttailāni sarpīṃṣi pradehodgharṣaṇāni ca /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.2 evaṃ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 16.3 sahasraśo 'pi kurvīta bījenānena buddhimān //
Su, Cik., 11, 3.2 tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ /
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 13.2 adhano vaidyasaṃdeśād evaṃ kurvannatandritaḥ /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 16.1 supidhānaṃ tu taṃ kṛtvā yavapalle nidhāpayet /
Su, Cik., 13, 17.1 bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ /
Su, Cik., 13, 30.2 tenābhyaktaśarīraś ca kurvītāhāramīritam //
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Su, Cik., 13, 33.2 vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 16.1 maṇḍalāgreṇa kartavyaṃ chedyamantarvijānatā /
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 15, 40.2 tailamutpādya tatkvāthaśatapākaṃ kṛtaṃ śubham //
Su, Cik., 15, 45.1 tailāni madhuke kuryāt prasāriṇyāṃ ca buddhimān /
Su, Cik., 16, 3.2 śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā //
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 16, 16.1 nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam /
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 16, 27.2 vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ //
Su, Cik., 16, 30.2 kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam //
Su, Cik., 16, 33.2 snehopanāhau kuryācca sadā cāpyanulomanam //
Su, Cik., 16, 39.2 pratyākhyāya tu kurvīta majjajāte tu vidradhau //
Su, Cik., 16, 40.1 snehasvedopapannānāṃ kuryādraktāvasecanam /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 16, 41.1 niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam /
Su, Cik., 16, 42.2 kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān //
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 9.1 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya /
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 17, 26.2 saṃśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt //
Su, Cik., 17, 27.2 kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ //
Su, Cik., 17, 32.2 bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā //
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 17, 38.2 vartīkṛtaṃ mākṣikasamprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā //
Su, Cik., 17, 41.1 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu /
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 18, 6.1 svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān /
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 12.2 svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ //
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam /
Su, Cik., 18, 21.1 sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam /
Su, Cik., 18, 27.1 maṇibandhopariṣṭādvā kuryādrekhātrayaṃ bhiṣak /
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 18, 42.2 saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti //
Su, Cik., 18, 48.1 svedopanāhaiḥ kaphasaṃbhavaṃ tu saṃsvedya visrāvaṇam eva kuryāt /
Su, Cik., 19, 8.1 snehopanāhau kuryācca pradehāṃścānilāpahān /
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 19, 46.2 gundrāṃ dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā //
Su, Cik., 19, 50.1 duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet /
Su, Cik., 19, 52.2 kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule //
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 20, 11.1 kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet /
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām /
Su, Cik., 20, 19.1 sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam /
Su, Cik., 20, 20.1 madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ /
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 20, 26.1 lepayedupaśāntyarthaṃ kuryādvāpi rasāyanam /
Su, Cik., 20, 43.2 dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃ praveśayet //
Su, Cik., 20, 50.1 tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayedbhiṣak /
Su, Cik., 21, 3.2 kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam //
Su, Cik., 21, 10.2 dhavāśvakarṇapattaṅgasallakītindukīkṛtam //
Su, Cik., 21, 15.1 kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat /
Su, Cik., 22, 3.2 vātaje 'bhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān //
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 13.1 dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇam /
Su, Cik., 22, 18.2 kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ //
Su, Cik., 22, 19.1 saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā /
Su, Cik., 22, 23.2 kṛmidantakavaccāpi vidhiḥ kāryo vijānatā //
Su, Cik., 22, 32.2 yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam //
Su, Cik., 22, 37.2 dantaharṣakriyāṃ cāpi kuryānniravaśeṣataḥ //
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 22, 44.2 kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā bhavet //
Su, Cik., 22, 46.2 pippalyādirmadhuyutaḥ kāryastu pratisāraṇe //
Su, Cik., 22, 52.2 galaśuṇḍīṃ tu saṃchidya kuryāt prāptamimaṃ kramam //
Su, Cik., 22, 57.2 eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi //
Su, Cik., 22, 58.1 tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam /
Su, Cik., 22, 70.1 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ /
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 22, 73.2 kaphātmake sarvasare vidhiṃ kuryāt kaphāpaham //
Su, Cik., 22, 75.2 eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati //
Su, Cik., 23, 6.2 doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayasthitāḥ /
Su, Cik., 23, 7.1 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 10.1 vaiśadyamannābhiruciṃ saumanasyaṃ karoti ca /
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Su, Cik., 24, 26.1 karoti śirasastṛptiṃ sutvakkam api cānanam /
Su, Cik., 24, 38.2 tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ //
Su, Cik., 24, 44.1 vayorūpaguṇair hīnam api kuryāt sudarśanam /
Su, Cik., 24, 44.2 vyāyāmaṃ kurvato nityaṃ viruddham api bhojanam //
Su, Cik., 24, 47.1 balasyārdhena kartavyo vyāyāmo hantyato 'nyathā /
Su, Cik., 24, 48.1 vyāyāmaṃ kurvato jantostadbalārdhasya lakṣaṇam /
Su, Cik., 24, 49.1 samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt /
Su, Cik., 24, 88.2 karoti dhātusāmyaṃ ca nidrā kāle niṣevitā //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 25, 8.1 gṛhītvā sakaphaṃ kuryācchophaṃ tadvarṇavedanam /
Su, Cik., 25, 10.1 kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ /
Su, Cik., 25, 24.2 puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam //
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 26, 15.2 sādhyānāmitareṣāṃ tu kāryo hetuviparyayaḥ //
Su, Cik., 26, 19.1 śiśumāravasāpakvāḥ śaṣkulyas tistailaiḥ kṛtāḥ /
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Su, Cik., 26, 32.1 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 26.2 kuryurnāgabalaṃ cāpi manuṣyam amaropamam //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Su, Cik., 30, 6.3 kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram //
Su, Cik., 30, 26.2 tāsām uddharaṇaṃ kāryaṃ mantreṇānena sarvadā //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 33, 27.2 cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam //
Su, Cik., 33, 44.2 tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 4.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 35, 31.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 36, 4.2 vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam //
Su, Cik., 36, 9.2 pratyāgacchaṃstataḥ kuryādrogān bastivighātajān //
Su, Cik., 36, 13.1 tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam /
Su, Cik., 36, 17.1 gudopadehaśophau tu sneho 'pakvaḥ karoti hi /
Su, Cik., 36, 20.2 gudabastyupadehaṃ tu kuryāt sāndro nirūhaṇaḥ //
Su, Cik., 36, 23.2 ucchīrṣake samunnāhaṃ bastiḥ kuryācca mehanam //
Su, Cik., 36, 36.2 sapittaṃ kopayedvāyuṃ kuryācca parikartikām //
Su, Cik., 36, 42.2 hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ //
Su, Cik., 36, 44.2 bastiraṅgagrahaṃ kuryādrūkṣo mṛdvalpabheṣajaḥ //
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 4.2 pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām //
Su, Cik., 37, 29.2 pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān //
Su, Cik., 37, 35.2 sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān //
Su, Cik., 37, 38.2 hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān //
Su, Cik., 37, 47.2 snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram //
Su, Cik., 37, 54.2 jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ //
Su, Cik., 37, 58.2 bhojayitvā yathāśāstraṃ kṛtacaṅkramaṇaṃ tataḥ //
Su, Cik., 37, 82.2 kurvantyupadravān snehaḥ sa cāpi na nivartate //
Su, Cik., 37, 96.1 tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā /
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 37, 98.1 yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ /
Su, Cik., 37, 120.2 kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ //
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 4.1 bastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet /
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Su, Cik., 38, 23.1 āvasthikaṃ kramaṃ cāpi buddhvā kāryaṃ nirūhaṇam /
Su, Cik., 38, 40.2 apahrāse bhiṣakkuryāttadvat prasṛtihāpanam //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 61.1 kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ /
Su, Cik., 38, 62.2 kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍumehinām //
Su, Cik., 38, 65.2 kuryādāsthāpanaṃ samyaṅmūtrāmlaphalayojitaiḥ //
Su, Cik., 38, 70.1 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām /
Su, Cik., 38, 112.2 bījenānena śāstrajñaḥ kuryādbastiśatānyapi //
Su, Cik., 39, 8.2 vilepīmucitādbhaktāccaturthāṃśakṛtāṃ tataḥ //
Su, Cik., 39, 10.2 tatastu kṛtasaṃjñena hṛdyenendriyabodhinā //
Su, Cik., 39, 22.1 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam /
Su, Cik., 39, 22.1 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam /
Su, Cik., 39, 25.1 krudhyataḥ kupitaṃ pittaṃ kuryāttāṃstānupadravān /
Su, Cik., 39, 34.1 aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ /
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 12.1 akālapītaḥ kurute bhramaṃ mūrcchāṃ śirorujam /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 54.2 indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca //
Su, Cik., 40, 69.1 vibhajya bheṣajaṃ buddhyā kurvīta pratisāraṇam /
Su, Ka., 1, 12.1 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci /
Su, Ka., 1, 13.1 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam /
Su, Ka., 1, 15.2 snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ //
Su, Ka., 1, 24.1 asatām api santo 'pi ceṣṭāṃ kurvanti mānavāḥ /
Su, Ka., 1, 24.2 tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādṛtair nṛpaiḥ //
Su, Ka., 1, 33.2 saṃnikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ //
Su, Ka., 1, 36.1 kuryācchirīṣarajanīcandanaiśca pralepanam /
Su, Ka., 1, 37.1 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca /
Su, Ka., 1, 40.2 indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam //
Su, Ka., 1, 42.2 āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam //
Su, Ka., 1, 49.2 sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam //
Su, Ka., 1, 53.1 tatra śītāmbusiktasya kartavyamanulepanam /
Su, Ka., 1, 67.2 karṇasrāvaśca tatrāśu kartavyaṃ pratipūraṇam //
Su, Ka., 1, 77.2 virecanāni tīkṣṇāni kuryāt pracchardanāni ca //
Su, Ka., 1, 79.1 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam /
Su, Ka., 1, 79.2 hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ //
Su, Ka., 2, 29.1 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān /
Su, Ka., 2, 30.2 tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān //
Su, Ka., 2, 31.2 vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā //
Su, Ka., 2, 35.2 viṣamāmāśayaprāptaṃ kurute hṛdi vedanām //
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 2, 44.1 vegāntare tvanyatame kṛte karmaṇi śītalām /
Su, Ka., 2, 46.2 eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam //
Su, Ka., 2, 54.2 yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām //
Su, Ka., 3, 18.2 akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ //
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Ka., 4, 15.2 nimagnānyalparaktāni yānyudvṛtya karoti hi //
Su, Ka., 4, 19.2 kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat //
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 11.1 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā /
Su, Ka., 5, 22.1 śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ /
Su, Ka., 5, 24.1 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet /
Su, Ka., 5, 36.2 tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ //
Su, Ka., 5, 45.1 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ /
Su, Ka., 5, 48.2 kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ //
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 5, 67.2 sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni //
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 6, 28.1 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā /
Su, Ka., 7, 25.2 aruṇenānilaḥ kruddho vātajān kurute gadān //
Su, Ka., 7, 30.2 tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet //
Su, Ka., 7, 31.2 kākādanīkākamācyoḥ svaraseṣvathavā kṛtam //
Su, Ka., 7, 32.1 sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca /
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 39.1 rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam /
Su, Ka., 7, 41.2 tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ //
Su, Ka., 7, 55.2 karoti śvavikārāṃstu tasmiñjīryati cauṣadhe //
Su, Ka., 7, 58.1 kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ /
Su, Ka., 7, 62.1 alarkajuṣṭametanme nirviṣaṃ kuru mācirāt /
Su, Ka., 7, 64.1 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ /
Su, Ka., 7, 65.1 nakhadantakṣataṃ vyālair yatkṛtaṃ tad vimardayet /
Su, Ka., 8, 45.2 utkārikā sthirādau vā sukṛtā svedane hitā //
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Su, Ka., 8, 71.1 kuryāccotkārikāsvedaṃ viṣaghnair upanāhayet /
Su, Ka., 8, 76.2 viṣaghnam eva kartavyamavirodhi yadauṣadham //
Su, Ka., 8, 84.2 tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātād viṣaghātiyogaiḥ //
Su, Ka., 8, 86.1 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti /
Su, Ka., 8, 114.1 kāryastatrāgadastoyacandanośīrapadmakaiḥ /
Su, Ka., 8, 130.2 daṃśasyotkartanaṃ kuryād alpaśvayathukasya ca //
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 6, 25.2 paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāyamudāharanti //
Su, Utt., 6, 27.2 kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti //
Su, Utt., 7, 25.1 pittaṃ kuryāt parimlāyi mūrchitaṃ raktatejasā /
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 9, 21.1 stanyodakābhyāṃ kartavyaṃ śuṣkapāke tadañjanam /
Su, Utt., 10, 3.1 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam /
Su, Utt., 10, 7.2 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 10, 14.2 doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 12, 6.2 āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ //
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Su, Utt., 12, 14.2 vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā //
Su, Utt., 12, 17.2 sirāharṣe 'ñjanaṃ kuryāt phāṇitaṃ madhusaṃyutam //
Su, Utt., 12, 19.1 paittaṃ vidhim aśeṣeṇa kuryādarjunaśāntaye /
Su, Utt., 12, 29.1 śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu /
Su, Utt., 12, 29.2 kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ //
Su, Utt., 12, 30.2 kuryādañjanayogau vā samyak ślokārdhikāvimau //
Su, Utt., 12, 39.2 sarvataścāpi śuddhasya kartavyamidamañjanam //
Su, Utt., 12, 48.2 kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt //
Su, Utt., 12, 49.2 vaṃśasya mūlena rasakriyāṃ vā vartīkṛtāṃ tāmrakapālapakvām //
Su, Utt., 13, 10.2 raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam //
Su, Utt., 13, 12.1 netrapākamudīrṇaṃ vā kurvītāpratikāriṇaḥ /
Su, Utt., 14, 11.2 saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam //
Su, Utt., 15, 6.1 na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat /
Su, Utt., 15, 11.2 pratisāraṇam akṣṇos tu tataḥ kāryamanantaram //
Su, Utt., 15, 13.2 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param //
Su, Utt., 15, 22.1 rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam /
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 4.2 pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte //
Su, Utt., 17, 18.1 kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ sukhāvahāḥ /
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 73.2 tatropanāhaṃ bhrūmadhye kuryāccoṣṇājyasecanam //
Su, Utt., 17, 78.2 kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam //
Su, Utt., 17, 83.2 karoti varjitā doṣaistasmād ebhir hitā bhavet //
Su, Utt., 17, 90.2 dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā //
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam //
Su, Utt., 18, 7.1 samau dṛḍhāvasaṃbādhau kartavyau netrakośayoḥ /
Su, Utt., 18, 23.1 snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ /
Su, Utt., 18, 27.2 snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe //
Su, Utt., 18, 27.2 snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe //
Su, Utt., 18, 29.2 nekṣeta tarpite netre puṭapākakṛte tathā //
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 18, 49.1 karoti śiraso bastiruktā ye mūrdhatailikāḥ /
Su, Utt., 18, 63.1 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā /
Su, Utt., 18, 65.1 āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam /
Su, Utt., 18, 68.1 prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ /
Su, Utt., 18, 72.1 doṣasthairyādapārthaṃ syāddoṣotkleśaṃ karoti ca /
Su, Utt., 18, 73.1 doṣavegodaye dattaṃ kuryāttāṃstānupadravān /
Su, Utt., 18, 77.2 tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham //
Su, Utt., 18, 80.1 kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati /
Su, Utt., 18, 82.2 kartavyaṃ mātrayā tasmād añjanaṃ siddhimicchatā //
Su, Utt., 18, 92.3 sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet //
Su, Utt., 18, 97.1 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat /
Su, Utt., 18, 106.2 piṇḍāñjanāni kurvīta yathāyogamatandritaḥ //
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 20, 9.2 viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ //
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 21, 8.2 piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam //
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Su, Utt., 21, 29.1 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute /
Su, Utt., 21, 32.1 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi /
Su, Utt., 21, 33.1 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam /
Su, Utt., 21, 40.1 samānaṃ karma kurvīta yogān vaiśeṣikān api /
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Su, Utt., 21, 58.1 karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat /
Su, Utt., 22, 8.2 ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ //
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 24, 9.1 kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ /
Su, Utt., 24, 17.3 kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ //
Su, Utt., 24, 27.1 pariṣekān pradehāṃśca kuryād api ca śītalān /
Su, Utt., 24, 33.1 saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ /
Su, Utt., 24, 37.2 etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet //
Su, Utt., 24, 41.2 yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 26, 3.1 vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake /
Su, Utt., 26, 21.1 ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet /
Su, Utt., 26, 25.1 kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ /
Su, Utt., 26, 28.1 teṣāṃ nirharaṇaṃ kāryaṃ tato mūrdhavirecanaiḥ /
Su, Utt., 26, 36.2 anantavāte kartavyaḥ sūryāvartaharo vidhiḥ //
Su, Utt., 26, 37.1 sirāvyadhaśca kartavyo 'nantavātapraśāntaye /
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Su, Utt., 28, 10.2 ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ //
Su, Utt., 29, 8.2 catuṣpathe ca kartavyaṃ snānamasya yatātmanā //
Su, Utt., 30, 3.1 śakunyabhiparītasya kāryo vaidyena jānatā /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 31, 7.1 sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ /
Su, Utt., 31, 8.1 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam /
Su, Utt., 31, 9.2 saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ //
Su, Utt., 32, 8.2 matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā /
Su, Utt., 32, 8.3 śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret //
Su, Utt., 33, 3.1 tiktakadrumapatrāṇāṃ kāryaḥ kvātho 'vasecane /
Su, Utt., 33, 8.2 śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ //
Su, Utt., 34, 7.2 nadyāṃ mudgakṛtaiścānnaistarpayecchītapūtanām //
Su, Utt., 36, 3.1 bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane /
Su, Utt., 36, 8.2 dhūpaḥ supte jane kāryo bālasya hitamicchatā //
Su, Utt., 37, 11.1 tato bhagavati skande surasenāpatau kṛte /
Su, Utt., 38, 24.1 dhāvanāni ca pathyāni kurvītāpūraṇāni ca /
Su, Utt., 38, 24.2 oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak //
Su, Utt., 39, 52.2 kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi //
Su, Utt., 39, 53.2 tataścāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām //
Su, Utt., 39, 55.2 viparyayākhyān kurute viṣamān kṛcchrasādhanān //
Su, Utt., 39, 57.2 aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti //
Su, Utt., 39, 59.2 tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca //
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 60.2 praśānte kurutas tasmin śītam ante ca tāvapi //
Su, Utt., 39, 66.2 dhātumanyatamaṃ prāpya karoti viṣamajvaram //
Su, Utt., 39, 68.1 kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram /
Su, Utt., 39, 72.1 velāṃ tām eva kurvanti jvaravege muhurmuhuḥ /
Su, Utt., 39, 73.1 vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān /
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 39, 92.1 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam /
Su, Utt., 39, 102.1 kuryādanaśanaṃ tāvattataḥ saṃsargamācaret /
Su, Utt., 39, 110.1 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā /
Su, Utt., 39, 113.1 sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam /
Su, Utt., 39, 122.1 śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram /
Su, Utt., 39, 125.1 viṣamaṃ vā jvaraṃ kuryādbalavyāpadam eva ca /
Su, Utt., 39, 125.2 tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ //
Su, Utt., 39, 126.1 prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā /
Su, Utt., 39, 126.2 virecanaṃ tathā kuryācchirasaśca virecanam //
Su, Utt., 39, 127.2 pittaprāye virekastu kāryaḥ praśithilāśaye //
Su, Utt., 39, 128.1 saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam /
Su, Utt., 39, 129.2 kaphābhipanne śirasi kāryaṃ mūrdhavirecanam //
Su, Utt., 39, 136.2 upavāsaśramakṛte kṣīṇaṃ vātādhike jvare //
Su, Utt., 39, 162.1 tasmāt kāryaḥ parīhāro jvaramuktair viriktavat /
Su, Utt., 39, 167.2 tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit //
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 173.2 niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare //
Su, Utt., 39, 174.2 nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram //
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 196.2 kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ //
Su, Utt., 39, 205.1 kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham /
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 39, 237.2 kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam //
Su, Utt., 39, 259.1 nirviṣair bhujagair nāgair vinītaiḥ kṛtataskaraiḥ /
Su, Utt., 39, 267.2 abhighātajvare kuryāt kriyāmuṣṇavivarjitām //
Su, Utt., 39, 269.1 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 25.1 tatrādau laṅghanaṃ kāryamatisāreṣu dehinām /
Su, Utt., 40, 27.1 kāryaṃ ca vamanasyānte pradravaṃ laghubhojanam /
Su, Utt., 40, 29.1 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām /
Su, Utt., 40, 32.2 tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam //
Su, Utt., 40, 66.2 bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ /
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 82.2 mṛdāvaliptaṃ sukṛtam aṅgāreṣvavakūlayet //
Su, Utt., 40, 83.2 śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye //
Su, Utt., 40, 88.2 evaṃ prarohaiḥ kurvīta vaṭādīnāṃ vidhānavat //
Su, Utt., 40, 98.2 kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam //
Su, Utt., 40, 107.2 kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam //
Su, Utt., 40, 128.2 nyagrodhādiṣu kuryācca puṭapākān yatheritān //
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 147.1 vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃścāpyupabhojayecca /
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 40, 166.1 karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate /
Su, Utt., 40, 168.1 tasmāt kāryaḥ parīhārastvatīsāre viriktavat /
Su, Utt., 41, 18.2 vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ //
Su, Utt., 41, 22.2 uraḥkṣatakṛtair liṅgaiḥ saṃyuktaśca kṣatādvinā //
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 41, 33.2 āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam //
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 41, 47.2 kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam //
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 19.2 pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ //
Su, Utt., 42, 51.1 guṭikās tad ghanībhūtaṃ kṛtvā khādedabhuktavān /
Su, Utt., 42, 58.1 upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ /
Su, Utt., 42, 60.1 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ /
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 42, 83.1 vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ /
Su, Utt., 42, 99.1 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā /
Su, Utt., 42, 116.2 sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ //
Su, Utt., 42, 118.1 sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam /
Su, Utt., 42, 120.2 saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet //
Su, Utt., 42, 126.2 saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ //
Su, Utt., 42, 130.1 snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān /
Su, Utt., 42, 132.1 hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param /
Su, Utt., 42, 140.1 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā /
Su, Utt., 42, 143.1 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati /
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Su, Utt., 43, 4.2 kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate //
Su, Utt., 44, 3.2 niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam //
Su, Utt., 44, 11.1 karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca /
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 44, 36.2 gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva //
Su, Utt., 45, 13.2 akṣīṇabalamāṃsāgneḥ kartavyamapatarpaṇam //
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 45, 43.2 pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam //
Su, Utt., 45, 44.1 vidhiścāsṛgdare 'pyeṣa strīṇāṃ kāryo vijānatā /
Su, Utt., 45, 45.2 liṅgānyālokya kartavyaṃ cikitsitamanantaram //
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 47, 9.2 kāyāgninā hyagnisamaṃ sametya kurute madam //
Su, Utt., 47, 10.1 madena karaṇānāṃ tu bhāvānyatve kṛte sati /
Su, Utt., 47, 16.2 uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān //
Su, Utt., 47, 18.1 stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca /
Su, Utt., 47, 25.2 āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni //
Su, Utt., 47, 28.1 pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṃyutena /
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 30.2 tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ //
Su, Utt., 47, 34.2 kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat //
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā /
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Su, Utt., 48, 17.2 gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ //
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā /
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 48, 33.1 lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi /
Su, Utt., 49, 16.2 virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak //
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet //
Su, Utt., 49, 21.2 kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm //
Su, Utt., 49, 24.1 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam /
Su, Utt., 49, 35.2 bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ //
Su, Utt., 50, 7.2 vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi //
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 50, 28.2 madhudvitīyāḥ kartavyāste hikkāsu vijānatā //
Su, Utt., 51, 51.1 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ /
Su, Utt., 51, 53.1 ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā /
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 52, 22.1 dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā /
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 52, 26.2 vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 54, 6.1 kṛmīn bahuvidhākārān karoti vividhāśrayān /
Su, Utt., 54, 38.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite /
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 9.2 mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṃ kurute 'lpamalpam //
Su, Utt., 55, 21.1 purīṣaje tu kartavyo vidhirānāhiko bhavet /
Su, Utt., 55, 27.1 mūtrakṛcchrakramaṃ cāpi kuryānniravaśeṣataḥ /
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Su, Utt., 55, 37.2 bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi //
Su, Utt., 55, 39.2 vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ //
Su, Utt., 56, 19.1 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 57, 13.1 āsthāpanaṃ vidhivadatra virecanaṃ ca kuryānmṛdūni śirasaśca virecanāni /
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 58, 7.2 aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam //
Su, Utt., 58, 17.2 sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam //
Su, Utt., 58, 25.1 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ /
Su, Utt., 58, 72.2 mūtradoṣeṣu sarveṣu kuryādetaccikitsitam //
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Su, Utt., 59, 20.2 tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam //
Su, Utt., 59, 22.1 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu /
Su, Utt., 59, 23.1 surasoṣakamustādau varuṇādau ca yat kṛtam /
Su, Utt., 59, 24.1 yathādoṣocchrayaṃ kuryādetāneva ca sarvaje /
Su, Utt., 59, 25.2 tathābhighātaje kuryāt sadyovraṇacikitsitam //
Su, Utt., 59, 26.1 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā /
Su, Utt., 60, 26.1 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā /
Su, Utt., 60, 27.1 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ /
Su, Utt., 60, 45.1 haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam /
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Su, Utt., 62, 34.2 unmādeṣu ca sarveṣu kuryāccittaprasādanam /
Su, Utt., 64, 31.2 eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ //
Su, Utt., 64, 32.2 auṣṇyādvasante kupitaḥ kurute ca gadān bahūn //
Su, Utt., 64, 56.1 ghorānṛtukṛtān rogānnāpnoti sa kadācana /
Su, Utt., 65, 5.3 svavākyasiddhirapi ca kriyate tantrayuktitaḥ //
Su, Utt., 65, 37.1 idam eva kartavyamiti niyogaḥ /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Sāṃkhyakārikā
SāṃKār, 1, 21.2 paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ //
SāṃKār, 1, 55.1 tatra jarāmaraṇakṛtaṃ duḥkham prāpnoti cetanaḥ puruṣaḥ /
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
SāṃKār, 1, 70.2 āsurir api pañcaśikhāya tena bahudhākṛtaṃ tantram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.2 asyā āryāyā upodghātaḥ kriyate /
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
SKBh zu SāṃKār, 1.2, 3.10 evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā /
SKBh zu SāṃKār, 1.2, 3.22 tasmād anyatraikāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti /
SKBh zu SāṃKār, 1.2, 3.23 yadi dṛṣṭād anyatra jijñāsā kāryā tato 'pi naiva /
SKBh zu SāṃKār, 1.2, 4.7 nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 9.2, 1.10 iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.20 yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 13.2, 1.5 yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ /
SKBh zu SāṃKār, 15.2, 1.4 yathā kulālaḥ parimitair mṛtpiṇḍaiḥ parimitān eva ghaṭān karoti /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 15.2, 1.19 karotīti kāraṇaṃ kriyata iti kāryam /
SKBh zu SāṃKār, 15.2, 1.19 karotīti kāraṇaṃ kriyata iti kāryam /
SKBh zu SāṃKār, 19.2, 1.17 yasmād akartā puruṣastat katham adhyavasāyaṃ karoti /
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 20.2, 1.5 tasmād guṇā adhyavasāyaṃ kurvanti na puruṣaḥ /
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 21.2, 1.15 kiṃ cānyat tatkṛtaḥ sargaḥ /
SKBh zu SāṃKār, 21.2, 1.16 tena saṃyogena kṛtas tatkṛtaḥ sargaḥ sṛṣṭiḥ /
SKBh zu SāṃKār, 21.2, 1.16 tena saṃyogena kṛtas tatkṛtaḥ sargaḥ sṛṣṭiḥ /
SKBh zu SāṃKār, 25.2, 1.2 tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti /
SKBh zu SāṃKār, 25.2, 1.8 tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ /
SKBh zu SāṃKār, 25.2, 1.19 evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti /
SKBh zu SāṃKār, 26.2, 1.7 karma kurvantīti karmendriyāṇi /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 2.2 viśeṣā api tatkṛtā eva /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 31.2, 1.6 puruṣārthaḥ kartavya ityevam arthaṃ guṇānāṃ pravṛttiḥ /
SKBh zu SāṃKār, 32.2, 1.3 tat kiṃ karotīti /
SKBh zu SāṃKār, 32.2, 1.6 tatrāharaṇaṃ dhāraṇaṃ ca karmendriyāṇi kurvanti prakāśaṃ buddhīndriyāṇi /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 33.2, 1.13 ahaṃkāro vartamāne 'bhimānaṃ karotyatīte 'nāgate ca /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
SKBh zu SāṃKār, 34.2, 1.11 pāyvindriyaṃ pañcakᄆptam utsargaṃ karoti /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 42.2, 1.1 puruṣārthaḥ kartavya iti pradhānaṃ pravartate /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.11 pṛthak pṛthag dehadhāraṇe liṅgasya vyavasthāṃ karoti /
SKBh zu SāṃKār, 43.2, 1.7 tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate /
SKBh zu SāṃKār, 44.2, 1.2 dharmaṃ nimittaṃ kṛtvordhvam upayāti /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.20 āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 56.2, 1.9 yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam /
SKBh zu SāṃKār, 56.2, 1.10 puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 60.2, 1.5 ato nityasya tasyārtham apārthaṃ carati kurute /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 60.2, 1.8 nivṛttā ca kiṃ karotītyāha //
SKBh zu SāṃKār, 63.2, 1.5 saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ kartavya iti vimocayatyātmānam ekarūpeṇa jñānena /
SKBh zu SāṃKār, 64.2, 1.8 jñāne puruṣaḥ kiṃ karoti //
SKBh zu SāṃKār, 66.2, 1.2 tenāhaṃ dṛṣṭeti kṛtvoparatā nivṛttā /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 67.2, 1.4 yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
SKBh zu SāṃKār, 69.2, 1.6 yatraitāḥ saptatir āryā bhāṣyaṃ cātra gauḍapādakṛtam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 5.2, 1.3 avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
STKau zu SāṃKār, 9.2, 1.8 asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam /
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.52 atha san kṛtaṃ tarhi karaṇena /
STKau zu SāṃKār, 9.2, 2.55 tasmād āvirbhūtapaṭabhāvās tantavaḥ kriyanta iti riktaṃ vacaḥ /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.15 evaṃ sattvarajastamāṃsi mithoviruddhānyapyanuvartsyanti ca kāryaṃ kariṣyanti ca /
STKau zu SāṃKār, 14.2, 1.22 tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
Sūryasiddhānta
SūrSiddh, 1, 56.2 madhyamānayanaṃ kāryaṃ grahāṇām iṣṭato yugāt //
SūrSiddh, 1, 65.2 svadeśaḥ paridhau jñeyaḥ kuryād deśāntaraṃ hi taiḥ //
SūrSiddh, 1, 67.2 gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet //
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 48.1 grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi /
SūrSiddh, 2, 60.1 krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā /
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Tantrākhyāyikā
TAkhy, 1, 2.1 nagarasamīpe tena devatāyatanaṃ kriyate //
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 38.1 kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā //
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 56.1 puṣṭaṃ nigrahaṃ kariṣyāmīti //
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
TAkhy, 1, 71.1 dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha //
TAkhy, 1, 76.1 tantravāyyapi kṛtakabaddham ātmānaṃ tathaivākarot //
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 86.1 kim adhunā kartavyam iti //
TAkhy, 1, 89.1 rājakule karma kartavyam iti //
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 100.2 dūtikā tantravāyena trayo 'narthāḥ svayaṃ kṛtaḥ //
TAkhy, 1, 119.1 mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā //
TAkhy, 1, 170.1 tac cāvasthāpyānyayā saha kathāṃ kartum ārabdhā //
TAkhy, 1, 175.1 tat kṛtvā suvarṇasūtram ādāya gata iti //
TAkhy, 1, 177.1 so 'jasraṃ mṛgotsādaṃ kurute //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
TAkhy, 1, 192.1 sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 273.1 te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta //
TAkhy, 1, 337.1 tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 345.1 tan matprāṇaiḥ kriyatāṃ prāṇayātreti //
TAkhy, 1, 356.1 tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti //
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
TAkhy, 1, 387.1 kasmān mamāmantraṇaṃ kriyate //
TAkhy, 1, 408.1 atra matsyabandhaṃ kurmaḥ //
TAkhy, 1, 417.1 evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya upari darśitavān //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
TAkhy, 1, 466.1 evaṃ kriyatām //
TAkhy, 1, 467.1 atha pratipanne śaṅkukarṇaḥ papāta bhūmau khaṇḍaśaś ca kṛtaḥ //
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 1, 525.1 yadi punaḥ śatavibhāgena vibhajāvaḥ tat kiṃ mayā kṛtaṃ bhavati //
TAkhy, 1, 528.1 bhadra samavibhāgaṃ śeṣavittasya kurva iti //
TAkhy, 1, 529.1 pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ //
TAkhy, 1, 543.1 kṛtapratibhuvau svagṛhaṃ visarjitau //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
TAkhy, 1, 606.1 tasya tulā lohasahasrakṛtā vidyate //
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 1, 620.1 asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
TAkhy, 2, 16.1 kathyamānavighne ca kriyamāṇe kupito bṛhatsphig āha //
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
TAkhy, 2, 21.1 bhadra na manyuḥ karaṇīyaḥ //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
TAkhy, 2, 46.1 brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ //
TAkhy, 2, 46.1 brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 67.1 kartavyaḥ sañcayo nityam iti //
TAkhy, 2, 79.1 kṛṣṇakṛsaram eva kariṣyāmi //
TAkhy, 2, 101.1 ākhyāte ca tasmin khātakarma kartum ārabdhaḥ //
TAkhy, 2, 103.1 yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam //
TAkhy, 2, 112.1 iti tasmāt sthānād anyad durgasthānaṃ kṛtavān //
TAkhy, 2, 169.2 aho nṛśaṃsair vibhavais tathā kṛtaṃ yatheśvaro yācanayantratāṃ gataḥ //
TAkhy, 2, 175.1 kimarthitāṃ kasyacit karomi //
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
TAkhy, 2, 208.1 paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam //
TAkhy, 2, 229.1 ity avadhārya tathā kṛtavān //
TAkhy, 2, 238.1 evaṃ karomi //
TAkhy, 2, 243.1 tat kim adhunā gṛhaṃ gatvā kariṣye //
TAkhy, 2, 267.1 śayāna ākasmikam aśnute phalaṃ kṛtaprayatno 'py aparo 'vasīdati /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
TAkhy, 2, 281.1 kiṃ nu te karavai //
TAkhy, 2, 285.1 mūḍha kiṃ nv anena kriyate //
TAkhy, 2, 293.1 so 'pi vaṇik sandhyām ativāhya niśāmukhe kiṃcinmātram aśanam akarot //
TAkhy, 2, 313.1 evaṃ kriyate //
TAkhy, 2, 316.1 kiṃ dhanena nāmamātreṇa kriyata iti //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
TAkhy, 2, 369.1 kim anena kṛtam iti //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
VaikhDhS, 1, 6.2 pūrvavad agnyālayaprokṣaṇollekhanādikarma kuryāt /
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 1, 11.8 asambhaktā nāma manasā dhyānaṃ kurvanti /
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 2, 2, 32.1, 1.0 kāryaśca śabdaḥ saṃyogādibhya utpatteḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 1.0 kāryāṇāṃ hi bhāvānāṃ dve pravṛttī ekā nirvṛttiḥ anyā kāryaviniyogarūpā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 10, 1.0 dūradeśapreraṇecchāviśiṣṭāt prayatnājjāto nodanaviśeṣo dūradeśakṣepaṇaṃ karoti //
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 18.1, 1.0 sparśavaddravyasaṃyogena saṃskāravināśād gurutvaṃ tatpatanakarma karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 2.0 śucir apa ādatte śukreṇa vṛddhiṃ karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 8, 1.0 vṛkṣamūle niṣiktānām apāṃ vṛkṣopari gamanamadṛṣṭena kriyata iti //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 2.0 yataḥ saṃyogo yogaḥ sa ca karmakāryo'to yogāṅgaṃ karma yogamokṣau ca karmādhikāre'pyucyete //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 11.1, 1.0 kṛtamahāpātakasya saṃbhāṣaṇamātrādeva doṣeṇa yujyate kimuta bhojanādinā iha samabhivyāhāraḥ sambhāṣaṇam pūrvatrāśīrvādaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 1.0 ekadikkau piṇḍau dikkṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
Varāhapurāṇa
VarPur, 27, 8.3 kṛtvābhyuvāca deveśo brahmāṇaṃ bhuvaneśvaram //
VarPur, 27, 9.3 yenāhaṃ tatkaromyāśu ājñā kāryā hi satvaram //
VarPur, 27, 9.3 yenāhaṃ tatkaromyāśu ājñā kāryā hi satvaram //
VarPur, 27, 14.2 valayaṃ kaṭisūtraṃ ca cakāra parameśvaraḥ //
VarPur, 27, 37.2 tasya tāḥ sarvato rakṣāṃ kurvantyanudinaṃ nṛpa //
Viṃśatikākārikā
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 1, 1.1 parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam /
ViPur, 1, 1, 11.1 brahman prasādapravaṇaṃ kuruṣva mayi mānasam /
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 1, 23.1 pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ /
ViPur, 1, 1, 25.1 saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ /
ViPur, 1, 2, 64.1 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk //
ViPur, 1, 3, 16.2 bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu //
ViPur, 1, 4, 8.1 akarot sa tanūm anyāṃ kalpādiṣu yathā purā /
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 1, 4, 28.1 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam /
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
ViPur, 1, 4, 49.1 bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham /
ViPur, 1, 4, 50.2 cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ //
ViPur, 1, 5, 29.2 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
ViPur, 1, 5, 48.1 avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān /
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 5, 64.2 yathā niyogayogyāni sarveṣām api so 'karot //
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 6, 7.1 yajñaniṣpattaye sarvam etad brahmā cakāra vai /
ViPur, 1, 6, 18.1 tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam /
ViPur, 1, 6, 19.1 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu /
ViPur, 1, 6, 20.1 pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ /
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 6, 28.2 upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam //
ViPur, 1, 6, 29.2 cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam //
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 7, 14.2 ātmānam eva kṛtavān prājāpatye manuṃ dvija //
ViPur, 1, 7, 36.3 tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ //
ViPur, 1, 7, 42.2 saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān //
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 1, 9, 6.2 kṛtvā sa vipro maitreya paribabhrāma medinīm //
ViPur, 1, 9, 15.2 ato 'vamānam asmāsu māninā bhavatā kṛtam //
ViPur, 1, 9, 22.1 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
ViPur, 1, 9, 24.2 viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām //
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 9, 32.2 śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
ViPur, 1, 9, 73.1 tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ /
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
ViPur, 1, 9, 75.2 tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam /
ViPur, 1, 9, 75.3 vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ //
ViPur, 1, 9, 76.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
ViPur, 1, 9, 76.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
ViPur, 1, 9, 79.1 tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ /
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 9, 82.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim /
ViPur, 1, 9, 82.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim /
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 1, 9, 93.1 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat /
ViPur, 1, 9, 102.2 dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
ViPur, 1, 9, 139.2 avatāraṃ karoty eṣā tadā śrīs tatsahāyinī //
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 11, 4.2 dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham //
ViPur, 1, 11, 7.1 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ /
ViPur, 1, 11, 17.1 nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā /
ViPur, 1, 11, 17.1 nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā /
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 19.1 anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ /
ViPur, 1, 11, 21.1 tathāpi duḥkhaṃ na bhavān kartum arhati putraka /
ViPur, 1, 11, 22.2 tat puṇyopacaye yatnaṃ kuru sarvaphalaprade //
ViPur, 1, 11, 38.2 kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate //
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 1, 11, 41.1 etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā /
ViPur, 1, 11, 50.1 yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ /
ViPur, 1, 11, 51.3 kāryam ārādhanaṃ tan no yathāvacchrotum arhasi //
ViPur, 1, 11, 52.2 tasminn eva jagaddhāmni tataḥ kurvīta niścalam //
ViPur, 1, 12, 4.2 śatrughno madhurāṃ nāma purīṃ yatra cakāra vai //
ViPur, 1, 12, 5.2 sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ //
ViPur, 1, 12, 13.2 samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ //
ViPur, 1, 12, 38.3 prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ //
ViPur, 1, 12, 46.2 stavāya devadevasya sa cakre mānasaṃ dhruvaḥ //
ViPur, 1, 12, 75.1 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 1, 12, 98.2 yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
ViPur, 1, 12, 100.2 sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam //
ViPur, 1, 13, 23.1 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā /
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 13, 55.2 stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām //
ViPur, 1, 13, 56.2 kariṣyaty eṣa yat karma cakravartī mahābalaḥ /
ViPur, 1, 13, 58.2 kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ //
ViPur, 1, 13, 58.2 kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ //
ViPur, 1, 13, 59.2 tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
ViPur, 1, 13, 60.1 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ /
ViPur, 1, 13, 64.2 cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau //
ViPur, 1, 13, 64.2 cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau //
ViPur, 1, 13, 78.3 tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi //
ViPur, 1, 13, 81.1 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
ViPur, 1, 13, 95.2 pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām //
ViPur, 1, 14, 5.1 samudratanayāyāṃ tu kṛtadāro mahīpatiḥ /
ViPur, 1, 14, 11.2 kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ //
ViPur, 1, 14, 17.1 yasminn ārādhite sargaṃ cakārādau prajāpatiḥ /
ViPur, 1, 14, 21.3 cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi //
ViPur, 1, 14, 31.1 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam /
ViPur, 1, 15, 4.1 unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat /
ViPur, 1, 15, 6.2 saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham //
ViPur, 1, 15, 25.2 saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 1, 15, 40.1 gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā /
ViPur, 1, 15, 40.1 gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā /
ViPur, 1, 15, 40.2 devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ //
ViPur, 1, 15, 41.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 1, 15, 49.1 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ /
ViPur, 1, 15, 53.1 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ /
ViPur, 1, 15, 53.2 brahmapāramayaṃ kurvañ japam ekāgramānasaḥ /
ViPur, 1, 15, 75.2 ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ //
ViPur, 1, 15, 91.2 he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha /
ViPur, 1, 15, 100.2 prayāto naśyati tathā tan na kāryaṃ vijānatā //
ViPur, 1, 15, 101.2 krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca //
ViPur, 1, 15, 120.2 yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha /
ViPur, 1, 16, 13.2 svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ //
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 8.2 daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ //
ViPur, 1, 17, 24.3 dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham //
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
ViPur, 1, 17, 64.2 kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ //
ViPur, 1, 17, 65.1 karoti he daityaputrā yāvanmātraṃ parigraham /
ViPur, 1, 17, 66.1 yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān /
ViPur, 1, 17, 72.2 yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam //
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 1, 17, 80.2 tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ //
ViPur, 1, 17, 81.2 mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ //
ViPur, 1, 17, 82.1 baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ /
ViPur, 1, 17, 83.2 kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama //
ViPur, 1, 17, 85.2 tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim //
ViPur, 1, 18, 4.2 te tathaiva tataś cakruḥ prahlādāya mahātmane /
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 1, 19, 6.1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
ViPur, 1, 19, 7.1 so 'haṃ na pāpam icchāmi na karomi vadāmi vā /
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 1, 19, 26.2 grāhayāmāsa taṃ bālaṃ rājñām uśanasā kṛtām //
ViPur, 1, 19, 28.2 gṛhītanītiśāstras te putro daityapate kṛtaḥ /
ViPur, 1, 19, 33.3 prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ //
ViPur, 1, 19, 39.2 avidyāntargatairyatnaḥ kartavyas tāta śobhane //
ViPur, 1, 19, 54.2 stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
ViPur, 1, 19, 62.2 ākramya cayanaṃ cakruryojanāni sahasraśaḥ //
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 1, 20, 17.2 kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm /
ViPur, 1, 20, 21.3 matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu //
ViPur, 1, 20, 23.2 anyāni cāpy asādhūni yāni pitrā kṛtāni me //
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 1, 20, 37.1 ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ /
ViPur, 1, 21, 37.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
ViPur, 1, 21, 40.1 ekaikaṃ saptadhā cakre vajreṇārividāriṇā /
ViPur, 1, 22, 21.2 pralayaṃ ca karotyante caturbhedo janārdanaḥ //
ViPur, 1, 22, 24.1 ekāṃśenāsthito viṣṇuḥ karoti paripālanam /
ViPur, 1, 22, 25.1 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim /
ViPur, 1, 22, 28.1 vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ /
ViPur, 1, 22, 32.2 dhātrā marīcimiśraiśca kriyate jantubhistathā //
ViPur, 1, 22, 65.2 namaḥ kṛtvāprameyāya viṣṇave prabhaviṣṇave /
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 2, 1, 13.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ //
ViPur, 2, 1, 14.2 śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ //
ViPur, 2, 1, 15.1 puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ /
ViPur, 2, 1, 27.2 kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān //
ViPur, 2, 1, 29.1 vānaprasthavidhānena tatrāpi kṛtaniścayaḥ /
ViPur, 2, 1, 32.2 kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā //
ViPur, 2, 4, 47.2 tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ //
ViPur, 2, 5, 15.2 sarvān karoti nirvīryān hitāya jagato 'surān //
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 32.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
ViPur, 2, 6, 40.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 2, 8, 29.2 prayāti savitā kurvannahorātraṃ tataḥ samam //
ViPur, 2, 8, 31.2 rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
ViPur, 2, 8, 50.1 prajāpatikṛtaḥ śāpasteṣāṃ maitreya rakṣasām /
ViPur, 2, 8, 57.1 tasmānnollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ /
ViPur, 2, 8, 57.2 sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
ViPur, 2, 8, 75.1 tadā tulyamahorātraṃ karoti timirāpahaḥ /
ViPur, 2, 8, 86.2 bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ /
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 2, 9, 20.2 kurvantyaharahastaiśca devān āpyāyayanti te //
ViPur, 2, 10, 21.1 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ //
ViPur, 2, 11, 9.2 trayīmayī viṣṇuśaktiravasthānaṃ karoti vai //
ViPur, 2, 11, 11.2 viṣṇuśaktiravasthānaṃ sadāditye karoti sā //
ViPur, 2, 11, 17.1 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ /
ViPur, 2, 12, 30.1 yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate /
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 2, 13, 11.2 nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ //
ViPur, 2, 13, 12.2 sasnau tatra tadā cakre snānasyānantarakriyāḥ //
ViPur, 2, 13, 19.1 cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ /
ViPur, 2, 13, 23.2 mamatvaṃ sa cakāroccaistasminhariṇabālake //
ViPur, 2, 13, 28.1 itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ /
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 33.1 tataśca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm /
ViPur, 2, 13, 35.1 śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam /
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 2, 13, 42.1 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ /
ViPur, 2, 13, 53.2 kurvanmatimatāṃ śreṣṭhas te tvanye tvaritaṃ yayuḥ //
ViPur, 2, 13, 63.2 skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 2, 13, 85.2 tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham //
ViPur, 2, 14, 13.1 devatārādhanaṃ kṛtvā dhanasaṃpadamicchati /
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 2, 15, 10.1 prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham /
ViPur, 2, 15, 17.3 api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija //
ViPur, 2, 15, 26.1 mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava /
ViPur, 2, 15, 31.2 tanmanaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye //
ViPur, 3, 2, 8.2 tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
ViPur, 3, 2, 9.2 kṛtavānaṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam //
ViPur, 3, 2, 53.2 sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ //
ViPur, 3, 2, 55.2 yugavyavasthāṃ kurute yathā maitreya tacchṛṇu //
ViPur, 3, 2, 57.2 duṣṭānāṃ nigrahaṃ kurvanparipāti jagattrayam //
ViPur, 3, 2, 58.1 vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ /
ViPur, 3, 2, 58.2 karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk //
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 3, 3, 5.2 vedamekaṃ sa bahudhā kurute jagato hitaḥ //
ViPur, 3, 3, 6.2 hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ //
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 3, 8.2 yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune //
ViPur, 3, 3, 10.2 caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 3, 31.1 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham /
ViPur, 3, 4, 11.2 cāturhotram abhūdyasmiṃs tena yajñamathākarot //
ViPur, 3, 4, 12.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
ViPur, 3, 4, 13.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavānmuniḥ /
ViPur, 3, 4, 21.2 cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ //
ViPur, 3, 4, 23.1 saṃhitātritayaṃ cakre śākapūṇirathetaraḥ /
ViPur, 3, 4, 23.2 niruktamakarottadvaccaturthaṃ munisattama //
ViPur, 3, 4, 25.2 bāṣkalaścāparāstisraḥ saṃhitāḥ kṛtavāndvija /
ViPur, 3, 5, 1.3 vaiśampāyananāmāsau vyāsaśiṣyaścakāra vai //
ViPur, 3, 5, 5.1 pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija /
ViPur, 3, 6, 3.2 cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau //
ViPur, 3, 6, 9.2 kṛtvā tu devadarśāya tathā pathyāya dattavān //
ViPur, 3, 6, 11.1 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ /
ViPur, 3, 6, 12.1 śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave /
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
ViPur, 3, 8, 14.2 na karoti pumānbhūpa toṣyate tena keśavaḥ //
ViPur, 3, 8, 22.2 nityodakī bhavedvipraḥ kuryāccāgniparigraham //
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 3, 8, 39.2 tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram //
ViPur, 3, 8, 39.2 tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram //
ViPur, 3, 9, 1.2 bālaḥ kṛtopanayano vedāharaṇatatparaḥ /
ViPur, 3, 9, 2.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
ViPur, 3, 9, 2.2 vratāni caratā grāhyo vedaśca kṛtabuddhinā //
ViPur, 3, 9, 3.2 upatiṣṭhettathā kuryādgurorapyabhivādanam //
ViPur, 3, 9, 8.2 gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ //
ViPur, 3, 9, 17.1 yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 10, 4.2 putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
ViPur, 3, 10, 5.2 yathāvṛtti tathā kuryāddaivaṃ pitryaṃ dvijanmanām //
ViPur, 3, 10, 7.2 kurvīta tattathāśeṣavṛddhikāleṣu bhūpate //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 10, 10.2 nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryātsamākṣaram //
ViPur, 3, 10, 11.2 sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram //
ViPur, 3, 10, 12.2 yathoktaṃ vidhimāśritya kuryādvidyāparigraham //
ViPur, 3, 10, 13.2 gārhasthyamicchanbhūpāla kuryāddāraparigraham //
ViPur, 3, 10, 14.1 brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam /
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 3, 10, 15.2 pūrvasaṃkalpitaṃ yādṛk tādṛk kuryānmahīpate //
ViPur, 3, 10, 25.2 kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet //
ViPur, 3, 11, 8.1 tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara //
ViPur, 3, 11, 14.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
ViPur, 3, 11, 22.1 svācāntaśca tataḥ kuryātpumān keśaprasādhanam /
ViPur, 3, 11, 23.2 kurvīta śraddhāsampanno yajecca pṛthivīpate //
ViPur, 3, 11, 26.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 11, 42.1 apūrvamagnihotraṃ ca kuryātprāgbrahmaṇe tataḥ //
ViPur, 3, 11, 47.2 nirvapedvaiśvadevaṃ ca karma kuryādataḥ param //
ViPur, 3, 11, 76.1 snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam /
ViPur, 3, 11, 77.1 kṛte jape hute vahnau śuddhavastradharo nṛpa /
ViPur, 3, 11, 90.1 svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ /
ViPur, 3, 11, 90.2 abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
ViPur, 3, 11, 97.2 anāyāsapradāyīni kuryātkarmāṇyatandritaḥ //
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 12, 7.2 budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet //
ViPur, 3, 12, 9.1 na kuryāddantasaṃgharṣaṃ na kuṣṇīyācca nāsikām /
ViPur, 3, 12, 27.2 kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ //
ViPur, 3, 12, 36.2 anadhyāyaṃ budhaḥ kuryāduparāgādike tathā //
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
ViPur, 3, 13, 4.2 prīyate tattu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu //
ViPur, 3, 13, 10.2 kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ //
ViPur, 3, 13, 12.1 dināni tāni cecchātaḥ kartavyaṃ viprabhojanam /
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 13, 14.1 caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa /
ViPur, 3, 13, 22.2 tānkurvīta pumāñjīvennijadharmārjanaistathā //
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 3, 13, 27.1 ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva /
ViPur, 3, 13, 32.1 kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa /
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 3, 13, 35.2 kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 13, 37.2 dauhitrairvā naraśreṣṭha kāryāstattanayaistathā //
ViPur, 3, 13, 38.1 mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ /
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 14, 2.2 śrāddhaṃ śraddhānvitaḥ kurvantarpayatyakhilaṃ jagat //
ViPur, 3, 14, 3.2 tathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me //
ViPur, 3, 14, 4.2 śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā //
ViPur, 3, 14, 6.2 icchāśrāddhāni kurvīta navasasyāgame tathā //
ViPur, 3, 14, 14.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
ViPur, 3, 14, 22.2 akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati //
ViPur, 3, 14, 30.2 tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya //
ViPur, 3, 14, 31.3 yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
ViPur, 3, 14, 31.3 yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
ViPur, 3, 15, 10.2 yajamāno na kurvīta doṣastatra mahānayam //
ViPur, 3, 15, 16.2 kurvīta bhaktisampannastantraṃ vā vaiśvadevikam //
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 3, 15, 48.1 āpādaśaucanāt pūrvaṃ kuryāddevadvijanmasu /
ViPur, 3, 15, 50.1 tatastu vaiśvadevākhyāṃ kuryānnityakriyāṃ budhaḥ /
ViPur, 3, 15, 51.1 evaṃ śrāddhaṃ budhaḥ kuryātpaitraṃ mātāmahaṃ tathā /
ViPur, 3, 15, 53.1 varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā /
ViPur, 3, 16, 4.1 gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
ViPur, 3, 16, 14.1 tasmātpariśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ /
ViPur, 3, 17, 44.1 tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ /
ViPur, 3, 18, 5.2 kurudhvaṃ mama vākyāni yadi muktim abhīpsatha /
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 33.2 udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ //
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 3, 18, 44.2 na tena saṃkaraṃ kuryādgṛhāsanaparicchadaiḥ //
ViPur, 3, 18, 45.1 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ /
ViPur, 3, 18, 46.1 atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane /
ViPur, 3, 18, 52.1 śraddhāvadbhiḥ kṛtaṃ yatnāddevānpitṛpitāmahān /
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 3, 18, 60.2 viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama //
ViPur, 3, 18, 62.2 upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 68.1 atīva vrīḍitā bālā kurvatā cāṭu tena sā /
ViPur, 3, 18, 71.2 tayaivaṃ smārite tatra pūrvajātikṛte tadā /
ViPur, 3, 18, 72.2 maruprapatanaṃ kṛtvā śārgālīṃ yonimāgataḥ //
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 3, 18, 85.2 cakāra tasyāvabhṛthe snāpayāmāsa taṃ tadā //
ViPur, 3, 18, 89.1 svayaṃvare kṛte sā taṃ samprāptaṃ patimātmanaḥ /
ViPur, 3, 18, 90.2 pitaryuparate rājyaṃ videheṣu cakāra saḥ //
ViPur, 3, 18, 92.1 rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām /
ViPur, 4, 1, 1.2 bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
ViPur, 4, 1, 9.1 iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra //
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 2, 82.2 parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā //
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 3, 30.1 sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt //
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 3, 43.1 athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha //
ViPur, 4, 3, 47.1 yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra //
ViPur, 4, 4, 35.1 dilīpasya bhagīrathaḥ yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra //
ViPur, 4, 4, 42.1 tābhyāṃ tad vanam apamṛgaṃ kṛtaṃ matvaikaṃ tayor bāṇena jaghāna //
ViPur, 4, 4, 44.1 dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 4, 89.1 darśanamātreṇāhalyām apāpāṃ cakāra //
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 5.1 vasiṣṭho 'py anena samanvicchitam ityamarapater yāgam akarot //
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 5, 19.1 tato bhūtāny unmeṣanimeṣaṃ cakruḥ //
ViPur, 4, 6, 8.1 sa ca rājasūyam akarot //
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 29.1 adyaiva te vyalīkalajjāvatyās tathā śāstim ahaṃ karomi //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 41.1 bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 4, 6, 89.1 tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 7, 17.1 ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 14.1 śatakratur apīndratvaṃ cakāra //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 19.1 samyak ca prajāpālanam akarot //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 12, 35.1 tasya ca vidarbha iti pitā nāma cakre //
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
ViPur, 4, 13, 24.1 sa ca taṃ syamantakamaṇim ātmaniveśane cakre //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 13, 34.1 sukumārasaṃjñāya bālakāya ca krīḍanakam akarot //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 48.1 tadbāndhavāś ca tatkālocitam akhilam uttarakriyākalāpaṃ cakruḥ //
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 123.1 tatas tasyāḥ pitā gāndinīti nāma cakāra //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 13, 156.1 āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 46.1 saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
ViPur, 4, 17, 5.1 pracetasaḥ putraḥ śatadharmaḥ bahulānāṃ mlecchānām udīcyānām ādhipatyam akarot //
ViPur, 4, 19, 52.1 yaś caturviṃśatiprācyasāmagānāṃ saṃhitāś cakāra //
ViPur, 4, 19, 54.1 yena prācuryeṇa nīpakṣayaḥ kṛtaḥ //
ViPur, 4, 19, 77.1 ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 24, 34.1 puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati tasyātmajo 'gnimitraḥ //
ViPur, 4, 24, 61.1 magadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 4, 24, 110.2 yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ //
ViPur, 4, 24, 122.2 kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ //
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 4, 24, 134.2 tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti //
ViPur, 4, 24, 141.1 kṛtān kālena balinā kathāśeṣān narādhipān //
ViPur, 4, 24, 142.2 dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ //
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 4, 24, 147.2 śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ //
ViPur, 4, 24, 150.1 etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena /
ViPur, 5, 1, 3.1 cakāra yāni karmāṇi bhagavānpuruṣottamaḥ /
ViPur, 5, 1, 28.1 kriyatāṃ tanmahābhāgā mama bhārāvatāraṇam /
ViPur, 5, 1, 33.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 61.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
ViPur, 5, 1, 62.2 kurvantu yuddhamunmattaiḥ pūrvotpannairmahāsuraiḥ //
ViPur, 5, 2, 1.3 ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 3, 5.1 sindhavo nijaśabdena vādyaṃ cakrurmanoharam /
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 28.2 tadetat sampradhāryāśu kriyatāṃ hitam ātmanaḥ //
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
ViPur, 5, 4, 11.2 kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
ViPur, 5, 4, 13.1 tasmādbāleṣu paramo yatnaḥ kāryo mahītale /
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 6, 8.2 pracchanna eva gopānāṃ saṃskārānakarottayoḥ //
ViPur, 5, 6, 9.2 gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ //
ViPur, 5, 6, 15.2 ityuktvā ca nijaṃ karma sā cakāra kuṭumbinī //
ViPur, 5, 6, 22.1 sthāneneha na naḥ kāryaṃ vrajāmo 'nyanmahāvanam /
ViPur, 5, 6, 25.1 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ViPur, 5, 6, 32.1 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
ViPur, 5, 6, 32.2 gopaveṇukṛtātodyapatravādyakṛtasvanau //
ViPur, 5, 6, 32.2 gopaveṇukṛtātodyapatravādyakṛtasvanau //
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 5, 7, 8.1 tadasya nāgarājasya kartavyo nigraho mayā /
ViPur, 5, 7, 9.1 etadarthaṃ nṛloke 'smin avatāro mayā kṛtaḥ /
ViPur, 5, 7, 9.2 yadeṣām utpathasthānāṃ kāryā śāntirdurātmanām //
ViPur, 5, 7, 23.2 niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
ViPur, 5, 7, 45.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
ViPur, 5, 7, 49.2 svarūpavarṇanaṃ tasya kathaṃ yoṣitkariṣyati //
ViPur, 5, 7, 57.1 tataḥ kuru jagatsvāminprasādamavasīdataḥ /
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 8, 2.2 nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ //
ViPur, 5, 9, 8.2 vyāyāmaṃ cakratustatra kṣepaṇīyaistathāśmabhiḥ //
ViPur, 5, 9, 11.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
ViPur, 5, 9, 21.1 yadatra sāmprataṃ kāryaṃ mayā madhuniṣūdana /
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 9, 33.2 mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam //
ViPur, 5, 10, 15.1 prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ /
ViPur, 5, 10, 40.1 samarcite kṛte home bhojiteṣu dvijātiṣu /
ViPur, 5, 10, 40.2 śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ //
ViPur, 5, 10, 41.1 etanmama mataṃ gopāḥ saṃprītyā kriyate yadi /
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 10, 43.2 tatkariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām //
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 10, 46.1 gāvaḥ śailaṃ tataścakrurarcitāstāḥ pradakṣiṇam /
ViPur, 5, 10, 49.2 kṛtvā girimahaṃ goṣṭhaṃ nijamabhyāyayuḥ punaḥ //
ViPur, 5, 11, 2.2 ājñānantaramevāśu kriyatāmavicāritam //
ViPur, 5, 11, 3.2 kṛṣṇāśrayabalādhmāto mahabhaṅgamacīkarat //
ViPur, 5, 11, 5.2 sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
ViPur, 5, 11, 11.2 gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ //
ViPur, 5, 11, 14.1 etatkṛtaṃ mahendreṇa mahabhaṅgavirodhinā /
ViPur, 5, 11, 16.2 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam /
ViPur, 5, 11, 17.2 viśadhvamatra sahitāḥ kṛtaṃ varṣanivāraṇam //
ViPur, 5, 12, 4.2 kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam //
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
ViPur, 5, 12, 13.3 abhiṣekaṃ tayā cakre pavitrajalapūrṇayā //
ViPur, 5, 12, 14.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
ViPur, 5, 12, 14.2 prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām //
ViPur, 5, 12, 16.1 gavāmetatkṛtaṃ vākyaṃ tathānyadapi me śṛṇu /
ViPur, 5, 12, 18.1 bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati /
ViPur, 5, 12, 22.2 tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam //
ViPur, 5, 12, 23.1 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
ViPur, 5, 13, 11.2 tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi //
ViPur, 5, 13, 15.2 vilokya saha gopībhirmanaścakre ratiṃ prati //
ViPur, 5, 13, 16.2 jagau kalapadaṃ śaurirnānātantrīkṛtavratam //
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 5, 13, 33.1 puṣpāvacayamatroccaiścakre dāmodaro dhruvam /
ViPur, 5, 13, 35.1 puṣpabandhanasaṃmānakṛtamānāmapāsya tām /
ViPur, 5, 13, 44.1 kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
ViPur, 5, 13, 49.2 cakāra tatkarasparśanimīlitadṛśaṃ hariḥ //
ViPur, 5, 13, 56.1 gate 'nugamanaṃ cakrurvalane saṃmukhaṃ yayuḥ /
ViPur, 5, 14, 8.1 siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ /
ViPur, 5, 14, 9.1 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
ViPur, 5, 15, 4.2 vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
ViPur, 5, 15, 12.3 hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt //
ViPur, 5, 15, 13.2 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
ViPur, 5, 16, 9.1 bāhumābhoginaṃ kṛtvā mukhe tasya janārdanaḥ /
ViPur, 5, 16, 12.2 so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane //
ViPur, 5, 16, 21.1 svakarmāṇyavatāre te kṛtāni madhusūdana /
ViPur, 5, 16, 27.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
ViPur, 5, 17, 10.2 cakāra jagato yo 'jaḥ so 'dya māmālapiṣyati //
ViPur, 5, 17, 11.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛgavyayaḥ //
ViPur, 5, 17, 28.1 apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ /
ViPur, 5, 18, 2.1 so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
ViPur, 5, 18, 3.1 kṛtasaṃvandanau tena yathāvadbalakeśavau /
ViPur, 5, 18, 4.1 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ /
ViPur, 5, 18, 8.1 kariṣye ca mahābhāga yadatraupayikaṃ matam /
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
ViPur, 5, 18, 15.1 vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam /
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
ViPur, 5, 18, 23.2 nodyamaṃ kurute kaścidgovindavinivartane //
ViPur, 5, 18, 34.2 yāvatkaromi kālindyāmāhnikārhaṇamambhasi //
ViPur, 5, 20, 15.2 cakāra sumahāśabdaṃ mathurā yena pūritā //
ViPur, 5, 20, 25.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ //
ViPur, 5, 20, 42.2 gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
ViPur, 5, 20, 43.2 paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ //
ViPur, 5, 20, 46.2 kriyate balabhadrasya hāsyametadvilokyatām //
ViPur, 5, 20, 62.2 utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ //
ViPur, 5, 20, 64.2 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam //
ViPur, 5, 20, 77.2 kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ //
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 21, 3.1 kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam /
ViPur, 5, 21, 4.2 kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
ViPur, 5, 21, 5.1 tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
ViPur, 5, 21, 6.3 yathāvadabhipūjyātha cakratuḥ pauramānanam //
ViPur, 5, 21, 10.2 cakāra pretakāryāṇi ye cānye tatra ghātitāḥ //
ViPur, 5, 21, 11.1 kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
ViPur, 5, 22, 5.1 tato rāmaśca kṛṣṇaśca cakrāte matimuttamām /
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 22, 16.2 kurvanbalavatā saṃdhiṃ hīnairyuddhaṃ karotyasau //
ViPur, 5, 22, 16.2 kurvanbalavatā saṃdhiṃ hīnairyuddhaṃ karotyasau //
ViPur, 5, 22, 17.2 karoti daṇḍapātaṃ ca kvacideva palāyanam //
ViPur, 5, 23, 7.2 gajāśvarathasampannaiścakāra paramodyamam //
ViPur, 5, 23, 11.1 tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ //
ViPur, 5, 24, 10.2 hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā //
ViPur, 5, 24, 13.2 saubhāgyamānamadhikaṃ karoti kṣaṇasauhṛdaḥ //
ViPur, 5, 24, 15.1 athavā kiṃ tadālāpairaparā kriyatāṃ kathā /
ViPur, 5, 24, 17.2 karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //
ViPur, 5, 24, 21.2 kathāścakāra reme ca saha tairvrajabhūmiṣu //
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
ViPur, 5, 25, 17.1 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ /
ViPur, 5, 26, 8.1 kupitāste hariṃ hantuṃ cakrurudyogamuttamam /
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
ViPur, 5, 27, 29.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā //
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 28, 17.2 rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ //
ViPur, 5, 28, 22.2 anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā //
ViPur, 5, 28, 28.1 tato 'niruddhamādāya kṛtodvāhaṃ dvijottamaḥ /
ViPur, 5, 29, 7.2 tacchrutvā tatpratīkāraprayatnaṃ kartumarhasi //
ViPur, 5, 29, 8.2 karoti sarvabhūtānāmupaghātamariṃdama //
ViPur, 5, 29, 13.2 iti śrutvā smitaṃ kṛtvā bhagavāndevakīsutaḥ /
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 30, 5.2 tuṣṭāvāditiravyagrā kṛtvā tatpravaṇaṃ manaḥ //
ViPur, 5, 30, 28.2 adityā tu kṛtānujño devarājo janārdanam /
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 5, 30, 54.1 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan /
ViPur, 5, 30, 57.2 cakāra khaṇḍaśaścañcvā bālapannagadehavat //
ViPur, 5, 30, 59.2 cakāra śaurirarkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam //
ViPur, 5, 30, 73.2 tataḥ kṛtavatī śakra bhavatā saha vigraham //
ViPur, 5, 31, 2.3 kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama //
ViPur, 5, 31, 6.2 jagataḥ śalyaniṣkarṣaṃ karoṣyasurasūdana //
ViPur, 5, 31, 12.2 dadṛśuḥ pādape tasminkurvato mukhadarśanam //
ViPur, 5, 31, 16.2 tāvanti cakre rūpāṇi bhagavānmadhusūdanaḥ //
ViPur, 5, 31, 17.2 mamaiva pāṇigrahaṇaṃ bhagavānkṛtavāniti //
ViPur, 5, 32, 9.3 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ //
ViPur, 5, 32, 11.3 krīḍantīmupalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām //
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 32, 14.2 kariṣyati sa te bhartā rājaputri bhaviṣyati //
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 5, 33, 34.2 prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ //
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
ViPur, 5, 33, 43.2 tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
ViPur, 5, 34, 1.2 cakre karma mahacchaurirbibhrāṇo mānuṣīṃ tanum /
ViPur, 5, 34, 2.1 yaccānyadakarotkarma divyaceṣṭāvidhānakṛt /
ViPur, 5, 34, 5.2 naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat //
ViPur, 5, 34, 9.2 jñātastvadvākyasadbhāvo yatkāryaṃ tadvidhīyatām //
ViPur, 5, 34, 12.1 śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā /
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
ViPur, 5, 34, 26.2 kāśipuryāṃ sa cikṣepa kurvaṃllokasya vismayam //
ViPur, 5, 35, 2.2 tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ //
ViPur, 5, 35, 3.2 maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam /
ViPur, 5, 35, 6.2 maitreya cakruścakruśca tānnihantuṃ mahodyamam //
ViPur, 5, 35, 6.2 maitreya cakruścakruśca tānnihantuṃ mahodyamam //
ViPur, 5, 35, 16.1 praṇatiryā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ /
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 5, 35, 19.3 kṛtaikaniścayāstūrṇaṃ viviśurgajasāhvayam //
ViPur, 5, 35, 26.2 adya niṣkauravāmurvīṃ kṛtvā yāsyāmi tatpurīm //
ViPur, 5, 36, 1.3 kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā //
ViPur, 5, 36, 3.1 vairānubandhaṃ balavānsa cakāra surānprati /
ViPur, 5, 36, 4.1 kariṣye sarvadevānāṃ tasmādeṣa pratikriyām /
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
ViPur, 5, 36, 9.1 kāmarūpī mahārūpaṃ kṛtvā sasyānyaśeṣataḥ /
ViPur, 5, 36, 13.2 musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
ViPur, 5, 36, 15.2 tathāpi tamavajñāya cakre kilakilādhvanim //
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 5, 37, 1.3 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
ViPur, 5, 37, 3.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān /
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 5, 37, 22.2 avatārya karomyetatsaptarātreṇa satvaraḥ //
ViPur, 5, 37, 30.3 bhagavanyanmayā kāryaṃ tadājñāpaya sāmpratam /
ViPur, 5, 37, 37.2 cakrustatra mudā pānaṃ vāsudevānumoditāḥ //
ViPur, 5, 37, 47.2 pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā //
ViPur, 5, 37, 49.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam /
ViPur, 5, 37, 59.3 pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyādyathoditam //
ViPur, 5, 37, 60.1 sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam /
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
ViPur, 5, 37, 66.1 ajānatā kṛtamidaṃ mayā hariṇaśaṅkayā /
ViPur, 5, 38, 5.1 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi /
ViPur, 5, 38, 12.2 cakāra vāsaṃ sarvasya janasya munisattama //
ViPur, 5, 38, 22.1 cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ /
ViPur, 5, 38, 23.2 tvagbhedaṃ te paraṃ cakrurastā gāṇḍīvadhanvanā //
ViPur, 5, 38, 33.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam /
ViPur, 5, 38, 34.3 cakāra tatra rājānaṃ vajraṃ yādavanandanam //
ViPur, 5, 38, 37.1 avīrajo'nugamanaṃ brahmahatyāthavā kṛtā /
ViPur, 5, 38, 60.1 tacca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ /
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 5, 38, 62.1 sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim /
ViPur, 5, 38, 62.2 ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam //
ViPur, 5, 38, 63.1 tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt /
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 5, 38, 81.2 bhavatībhiḥ kṛtā tasmādeṣaṃ śāpaṃ dadāmi vaḥ //
ViPur, 5, 38, 85.1 tattvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava /
ViPur, 5, 38, 86.1 bhavatāṃ copasaṃhāramāsannaṃ tena kurvatā /
ViPur, 5, 38, 90.2 paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru //
ViPur, 5, 38, 92.2 rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam //
ViPur, 6, 1, 7.1 ādye kṛtayuge sargo brahmaṇā kriyate yataḥ /
ViPur, 6, 1, 7.2 kriyate copasaṃhāras tathānte ca kalau yuge //
ViPur, 6, 1, 22.2 paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija //
ViPur, 6, 1, 27.2 kariṣyanti kalau prāpte na ca pitryodakakriyām //
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
ViPur, 6, 1, 31.1 duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām /
ViPur, 6, 1, 32.1 vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ /
ViPur, 6, 1, 56.2 narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ //
ViPur, 6, 1, 59.2 karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
ViPur, 6, 1, 59.2 karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
ViPur, 6, 2, 2.2 munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham //
ViPur, 6, 2, 9.1 tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam /
ViPur, 6, 2, 10.1 kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān /
ViPur, 6, 2, 10.1 kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān /
ViPur, 6, 2, 28.2 kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ //
ViPur, 6, 2, 37.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ //
ViPur, 6, 3, 16.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
ViPur, 6, 4, 9.2 ekārṇave kṛte loke tāvatī rātrir iṣyate //
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
ViPur, 6, 4, 12.1 anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune /
ViPur, 6, 5, 15.1 adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ /
ViPur, 6, 5, 21.2 na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
ViPur, 6, 5, 56.2 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham //
ViPur, 6, 5, 60.1 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ /
ViPur, 6, 5, 71.2 pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ //
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
ViPur, 6, 6, 40.2 tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
ViPur, 6, 7, 9.1 aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai /
ViPur, 6, 7, 12.2 aham etad itīty uccaiḥ kurute kumatir matim //
ViPur, 6, 7, 13.2 ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
ViPur, 6, 7, 13.2 ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
ViPur, 6, 7, 15.2 karoti paṇḍitaḥ svāmyam anātmani kalevare //
ViPur, 6, 7, 16.1 sarvaṃ dehopabhogāya kurute karma mānavaḥ /
ViPur, 6, 7, 18.2 āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
ViPur, 6, 7, 23.2 śabdodrekādikān dharmāṃs tat karoti yathā mune //
ViPur, 6, 7, 37.2 kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ //
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
ViPur, 6, 7, 41.2 kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ //
ViPur, 6, 7, 43.2 kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ //
ViPur, 6, 7, 45.2 vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye //
ViPur, 6, 7, 71.1 samastaśaktirūpāṇi tat karoti janeśvara /
ViPur, 6, 7, 75.2 kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā //
ViPur, 6, 7, 86.2 vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ /
ViPur, 6, 7, 89.2 kuryāt tato 'vayavini praṇidhānaparo bhavet //
ViPur, 6, 7, 94.2 bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet //
ViPur, 6, 7, 95.2 ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati //
ViPur, 6, 7, 96.2 saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava //
ViPur, 6, 7, 97.2 kathite yogasadbhāve sarvam eva kṛtaṃ mama /
ViPur, 6, 7, 100.1 tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam /
ViPur, 6, 7, 102.1 khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /
ViPur, 6, 7, 104.2 bubhuje viṣayān karma cakre cānabhisaṃdhitam //
ViPur, 6, 8, 6.1 vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam /
ViPur, 6, 8, 29.2 kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ //
ViPur, 6, 8, 52.2 kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
Viṣṇusmṛti
ViSmṛ, 1, 11.2 ādidevo mahāyogī cakāra jagatīṃ punaḥ //
ViSmṛ, 1, 15.1 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā /
ViSmṛ, 1, 18.1 evaṃ varāho bhagavān kṛtvedaṃ sacarācaram /
ViSmṛ, 1, 21.1 evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī /
ViSmṛ, 1, 27.2 kurvāṇāṃ vīkṣitair nityaṃ nīlotpalayutā diśaḥ //
ViSmṛ, 1, 28.1 kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ /
ViSmṛ, 1, 29.1 padanyāsair vasumatīṃ sapadmām iva kurvatīṃ /
ViSmṛ, 3, 7.1 tatrasthaś ca svasvagrāmādhipān kuryāt //
ViSmṛ, 3, 11.1 grāmadoṣāṇāṃ grāmādhyakṣaḥ parihāraṃ kuryāt //
ViSmṛ, 3, 26.1 brāhmaṇebhyaḥ karādānaṃ na kuryāt //
ViSmṛ, 3, 32.1 śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ //
ViSmṛ, 3, 36.1 sādhūnāṃ pūjanaṃ kuryāt //
ViSmṛ, 3, 52.1 nārthadūṣaṇaṃ kuryāt //
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 3, 92.1 samyagdaṇḍapraṇayanaṃ kuryāt //
ViSmṛ, 5, 3.1 svadeśāt brāhmaṇaṃ kṛtāṅkaṃ vivāsayet //
ViSmṛ, 5, 4.1 tasya ca brahmahatyāyām aśiraskaṃ puruṣaṃ lalāṭe kuryāt //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 20.1 ekāsanopaveśī kaṭyāṃ kṛtāṅko nirvāsyaḥ //
ViSmṛ, 5, 21.1 niṣṭhīvyauṣṭhadvayavihīnaḥ kāryaḥ //
ViSmṛ, 5, 29.1 parasya patanīyākṣepe kṛte tūttamasāhasam //
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 72.1 tādṛśam eva vā kuryāt //
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
ViSmṛ, 5, 152.1 tyaktapravrajyo rājño dāsyaṃ kuryāt //
ViSmṛ, 5, 179.1 kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ //
ViSmṛ, 5, 184.2 yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā //
ViSmṛ, 6, 31.1 na strī patiputrakṛtam //
ViSmṛ, 6, 32.1 na strīkṛtaṃ patiputrau //
ViSmṛ, 6, 33.1 na pitā putrakṛtam //
ViSmṛ, 6, 34.1 avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt //
ViSmṛ, 6, 39.1 kuṭumbārthe kṛtaṃ ca //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 7, 7.1 upadhikṛtāni sarvāṇy eva //
ViSmṛ, 7, 10.1 strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca //
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
ViSmṛ, 8, 19.1 sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet //
ViSmṛ, 8, 26.1 jananamaraṇāntare kṛtasukṛtahāniś ca //
ViSmṛ, 8, 40.2 tattatkāryaṃ nivarteta kṛtaṃ cāpyakṛtaṃ bhavet //
ViSmṛ, 9, 21.1 abhiyuktaś ca divyaṃ kuryāt //
ViSmṛ, 10, 6.1 pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet //
ViSmṛ, 11, 2.1 ṣoḍaśāṅgulaṃ tāvadantaraṃ maṇḍalasaptakaṃ kuryāt //
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 15, 31.1 anūḍhānāṃ svavittānurūpeṇa saṃskāraṃ kuryāt //
ViSmṛ, 15, 36.1 patanīye karmaṇi kṛte tvanantarotpannāḥ //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 9.1 kṣatriyavarjam saptadhā kṛtaṃ caturo dvāvekaṃ ca //
ViSmṛ, 18, 10.1 brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 19, 8.1 parivartitavāsasaś ca nimbapatrāṇi vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ //
ViSmṛ, 19, 10.1 caturthe divase 'sthisaṃcayanaṃ kuryuḥ //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 19, 19.1 tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ //
ViSmṛ, 19, 19.1 tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ //
ViSmṛ, 19, 24.1 duḥkhānvitānāṃ mṛtabāndhavānām āśvāsanaṃ kuryur adīnasattvāḥ /
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //
ViSmṛ, 20, 36.1 pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam /
ViSmṛ, 20, 36.2 tasmācchrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam //
ViSmṛ, 20, 37.1 etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ /
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
ViSmṛ, 20, 41.1 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
ViSmṛ, 20, 41.1 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 47.2 tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 9.1 sthānatraye ca prāgvat piṇḍanirvapaṇaṃ kuryāt //
ViSmṛ, 21, 11.1 evaṃ mṛtāhe pratimāsaṃ kuryāt //
ViSmṛ, 21, 13.1 atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt //
ViSmṛ, 21, 15.1 ucchiṣṭasaṃnidhau piṇḍacatuṣṭayaṃ kuryāt //
ViSmṛ, 21, 19.1 sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt //
ViSmṛ, 21, 19.1 sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt //
ViSmṛ, 21, 22.1 sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet /
ViSmṛ, 21, 22.2 yāvajjīvaṃ tathā kuryācchrāddhaṃ tu prativatsaram //
ViSmṛ, 21, 23.1 arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarāt kṛtaṃ /
ViSmṛ, 22, 9.1 āśaucāpagame prāyaścittaṃ kuryāt //
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 22, 63.1 dvijaḥ śūdrapretānugamanaṃ kṛtvā sravantīm āsādya tannimagnaḥ triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 65.1 śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret //
ViSmṛ, 22, 68.1 śmaśrukarmaṇi kṛte ca //
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 22, 87.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 23, 34.1 dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena //
ViSmṛ, 23, 35.1 asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt //
ViSmṛ, 23, 39.1 yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ /
ViSmṛ, 23, 45.1 vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite /
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
ViSmṛ, 23, 61.2 lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt //
ViSmṛ, 24, 40.1 ṛtutrayam upāsyaiva kanyā kuryāt svayaṃvaram /
ViSmṛ, 26, 1.1 savarṇāsu bahubhāryāsu vidyamānāsu jyeṣṭhayā saha dharmakāryaṃ kuryāt //
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 28, 14.1 kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt //
ViSmṛ, 28, 14.1 kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt //
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 19.1 āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ /
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 29, 3.1 yo yasya yajñakarmāṇi kuryāt tam ṛtvijaṃ vidyāt //
ViSmṛ, 30, 2.1 tatas teṣām utsargaṃ bahiḥ kuryāt //
ViSmṛ, 30, 3.1 utsarjanopākarmaṇor madhye vedāṅgādhyayanaṃ kuryāt //
ViSmṛ, 30, 32.1 śiṣyeṇa brahmārambhāvasānayor guroḥ pādopasaṃgrahaṇaṃ kāryam //
ViSmṛ, 30, 47.1 ya āvṛṇotyavitathena karṇāvaduḥkhaṃ kurvann amṛtaṃ samprayacchan /
ViSmṛ, 31, 4.1 yat te brūyustat kuryāt //
ViSmṛ, 31, 6.1 na tair ananujñātaḥ kiṃcid api kuryāt //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 32, 10.1 na ca guruṇā saha vigṛhya kathāḥ kuryāt //
ViSmṛ, 32, 14.2 vidhivad vandanaṃ kuryād asāvaham iti bruvan //
ViSmṛ, 32, 15.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ViSmṛ, 37, 35.1 upapātakinas tvete kuryuś cāndrāyaṇaṃ narāḥ /
ViSmṛ, 37, 35.2 parākaṃ ca tathā kuryur yajeyur gosavena vā //
ViSmṛ, 38, 7.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ViSmṛ, 39, 2.1 saṃkarīkaraṇaṃ kṛtvā māsam aśnīta yāvakam /
ViSmṛ, 40, 2.1 apātrīkaraṇaṃ kṛtvā taptakṛcchreṇa śudhyati /
ViSmṛ, 42, 2.2 prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā //
ViSmṛ, 43, 27.1 kṛtasaṃkarīkaraṇāś ca saṃvatsarasahasram //
ViSmṛ, 43, 28.1 kṛtajātibhraṃśakaraṇāś ca //
ViSmṛ, 43, 29.1 kṛtāpātrīkaraṇāś ca //
ViSmṛ, 43, 30.1 kṛtamalinīkaraṇāś ca //
ViSmṛ, 43, 32.1 kṛtapātakinaḥ pāpāḥ prāṇatyāgād anantaram /
ViSmṛ, 44, 6.1 kṛtajātibhraṃśakarāṇāṃ jalacarayonayaḥ //
ViSmṛ, 44, 7.1 kṛtasaṃkarīkaraṇakarmaṇāṃ mṛgayonayaḥ //
ViSmṛ, 44, 8.1 kṛtāpātrīkaraṇakarmaṇāṃ paśuyonayaḥ //
ViSmṛ, 44, 9.1 kṛtamalinīkaraṇakarmaṇāṃ manuṣyeṣv aspṛśyayonayaḥ //
ViSmṛ, 46, 24.1 kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ /
ViSmṛ, 46, 24.1 kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ /
ViSmṛ, 47, 10.1 vratam etat purā bhūmiṃ kṛtvā saptarṣayo 'malāḥ /
ViSmṛ, 48, 1.1 atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet //
ViSmṛ, 48, 5.1 śrapyamāṇe rakṣāṃ kuryāt //
ViSmṛ, 48, 15.1 dvādaśarātreṇa pūrvapuruṣakṛtam api pāpaṃ nirdahati //
ViSmṛ, 48, 20.1 vācā kṛtaṃ karmakṛtaṃ manasā durvicintitam /
ViSmṛ, 48, 20.1 vācā kṛtaṃ karmakṛtaṃ manasā durvicintitam /
ViSmṛ, 48, 23.1 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat /
ViSmṛ, 49, 3.1 vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 49, 4.1 yāvajjīvaṃ kṛtvā śvetadvīpam āpnoti //
ViSmṛ, 49, 6.1 yāvajjīvaṃ kṛtvā viṣṇulokam //
ViSmṛ, 50, 1.1 vane parṇakuṭīṃ kṛtvā vaset //
ViSmṛ, 50, 6.1 brāhmaṇaṃ hatvā dvādaśasaṃvatsaraṃ kuryāt //
ViSmṛ, 50, 11.1 nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt //
ViSmṛ, 50, 16.1 māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt //
ViSmṛ, 50, 16.1 māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt //
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
ViSmṛ, 50, 24.1 etad govrataṃ govadhe kuryāt //
ViSmṛ, 51, 2.1 malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 4.1 sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt //
ViSmṛ, 51, 26.1 kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 60.1 yāvanti paśuromāṇi tāvat kṛtveha māraṇam /
ViSmṛ, 51, 70.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ViSmṛ, 51, 71.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ViSmṛ, 52, 3.1 mahāvrataṃ dvādaśābdāni vā kuryāt //
ViSmṛ, 52, 14.2 prāyaścittaṃ tataḥ kuryāt kalmaṣasyāpanuttaye //
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
ViSmṛ, 53, 6.1 ajñānataś cāndrāyaṇadvayaṃ kuryāt //
ViSmṛ, 53, 8.1 sakṛd duṣṭā ca strī yat puruṣasya paradāre tadvrataṃ kuryāt //
ViSmṛ, 53, 9.1 yat karotyekarātreṇa vṛṣalīsevanād dvijaḥ /
ViSmṛ, 54, 1.1 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt //
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
ViSmṛ, 54, 30.2 kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitam //
ViSmṛ, 54, 31.2 kṛtanirṇejanāṃścaitān na jugupseta dharmavit //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 8.1 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye /
ViSmṛ, 55, 21.2 kuryād anyanna vā kuryān maitro brāhmaṇa ucyate //
ViSmṛ, 55, 21.2 kuryād anyanna vā kuryān maitro brāhmaṇa ucyate //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 58, 3.1 śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati //
ViSmṛ, 58, 10.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
ViSmṛ, 58, 12.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
ViSmṛ, 59, 1.1 gṛhāśramī vaivāhikāgnau pākayajñān kuryāt //
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 59, 30.2 svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti //
ViSmṛ, 60, 1.1 brāhme muhūrte utthāya mūtrapurīṣotsargaṃ kuryāt //
ViSmṛ, 60, 24.1 loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiścoddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
ViSmṛ, 64, 15.1 na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 64, 26.1 akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet //
ViSmṛ, 64, 30.1 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 64, 32.1 tatrādau svavaṃśyānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 66, 1.1 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
ViSmṛ, 68, 7.1 yadā kṛtaṃ manyeta vaiśvadevam api //
ViSmṛ, 68, 8.1 parvaṇi ca yadā kṛtaṃ manyeta parva //
ViSmṛ, 68, 49.2 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām //
ViSmṛ, 70, 7.1 na pañcadārukṛte //
ViSmṛ, 70, 8.1 na gajabhagnakṛte //
ViSmṛ, 70, 9.1 na vidyuddagdhakṛte //
ViSmṛ, 71, 5.1 vayo'nurūpaṃ veṣaṃ kuryāt //
ViSmṛ, 71, 69.1 na vṛthāceṣṭāṃ kuryāt //
ViSmṛ, 71, 77.1 ciraṃ saṃdhyopāsanaṃ kuryāt //
ViSmṛ, 71, 86.1 parvasu ca śāntihomān kuryāt //
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 74, 2.1 tataḥ karṣūḥ kuryāt //
ViSmṛ, 74, 3.1 tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 3.1 pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt //
ViSmṛ, 75, 7.1 mātāmahānām apyevaṃ śrāddhaṃ kuryād vicakṣaṇaḥ /
ViSmṛ, 77, 8.1 saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /
ViSmṛ, 77, 8.2 tayor api ca kartavyaṃ yadi syād rāhudarśanam //
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 79, 1.1 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt //
ViSmṛ, 79, 18.1 rājamāṣamasūraparyuṣitakṛtalavaṇāni ca //
ViSmṛ, 79, 21.1 na tvarāṃ kuryāt //
ViSmṛ, 81, 3.1 nāvakṣutaṃ kuryāt //
ViSmṛ, 81, 5.1 saṃvṛte ca śrāddhaṃ kuryāt //
ViSmṛ, 84, 1.1 na mlecchaviṣaye śrāddhaṃ kuryāt //
ViSmṛ, 85, 70.2 gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ //
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 87, 3.1 suvarṇanābhiṃ ca kuryāt //
ViSmṛ, 87, 5.1 sarvagandharatnaiścālaṃkṛtaṃ kuryāt //
ViSmṛ, 87, 10.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 90, 6.1 māghī maghāyutā cet tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 91, 11.1 sudhāsiktaṃ kṛtvā yaśasā virājate //
ViSmṛ, 91, 12.1 vicitraṃ kṛtvā gandharvalokam āpnoti //
ViSmṛ, 93, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ViSmṛ, 93, 11.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
ViSmṛ, 98, 4.1 vasudhāpi labdhakāmā tathā cakre //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
ViSmṛ, 99, 23.1 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 5.1, 1.5 tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante saṃskāraiśca vṛttaya iti /
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 15.1, 3.1 dveṣamohakṛto 'py asti karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 6.1 hiṃsākṛto 'py asti śārīraḥ //
YSBhā zu YS, 2, 15.1, 10.1 na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 27.1, 6.1 sākṣātkṛtam nirodhasamādhinā hānam //
YSBhā zu YS, 2, 27.1, 8.1 eṣā catuṣṭayī kāryā vimuktiḥ prajñāyāḥ //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 40.1, 1.1 jitasamānas tejasa upadhmānaṃ kṛtvā jvalati //
YSBhā zu YS, 3, 41.1, 7.1 śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 45.1, 9.1 na ca śakto 'pi padārthaviparyāsaṃ karoti //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 4, 4.1, 1.1 asmitāmātraṃ cittakāraṇam upādāya nirmāṇacittāni karoti //
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
YSBhā zu YS, 4, 12.1, 6.1 siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 12.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam //
YāSmṛ, 1, 16.2 kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ //
YāSmṛ, 1, 17.2 gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ //
YāSmṛ, 1, 25.2 agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api //
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 43.2 sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 46.2 karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 46.2 karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 64.2 gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
YāSmṛ, 1, 77.1 strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ /
YāSmṛ, 1, 78.2 yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ //
YāSmṛ, 1, 83.2 kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā //
YāSmṛ, 1, 97.1 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī /
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
YāSmṛ, 1, 104.2 svādhyāyaṃ satataṃ kuryān na paced annam ātmane //
YāSmṛ, 1, 106.2 anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 1, 125.2 kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi //
YāSmṛ, 1, 126.1 eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ /
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
YāSmṛ, 1, 133.2 kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn //
YāSmṛ, 1, 143.2 jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ //
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
YāSmṛ, 1, 155.2 na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //
YāSmṛ, 1, 232.2 apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam //
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 235.2 pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ //
YāSmṛ, 1, 236.1 agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam /
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
YāSmṛ, 1, 238.2 kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet //
YāSmṛ, 1, 243.2 svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca //
YāSmṛ, 1, 248.2 pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet //
YāSmṛ, 1, 253.1 gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam /
YāSmṛ, 1, 277.1 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
YāSmṛ, 1, 281.1 sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam /
YāSmṛ, 1, 289.2 etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ //
YāSmṛ, 1, 294.2 mahāgaṇapateś caiva kurvan siddhim avāpnuyāt //
YāSmṛ, 1, 297.2 rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt //
YāSmṛ, 1, 299.2 kartavyā mantravantaś ca caravaḥ pratidaivatam //
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
YāSmṛ, 1, 309.1 grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api /
YāSmṛ, 1, 319.1 dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet /
YāSmṛ, 1, 322.2 tatra durgāṇi kurvīta janakośātmaguptaye //
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
YāSmṛ, 1, 330.2 balānāṃ darśanaṃ kṛtvā senānyā saha cintayet //
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
YāSmṛ, 1, 338.1 arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ /
YāSmṛ, 1, 340.1 utkocajīvino dravyahīnān kṛtvā vivāsayet /
YāSmṛ, 1, 345.2 kuryād yathāsya na viduḥ karmaṇām ā phalodayāt //
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
YāSmṛ, 2, 10.1 kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca /
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 31.2 strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā //
YāSmṛ, 2, 32.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
YāSmṛ, 2, 38.2 dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 46.2 dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā //
YāSmṛ, 2, 47.1 surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam /
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 59.2 naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte //
YāSmṛ, 2, 61.1 caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam /
YāSmṛ, 2, 61.2 satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet //
YāSmṛ, 2, 63.1 tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ /
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 84.2 lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam //
YāSmṛ, 2, 89.2 tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte //
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 96.1 rucyā vānyataraḥ kuryād itaro vartayec chiraḥ /
YāSmṛ, 2, 96.2 vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake //
YāSmṛ, 2, 100.2 pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ //
YāSmṛ, 2, 114.1 vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān /
YāSmṛ, 2, 115.1 yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ /
YāSmṛ, 2, 115.1 yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ /
YāSmṛ, 2, 116.2 nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ //
YāSmṛ, 2, 131.1 krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ /
YāSmṛ, 2, 134.1 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
YāSmṛ, 2, 141.2 sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ //
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
YāSmṛ, 2, 164.2 pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ //
YāSmṛ, 2, 184.1 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
YāSmṛ, 2, 184.1 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
YāSmṛ, 2, 186.2 so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //
YāSmṛ, 2, 187.2 sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet //
YāSmṛ, 2, 188.1 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
YāSmṛ, 2, 189.1 samūhakārya āyātān kṛtakāryān visarjayet /
YāSmṛ, 2, 189.1 samūhakārya āyātān kṛtakāryān visarjayet /
YāSmṛ, 2, 191.2 kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām //
YāSmṛ, 2, 195.1 deśaṃ kālaṃ ca yo 'tīyāllābhaṃ kuryācca yo 'nyathā /
YāSmṛ, 2, 195.2 tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike //
YāSmṛ, 2, 196.1 yo yāvat kurute karma tāvat tasya tu vetanam /
YāSmṛ, 2, 196.2 ubhayor apy asādhyaṃ cet sādhye kuryād yathāśrutam //
YāSmṛ, 2, 203.1 dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt /
YāSmṛ, 2, 204.2 kṣepaṃ karoti ced daṇḍyaḥ paṇān ardhatrayodaśān //
YāSmṛ, 2, 206.2 daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ //
YāSmṛ, 2, 210.1 patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ /
YāSmṛ, 2, 212.2 draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt //
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 235.2 ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt //
YāSmṛ, 2, 249.1 sambhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām /
YāSmṛ, 2, 253.2 argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca //
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
YāSmṛ, 2, 259.1 samavāyena vaṇijāṃ lābhārthaṃ karma kurvatām /
YāSmṛ, 2, 259.2 lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau //
YāSmṛ, 2, 270.2 sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet //
YāSmṛ, 2, 274.2 kāryau dvitīyāparādhe karapādaikahīnakau //
YāSmṛ, 2, 279.2 vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet //
YāSmṛ, 2, 297.2 tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam //
YāSmṛ, 2, 298.1 catuṣpādakṛto doṣo nāpehīti prajalpataḥ /
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
YāSmṛ, 3, 1.1 ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 7.1 kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān /
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
YāSmṛ, 3, 13.2 praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ //
YāSmṛ, 3, 17.2 vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt //
YāSmṛ, 3, 28.1 ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām /
YāSmṛ, 3, 47.2 arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet //
YāSmṛ, 3, 47.2 arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet //
YāSmṛ, 3, 49.2 śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ //
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
YāSmṛ, 3, 56.1 vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām /
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 62.1 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 68.2 karoti kiṃcid abhyāsād dharmādharmobhayātmakam //
YāSmṛ, 3, 79.2 vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ //
YāSmṛ, 3, 111.1 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ //
YāSmṛ, 3, 162.2 nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ //
YāSmṛ, 3, 194.2 karoti punarāvṛttis teṣām iha na vidyate //
YāSmṛ, 3, 220.1 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 245.2 dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ //
YāSmṛ, 3, 277.2 prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati //
YāSmṛ, 3, 282.1 upasthānaṃ tataḥ kuryāt saṃ mā siñcantv anena tu /
YāSmṛ, 3, 282.2 madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca //
YāSmṛ, 3, 283.1 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
YāSmṛ, 3, 283.2 kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi //
YāSmṛ, 3, 284.1 kriyamāṇopakāre tu mṛte vipre na pātakam /
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
YāSmṛ, 3, 301.1 vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam /
YāSmṛ, 3, 306.1 prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /
YāSmṛ, 3, 307.2 kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ //
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 326.1 kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā /
Śatakatraya
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 1, 35.2 tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ //
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 1, 86.2 nāsty udyamasamo bandhuḥ kurvāṇo nāvasīdati //
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 1, 92.2 tad api tatkṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ //
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 97.2 suptaṃ pramattaṃ viṣamasthitaṃ vā rakṣanti puṇyāni purākṛtāni //
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 1, 99.1 guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
ŚTr, 1, 107.2 kriyate bhāskareṇaiva sphārasphuritatejasā //
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 36.2 anyacittakṛte kāme śavayor iva saṅgamaḥ //
ŚTr, 2, 39.1 āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 69.1 viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam /
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
ŚTr, 3, 23.2 vipulavilallajjāvallīvitānakuṭhārikā jaṭharapiṭharī duṣpūreyaṃ karoti viḍambanam //
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 57.2 śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ //
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Śikṣāsamuccaya
ŚiSam, 1, 14.2 śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā //
ŚiSam, 1, 43.3 śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti //
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
ŚiSam, 1, 56.4 sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān //
ŚiSam, 1, 58.15 taiś ca sārddhaṃ saṃstavaṃ karoti /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.2 pade pade haṃsarutānukāribhirjanasya cittaṃ kriyate samanmatham //
ṚtuS, Prathamaḥ sargaḥ, 12.2 anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ //
ṚtuS, Prathamaḥ sargaḥ, 19.2 parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam //
ṚtuS, Dvitīyaḥ sargaḥ, 10.1 abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi /
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
ṚtuS, Dvitīyaḥ sargaḥ, 17.2 sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam //
ṚtuS, Dvitīyaḥ sargaḥ, 18.1 śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 8.2 kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ //
ṚtuS, Caturthaḥ sargaḥ, 5.2 śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya //
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 6.1 kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.1 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.2 kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 10.2 aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.2 kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.2 lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 34.1 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 3.1 saumye navāṅgakalagne ripubalabhogaṃ karoty asāhāryam /
Ṭikanikayātrā, 9, 3.2 chattrāyudhādyam iṣṭaṃ vaijayikaṃ nirgame kuryāt //
Ṭikanikayātrā, 9, 8.1 muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī /
Ṭikanikayātrā, 9, 32.1 pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 157.1 ācārāṅgaṃ sūtrakṛtaṃ sthānāṅgaṃ samavāyayuk /
AbhCint, 2, 175.2 ākāraṇaṃ havo hūtiḥ saṃhūtirbahubhiḥ kṛtā //
AbhCint, 2, 211.1 atihāsastvanusyūte 'pahāso 'kāraṇātkṛte /
AbhCint, 2, 246.1 devī kṛtābhiṣekānyā bhaṭṭinī gaṇikājjukā /
Acintyastava
Acintyastava, 1, 31.1 ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā /
Acintyastava, 1, 33.1 māyākārakṛtaṃ yadvad vastu śūnyaṃ tathetarat /
Acintyastava, 1, 34.1 kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate /
Acintyastava, 1, 34.1 kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate /
Amaraughaśāsana
AmarŚās, 1, 36.1 vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 16.2 kiṃcid rasena kurute karma pākena cāparam /
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 7.0 kutaḥ ityāha sarvā vīryakṛtā hi sā //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 8.0 hi yasmāt sā kriyā sarvāpi vīryakṛtā //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 3.0 kutaḥ anvartheti kṛtvā //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 5.0 yatas teṣu kriyamāṇā vīryasaṃjñānvarthā syāt //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 2.0 yadbhramādikaṃ karoti tad uṣṇavīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 5.0 yat hlādanādīn karoti tacchītavīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.2 kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 21.0 ānūpaudakapiśitaṃ śītamapi pittaṃ karoti uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 4.0 mātrādhikyena sahāyasampattyā ca kṛtaṃ kṛtrimaṃ svābhāvikam akṛtrimam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 6.2 kurvanti yavakādyāśca tatprabhāvavijṛmbhitam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.1 virecayati yadvṛṣyamāśu śukraṃ karoti vā /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 4.0 tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 2.0 svedyaḥ kartavyasvedaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 3.0 saṃśodhyaḥ kartavyaśodhanaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 2.0 tvarāyāṃ ātyayike kārye śīte 'pi snehanaṃ kāryam //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 5.0 sa copayuktaḥ kiṃ karoti ityāha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 2, 21.2 araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham //
Aṣṭāvakragīta, 4, 6.2 yad vetti tat sa kurute na bhayaṃ tasya kutracit //
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Aṣṭāvakragīta, 10, 1.3 dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru //
Aṣṭāvakragīta, 10, 7.1 alam arthena kāmena sukṛtenāpi karmaṇā /
Aṣṭāvakragīta, 10, 8.1 kṛtaṃ na kati janmāni kāyena manasā girā /
Aṣṭāvakragīta, 11, 4.2 sādhyādarśī nirāyāsaḥ kurvann api na lipyate //
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 12, 8.1 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 15, 2.2 etāvad eva vijñānaṃ yathecchasi tathā kuru //
Aṣṭāvakragīta, 15, 3.2 karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ //
Aṣṭāvakragīta, 15, 8.1 śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ /
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 17, 20.2 antargalitasarvāśaḥ kurvann api karoti na //
Aṣṭāvakragīta, 17, 20.2 antargalitasarvāśaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 3.1 kartavyaduḥkhamārtaṇḍajvālād agdhāntarātmanaḥ /
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 12.2 idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 15.2 nirvāsanaḥ kiṃ kurute paśyann api na paśyati //
Aṣṭāvakragīta, 18, 17.1 dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau /
Aṣṭāvakragīta, 18, 17.2 udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Aṣṭāvakragīta, 18, 20.2 yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham //
Aṣṭāvakragīta, 18, 20.2 yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham //
Aṣṭāvakragīta, 18, 24.1 prakṛtyā śūnyacittasya kurvato 'sya yadṛcchayā /
Aṣṭāvakragīta, 18, 25.1 kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā /
Aṣṭāvakragīta, 18, 25.2 iti cintānurodhī yaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 25.2 iti cintānurodhī yaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 26.1 atadvādīva kurute na bhaved api bāliśaḥ /
Aṣṭāvakragīta, 18, 29.1 yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ /
Aṣṭāvakragīta, 18, 29.1 yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ /
Aṣṭāvakragīta, 18, 29.2 nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 38.2 etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ //
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Aṣṭāvakragīta, 18, 46.2 palāyante na śaktās te sevante kṛtacāṭavaḥ //
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Aṣṭāvakragīta, 18, 57.1 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
Aṣṭāvakragīta, 18, 58.2 kurvann api tu kṛtyāni kuśalo hi nirākulaḥ //
Aṣṭāvakragīta, 18, 64.2 na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi //
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Aṣṭāvakragīta, 18, 77.2 nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //
Aṣṭāvakragīta, 18, 98.1 mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ /
Aṣṭāvakragīta, 18, 98.1 mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ /
Aṣṭāvakragīta, 18, 98.2 samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 19, 2.2 nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 104.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AṣṭNigh, 1, 329.2 mārdvīkaṃ madhu vijñeyaṃ mādhvīkaṃ madhunā kṛtam //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.2 yaḥ sanmatitvam āpannaḥ sanmatiḥ sanmatiṃ kriyāt //
Bhairavastava
Bhairavastava, 1, 10.1 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.3 śrīmadbhāgavate mahāmunikṛte kiṃ vā parair īśvaraḥ /
BhāgPur, 1, 1, 20.1 kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ /
BhāgPur, 1, 2, 5.2 yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati //
BhāgPur, 1, 2, 15.2 chindanti kovidāstasya ko na kuryāt kathāratim //
BhāgPur, 1, 2, 22.2 vāsudeve bhagavati kurvantyātmaprasādanīm //
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 1, 3, 19.2 pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ //
BhāgPur, 1, 3, 21.1 triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm /
BhāgPur, 1, 3, 22.1 cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ /
BhāgPur, 1, 3, 23.1 samudranigrahādīni cakre vīryāṇyataḥ param /
BhāgPur, 1, 3, 34.1 avidyayātmani kṛte iti tadbrahmadarśanam /
BhāgPur, 1, 3, 40.1 kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ /
BhāgPur, 1, 3, 41.1 uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ /
BhāgPur, 1, 4, 3.2 kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ //
BhāgPur, 1, 4, 17.1 bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam /
BhāgPur, 1, 4, 24.2 evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ //
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 5, 14.1 tato 'nyathā kiṃcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ /
BhāgPur, 1, 5, 24.2 cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi //
BhāgPur, 1, 5, 35.1 yadatra kriyate karma bhagavatparitoṣaṇam /
BhāgPur, 1, 5, 36.1 kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt /
BhāgPur, 1, 6, 2.3 vartamāno vayasyādye tataḥ kim akarodbhavān //
BhāgPur, 1, 6, 6.2 mayyātmaje 'nanyagatau cakre snehānubandhanam //
BhāgPur, 1, 7, 1.3 śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ //
BhāgPur, 1, 7, 5.2 paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate //
BhāgPur, 1, 7, 6.2 lokasyājānato vidvāṃścakre sātvatasaṃhitām //
BhāgPur, 1, 7, 8.1 sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam /
BhāgPur, 1, 7, 10.3 kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ //
BhāgPur, 1, 7, 39.2 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ //
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 1, 7, 58.2 svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam //
BhāgPur, 1, 8, 11.3 apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata //
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 8, 35.2 śravaṇasmaraṇārhāṇi kariṣyann iti kecana //
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 1, 8, 52.1 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam /
BhāgPur, 1, 9, 14.1 sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
BhāgPur, 1, 9, 20.2 akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim //
BhāgPur, 1, 9, 21.2 tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit //
BhāgPur, 1, 9, 49.2 cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ //
BhāgPur, 1, 10, 1.3 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akārṣīt tataḥ //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 11, 14.1 gopuradvāramārgeṣu kṛtakautukatoraṇām /
BhāgPur, 1, 13, 2.1 yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ /
BhāgPur, 1, 13, 6.2 rājā tam arhayāṃcakre kṛtāsanaparigraham //
BhāgPur, 1, 14, 13.1 śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare /
BhāgPur, 1, 14, 43.2 jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam //
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 32.2 svaḥpathāya matiṃ cakre nibhṛtātmā yudhiṣṭhiraḥ //
BhāgPur, 1, 15, 45.1 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ /
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 1, 16, 3.2 śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ //
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 1, 17, 17.3 yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ //
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 26.2 śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā //
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 1, 18, 47.2 pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati //
BhāgPur, 1, 18, 49.1 iti putrakṛtāghena so 'nutapto mahāmuniḥ /
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 1, 19, 1.3 aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi //
BhāgPur, 1, 19, 2.1 dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt /
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 12.1 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat /
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 1, 19, 32.3 kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ //
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 2, 1, 1.2 varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa /
BhāgPur, 2, 1, 20.2 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam //
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
BhāgPur, 2, 4, 7.3 ātmānaṃ krīḍayan krīḍan karoti vikaroti ca //
BhāgPur, 2, 4, 9.2 bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 2, 7, 26.2 jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni //
BhāgPur, 2, 8, 25.2 apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam //
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 2, 9, 21.2 yadupaśrutya rahasi cakartha paramaṃ tapaḥ //
BhāgPur, 2, 9, 28.1 bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ /
BhāgPur, 2, 9, 29.1 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam /
BhāgPur, 2, 10, 25.2 padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ //
BhāgPur, 3, 1, 2.2 pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam //
BhāgPur, 3, 1, 23.1 anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ /
BhāgPur, 3, 1, 37.1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
BhāgPur, 3, 2, 18.2 yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra //
BhāgPur, 3, 4, 6.2 śrīniketaṃ sarasvatyāṃ kṛtaketam aketanam //
BhāgPur, 3, 5, 2.2 sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ vā /
BhāgPur, 3, 5, 5.1 karoti karmāṇi kṛtāvatāro yāny ātmatantro bhagavāṃs tryadhīśaḥ /
BhāgPur, 3, 5, 5.1 karoti karmāṇi kṛtāvatāro yāny ātmatantro bhagavāṃs tryadhīśaḥ /
BhāgPur, 3, 5, 13.1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
BhāgPur, 3, 5, 16.1 sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ /
BhāgPur, 3, 5, 16.2 cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam //
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 3, 7, 11.1 yathā jale candramasaḥ kampādis tatkṛto guṇaḥ /
BhāgPur, 3, 7, 41.2 jīvābhayapradānasya na kurvīran kalām api //
BhāgPur, 3, 8, 6.1 muhur gṛṇanto vacasānurāgaskhalatpadenāsya kṛtāni tajjñāḥ /
BhāgPur, 3, 8, 25.2 vicitradivyābharaṇāṃśukānāṃ kṛtaśriyāpāśritaveṣadeham //
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 9, 23.1 eṣa prapannavarado ramayātmaśaktyā yad yat kariṣyati gṛhītaguṇāvatāraḥ /
BhāgPur, 3, 9, 38.1 yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam /
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 10, 5.2 padmam ambhaś ca tatkālakṛtavīryeṇa kampitam //
BhāgPur, 3, 10, 17.1 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhikṛtaḥ prabhoḥ /
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
BhāgPur, 3, 11, 20.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
BhāgPur, 3, 12, 8.2 nāmāni kuru me dhātaḥ sthānāni ca jagadguro //
BhāgPur, 3, 12, 9.2 abhyadhād bhadrayā vācā mā rodīs tat karomi te //
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 13, 8.2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ //
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 3, 14, 15.1 atha me kuru kalyāṇaṃ kāmaṃ kamalalocana /
BhāgPur, 3, 14, 17.2 tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ //
BhāgPur, 3, 14, 22.1 athāpi kāmam etaṃ te prajātyai karavāṇy alam /
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 34.3 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam //
BhāgPur, 3, 14, 44.2 kṛtaśokānutāpena sadyaḥ pratyavamarśanāt /
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 15, 43.2 antargataḥ svavivareṇa cakāra teṣāṃ saṃkṣobham akṣarajuṣām api cittatanvoḥ //
BhāgPur, 3, 15, 50.1 prāduścakartha yad idaṃ puruhūta rūpaṃ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ /
BhāgPur, 3, 16, 4.2 tad dhīty ātmakṛtaṃ manye yat svapuṃbhir asatkṛtāḥ //
BhāgPur, 3, 16, 5.1 yan nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi /
BhāgPur, 3, 16, 16.3 kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase //
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 17, 19.1 cakre hiraṇyakaśipur dorbhyāṃ brahmavareṇa ca /
BhāgPur, 3, 18, 21.1 āsannaśauṇḍīram apetasādhvasaṃ kṛtapratīkāram ahāryavikramam /
BhāgPur, 3, 19, 32.1 mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam /
BhāgPur, 3, 20, 51.1 aho etaj jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam /
BhāgPur, 3, 21, 31.1 kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān /
BhāgPur, 3, 22, 7.1 diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān /
BhāgPur, 3, 22, 10.2 aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā //
BhāgPur, 3, 22, 35.2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ //
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
BhāgPur, 3, 23, 23.2 idaṃ śuklakṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām //
BhāgPur, 3, 23, 27.2 vayaṃ karmakarīs tubhyaṃ śādhi naḥ karavāma kim //
BhāgPur, 3, 23, 30.2 virajaṃ kṛtasvastyayanaṃ kanyābhir bahumānitam //
BhāgPur, 3, 23, 31.1 snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam /
BhāgPur, 3, 23, 36.1 sa tāṃ kṛtamalasnānāṃ vibhrājantīm apūrvavat /
BhāgPur, 3, 23, 54.1 indriyārtheṣu sajantyā prasaṅgas tvayi me kṛtaḥ /
BhāgPur, 3, 23, 55.2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate //
BhāgPur, 3, 24, 13.1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
BhāgPur, 3, 24, 30.1 svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe /
BhāgPur, 3, 25, 20.2 sa eva sādhuṣu kṛto mokṣadvāram apāvṛtam //
BhāgPur, 3, 25, 22.1 mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām /
BhāgPur, 3, 25, 22.2 matkṛte tyaktakarmāṇas tyaktasvajanabāndhavāḥ //
BhāgPur, 3, 26, 6.2 karmasu kriyamāṇeṣu guṇair ātmani manyate //
BhāgPur, 3, 26, 7.1 tad asya saṃsṛtir bandhaḥ pāratantryaṃ ca tatkṛtam /
BhāgPur, 3, 27, 9.1 sānubandhe ca dehe 'sminn akurvann asadāgraham /
BhāgPur, 3, 28, 23.2 ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt //
BhāgPur, 3, 28, 26.2 kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya //
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
BhāgPur, 3, 29, 4.2 svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ //
BhāgPur, 3, 29, 8.2 saṃrambhī bhinnadṛg bhāvaṃ mayi kuryāt sa tāmasaḥ //
BhāgPur, 3, 29, 21.2 tam avajñāya māṃ martyaḥ kurute 'rcāviḍambanam //
BhāgPur, 3, 29, 26.1 ātmanaś ca parasyāpi yaḥ karoty antarodaram /
BhāgPur, 3, 29, 27.1 atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam /
BhāgPur, 3, 30, 7.2 karoty avirataṃ mūḍho duritāni durāśayaḥ //
BhāgPur, 3, 30, 9.2 kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī //
BhāgPur, 3, 30, 11.2 lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām //
BhāgPur, 3, 30, 16.2 kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate //
BhāgPur, 3, 31, 8.2 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 3, 31, 23.1 tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ /
BhāgPur, 3, 32, 11.1 atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam /
BhāgPur, 3, 32, 16.2 kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ //
BhāgPur, 3, 32, 20.2 prajām anu prajāyante śmaśānāntakriyākṛtaḥ //
BhāgPur, 3, 32, 41.2 bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca //
BhāgPur, 3, 33, 20.2 kiṃcic cakāra vadanaṃ putraviśleṣaṇāturā //
BhāgPur, 3, 33, 37.2 bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam //
BhāgPur, 4, 1, 11.2 prāyacchad yatkṛtaḥ sargas trilokyāṃ vitato mahān //
BhāgPur, 4, 1, 30.2 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 2, 5.2 bhrājamānaṃ vitimiraṃ kurvantaṃ tan mahat sadaḥ //
BhāgPur, 4, 2, 12.2 pratyutthānābhivādārhe vācāpy akṛta nocitam //
BhāgPur, 4, 2, 15.1 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ /
BhāgPur, 4, 3, 4.2 āsan kṛtasvastyayanās tatpatnyaś ca sabhartṛkāḥ //
BhāgPur, 4, 3, 14.1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 4, 9.1 arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau /
BhāgPur, 4, 4, 22.1 naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā /
BhāgPur, 4, 4, 25.1 kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhicakrataḥ /
BhāgPur, 4, 5, 4.1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ /
BhāgPur, 4, 6, 4.1 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi /
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 4, 6, 31.1 vaidūryakṛtasopānā vāpya utpalamālinīḥ /
BhāgPur, 4, 6, 38.1 kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni /
BhāgPur, 4, 6, 40.2 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ //
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 6, 49.2 tayā hatātmasv anukarmacetaḥsv anugrahaṃ kartum ihārhasi prabho //
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
BhāgPur, 4, 7, 11.1 bhavastavāya kṛtadhīr nāśaknod anurāgataḥ /
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 7, 24.2 yathāmati gṛṇanti sma kṛtānugrahavigraham //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
BhāgPur, 4, 8, 57.2 kariṣyatyuttamaślokastaddhyāyeddhṛdayaṅgamam //
BhāgPur, 4, 8, 69.1 suduṣkaraṃ karma kṛtvā lokapālair api prabhuḥ /
BhāgPur, 4, 8, 73.2 tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum //
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 9, 12.2 ye tv abjanābha bhavadīyapadāravindasaugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ //
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 4, 12, 28.3 kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat //
BhāgPur, 4, 12, 28.3 kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat //
BhāgPur, 4, 13, 11.2 vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam //
BhāgPur, 4, 13, 30.2 sadasaspatayo brūta kimavadyaṃ mayā kṛtam //
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 14, 12.1 tadvidvadbhirasadvṛtto veno 'smābhiḥ kṛto nṛpaḥ /
BhāgPur, 4, 14, 29.3 anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ //
BhāgPur, 4, 14, 31.2 jīvanjagadasāvāśu kurute bhasmasāddhruvam //
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 14, 45.1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
BhāgPur, 4, 15, 24.1 mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi /
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 17, 4.1 prakṛtyā viṣamā devī kṛtā tena samā katham /
BhāgPur, 4, 17, 20.1 praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ /
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 18, 12.2 vatsaṃ kṛtvā manuṃ pāṇāvaduhatsakalauṣadhīḥ //
BhāgPur, 4, 18, 14.2 vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci //
BhāgPur, 4, 18, 15.1 kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan /
BhāgPur, 4, 18, 17.2 vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam //
BhāgPur, 4, 18, 23.1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam /
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 18, 29.2 bhūmaṇḍalamidaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ //
BhāgPur, 4, 19, 10.2 asūyanbhagavānindraḥ pratighātamacīkarat //
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 19, 34.2 yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham //
BhāgPur, 4, 19, 39.3 tathā ca kṛtvā vātsalyaṃ maghonāpi ca saṃdadhe //
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
BhāgPur, 4, 20, 2.2 eṣa te 'kārṣīdbhaṅgaṃ hayamedhaśatasya ha /
BhāgPur, 4, 20, 6.2 apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ //
BhāgPur, 4, 20, 27.2 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 20, 33.1 tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate /
BhāgPur, 4, 20, 34.3 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim //
BhāgPur, 4, 21, 7.2 kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam //
BhāgPur, 4, 21, 18.2 kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ //
BhāgPur, 4, 21, 25.2 kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ //
BhāgPur, 4, 21, 25.2 kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ //
BhāgPur, 4, 21, 32.2 yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate //
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
BhāgPur, 4, 22, 15.1 tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām /
BhāgPur, 4, 22, 34.1 na kuryātkarhicitsaṅgaṃ tamastīvraṃ titīriṣuḥ /
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 4, 22, 42.2 kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā /
BhāgPur, 4, 22, 50.2 yathocitaṃ yathāvittamakarodbrahmasātkṛtam //
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 4, 23, 24.1 kurvatyaḥ kusumāsāraṃ tasminmandarasānuni /
BhāgPur, 4, 23, 38.2 asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt //
BhāgPur, 4, 24, 27.3 anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam //
BhāgPur, 4, 25, 33.2 ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam //
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
BhāgPur, 4, 25, 54.2 akṣaṇvatāmadhipatistābhyāṃ yāti karoti ca //
BhāgPur, 4, 26, 7.1 ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ /
BhāgPur, 4, 26, 8.1 anyathā karma kurvāṇo mānārūḍho nibadhyate /
BhāgPur, 4, 26, 11.2 kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ //
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 4, 27, 2.2 kṛtasvastyayanāṃ tṛptāmabhyanandadupāgatām //
BhāgPur, 4, 27, 24.2 saṅkalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati //
BhāgPur, 4, 27, 26.1 atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru /
BhāgPur, 8, 6, 21.1 amṛtotpādane yatnaḥ kriyatāmavilambitam /
BhāgPur, 8, 6, 22.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim //
BhāgPur, 8, 6, 22.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim //
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 8, 6, 32.1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
BhāgPur, 8, 6, 32.1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
BhāgPur, 8, 6, 32.2 udyamaṃ paramaṃ cakruramṛtārthe parantapa //
BhāgPur, 8, 7, 5.1 kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ /
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 7, 43.2 yac cakāra gale nīlaṃ tacca sādhor vibhūṣaṇam //
BhāgPur, 8, 8, 3.2 tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā //
BhāgPur, 8, 8, 6.2 tasmin maṇau spṛhāṃ cakre vakṣo'laṃkaraṇe hariḥ //
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 18.1 tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā /
BhāgPur, 8, 8, 26.1 tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ /
BhāgPur, 10, 1, 3.2 kṛtavānyāni viśvātmā tāni no vada vistarāt //
BhāgPur, 10, 1, 5.2 duratyayaṃ kauravasainyasāgaraṃ kṛtvātaranvatsapadaṃ sma yatplavāḥ //
BhāgPur, 10, 1, 9.2 kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavānsātvatāṃ patiḥ //
BhāgPur, 10, 1, 10.1 vraje vasankimakaronmadhupuryāṃ ca keśavaḥ /
BhāgPur, 10, 1, 29.1 tasyāṃ tu karhicicchaurirvasudevaḥ kṛtodvahaḥ /
BhāgPur, 10, 2, 2.2 yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ //
BhāgPur, 10, 2, 11.1 nāmadheyāni kurvanti sthānāni ca narā bhuvi /
BhāgPur, 10, 2, 14.2 pratigṛhya parikramya gāṃ gatā tattathākarot //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 10, 2, 39.2 bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani //
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 3, 28.2 rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ //
BhāgPur, 10, 3, 45.2 cintayantau kṛtasnehau yāsyethe madgatiṃ parām //
BhāgPur, 10, 4, 18.1 mā śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ /
BhāgPur, 10, 4, 21.2 mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ //
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
BhāgPur, 10, 4, 32.1 kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ /
BhāgPur, 11, 1, 1.2 kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ /
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 1, 18.1 kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ /
BhāgPur, 11, 1, 23.2 tasyodaragataṃ lohaṃ sa śalye lubdhako 'karot //
BhāgPur, 11, 1, 24.2 kartuṃ naicchad vipraśāpaṃ kālarūpy anvamodata //
BhāgPur, 11, 2, 10.2 rājann evaṃ kṛtapraśno vasudevena dhīmatā /
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 2, 46.2 premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ //
BhāgPur, 11, 3, 6.1 karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt /
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 3, 49.2 piṇḍaṃ viśodhya saṃnyāsakṛtarakṣo 'rcayet //
BhāgPur, 11, 3, 51.2 hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet //
BhāgPur, 11, 4, 1.3 cakre karoti kartā vā haris tāni bruvantu naḥ //
BhāgPur, 11, 4, 1.3 cakre karoti kartā vā haris tāni bruvantu naḥ //
BhāgPur, 11, 4, 8.1 vijñāya śakrakṛtam akramam ādidevaḥ /
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 4, 10.1 tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ /
BhāgPur, 11, 4, 12.2 darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīr vibhuḥ //
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /
BhāgPur, 11, 5, 49.1 māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
BhāgPur, 11, 6, 23.2 karmāṇy uddāmavṛttāni hitāya jagato 'kṛthāḥ //
BhāgPur, 11, 6, 28.3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ //
BhāgPur, 11, 6, 39.3 gantuṃ kṛtadhiyas tīrthaṃ syandanān samayūyujan //
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 7, 52.1 nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit /
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
BhāgPur, 11, 7, 53.1 kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau /
BhāgPur, 11, 9, 6.2 avaghnantyāḥ prakoṣṭhasthāś cakruḥ śaṅkhāḥ svanaṃ mahat //
BhāgPur, 11, 9, 15.2 sarpaḥ parakṛtaṃ veśma praviśya sukham edhate //
BhāgPur, 11, 10, 9.1 nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān /
BhāgPur, 11, 10, 29.1 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ /
BhāgPur, 11, 11, 6.1 suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe /
BhāgPur, 11, 11, 9.2 gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 13, 11.1 karoti kāmavaśagaḥ karmāṇy avijitendriyaḥ /
BhāgPur, 11, 13, 20.1 dṛṣṭvā mām ta upavrajya kṛtvā pādābhivandanam /
BhāgPur, 11, 13, 20.2 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti //
BhāgPur, 11, 13, 29.1 ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam /
BhāgPur, 11, 13, 31.1 asattvād ātmano 'nyeṣāṃ bhāvānāṃ tatkṛtā bhidā /
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 13, 34.2 vijñānam ekam urudheva vibhāti māyā svapnas tridhā guṇavisargakṛto vikalpaḥ //
BhāgPur, 11, 14, 19.1 yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt /
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
BhāgPur, 11, 16, 39.1 saṃkhyānaṃ paramāṇūnāṃ kālena kriyate mayā /
BhāgPur, 11, 18, 14.2 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param //
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
BhāgPur, 11, 19, 4.2 nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā //
BhāgPur, 11, 19, 4.2 nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā //
BhāgPur, 11, 20, 9.1 tāvat karmāṇi kurvīta na nirvidyeta yāvatā /
BhāgPur, 11, 20, 15.1 chidyamānaṃ yamair etaiḥ kṛtanīḍaṃ vanaspatim /
BhāgPur, 11, 20, 25.1 yadi kuryāt pramādena yogī karma vigarhitam /
BhāgPur, 11, 20, 26.2 karmaṇāṃ jātyaśuddhānām anena niyamaḥ kṛtaḥ /
BhāgPur, 11, 21, 11.2 aghaṃ kurvanti hi yathā deśāvasthānusārataḥ //
Bhāratamañjarī
BhāMañj, 1, 19.1 purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ /
BhāMañj, 1, 19.2 samantapañcake pañca cakāra rudhirahradān //
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 32.1 kṛtakṛtye gate tasmin upamanyurathāparaḥ /
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 65.2 nirgato nāgabhavanaṃ cakre dhūmāndhakāritam //
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 95.1 tatastadvacasā cakre sa punardārasaṃgraham /
BhāMañj, 1, 107.2 tapo ghorataraṃ cakre yena tāvatti parvasu //
BhāMañj, 1, 109.2 paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ //
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 160.2 kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ //
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 187.2 cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha //
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 269.1 nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ /
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 279.2 niśamya putramādāya cakāra bharatādhipam //
BhāMañj, 1, 306.2 cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ //
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 386.1 aśvamedhakṛtaścāsya sahasrānīkabhūpatiḥ /
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 398.1 viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam /
BhāMañj, 1, 444.1 nāhaṃ rājyaṃ kariṣyāmi satyo 'yaṃ samayo mama /
BhāMañj, 1, 462.2 vaṃśapratiṣṭhām ādhatsva kuru vā dārasaṃgraham //
BhāMañj, 1, 469.3 dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ //
BhāMañj, 1, 494.1 kṛto dharma tvayā tasmācchūdrayonau bhaviṣyati /
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 537.2 tadākarṇya padādiṣṭaṃ sā kṛtvā satyaśālinī //
BhāMañj, 1, 544.2 atastvaṃ rājadayite madvacaḥ kartumarhasi //
BhāMañj, 1, 565.1 tato vimṛśya sāhvānamaśvinorakarotsamam /
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 602.1 pramāṇakoṭyā suptaṃ taṃ baddhvā kṛtvoragāvṛtam /
BhāMañj, 1, 628.2 cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam //
BhāMañj, 1, 636.2 astrābhyāsaṃ svayaṃ cakre yenābhūddhanvināṃ varaḥ //
BhāMañj, 1, 654.2 citranyastā ivopānte cakruḥ prekṣakamālikāḥ //
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 1, 675.2 kriyante kṛtibhirnāmakulāni guṇaśālibhiḥ //
BhāMañj, 1, 677.1 ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ /
BhāMañj, 1, 678.2 hemāsane kṛtoṣṇīṣamabhiṣicya nṛpaṃ vyadhāt //
BhāMañj, 1, 686.2 dhīmataḥ kṛtavidyasya na mūlānveṣaṇaṃ kṣaṇam //
BhāMañj, 1, 690.2 tadā maṇḍalitoccaṇḍakodaṇḍaḥ kriyatāṃ bhujaḥ //
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 711.2 nāvajñātā bhaviṣyāmo yathā tatkartumarhasi //
BhāMañj, 1, 719.2 visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi //
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 741.2 daśarātraṃ sukhaṃ tasthuḥ prarocanakṛtotsavāḥ //
BhāMañj, 1, 742.1 tataḥ prarocanagirā kuśalaiḥ śilpibhiḥ kṛtam /
BhāMañj, 1, 743.2 idaṃ mandiramāgneyaṃ śaṅke naḥ śatrubhiḥ kṛtam //
BhāMañj, 1, 755.2 śocantaścakrire teṣāmudbāṣpāḥ salilakriyām //
BhāMañj, 1, 767.2 abhilāṣavatī rūpaṃ cakāra sumanoharam //
BhāMañj, 1, 775.2 vinidrānsahasā bhrātṝnkaromi jananīṃ tathā //
BhāMañj, 1, 781.2 hiḍimbāṃ kavalīkartuṃ kālaḥ kāla ivoditaḥ //
BhāMañj, 1, 789.2 karomi rāghavatrāsasmaraṇaṃ rakṣasāṃ gurum //
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 1, 825.1 api prāṇaiḥ paṇaṃ kṛtvā duḥkhātsaṃtārayāmyaham /
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 872.2 droṇaḥ sarvāsu vibudhaṃ taṃ cakre mānināṃ varaḥ //
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 912.2 śṛṇu pārtha mayā yena yuṣmākaṃ dharṣaṇā kṛtā //
BhāMañj, 1, 936.2 kurvāṇā daśanoddyotairdiśaḥ śaśiśatojjvalāḥ //
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 945.1 ramamāṇastayā tanvyā mandārakṛtaśekharaḥ /
BhāMañj, 1, 952.2 pādasaṃvāhanaṃ yasya cakrāte bhayakampitau //
BhāMañj, 1, 966.2 kuruṣva tūrṇaṃ viprāya māṃsabhojanamityasau //
BhāMañj, 1, 971.2 tenādiṣṭo nṛpaṃ cakre rākṣasaṃ krūraceṣṭitam //
BhāMañj, 1, 973.1 nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham /
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 1, 999.1 anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā /
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
BhāMañj, 1, 1029.2 mandākinīva pulinaṃ kalahaṃsakṛtāravam //
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1063.2 mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ //
BhāMañj, 1, 1074.2 iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā //
BhāMañj, 1, 1076.1 dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam /
BhāMañj, 1, 1082.2 susaṃrabdhaḥ samabhyetya cakāra jaṭilaṃ śaraiḥ //
BhāMañj, 1, 1106.2 tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām //
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1123.1 tamabravīnmunivaraḥ saṃśayaṃ mā kṛthā vṛthā /
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1133.2 uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat /
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1136.1 iti śrutvā tathā kṛtvā sa dadarśa darīgṛhe /
BhāMañj, 1, 1139.1 maheśvaravacaḥ śrutvā te kṛtvāñjalayastataḥ /
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ //
BhāMañj, 1, 1156.1 aho nu kṛtavairāste vismṛtāstava śatravaḥ /
BhāMañj, 1, 1158.1 cauraṃ dviṣṭaṃ vadhūṃ yātāṃ śatruṃ vitrāsitaṃ kṛtam /
BhāMañj, 1, 1159.1 viśvāsaṃ śaṅkite śatrau mā kṛthāḥ saralāśayaḥ /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 1, 1189.1 prarocanakṛto manyuḥ sāmnā saralacetasaḥ /
BhāMañj, 1, 1200.2 vicitragopurājālaṃ puraṃ cakrurmahādhanam //
BhāMañj, 1, 1210.2 niyogādbrahmaṇaḥ kṣipraṃ sā kṛtā viśvakarmaṇā //
BhāMañj, 1, 1213.2 tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā //
BhāMañj, 1, 1214.2 kvacinmadhukarāpātakṛtasītkāravibhramam //
BhāMañj, 1, 1220.2 jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ //
BhāMañj, 1, 1225.1 iti dvijanmanaḥ śrutvā pūtkṛtaṃ kṣipramarjunaḥ /
BhāMañj, 1, 1233.2 purāsmābhiḥ kṛtaḥ pārtha samayo darśanānmithaḥ //
BhāMañj, 1, 1239.2 kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata //
BhāMañj, 1, 1264.2 kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ //
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 1, 1300.1 atrāntare kṛtodvāhaḥ saṃpūrṇasamayavrataḥ /
BhāMañj, 1, 1304.2 kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām //
BhāMañj, 1, 1331.2 sādhviti kṛtvā saṃnaddhāvabhūtāṃ tatsamīhite //
BhāMañj, 1, 1357.1 cakruḥ khacāriṇāṃ hemavimānavalanābhramam /
BhāMañj, 1, 1374.2 cakāra tilaśaḥ pārtho jātajvālāśilaṃ śaraiḥ //
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 13.2 paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ //
BhāMañj, 5, 21.2 kurvansitottarīyasya punaḥ punarudañcanam //
BhāMañj, 5, 44.2 udyogaṃ bāndhavagirā cakrire balasaṃgrahe //
BhāMañj, 5, 51.1 kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam /
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 87.2 kurvatā sūtaputrasya tejovadhavigarhaṇām //
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 5, 104.1 uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā /
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 147.2 anindyaṃ kurute yaśca sa vidvāniti gaṇyate //
BhāMañj, 5, 166.2 na paścāttāpajananaṃ vibudhāḥ karma kurvate //
BhāMañj, 5, 169.1 kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate /
BhāMañj, 5, 170.2 na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ //
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ /
BhāMañj, 5, 172.2 vyasane saṃnipatito vivaśaḥ sa karoti kim //
BhāMañj, 5, 204.2 kariṣyataste senāsu yamavikrīḍitaṃ yamau //
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 227.2 gāḍhāvalekhinā śāṇakoṇaghṛṣṭamivākarot //
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 266.2 dāne viṣayabhoge ca dhanahīnaḥ karoti kim //
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 5, 276.2 jāne mama vaco rājā kuruvṛddhaḥ kariṣyati //
BhāMañj, 5, 280.2 mā kṛthāḥ saṃśayaṃ rājanmayi nāsau pragalbhate //
BhāMañj, 5, 281.2 muhūrtānna bhaviṣyanti yadi kuryurasāṃpratam //
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 5, 367.1 prajñānayana tāṃ satyāṃ kuru rājannito diśam /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
BhāMañj, 5, 409.1 kṛtakasmerakiraṇaiḥ kurvan aparacāmare /
BhāMañj, 5, 425.2 kṛtātithyau tayā tatra bhuktvā nidrāmavāpatuḥ //
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 5, 450.1 tato yayātirduhitustasyāścakre svayaṃvaram /
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 5, 476.2 jayodyogakṛtotsāhaścakārārinibarhaṇam //
BhāMañj, 5, 476.2 jayodyogakṛtotsāhaścakārārinibarhaṇam //
BhāMañj, 5, 503.2 rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata //
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 5, 525.2 niryayau pṛthivīṃ kurvandhvajacchatramayīmiva //
BhāMañj, 5, 534.1 śrutvā yudhiṣṭhiro bhīṣmaṃ kṛtaṃ senāpatiṃ paraiḥ /
BhāMañj, 5, 544.1 karomi tava sāhāyyaṃ samare 'sminviśaṅkaṭe /
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 5, 573.2 kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 602.2 grahīṣyati parityaktāmapi tvāṃ mā śucaṃ kṛthāḥ //
BhāMañj, 5, 625.1 kṣatrakandāgninā putra mā kṛthā bhṛgusūnunā /
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 5, 636.2 āśrameṣu maharṣīṇāṃ cakre ghorataraṃ tapaḥ //
BhāMañj, 5, 642.1 śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ /
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 6, 47.1 niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ /
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 6, 148.1 athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 179.1 bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 6, 221.2 kruñcavyūhe mahotsāhair vyūhamanye 'pi cakrire //
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 6, 231.2 pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 6, 241.2 avahāraṃ raṇe cakre vāsarānte pitāmahaḥ //
BhāMañj, 6, 242.2 ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 6, 248.2 kurvanrājasamājena mauliratnāruṇā diśaḥ //
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 6, 262.1 adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ /
BhāMañj, 6, 284.2 cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam //
BhāMañj, 6, 292.2 avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ //
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 334.2 cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ //
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 355.2 cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ //
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 6, 361.2 bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ //
BhāMañj, 6, 365.2 śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ //
BhāMañj, 6, 372.1 kāryaṃ samarasāhāyyaṃ svayamityarjunena saḥ /
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 6, 379.1 atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ /
BhāMañj, 6, 386.2 saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ //
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 394.1 vaikartanastamavadatkriyatāṃ madvacaḥ sakhe /
BhāMañj, 6, 402.1 rājñeti pūjitastena kṛtāsanaparigrahaḥ /
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 6, 422.2 cakāra samare bhīṣmaḥ svayaśoviṣadā diśaḥ //
BhāMañj, 6, 425.2 sa cakre sarvasainyānām akāṇḍarajanībhramam //
BhāMañj, 6, 434.2 punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām //
BhāMañj, 6, 435.2 avahāramakurvanta dinānte pāṇḍunandanāḥ //
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
BhāMañj, 6, 476.1 tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā /
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 7, 6.2 karṇasyānumate cakre droṇaṃ senāsu nāyakam //
BhāMañj, 7, 30.2 yudhiṣṭhiram abhiprekṣuḥ kurvannarapatikṣayam //
BhāMañj, 7, 35.2 yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ //
BhāMañj, 7, 38.2 trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā //
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 7, 42.2 cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ //
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 71.2 parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat //
BhāMañj, 7, 76.1 kṛtabāhau subāhau ca hate vīre yuyutsunā /
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 105.2 adūravidrutāmartyavimānam akaronnabhaḥ //
BhāMañj, 7, 128.2 cakāra ghoradigdāhapiṅgalāniva bhūdharān //
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 136.2 vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ //
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 7, 166.1 karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
BhāMañj, 7, 189.2 dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅmukham //
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 200.2 tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane //
BhāMañj, 7, 203.1 śaraiścakāra vimukhānnadīvegānivācalaḥ /
BhāMañj, 7, 207.1 prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā /
BhāMañj, 7, 208.2 sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam //
BhāMañj, 7, 209.2 taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ //
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 247.2 śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi //
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 271.1 kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare /
BhāMañj, 7, 287.2 rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ //
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 305.2 ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam //
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 322.1 te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ /
BhāMañj, 7, 323.2 cakāra nipatacchatrurājahaṃsāvalīsitām //
BhāMañj, 7, 325.2 javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ //
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 333.1 arjunena kṛte kṣipraṃ śarapañjaramandiram /
BhāMañj, 7, 340.2 kṣaṇaṃ vilokya cakrāte surendranamuciprabham //
BhāMañj, 7, 346.2 cakre suyodhanaṃ chinnarathasārathikārmukam //
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 7, 355.1 sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
BhāMañj, 7, 355.2 alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ //
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 7, 382.3 asmin alpāvaśeṣe 'hni na vighnaṃ kartumarhasi //
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 7, 395.2 cakre karabhakuṭṭākaḥ kṣitiṃ mastiṣkakardamām //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 399.1 etattāvatkṛtaṃ karma śaineyenātimānuṣam /
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //
BhāMañj, 7, 403.2 nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye //
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 413.2 cakāra mauliratnāṃśucchuritoṣṇīṣamānanam //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 422.2 rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi //
BhāMañj, 7, 428.1 tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā /
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 446.1 kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 455.2 sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ //
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 483.2 maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ //
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 488.2 mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
BhāMañj, 7, 559.2 cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ //
BhāMañj, 7, 569.1 kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
BhāMañj, 7, 571.2 taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ //
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
BhāMañj, 7, 594.2 yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā //
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ //
BhāMañj, 7, 607.2 drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam //
BhāMañj, 7, 608.2 vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot //
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 647.1 tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm /
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 695.1 diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 713.2 saṃchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām //
BhāMañj, 7, 718.1 pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe /
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 7, 783.2 śaraiścakāra pāñcālamatsyakekayasaṃkṣayam //
BhāMañj, 7, 793.1 ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 3.2 cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam //
BhāMañj, 8, 5.2 cakrire pāṇḍavā vyūhamardhacandramatandritam //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 25.2 avahāraṃ dināpāye cakruḥ śithilakārmukāḥ //
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //
BhāMañj, 8, 37.1 madrarāja na saṃrambhamasthāne kartumarhasi /
BhāMañj, 8, 38.2 tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ //
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 8, 115.2 tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam //
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 151.1 kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ /
BhāMañj, 8, 162.1 kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
BhāMañj, 8, 194.2 vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam //
BhāMañj, 8, 199.1 khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 9, 34.2 cakāra dharmatanayaṃ kṛttacāparathadhvajam //
BhāMañj, 9, 47.2 niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot //
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 33.2 sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ //
BhāMañj, 10, 58.1 kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ /
BhāMañj, 10, 88.1 bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 11, 9.1 krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
BhāMañj, 11, 15.1 bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat /
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 11, 35.1 saṃsthānāya mayaitāvatkṛtaṃ kaiṭabhavidviṣaḥ /
BhāMañj, 11, 53.2 cakāra karavālena sa kālakavalocitān //
BhāMañj, 11, 58.2 yodhānāṃ ca kṣayaṃ dvāri cakraturbhojagautamau //
BhāMañj, 11, 66.2 jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam //
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 11, 72.2 dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam //
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 11, 97.1 devaindrajālikakṛtaiśchāyākrīḍanakairiva /
BhāMañj, 11, 98.2 vṛtte tasminnamithyaiva śokaṃ kartumihārhasi //
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 12, 5.2 teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi //
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 8.1 narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 12, 12.2 pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu mā kṛthāḥ //
BhāMañj, 12, 37.1 aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā /
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 58.2 saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrchitān //
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
BhāMañj, 13, 20.2 karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ //
BhāMañj, 13, 30.2 yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ //
BhāMañj, 13, 43.1 tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ /
BhāMañj, 13, 44.2 aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ //
BhāMañj, 13, 45.1 aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ /
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 65.1 madhumatto yathā śete tathā tvaṃ kartumudyataḥ /
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 82.2 yadetairduṣkaraṃ karma samare kṛtamojasā //
BhāMañj, 13, 83.1 tadadya rājyabhāgena saphalaṃ kartumarhasi /
BhāMañj, 13, 100.2 gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya //
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
BhāMañj, 13, 127.1 viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 148.2 ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām //
BhāMañj, 13, 149.1 vainyaśca yo dhanuṣkoṭyā parvatānkarotpṛthak /
BhāMañj, 13, 151.2 taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ //
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 205.2 labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ //
BhāMañj, 13, 249.2 karāmṛtakarāluptavyathaṃ cakre suravratam //
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 270.2 suṣiraṃ kurvate rājyaṃ svāṃ khaniṃ mūṣikā iva //
BhāMañj, 13, 300.2 cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam //
BhāMañj, 13, 308.2 apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ //
BhāMañj, 13, 312.2 vidhyeta śatrūnnānāstraiḥ kuryātsarvamahiṃsakaḥ //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 328.1 brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet /
BhāMañj, 13, 335.1 āpteṣvapi na viśvāsaḥ kartavyaḥ kila bhūbhujā /
BhāMañj, 13, 350.2 dānena bhedayitvā ca cakre niṣkaṇṭakāṃ śriyam //
BhāMañj, 13, 351.1 tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam /
BhāMañj, 13, 353.2 kriyante yadi na prājñairuparyupari cintakāḥ /
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 380.1 vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ /
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 393.2 protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ //
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 409.2 janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ //
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
BhāMañj, 13, 420.1 athavā yadi nirbandhāttatkaromi bhavadvacaḥ /
BhāMañj, 13, 421.2 vināśayanti piśunā na yathā māṃ tathā kṛthāḥ //
BhāMañj, 13, 423.1 tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam /
BhāMañj, 13, 442.2 prāṇayātrāṃ sadā cakre manyamāno mahatsukham //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 513.2 śanaiḥ kośabalādīnāṃ yatnātkuryādvivardhanam //
BhāMañj, 13, 530.2 kuryādbalādhikaṃ tebhyo mitraṃ kiṃtvatiśaṅkitaḥ //
BhāMañj, 13, 540.1 śanaiḥ śanairmuṣiko 'tha cicheda snāyubandhanam /
BhāMañj, 13, 542.2 ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ //
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 13, 564.1 kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ /
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 571.1 mūlacchedaṃ ripoḥ kuryādathavā na prakopayet /
BhāMañj, 13, 575.1 prayojanārthinaḥ kuryādāśābandhānsadā madā /
BhāMañj, 13, 575.2 na hi kaścitkṛte kārye kartāramanumanyate //
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 585.2 bhedanāya sadā kuryātpareṣāṃ paurasāntvanam //
BhāMañj, 13, 616.1 skande viṭapinastasya kapotaḥ kṛtasaṃśrayaḥ /
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 645.2 dayāṃ kuruta kānte 'sminbāle kamalalocane //
BhāMañj, 13, 650.2 mā kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 670.1 śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām /
BhāMañj, 13, 676.1 tena niṣkaṇṭakaṃ kṛtvā rudro raudreṇa tejasā /
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 709.2 uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
BhāMañj, 13, 729.1 yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ /
BhāMañj, 13, 731.2 svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ //
BhāMañj, 13, 762.1 taṃ pāṃsuśāyinaṃ dīnaṃ prāṇatyāgakṛtavratam /
BhāMañj, 13, 769.1 asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā /
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 823.2 kṛtā mahābhūtamayī chāyevākāśadarśinī //
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 864.1 na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ /
BhāMañj, 13, 878.2 kṛtamasmābhiriti kiṃ tatpranṛtyanti śatravaḥ //
BhāMañj, 13, 897.2 svakṛtaṃ bhujyate karma paripāke śubhāśubham /
BhāMañj, 13, 914.2 pratyutthānādikaṃ tāṃśca kurvantyuccairvadanti ca //
BhāMañj, 13, 948.1 ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ /
BhāMañj, 13, 953.2 jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ //
BhāMañj, 13, 955.2 mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ //
BhāMañj, 13, 967.1 ciraṃ vicārya karmāṇi sa karoti yadā tadā /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1038.2 jānannapi na kurvīta kauṭilyaṃ na ca viśvaset //
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1073.2 cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ //
BhāMañj, 13, 1074.2 sabhāyāṃ janakaṃ cakre raśmibhiḥ svīkṛtāntaram //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
BhāMañj, 13, 1186.2 avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ //
BhāMañj, 13, 1187.2 cakruḥ saiva sthitirabhūtpratiśrutvā sa bhūbhṛtām //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1254.2 cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā //
BhāMañj, 13, 1255.1 abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ /
BhāMañj, 13, 1258.1 ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā /
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1277.2 tadgirā vyatyayaṃ cakre vṛkṣayoḥ pāyase tathā //
BhāMañj, 13, 1289.2 cakāra sahasoddīrṇapatrapuṣpaphalākulam //
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
BhāMañj, 13, 1292.2 pauruṣaṃ karma puruṣairyathā yatra yadā kṛtam /
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 13, 1328.2 kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ //
BhāMañj, 13, 1350.1 taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām /
BhāMañj, 13, 1356.2 yatnādakaravaṃ tīvraṃ tapo vārṣasahasrikam //
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho //
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
BhāMañj, 13, 1498.1 kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim /
BhāMañj, 13, 1510.2 rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ //
BhāMañj, 13, 1515.1 tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam /
BhāMañj, 13, 1516.1 punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim /
BhāMañj, 13, 1518.2 trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau //
BhāMañj, 13, 1542.2 dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak //
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
BhāMañj, 13, 1605.2 tīre nikṣipya munayaḥ snātvā cakrurjalakriyām //
BhāMañj, 13, 1607.1 parasparaṃ śaṅkitāśca cakrire śapathaṃ kramāt /
BhāMañj, 13, 1613.1 mayaiveha bisastainyaṃ kṛtaṃ vo hitakāriṇā /
BhāMañj, 13, 1618.1 tataste śapathaṃ cakruḥ krameṇa gurupātakam /
BhāMañj, 13, 1631.1 bhīmabāhugrahakṛto ghorājagararūpiṇaḥ /
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
BhāMañj, 13, 1687.2 dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ //
BhāMañj, 13, 1732.1 tato gaurīgirā cakre punargaurīguruṃ girim /
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
BhāMañj, 13, 1788.2 yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām //
BhāMañj, 14, 20.1 āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
BhāMañj, 14, 21.1 na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
BhāMañj, 14, 28.2 cakāra tadanujñātastapo himagirestaṭe //
BhāMañj, 14, 88.2 dvārakāgamane cakre matiṃ bandhujanotsukaḥ //
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
BhāMañj, 14, 101.1 kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam /
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
BhāMañj, 14, 144.1 saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 14, 196.1 vaiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe /
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
BhāMañj, 14, 209.1 sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ /
BhāMañj, 14, 210.2 kiṃtu svakāryānnakulastatra cakre vimānanām //
BhāMañj, 14, 214.1 avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau /
BhāMañj, 14, 214.2 śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ //
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 15, 18.1 kośadurgabalādāne kurvīthā yatnamuttamam /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 15, 28.1 dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ /
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 15, 30.2 vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
BhāMañj, 15, 67.1 tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
BhāMañj, 16, 3.2 sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ //
BhāMañj, 16, 14.1 tameva deśamabhyetya cakrire vipulotsavam /
BhāMañj, 16, 42.2 pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām //
BhāMañj, 16, 49.2 gāṇḍīvadhanvā gāṇḍīvam adhijyamakarotkrudhā //
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
BhāMañj, 17, 9.2 āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam //
BhāMañj, 18, 12.1 asipatravanotkṛttanaranārīkṛtasvane /
BhāMañj, 19, 26.2 pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt //
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
BhāMañj, 19, 30.2 dhṛtarāṣṭraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam //
BhāMañj, 19, 32.1 yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram /
BhāMañj, 19, 34.2 ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam //
BhāMañj, 19, 305.2 vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam //
Bījanighaṇṭu
BījaN, 1, 25.2 vidārībhūṣaṇaṃ kṛtvā bījaṃ vaivasvatātmakaṃ hrūṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
AmarŚās (Komm.) zu AmarŚās, 8.1, 1.0 vṛṣaṇākarṣaṇaṃ kāryam athavā śaṅkhasāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 5.0 ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt //
AmarŚās (Komm.) zu AmarŚās, 10.1, 5.0 ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt //
AmarŚās (Komm.) zu AmarŚās, 10.1, 6.0 paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām //
Devīkālottarāgama
DevīĀgama, 1, 10.2 tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ //
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
DevīĀgama, 1, 21.1 yadyadālokya yo jantuḥ kurute karmasañcayam /
DevīĀgama, 1, 23.2 nirālambamidaṃ kṛtvā nirālambo bhaviṣyati //
DevīĀgama, 1, 33.2 bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ //
DevīĀgama, 1, 35.1 āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam /
DevīĀgama, 1, 35.2 cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
DevīĀgama, 1, 38.2 antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam //
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
DevīĀgama, 1, 70.1 na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet /
DevīĀgama, 1, 70.2 bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
DevīĀgama, 1, 71.1 svayampatitapuṣpaistu kartavyaṃ śivapūjanam /
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
DevīĀgama, 1, 73.2 abhilāṣo na kartavya indriyārthe kadācana //
DevīĀgama, 1, 75.1 samadṛṣṭistu kartavyā yathātmani tathā pare /
DevīĀgama, 1, 76.1 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 206.2 saṃtarpaṇakṛtānrogānprāyo hanti harītakī //
DhanvNigh, Candanādivarga, 135.3 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
DhanvNigh, 6, 3.1 vīryaṃ vidhatte harate ca rogān karoti saukhyaṃ prabalendriyatvam /
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
DhanvNigh, 6, 7.2 varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ //
DhanvNigh, 6, 11.1 śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim /
DhanvNigh, 6, 11.2 kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri //
DhanvNigh, 6, 12.1 hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram /
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
DhanvNigh, 6, 21.1 nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti /
DhanvNigh, 6, 29.3 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca //
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
DhanvNigh, 6, 36.1 saṃskārahīnaṃ khalu sūtarājaṃ seveta yastasya karoti bādhām /
DhanvNigh, 6, 49.2 dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti //
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
DhanvNigh, 6, 53.2 saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 13.2 sa kumārādirūpeṇa avatārānkarotyajaḥ //
GarPur, 1, 1, 28.2 triḥ saptakṛtvaḥ kupito niḥkṣattrām akaronmahīm //
GarPur, 1, 1, 29.2 cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ //
GarPur, 1, 1, 30.2 samudranigrahādīni cakre kāryāṇyataḥ param //
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 3, 4.2 saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate //
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 4, 8.2 śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ //
GarPur, 1, 4, 9.2 śarīragrahaṇaṃ kṛtvāsṛjadetaccarācaram //
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 4, 30.2 svargaṃ dyaurvakṣasaścakre sukhato 'jāḥ sa muṣṭavān //
GarPur, 1, 5, 1.2 kṛtvehāmutrasaṃsthānaṃ prajāsargaṃ tu mānasam /
GarPur, 1, 5, 22.1 ātmānameva kṛtavān prajāpālyaṃ manuṃ hara /
GarPur, 1, 6, 15.1 maithunena tataḥ sṛṣṭiṃ kartumaicchatprajāpatiḥ /
GarPur, 1, 6, 20.2 tasmādvairaṃ na kartavyaṃ kadācidapi kenacit /
GarPur, 1, 7, 1.2 sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
GarPur, 1, 7, 5.2 sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja //
GarPur, 1, 8, 8.2 padmāni tāni kurvīta deśikaḥ paramārthavit //
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 9, 11.2 devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
GarPur, 1, 11, 5.1 mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
GarPur, 1, 11, 6.1 ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet /
GarPur, 1, 11, 8.2 padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet //
GarPur, 1, 11, 31.2 mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam //
GarPur, 1, 11, 32.1 savyahastaṃ tathottānaṃ kṛtvordhvaṃ bhrāmayecchanaiḥ /
GarPur, 1, 13, 12.1 kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
GarPur, 1, 14, 11.2 prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā //
GarPur, 1, 15, 118.1 sāmavedoḥhyatharvaśca sukṛtaḥ sutarūpaṇaḥ /
GarPur, 1, 16, 14.1 sakalīkaraṇaṃ kuryād gāyatryā bhāskarasya ca /
GarPur, 1, 18, 13.2 pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret //
GarPur, 1, 18, 16.2 aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ //
GarPur, 1, 19, 13.1 amṛtastatkṛto moho nivarteta ca mardanāt /
GarPur, 1, 19, 14.4 oṃ kuru kule svāhā //
GarPur, 1, 19, 16.1 gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
GarPur, 1, 19, 26.1 garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām /
GarPur, 1, 19, 33.2 nyastaṃ yonau vaśet kanyāṃ kuryānmadajalāvilam //
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 22, 8.1 varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
GarPur, 1, 22, 9.1 garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām /
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 23, 7.1 sūryopasthānakaṃ kṛtvā sūryamantraiḥ prapūjayet /
GarPur, 1, 23, 14.2 ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset //
GarPur, 1, 23, 15.1 arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet //
GarPur, 1, 23, 26.1 guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
GarPur, 1, 23, 27.1 yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam /
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 23, 42.2 evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam //
GarPur, 1, 26, 1.3 vidyākarī śuddhiḥ kāryā /
GarPur, 1, 26, 1.4 padmamudrāṃ baddhvā mantranyāsaṃ kuryāt /
GarPur, 1, 26, 2.4 mahātejorūpaṃ huṃ huṅkāreṇa karāsphālanaṃ kuryāt //
GarPur, 1, 30, 18.2 stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet //
GarPur, 1, 30, 19.2 yaḥ karoti mahābhaktyā sa yāti paramaṃ padam //
GarPur, 1, 31, 3.1 kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
GarPur, 1, 31, 7.1 aṅganyāsaṃ tataḥ kuryād ebhir mantrair vicakṣaṇaḥ /
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 31, 11.1 ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 31, 19.1 snānaṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ /
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 32, 11.2 śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ //
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 21.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 32, 29.3 kuryācchaṅkara mūlena japaṃ cāpi samarpayet //
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 33, 7.1 evaṃ yaḥ kurute rudra cakrasyārcanamuttamam /
GarPur, 1, 34, 9.1 tataḥ praviśya vidhivat kuryād vaṃ śoṣaṇādikam /
GarPur, 1, 34, 16.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 17.2 asya madhye 'rcanaṃ kāryaṃ dvāre gaṅgāṃ ca pūjayet //
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 34, 29.2 āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ //
GarPur, 1, 34, 30.1 nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram /
GarPur, 1, 34, 48.1 pūjā kāryā mahādeva hyanantasya vṛṣadhvaja /
GarPur, 1, 34, 48.2 devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
GarPur, 1, 36, 1.3 prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet //
GarPur, 1, 36, 5.1 āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
GarPur, 1, 36, 10.1 daśabhirjanmajanitaṃ śatena tu purā kṛtam /
GarPur, 1, 36, 17.1 taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 5.5 anenāvāhanaṃ kuryātsthāpanaṃ saṃnidhāpanam /
GarPur, 1, 39, 20.1 kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ /
GarPur, 1, 39, 22.1 sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk //
GarPur, 1, 40, 3.1 nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram /
GarPur, 1, 40, 14.2 sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā //
GarPur, 1, 40, 19.1 mūlamantreṇa vai kuryājjapapūjāsamarpaṇam /
GarPur, 1, 42, 1.3 ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara //
GarPur, 1, 42, 2.1 saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā //
GarPur, 1, 42, 4.1 triguṇaṃ triguṇīkṛtya tataḥ kuryātpavitrakam /
GarPur, 1, 42, 7.1 aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim /
GarPur, 1, 42, 10.1 rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam /
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 42, 16.2 nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi //
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 43, 25.2 astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet //
GarPur, 1, 43, 30.1 rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam /
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 46, 14.1 surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam /
GarPur, 1, 46, 15.1 gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
GarPur, 1, 46, 19.2 evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam //
GarPur, 1, 46, 26.1 kṛtvā ca vasubhir bhāgaṃ śeṣaṃ baddhāyam ādiśet /
GarPur, 1, 46, 27.2 ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam //
GarPur, 1, 46, 29.2 vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā //
GarPur, 1, 46, 30.1 vāmapārśvena svāpiti nātra kāryā vicāraṇā /
GarPur, 1, 46, 37.2 aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam //
GarPur, 1, 47, 1.3 catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam //
GarPur, 1, 47, 4.1 tattribhāgena kartavyaḥ pañcabhāgena vā punaḥ /
GarPur, 1, 47, 5.1 caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam /
GarPur, 1, 47, 6.1 athavāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam /
GarPur, 1, 47, 15.1 karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
GarPur, 1, 47, 19.1 itthaṃ kṛtena mānena bāhyabhāgavinirgatam /
GarPur, 1, 47, 20.1 garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
GarPur, 1, 47, 35.2 maṇḍapasya caturthāṃśādbhadraḥ kāryo vijānatā //
GarPur, 1, 47, 37.1 bhitterdvaiguṇyato vāpi kartavyā maṇḍapāḥ kvacit /
GarPur, 1, 47, 37.2 prāsāde mañcarī kāryā citrā viṣamabhūmikā //
GarPur, 1, 47, 39.2 maṇḍapāstasya kartavyā bhadraistribhir alaṃkṛtāḥ //
GarPur, 1, 47, 44.1 candraśālānvitā kāryā bherīśikharasaṃyutā /
GarPur, 1, 47, 44.2 purato vāhanānāṃ ca kartavyā lagna maṇḍapāḥ //
GarPur, 1, 47, 45.1 nāṭyaśālā ca kartavyā dvāradeśasamāśrayā /
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
GarPur, 1, 47, 46.1 dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
GarPur, 1, 47, 46.2 kiṃcid adūrataḥ kāryā maṭhāstatropajīvinām //
GarPur, 1, 47, 47.1 prāvṛtā jagatī kāryā phalapuṣpajalānvitā /
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 4.1 mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
GarPur, 1, 48, 4.2 prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam //
GarPur, 1, 48, 5.1 kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam /
GarPur, 1, 48, 7.1 pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 14.2 pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī //
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 48, 36.1 paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
GarPur, 1, 48, 38.1 kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
GarPur, 1, 48, 39.2 saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ //
GarPur, 1, 48, 41.2 lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet //
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 48, 72.2 pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim //
GarPur, 1, 48, 72.2 pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim //
GarPur, 1, 48, 79.1 ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet /
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 48, 101.2 bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 2.2 uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ //
GarPur, 1, 50, 3.1 snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi /
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 19.1 prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ /
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 50, 23.2 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ //
GarPur, 1, 50, 28.1 kurvīta praṇatiṃ bhūmau mūrdhānamabhimantritaḥ /
GarPur, 1, 50, 35.1 vedābhyāsaṃ tataḥ kuryātprayatnācchaktito dvijaḥ /
GarPur, 1, 50, 47.2 tataḥ saṃmārjanaṃ kuryād āpohiṣṭhāmayobhuvaḥ //
GarPur, 1, 50, 50.2 apaḥ pāṇau samādāya japtvā vai mārjane kṛte //
GarPur, 1, 50, 55.1 tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ /
GarPur, 1, 50, 56.1 kartavyā tvakṣālā syādantarā tatra sā smṛtā /
GarPur, 1, 50, 70.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 50, 79.2 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ //
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 51, 14.1 yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
GarPur, 1, 51, 14.2 kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā //
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 52, 11.1 avagūhetstriyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām /
GarPur, 1, 52, 12.1 cāndrāyaṇāni vā kuryātpañca catvāri vā punaḥ /
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 52, 19.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 53, 8.1 nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ /
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 53, 11.2 vastradhānyādisaṃgrāhī taḍāgādi karoti ca //
GarPur, 1, 58, 21.2 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ //
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 59, 22.1 bījānāṃ vapanaṃ kuryād gamanāgamanādikam /
GarPur, 1, 59, 23.1 pārśveṣu yāni karmāṇi kuryādeteṣu tānyapi /
GarPur, 1, 59, 49.1 kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ /
GarPur, 1, 61, 6.2 janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ //
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 63, 20.2 ṣaṣṭivarṣāyuṣaṃ kuryād āyūrekhā tu mānavam //
GarPur, 1, 65, 26.1 balimadhyagatā nābhiḥ śūlabādhāṃ karoti hi /
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 65, 53.1 śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
GarPur, 1, 65, 107.2 rekhānvitaṃ tvavidhavāṃ kuryāt saṃbhoginīṃ striyam /
GarPur, 1, 65, 109.1 kaniṣṭhikāmūlabhavā rekhā kuryācchatāyuṣam /
GarPur, 1, 65, 110.1 ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ /
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 67, 37.1 kṛtvā tatpadamāpnoti yātrā saṃtataśobhanā /
GarPur, 1, 68, 13.2 dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā //
GarPur, 1, 68, 20.2 varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva //
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 45.1 pratirūpāṇi kurvanti vajrasya kuśalā janāḥ /
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
GarPur, 1, 68, 46.1 kṣārollekhanaśāṇābhis teṣāṃ kāryaṃ parīkṣaṇam /
GarPur, 1, 68, 51.2 tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ //
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
GarPur, 1, 69, 39.1 evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
GarPur, 1, 70, 23.1 śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ /
GarPur, 1, 70, 27.2 nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ //
GarPur, 1, 70, 31.1 sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam /
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 71, 21.2 lāghavenaiva kācasya śakyā kartuṃ vibhāvanā //
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
GarPur, 1, 73, 17.2 tasya saptatimo bhāgaḥ saṃjñārūpaṃ kariṣyati //
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 82, 5.1 ānīya kīkaṭe deśe śayanaṃ cākarod balī /
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 82, 9.1 gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ /
GarPur, 1, 82, 13.2 śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ //
GarPur, 1, 83, 12.1 sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
GarPur, 1, 83, 25.1 kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 36.2 mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 83, 37.1 rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
GarPur, 1, 83, 51.2 sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī //
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 83, 68.1 yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame /
GarPur, 1, 83, 69.2 piṇḍanirvāpaṇaṃ kuryādanyeṣāmapi mānavaḥ //
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 84, 2.2 kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ //
GarPur, 1, 84, 5.2 vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā //
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 84, 14.2 kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham //
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 84, 22.2 kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu //
GarPur, 1, 84, 22.2 kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu //
GarPur, 1, 84, 23.2 sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam //
GarPur, 1, 84, 24.1 śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam /
GarPur, 1, 84, 27.1 sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
GarPur, 1, 84, 28.1 pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
GarPur, 1, 84, 32.2 kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham //
GarPur, 1, 84, 35.1 mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru /
GarPur, 1, 84, 43.1 kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau /
GarPur, 1, 85, 21.2 mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 87, 64.1 kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu /
GarPur, 1, 88, 4.2 vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ /
GarPur, 1, 88, 5.2 ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt //
GarPur, 1, 88, 8.2 akṛtvā ca kathaṃ māṇḍyaṃ svargatiṃ prāptumicchasi //
GarPur, 1, 88, 10.3 bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ //
GarPur, 1, 88, 11.1 ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt /
GarPur, 1, 88, 14.2 yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
GarPur, 1, 88, 16.1 evaṃ na bandho bhavati kurvataḥ kāraṇātmakam /
GarPur, 1, 88, 17.1 pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā /
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 88, 24.1 tasmādvatsa kuruṣva tvaṃ vidhivaddārasaṃgraham /
GarPur, 1, 89, 3.1 kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ /
GarPur, 1, 89, 7.2 pitṝṇāṃ vacanāttena yatkartumabhivāñchitam //
GarPur, 1, 89, 9.1 kṛtvā kṛtādhikārastvaṃ tataḥ siddhim avāpsyasi /
GarPur, 1, 89, 9.1 kṛtvā kṛtādhikārastvaṃ tataḥ siddhim avāpsyasi /
GarPur, 1, 89, 9.2 satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham //
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
GarPur, 1, 89, 11.3 nadyā vivikte puline cakāra pitṛtarpaṇam //
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 42.2 sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ //
GarPur, 1, 89, 54.2 dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 55.2 yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 73.1 stotraśravaṇasaṃprītyā sannidhāne pare kṛte /
GarPur, 1, 89, 74.2 anyāyopāttavittena yadi vā kṛtamanyathā //
GarPur, 1, 89, 75.1 aśrāddhārhair upatair upahāraistathā kṛtaiḥ /
GarPur, 1, 89, 76.1 aśraddhayā vā puruṣairdambhamāśritya yatkṛtam /
GarPur, 1, 89, 80.1 vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
GarPur, 1, 89, 82.2 sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati //
GarPur, 1, 91, 17.1 evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
GarPur, 1, 91, 17.2 dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ //
GarPur, 1, 93, 12.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍāṃ kuryādyathākulam //
GarPur, 1, 94, 3.2 kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ //
GarPur, 1, 94, 4.2 gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ //
GarPur, 1, 94, 12.2 agnikāryaṃ tataḥ kuryātsandhyayorubhayorapi //
GarPur, 1, 94, 17.1 kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 95, 14.2 eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
GarPur, 1, 95, 20.1 vyabhicārādṛtau śuddhir garbhe tyāgaṃ karoti ca /
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 29.1 śvaśrūśvaśurayoḥ kuryātpādayorvandanaṃ sadā /
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 96, 7.2 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī //
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
GarPur, 1, 96, 32.1 kartavyāgrahaṇeṣṭiś ca cāturmāsyāni yatnataḥ /
GarPur, 1, 96, 32.2 eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ //
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
GarPur, 1, 96, 38.2 devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ //
GarPur, 1, 96, 46.2 jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ //
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
GarPur, 1, 96, 57.2 na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet //
GarPur, 1, 98, 6.1 daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam /
GarPur, 1, 98, 16.1 tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ /
GarPur, 1, 99, 13.2 apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam //
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 99, 16.2 agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam //
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 19.1 kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet /
GarPur, 1, 99, 29.1 pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet /
GarPur, 1, 99, 30.2 evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhānapi //
GarPur, 1, 99, 33.2 gandho dakatilair miśraṃ kuryātpātracatuṣṭayam //
GarPur, 1, 100, 12.1 kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca /
GarPur, 1, 100, 14.1 etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ /
GarPur, 1, 100, 15.2 kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm //
GarPur, 1, 101, 1.3 grahayajñaṃ samaṃ kuryād grahāścaite budhaiḥ smṛtāḥ //
GarPur, 1, 101, 6.2 kartavyāstatra mantraiśca caravaḥ pratidaivatam //
GarPur, 1, 102, 4.2 ahno māsasya madhye vā kuryādvārthaparigraham //
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 102, 6.1 cāndrāyaṇī svapedbhūmau karma kuryātphalādinā /
GarPur, 1, 103, 1.3 vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām //
GarPur, 1, 105, 2.1 tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 25.2 vrataṃ brahmahaṇaḥ kuryātpunaḥ saṃskāramarhati //
GarPur, 1, 105, 27.2 karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ //
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
GarPur, 1, 105, 39.1 kṛcchratrayaṃ guruḥ kuryānmriyet prahito yadi /
GarPur, 1, 105, 39.2 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati //
GarPur, 1, 105, 40.2 kriyamāṇopakāre ca mṛte vipre na pātakam //
GarPur, 1, 105, 45.1 prāṇāyāmatrayaṃ kuryātkharayānoṣṭrayānagaḥ /
GarPur, 1, 105, 49.2 vikhyātadoṣaḥ kurvīta guroranumataṃ vratam //
GarPur, 1, 105, 54.1 prāṇāyāmaśataṃ kuryāt sarvapāpāpanuttaye /
GarPur, 1, 105, 55.1 kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśane dvijaḥ /
GarPur, 1, 105, 55.2 ajñānakṛtapāpasya nāśaḥ sandhyātraye kṛte //
GarPur, 1, 105, 55.2 ajñānakṛtapāpasya nāśaḥ sandhyātraye kṛte //
GarPur, 1, 105, 71.1 kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
GarPur, 1, 106, 1.3 ūnadvivarṣaṃ nikhanenna kuryād udakaṃ tataḥ //
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 106, 9.2 praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ //
GarPur, 1, 106, 12.2 vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ //
GarPur, 1, 106, 27.1 kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā /
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
GarPur, 1, 107, 32.2 pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 108, 12.2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
GarPur, 1, 109, 49.1 paṭhane bhojane cittaṃ na kuryācchāstrasevakaḥ /
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 110, 26.2 pañca yatra na vidyante na kuryāttatra saṃsthitim //
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 111, 14.1 etadarthaṃ hi kurvanti rājāno dhanasañcayam /
GarPur, 1, 111, 16.1 asamarthāśca kurvanti munayo dravyasañcayam /
GarPur, 1, 111, 23.1 manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 111, 30.1 huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ /
GarPur, 1, 111, 33.1 udyogena kṛte kārye siddhir yasya na vidyate /
GarPur, 1, 111, 33.2 daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
GarPur, 1, 112, 11.1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
GarPur, 1, 112, 22.1 ṣaṇmāsamatha varṣaṃ vā sandhiṃ kuryānnarādhipaḥ /
GarPur, 1, 112, 24.1 yat kiṃcit kurute karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 113, 2.1 sadbhirāsīta satataṃ sadbhiḥ kurvīta saṃgatim /
GarPur, 1, 113, 6.2 tathā vittam upādāya rājā kurvīta sañcayam //
GarPur, 1, 113, 8.2 avandhyaṃ divasaṃ kuryād dānādhyayanakarmasu //
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 24.2 purā kṛtāni karmāṇi hyagre dhāvanti dhāvataḥ //
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
GarPur, 1, 113, 27.2 svayaṃ kṛtena gacchanti svayaṃ baddhāḥ svakarmaṇā //
GarPur, 1, 113, 29.2 svāmivatprākkṛtaṃ karma vidadhāti tadanyathā //
GarPur, 1, 113, 30.1 bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /
GarPur, 1, 113, 51.3 svakālaṃ nātivartante tathā karma purākṛtam //
GarPur, 1, 113, 54.1 bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 55.1 evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 56.1 yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 114, 11.1 jananī yāni kurute rahasyaṃ madanāturā /
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 114, 24.1 yasminkasminkṛte kārye kartāramanuvartate /
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 114, 44.2 keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam //
GarPur, 1, 114, 46.2 bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati //
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
GarPur, 1, 114, 72.2 vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat //
GarPur, 1, 115, 15.1 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 43.1 yathāyathā hi puruṣaḥ kalyāṇe kurute matim /
GarPur, 1, 115, 44.2 tasmāllobho na kartavyaḥ pramādo no na viśvaset //
GarPur, 1, 115, 47.1 kṛte pratikṛtaṃ kuryāddhiṃsite pratihiṃsitam /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
GarPur, 1, 115, 57.2 mūlānveṣo na kartavyo mūlāddoṣo na hīyate //
GarPur, 1, 118, 3.1 saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
GarPur, 1, 119, 2.2 kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ //
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 120, 4.2 kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ //
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
GarPur, 1, 121, 9.2 gomūtrayāvakāhāraḥ pañcagavyakṛtāśanaḥ /
GarPur, 1, 122, 1.3 vānaprastho yatirnārī kuryānmāsopavāsakam //
GarPur, 1, 122, 6.2 tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt //
GarPur, 1, 122, 7.1 dugdhādiprāśanaṃ kuryādvratastho mūrchito 'ntarā /
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 123, 11.1 ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
GarPur, 1, 123, 13.2 dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret //
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
GarPur, 1, 124, 21.2 iti kṣamāpya ca vratī kuryādvādaśavārṣikam //
GarPur, 1, 125, 6.2 trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kvacit //
GarPur, 1, 125, 7.1 rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
GarPur, 1, 127, 2.1 āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 127, 13.1 asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam /
GarPur, 1, 127, 13.2 ghaṭopari nave pātre kṛtvā vai tāmrabhājane //
GarPur, 1, 127, 14.2 sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ //
GarPur, 1, 127, 17.2 vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi //
GarPur, 1, 127, 19.2 paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ //
GarPur, 1, 127, 20.1 evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet /
GarPur, 1, 127, 20.3 mano'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam //
GarPur, 1, 128, 7.1 dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvrataṃ caret /
GarPur, 1, 128, 17.2 etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam //
GarPur, 1, 128, 18.2 anyairdānādikaṃ kuryātkāyikaṃ svayameva ca //
GarPur, 1, 130, 3.1 aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk /
GarPur, 1, 130, 7.2 vāyvāśī vijayetkṣucca kuryādvijayasaptamīm /
GarPur, 1, 131, 4.1 kāryā viddhāpi saptamyā hanti pāpaṃ trijanmanaḥ /
GarPur, 1, 132, 2.2 matprītaye kṛtaṃ devi śatasāhasrikaṃ phalam //
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 132, 18.2 cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame //
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame sā na tathākarot /
GarPur, 1, 132, 20.2 cakre ca sā tato muktā mātā tasmāccaredvratam //
GarPur, 1, 133, 2.2 pibāmi śokasaṃtapto māmaśokaṃ sadā kuru //
GarPur, 1, 134, 3.1 tasyāgrato nṛpaḥ snāyācchatraṃ kṛtvā ca paiṣṭikam /
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 135, 4.2 ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 137, 12.2 tadakṣayamameyātmankuruṣva puruṣottama //
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 141, 16.2 dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet //
GarPur, 1, 142, 2.1 matsyādikasvarūpeṇa tvavatāraṃ karotyajaḥ /
GarPur, 1, 142, 8.2 triḥsaptakṛtvaḥ pṛthivīṃ cakre niḥkṣattriyāṃ hariḥ //
GarPur, 1, 142, 9.2 yāgaṃ kṛtvā mahābāhurmahendre parvate sthitaḥ //
GarPur, 1, 142, 15.2 rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ //
GarPur, 1, 142, 16.1 dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
GarPur, 1, 143, 13.1 ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate /
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
GarPur, 1, 143, 23.2 śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ //
GarPur, 1, 143, 23.2 śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ //
GarPur, 1, 143, 24.2 gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ //
GarPur, 1, 143, 26.1 sugrīvaṃ kṛtavānrāma ṛśyamūke svayaṃ sthitaḥ /
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
GarPur, 1, 143, 29.1 jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ /
GarPur, 1, 143, 32.2 rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili //
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
GarPur, 1, 143, 48.1 tatra rājyaṃ cakārātha putravat pālayanprajāḥ /
GarPur, 1, 143, 49.1 piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ /
GarPur, 1, 144, 4.2 bhārāvataraṇaṃ cakre pratijñāṃ kṛtavānhariḥ //
GarPur, 1, 144, 4.2 bhārāvataraṇaṃ cakre pratijñāṃ kṛtavānhariḥ //
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 145, 1.3 cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ //
GarPur, 1, 145, 15.1 rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ /
GarPur, 1, 145, 15.1 rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ /
GarPur, 1, 145, 23.1 nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ /
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
GarPur, 1, 145, 37.1 āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat /
GarPur, 1, 145, 41.2 duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca //
GarPur, 1, 147, 24.2 caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ //
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 147, 38.1 kuryācca pittaṃ śaradi tasya cānucaraḥ kaphaḥ /
GarPur, 1, 147, 46.1 satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham /
GarPur, 1, 147, 52.1 savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk /
GarPur, 1, 147, 56.2 doṣo raktāśrayaḥ prāyaḥ karoti saṃtataṃ jvaram //
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 147, 69.1 vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam /
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 149, 11.1 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
GarPur, 1, 149, 16.1 kurvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ /
GarPur, 1, 150, 4.2 uraḥsthaḥ kurute śvāsamāmāśayasamudbhavam //
GarPur, 1, 150, 8.1 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam /
GarPur, 1, 151, 3.2 karoti hikkāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām //
GarPur, 1, 151, 9.2 tudantī mārgamāṇasya kurvatī marmaghaṭṭanam //
GarPur, 1, 151, 12.1 tadrūpā sā mahatkuryāj jṛmbhaṇāṅgaprasāraṇam /
GarPur, 1, 151, 15.1 hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
GarPur, 1, 155, 10.1 nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ /
GarPur, 1, 155, 30.1 doṣaistu madamūrchāyāṃ kṛtavegeṣu dehinām /
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
GarPur, 1, 156, 48.1 purīṣaṃ vātaviṇmūtrasaṃgaṃ kurvīta dāruṇam /
GarPur, 1, 156, 57.2 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ //
GarPur, 1, 156, 59.2 arśasāṃ praśame yatnamāśu kurvīta buddhimān /
GarPur, 1, 156, 59.3 tānyāśu hi gadandhāyya kuryurbaddhagudodaram //
GarPur, 1, 157, 11.1 kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
GarPur, 1, 158, 3.2 taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim //
GarPur, 1, 158, 20.2 mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut //
GarPur, 1, 158, 22.1 karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
GarPur, 1, 158, 24.2 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalamunnatam //
GarPur, 1, 158, 29.1 kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham /
GarPur, 1, 159, 16.1 bastimāśritya kurute pramehāddūṣitaḥ kaphaḥ /
GarPur, 1, 159, 18.2 same samakṛtā doṣe paramatvāttathāpi ca //
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 160, 12.2 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam //
GarPur, 1, 160, 18.2 kurute svādhiṣṭhānasya vivartaṃ sannipātajaḥ //
GarPur, 1, 160, 23.1 āpīḍya dhamanīvṛddhiṃ karoti phalakoṣayoḥ /
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 160, 39.2 vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyātkāṭhinyamāgataḥ //
GarPur, 1, 160, 51.1 sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca /
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 161, 3.1 prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān /
GarPur, 1, 161, 11.1 nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
GarPur, 1, 161, 15.2 ādhmātamudare śabdamadbhutaṃ vā karoti saḥ //
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
GarPur, 1, 161, 28.2 plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam //
GarPur, 1, 161, 30.1 varcaḥpittakaphānbaddhānkaroti kupito 'nilaḥ /
GarPur, 1, 161, 42.2 tadevodaramāpūrya kuryādudarāmayam //
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 162, 14.2 srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat //
GarPur, 1, 162, 22.1 nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
GarPur, 1, 162, 29.1 ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ /
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 163, 22.2 vīsarpaṃ mārutaḥ kuryātkulatthasadṛśaiścitam //
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
GarPur, 1, 164, 6.1 bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam /
GarPur, 1, 164, 22.2 raktairalaṃśukā pāṇipāde kuryādvipādikā //
GarPur, 1, 165, 7.2 cyuravo darbhakusumāḥ sugandhāste ca kurvate //
GarPur, 1, 166, 8.2 karotyeva punaḥ kāye kṛcchrānanyānupadravān //
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 166, 22.2 karoti jṛmbhāṃ sadanaṃ daśanānāṃ hatodyamam //
GarPur, 1, 166, 28.2 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām //
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 166, 39.1 śuddhavātakṛtaḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /
GarPur, 1, 166, 40.1 āmabaddhāyanaḥ kuryātsaṃstabhyāṅgaṃ kaphānvitaḥ /
GarPur, 1, 166, 53.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
GarPur, 1, 167, 11.2 karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran //
GarPur, 1, 167, 21.2 kuryācca galagaṇḍādīṃs taṃ jatrumūrdhvasaṃśrayaḥ //
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
GarPur, 1, 167, 25.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
GarPur, 1, 167, 27.1 kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān /
GarPur, 1, 168, 29.1 kṛśasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam /
GarPur, 1, 168, 38.1 samasya pālanaṃ kāryaṃ viṣame vātanigrahaḥ /
GarPur, 1, 168, 42.2 tasminsvāpo divā kāryo laṅghanaṃ ca vivarjanam //
Gītagovinda
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
GītGov, 1, 27.1 janakasutākṛtabhūṣaṇa jitadūṣaṇa e /
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 2, 23.2 kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam //
GītGov, 2, 23.2 kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam //
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
GītGov, 3, 15.1 kṣamyatām aparam kadāpi tava īdṛśam na karomi /
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 4, 6.2 vratam iva tava parirambhasukhāya karoti kusumaśayanīyam //
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 5, 13.2 na kuru nitambini gamanavilambanam anusara tam hṛdayeśam //
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
GītGov, 5, 25.2 kuru mama vacanam satvararacanam pūraya madhuripukāmam //
GītGov, 5, 27.1 śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam /
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
GītGov, 7, 2.2 viracitavividhavilāpam sā paritāpam cakāra uccaiḥ //
GītGov, 7, 9.2 kāpi harim anubhavati kṛtasukṛtakāminī //
GītGov, 7, 25.2 tadadharapānarabhasakṛtatandrā //
GītGov, 7, 46.2 maṇimayarasanam toraṇahasanam vikirati kṛtavāsane //
GītGov, 7, 52.1 iha rasabhaṇane kṛtahariguṇane madhuripupadasevake /
GītGov, 9, 3.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 5.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 7.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 9.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 11.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 13.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
GītGov, 9, 15.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 17.1 mādhave mā kuru mānini mānam aye //
GītGov, 10, 12.2 bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam //
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 11, 8.2 preraṇam iva karabhoru karoti gatim pratimuñca vilambam //
GītGov, 11, 36.2 kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje //
GītGov, 11, 48.2 smitarucirucirasamullasitādharapallavakṛtaratilobham //
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
GītGov, 12, 2.1 kisalayaśayanatale kuru kāmini caraṇanalinaviniveśam /
GītGov, 12, 4.1 karakamalena karomi caraṇamaham āgamitā asi vidūram /
GītGov, 12, 20.1 kuru yadunandana candanaśiśiratareṇa kareṇa payodhare /
GītGov, 12, 28.1 mṛgamadarasavalitam lalitam kuru tilakam alikarajanīkare /
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
GītGov, 12, 34.2 haricaraṇasmaraṇāmṛtakṛtakalikaluṣabhavajvarakhaṇḍane //
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 19.2 paiśācaścāsuraścaiva na kartavyau kadācana //
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Brāhmalakṣaṇa, 2.1 ācchādya vastrayugaṃ paridhāpya arcayitvā arccanāṃ kṛtvā /
GṛRĀ, Brāhmalakṣaṇa, 4.2 ācchādyālaṃkṛtāṃ kṛtvā triḥ parikramya pāvakam /
GṛRĀ, Āsuralakṣaṇa, 3.0 yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate //
GṛRĀ, Āsuralakṣaṇa, 12.0 paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ //
GṛRĀ, Āsuralakṣaṇa, 19.2 śulkaṃ gṛhṇan ca kurute channaṃ duhitṛvikrayam //
GṛRĀ, Āsuralakṣaṇa, 24.0 kaśyapādibhiśca tatra nindā kṛteti virodhaḥ //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 4.2 mithaḥ samayaṃ kṛtvopagacchet sa gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā yā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 12.0 atra kanyāvarayoḥ paraspararāgaprayuktasamayabandhakṛta upagamo gāndharvavivāha iti tātparyam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Haṃsasaṃdeśa, 1, 15.2 sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Hitopadeśa
Hitop, 0, 19.1 puṇyatīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram /
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 0, 25.1 tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ /
Hitop, 0, 31.2 pūrvajanmakṛtaṃ karma tad daivam iti kathyate /
Hitop, 0, 31.3 tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 34.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
Hitop, 0, 34.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Hitop, 1, 4.2 viṣayiṇām idam avaśyaṃ kartavyam /
Hitop, 1, 4.3 utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam /
Hitop, 1, 12.2 ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ //
Hitop, 1, 19.1 tan mayā bhadraṃ na kṛtam /
Hitop, 1, 19.2 yad atra mārātmake viśvāsaḥ kṛtaḥ /
Hitop, 1, 19.5 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 24.3 pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā //
Hitop, 1, 29.3 na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam /
Hitop, 1, 35.1 idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 39.3 hiraṇyakaś ca sarvadā apāyaśaṅkayā śatadvāraṃ vivaraṃ kṛtvā nivasati /
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Hitop, 1, 53.3 yāni kāni ca mitrāṇi kartavyāni śatāni ca /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 57.6 tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ /
Hitop, 1, 57.10 āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam //
Hitop, 1, 59.5 arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate /
Hitop, 1, 62.2 nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ /
Hitop, 1, 69.3 asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat //
Hitop, 1, 73.5 tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 82.3 chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti //
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 88.2 capalena saha snehaḥ sarvathā na kartavyaḥ /
Hitop, 1, 93.3 yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 108.2 hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam /
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Hitop, 1, 112.4 tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 116.1 adṛṣṭidānaṃ kṛtapūrvanāśanam ānanaṃ duścaritānukīrtanam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 1, 138.3 yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 149.1 yuṣmābhir atisaṃcayaḥ kṛtaḥ /
Hitop, 1, 150.3 tadadho nilayaṃ gantuṃ cakre panthānam agrataḥ //
Hitop, 1, 157.2 kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ /
Hitop, 1, 157.2 kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ /
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 161.3 ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi /
Hitop, 1, 164.4 sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam //
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 166.1 tad atra sakhe daśāviśeṣe śāntiḥ karaṇīyā /
Hitop, 1, 184.1 tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma /
Hitop, 1, 185.3 aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Hitop, 1, 188.5 tatas tanmadhyād ekena vṛddhaśṛgālena pratijñā kṛtā /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 2, 12.4 avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ //
Hitop, 2, 14.3 karotu nāma nītijño vyavasāyam itas tataḥ /
Hitop, 2, 16.2 tataḥ saṃjīvako 'pi kathaṃ katham api khuratraye bharaṃ kṛtvotthitaḥ /
Hitop, 2, 18.2 jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati //
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 20.9 sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 30.4 avyāpāreṣu vyāpāraṃ yo naraḥ kartum icchati /
Hitop, 2, 31.3 asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ /
Hitop, 2, 31.10 damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam /
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 34.4 tan mayā kartavyam /
Hitop, 2, 35.1 ity uktvātīva cītkāraśabdaṃ kṛtavān /
Hitop, 2, 35.6 svaniyogacarcā kriyatām /
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 55.3 ājñām avitathāṃ kuryād yathāśakti mahīpateḥ //
Hitop, 2, 57.3 tathāpy anujīvinā svāmisāṃnidhyam avaśyaṃ karaṇīyam /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Hitop, 2, 71.3 nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam //
Hitop, 2, 80.9 tathāpi nibhṛtaṃ kṛtvā kathayāmi /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 83.9 nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana /
Hitop, 2, 83.10 nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhikarṇavat //
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Hitop, 2, 87.1 atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam /
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Hitop, 2, 90.28 saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate /
Hitop, 2, 90.29 rājāha madīyāgocareṇaiva kriyate /
Hitop, 2, 90.33 kāryam āpatpratīkārād anyatra jagatīpate //
Hitop, 2, 100.2 avajñā kriyate tena sadā paricayād dhruvam //
Hitop, 2, 110.1 bhrātaḥ sarvathāsmadvacanaṃ kriyatām /
Hitop, 2, 110.2 vyavahāro 'py asmābhiḥ kṛta eva /
Hitop, 2, 110.6 tad āha damanakaḥ karaṭakaṃ mitra kiṃ kartavyam /
Hitop, 2, 110.7 ātmakṛto 'yaṃ doṣaḥ /
Hitop, 2, 110.8 svayaṃ kṛte'pi doṣe paridevanam apy anucitam /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 112.6 tathā kṛtvā punaḥ supto gopo nidrām upagataḥ /
Hitop, 2, 112.10 anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā /
Hitop, 2, 120.4 damanako brūte upāyaḥ kriyatām /
Hitop, 2, 123.4 sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 123.11 trāsahetor vinītis tu kriyate jīvitāśayā /
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Hitop, 2, 124.13 samprati yathā kartavyaṃ brūhi /
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 128.3 nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati //
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Hitop, 2, 132.3 kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 133.2 apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 136.2 etac cānucitaṃ kṛtam /
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 143.3 ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca vā //
Hitop, 2, 146.2 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 11.3 hīnasevā na kartavyā kartavyo mahadāśrayaḥ /
Hitop, 3, 11.3 hīnasevā na kartavyā kartavyo mahadāśrayaḥ /
Hitop, 3, 15.4 andhā iva kiṃ kurmaḥ kva yāmaḥ /
Hitop, 3, 15.10 mayātra pratīkāraḥ kartavyaḥ /
Hitop, 3, 17.2 yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 21.1 gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ /
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Hitop, 3, 22.7 khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 24.8 tato nirbharanidrāsukhinā pathibhramaṇapariśrāntena pānthena mukhavyādānaṃ kṛtam /
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Hitop, 3, 25.4 pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati /
Hitop, 3, 25.5 rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot //
Hitop, 3, 29.4 tanmaraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate /
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 33.2 ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ityādi /
Hitop, 3, 36.2 samprati yat kartavyaṃ tan nirūpyatām /
Hitop, 3, 38.8 ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā //
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 45.2 yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet /
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Hitop, 3, 57.4 kintv etanmadhyadvīpe dravyasaṅgrahaḥ kriyatām /
Hitop, 3, 57.7 nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam //
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 3, 60.18 tad yathāyaṃ paricīyate tathā kuruta /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 60.20 tatas taṃ śabdam ākarṇya jātisvabhāvāt tenāpi śabdaḥ kartavyaḥ /
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 62.3 tatsaṅgrahe vicāraḥ kāryaḥ /
Hitop, 3, 63.1 tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca /
Hitop, 3, 66.7 samprati yuddhodyogaḥ kriyatām /
Hitop, 3, 66.10 āha ca tānsamprati kartavye vigrahe yathākartavyam upadeśaṃ brūta /
Hitop, 3, 66.11 vigrahaḥ punar avaśyaṃ kartavyaḥ /
Hitop, 3, 67.4 śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā //
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 3, 70.1 rājāha mantrin mamotsāhabhaṅgaṃ sarvathā mā kṛthāḥ /
Hitop, 3, 78.2 paradeśapraveśe ca kuryād āṭavikān puraḥ //
Hitop, 3, 90.1 yathā prabhukṛtān mānād yudhyante bhuvi mānavāḥ /
Hitop, 3, 91.1 varam alpabalaṃ sāraṃ na kuryān muṇḍamaṇḍalīm /
Hitop, 3, 91.2 kuryād asārabhaṅgo hi sārabhaṅgam api sphuṭam //
Hitop, 3, 95.2 antaḥprakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ //
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Hitop, 3, 102.26 rājovāca krandanānusaraṇaṃ kriyatām /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.7 tato vīravaraś cintayāmāsa gṛhītarājavartanasya nistāraḥ kṛtaḥ /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 113.2 avaskandabhayād rājā prajāgarakṛtaśramam /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Hitop, 3, 119.7 kaṃ strīkṛtā na viṣayāḥ paritāpayanti //
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 121.5 locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati //
Hitop, 3, 122.3 gṛdhraḥ svagataṃ cintayati kriyatām atra pratīkāraḥ /
Hitop, 3, 124.3 mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ //
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 125.7 rājahaṃso brūte svabale sārāsāravicāraḥ kriyatām /
Hitop, 3, 125.8 taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām /
Hitop, 3, 127.2 mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi /
Hitop, 3, 129.2 subhaṭāḥ śīlasampannāḥ saṃhatāḥ kṛtaniścayāḥ /
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 141.1 atra yathāśakti kriyate yatnaḥ /
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Hitop, 3, 142.7 asmatputraṃ cūḍāmaṇināmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi /
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Hitop, 3, 146.4 api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi //
Hitop, 3, 148.2 atha kukkuṭenāgatya rājahaṃsasya śarīre kharataranakhāghātaḥ kṛtaḥ /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Hitop, 4, 6.8 adhunā kiṃ mayā kartavyam /
Hitop, 4, 6.10 punas tāvat prātar yad ucitaṃ tat kartavyam /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 9.3 yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti /
Hitop, 4, 11.5 tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 12.27 tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam /
Hitop, 4, 12.28 durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ /
Hitop, 4, 14.4 prasādāntaraṃ kimapi kriyatām /
Hitop, 4, 15.1 mahatām āspade nīcaḥ kadāpi na kartavyaḥ /
Hitop, 4, 16.11 sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 21.8 anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 24.3 yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ //
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 31.1 sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite /
Hitop, 4, 31.2 vinā tasyāśrayeṇāryo na kuryāt kālayāpanam //
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 43.2 ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ //
Hitop, 4, 57.2 deva tad evaṃ kriyatāṃ /
Hitop, 4, 60.9 tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ /
Hitop, 4, 61.9 tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ /
Hitop, 4, 61.15 kāko brūte iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 65.2 kintv asmābhir eva tathā kartavyaṃ yathāsau svadehadānam aṅgīkaroti /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 79.1 yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān /
Hitop, 4, 86.1 sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ /
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Hitop, 4, 97.7 sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam //
Hitop, 4, 98.3 svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Hitop, 4, 99.5 sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapadakramaṃ babhrāma /
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 102.8 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 103.3 tathā kṛtvā gataḥ /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Hitop, 4, 106.1 tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Hitop, 4, 114.3 cakravāko brūte yathā sandhānaṃ kāryam /
Hitop, 4, 114.8 āpannaḥ sandhim anvicchet kurvāṇaḥ kālayāpanam //
Hitop, 4, 122.1 ātmakāryasya siddhiṃ tu samuddiśya kriyeta yaḥ /
Hitop, 4, 123.1 mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati /
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 124.1 upakāraṃ karomy asya mamāpy eṣa kariṣyati /
Hitop, 4, 124.1 upakāraṃ karomy asya mamāpy eṣa kariṣyati /
Hitop, 4, 127.2 yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭapuruṣaḥ smṛtaḥ //
Hitop, 4, 129.2 kriyate prāṇarakṣārthaṃ sarvadānād upagrahaḥ //
Hitop, 4, 139.2 sajjanaiḥ saṃgataṃ kuryād dharmāya ca sukhāya ca //
Hitop, 4, 140.1 tan mama saṃmatena tad eva kriyatām /
Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 1, 25.1 tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
KSS, 1, 1, 57.2 mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam //
KSS, 1, 2, 2.1 pāraṃ samprāpya vidyānāṃ kṛtvā nandasya mantritām /
KSS, 1, 2, 6.1 sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ /
KSS, 1, 2, 7.2 tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt //
KSS, 1, 2, 11.1 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
KSS, 1, 2, 49.1 mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 1, 2, 59.2 mūrkhabhāvakṛtenāntarmanyunā paryatapyata //
KSS, 1, 2, 78.1 kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi /
KSS, 1, 2, 78.2 varṣopādhyāya oṃkāramakaroddivyayā girā //
KSS, 1, 3, 2.1 kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
KSS, 1, 3, 2.2 iti varṣa upādhyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ //
KSS, 1, 3, 11.2 avagrahakṛtastīvro durbhikṣaḥ samajāyata //
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 3, 42.2 māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ //
KSS, 1, 3, 60.1 draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 1, 3, 69.1 itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
KSS, 1, 3, 74.2 ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ //
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 1, 4, 24.2 nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ //
KSS, 1, 4, 31.2 sāpi tasmindine snāntī kathamapyakarocciram //
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 4, 40.2 kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt //
KSS, 1, 4, 46.2 śeṣe pativratā yāme sākarodatha so 'gamat //
KSS, 1, 4, 87.1 atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ /
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 1, 4, 96.1 vācā tenopakośā ca prāgdharmabhaginī kṛtā /
KSS, 1, 4, 116.2 pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam //
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 4, 126.2 eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ //
KSS, 1, 5, 4.2 kriyeta cedviruddhaṃ ca kiṃ sa kuryānmayi sthite //
KSS, 1, 5, 4.2 kriyeta cedviruddhaṃ ca kiṃ sa kuryānmayi sthite //
KSS, 1, 5, 7.2 akarodrājakāryāṇi punaḥ samprāpya mantritām //
KSS, 1, 5, 32.2 athākārṣamahaṃ tasyāstilakaṃ mekhalāpade //
KSS, 1, 5, 33.1 sampūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
KSS, 1, 5, 36.1 channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
KSS, 1, 5, 44.2 eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ //
KSS, 1, 5, 50.1 tacchrutvā yoganando māmakaronnagarādhipam /
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 100.2 akarodatha mātuste śucā hṛdayamasphuṭat //
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 5, 125.1 manvāno yoganandasya kṛtavairapratikriyaḥ /
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 1, 5, 139.1 vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
KSS, 1, 6, 7.1 ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
KSS, 1, 6, 12.2 pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām //
KSS, 1, 6, 14.2 gāndharveṇa vivāhena māṃ bhāryāmakarottadā //
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 1, 6, 31.2 tataścāvardhayatsā māṃ kṛcchrakarmāṇi kurvatī //
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 1, 6, 41.1 kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām /
KSS, 1, 6, 45.1 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā /
KSS, 1, 6, 47.1 tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
KSS, 1, 6, 47.2 kurvanvaṇijyāṃ kramaśaḥ sampanno 'smi mahādhanaḥ //
KSS, 1, 6, 48.1 sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 55.2 upāviśat praviśyātra kṛtapratyudgatistayā //
KSS, 1, 6, 57.2 gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau //
KSS, 1, 6, 68.2 rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan //
KSS, 1, 6, 71.2 śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ //
KSS, 1, 6, 84.2 ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ //
KSS, 1, 6, 98.2 gāndharveṇa vivāhena tato bhāryā kṛtā mayā //
KSS, 1, 6, 105.2 nāmnā cakāra kālena rājye cainaṃ nyaveśayat //
KSS, 1, 6, 108.2 devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ //
KSS, 1, 6, 112.1 vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
KSS, 1, 6, 137.2 tenāhaṃ kṛtavānadya svapnamāṇavakaṃ niśi //
KSS, 1, 6, 146.1 sukhocito janaḥ kleśaṃ kathaṃ kuryādiyacciram /
KSS, 1, 6, 149.1 śarvavarmā tato 'vādīnna cedevaṃ karomyaham /
KSS, 1, 6, 153.1 tatheti niścayaṃ kṛtvā paścime prahare niśi /
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 6, 159.1 so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
KSS, 1, 6, 160.2 prasādamakarottasya kārtikeyo yathepsitam //
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 1, 7, 1.2 tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam //
KSS, 1, 7, 3.2 svayaṃ kathaya devena kathaṃ te 'nugrahaḥ kṛtaḥ //
KSS, 1, 7, 23.1 tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
KSS, 1, 7, 29.1 dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā /
KSS, 1, 7, 45.2 tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam //
KSS, 1, 7, 46.1 hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam /
KSS, 1, 7, 58.1 tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
KSS, 1, 7, 60.1 kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /
KSS, 1, 7, 63.2 ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā //
KSS, 1, 7, 65.1 saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām /
KSS, 1, 7, 68.2 dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava //
KSS, 1, 7, 89.1 taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
KSS, 1, 7, 96.2 tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim //
KSS, 1, 7, 109.2 akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā //
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 1, 8, 12.2 kṛtasaṃketa udyāne tasthau devīvinirmite //
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 1, 8, 27.1 iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
KSS, 1, 8, 37.2 tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham //
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 1, 64.2 tejasā sthirabālārkaṃ kurvāṇamudayācalam //
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ //
KSS, 2, 1, 72.1 kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
KSS, 2, 1, 73.2 sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare //
KSS, 2, 1, 79.2 kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā //
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 10.2 homaiḥ sa sādhayāmāsa kālanemiḥ kṛtavrataḥ //
KSS, 2, 2, 14.2 śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ //
KSS, 2, 2, 17.2 tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā //
KSS, 2, 2, 21.2 tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire //
KSS, 2, 2, 23.1 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
KSS, 2, 2, 25.2 cakāra hṛdi vadhyaṃ tu vardhamānaṃ kalaṅkitaḥ //
KSS, 2, 2, 46.2 anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau //
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 57.1 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
KSS, 2, 2, 77.2 lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ //
KSS, 2, 2, 79.1 tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
KSS, 2, 2, 80.2 tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam //
KSS, 2, 2, 85.1 kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā /
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 92.1 jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
KSS, 2, 2, 104.2 bāhuśālī ca te 'nye ca mantraṃ sambhūya cakrire //
KSS, 2, 2, 166.2 snānaṃ cakre pariśrānto nirmale dīrghikājale //
KSS, 2, 2, 178.2 adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī //
KSS, 2, 2, 198.2 cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim //
KSS, 2, 3, 13.2 caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam //
KSS, 2, 3, 21.2 evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ //
KSS, 2, 3, 28.1 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
KSS, 2, 3, 40.1 atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
KSS, 2, 3, 45.1 sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ /
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 3, 61.1 evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 2, 3, 67.2 kṛtamaunaḥ pravavṛte devaṃ pūjayituṃ haram //
KSS, 2, 3, 69.2 pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot //
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
KSS, 2, 3, 75.2 tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ //
KSS, 2, 3, 79.2 nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā //
KSS, 2, 4, 5.1 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
KSS, 2, 4, 12.1 prātaśca mantrivacanaṃ nyakkṛtvā gajatṛṣṇayā /
KSS, 2, 4, 23.1 so 'pi caṇḍamahāseno nirgatyāgre kṛtādaraḥ /
KSS, 2, 4, 25.2 paurāḥ sambhūya sakalāścakrurmaraṇaniścayam //
KSS, 2, 4, 28.2 tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti //
KSS, 2, 4, 39.2 rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ //
KSS, 2, 4, 43.1 ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
KSS, 2, 4, 50.2 na cakārātmanaḥ sadyo rūpasya parivartanam //
KSS, 2, 4, 52.2 cakre vasantakasyāpi rūpaṃ danturadurmukham //
KSS, 2, 4, 55.1 tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
KSS, 2, 4, 58.1 cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam /
KSS, 2, 4, 65.2 dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam //
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 2, 4, 81.2 yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ //
KSS, 2, 4, 94.2 tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ //
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 4, 100.1 tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
KSS, 2, 4, 108.2 jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam //
KSS, 2, 4, 118.2 dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ //
KSS, 2, 4, 121.2 āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti //
KSS, 2, 4, 125.1 so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
KSS, 2, 4, 125.1 so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
KSS, 2, 4, 126.2 vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ //
KSS, 2, 4, 127.2 nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ //
KSS, 2, 4, 144.1 tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṣṭhamayīha bhūḥ /
KSS, 2, 4, 153.2 śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām //
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 4, 164.2 tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām //
KSS, 2, 4, 168.1 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
KSS, 2, 4, 168.2 tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru //
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 2, 4, 176.2 gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau //
KSS, 2, 4, 193.2 svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ //
KSS, 2, 5, 2.2 viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati //
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 12.1 vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
KSS, 2, 5, 13.1 tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
KSS, 2, 5, 14.2 ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam //
KSS, 2, 5, 15.2 sarvādhoraṇasaṃyuktaṃ mahāmātraṃ ca sākarot //
KSS, 2, 5, 17.1 sajyamānā ca sā śabdaṃ cakāra kariṇī kila /
KSS, 2, 5, 36.1 upakāraṃ ca vatseśa tavādya kṛtavatyaham /
KSS, 2, 5, 36.2 kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ //
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
KSS, 2, 5, 55.2 tathā kuruta putro me yathā syādacirāditi //
KSS, 2, 5, 66.2 homaṃ cakrustatastasya vaṇijo jātavānsutaḥ //
KSS, 2, 5, 72.1 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
KSS, 2, 5, 73.1 tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ /
KSS, 2, 5, 77.1 atha gatvā nirāhāraścakre devakule vratam /
KSS, 2, 5, 80.1 dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
KSS, 2, 5, 82.1 tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ /
KSS, 2, 5, 83.2 kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau //
KSS, 2, 5, 94.2 yuktyā karmakarībhāvaṃ kṛtarūpavivartanā //
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 2, 5, 100.2 kriyate kathamudbandhastvayā me darśyatāmiti //
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 2, 5, 115.2 guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru //
KSS, 2, 5, 120.1 praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām /
KSS, 2, 5, 120.1 praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām /
KSS, 2, 5, 127.2 praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā //
KSS, 2, 5, 133.1 tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.2 tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru //
KSS, 2, 5, 143.1 iti devasmitoktāstāśceṭyaścakrustathaiva tat /
KSS, 2, 5, 143.2 ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā //
KSS, 2, 5, 147.2 hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ //
KSS, 2, 5, 150.1 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
KSS, 2, 5, 155.2 kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam //
KSS, 2, 5, 158.2 kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham //
KSS, 2, 5, 159.1 tatra devasmitā sā tāṃ kṛtvādaramapāyayat /
KSS, 2, 5, 162.1 tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā /
KSS, 2, 5, 165.2 pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ //
KSS, 2, 5, 166.1 tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 2, 6, 13.2 sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ //
KSS, 2, 6, 22.2 āyayau saha kṛtvā tau pratīhārapulindakau //
KSS, 2, 6, 23.1 kṛtapratyudgamaṃ rājñā tamānandamivāparam /
KSS, 2, 6, 30.2 madirā madamādhuryasūtrapātamivākarot //
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 44.2 varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham //
KSS, 2, 6, 48.2 kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti //
KSS, 2, 6, 49.2 kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam //
KSS, 2, 6, 51.1 ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 2, 6, 72.1 sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
KSS, 2, 6, 74.1 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
KSS, 2, 6, 89.2 satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī //
KSS, 3, 1, 9.1 tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
KSS, 3, 1, 10.1 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
KSS, 3, 1, 10.1 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
KSS, 3, 1, 18.1 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 3, 1, 19.2 pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ //
KSS, 3, 1, 25.2 paścātkopaṃ na kurute sahāyatvaṃ ca gacchati //
KSS, 3, 1, 27.1 kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
KSS, 3, 1, 29.1 vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
KSS, 3, 1, 31.2 āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ //
KSS, 3, 1, 39.2 naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ //
KSS, 3, 1, 45.2 kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare //
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 1, 60.2 sa saputraśca devī ca vacaḥ kuruta eva me //
KSS, 3, 1, 82.1 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
KSS, 3, 1, 88.1 tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
KSS, 3, 1, 93.1 aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
KSS, 3, 1, 103.2 devīdāhapravādena kāryaṃ dhairyeṇa kurmahe //
KSS, 3, 1, 106.2 tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam //
KSS, 3, 1, 120.2 tatrāntaḥ puramādīpya kriyate yadi cintitam //
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 1, 126.2 krīḍaikalālasaścakre gantuṃ lāvāṇake matim //
KSS, 3, 1, 130.2 iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ //
KSS, 3, 1, 137.2 babhūva kila śarvo 'pi kurvāṇāyāḥ pradakṣiṇam //
KSS, 3, 1, 144.2 tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ //
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 1, 147.2 tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat //
KSS, 3, 2, 6.2 kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ //
KSS, 3, 2, 10.2 sa cakāra kṛtī dattvā yogaṃ rūpavivartanam //
KSS, 3, 2, 11.1 vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam /
KSS, 3, 2, 26.1 sahādāya kṛtodārasatkārā snehaśālinī /
KSS, 3, 2, 31.1 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
KSS, 3, 2, 33.2 kācidāvantikā nāma tayā kṛtamidaṃ mama //
KSS, 3, 2, 66.2 vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ //
KSS, 3, 2, 68.2 pracchannavāsavairūpyasāhāyakamivākarot //
KSS, 3, 2, 70.2 amlānamālātilakau divyau bhūyaścakāra sā //
KSS, 3, 2, 77.1 tatra padmāvatīmantardadarśa kṛtakautukām /
KSS, 3, 2, 82.1 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
KSS, 3, 2, 92.2 kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam //
KSS, 3, 2, 96.2 āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ //
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 2, 116.1 agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
KSS, 3, 3, 2.2 yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ //
KSS, 3, 3, 26.2 harerārādhanaṃ cakre tato badarikāśrame //
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 3, 66.2 cakre savyaktamālāpamutthāyopaviveśa ca //
KSS, 3, 3, 76.1 tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam /
KSS, 3, 3, 86.1 athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
KSS, 3, 3, 92.2 brāhmaṇān bhojayāmāsa pratyahaṃ sa kṛtavrataḥ //
KSS, 3, 3, 98.1 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
KSS, 3, 3, 104.1 yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 3, 125.2 saha cakre samālāpaṃ racitodāramaṇḍanaḥ //
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 3, 140.1 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
KSS, 3, 3, 152.1 devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 3, 3, 157.2 mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham //
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 3, 3, 168.1 dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
KSS, 3, 3, 169.2 tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 4.1 sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
KSS, 3, 4, 13.2 cakruḥ sakautukāyātavimānasthātsarobhramam //
KSS, 3, 4, 23.1 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
KSS, 3, 4, 23.2 svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ //
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 3, 4, 33.2 evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho //
KSS, 3, 4, 34.2 gacchan gopālarājasya praṇāmaṃ tasya nākarot //
KSS, 3, 4, 36.2 kartuṃ gopālarājena vayamājñāpitā baṭoḥ //
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 45.1 tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ /
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 79.2 cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam //
KSS, 3, 4, 85.2 harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā //
KSS, 3, 4, 87.2 sahaprayāyinīṃ cakre sainyasyevādhidevatām //
KSS, 3, 4, 95.1 tatra te pihitadvārakṛtaprākāraguptayaḥ /
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 3, 4, 114.2 yavasādipradānena cakāra vigataśramam //
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 4, 125.1 paurohitye ca cakre taṃ pradattacchattravāhanam /
KSS, 3, 4, 137.1 tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
KSS, 3, 4, 141.2 kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ //
KSS, 3, 4, 142.1 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
KSS, 3, 4, 142.2 yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ //
KSS, 3, 4, 143.1 tato vidūṣako 'vādīdahametatkaromi bhoḥ /
KSS, 3, 4, 144.2 evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ //
KSS, 3, 4, 219.2 śarīraṃ sundara mayā kuru pāṇigrahaṃ mama //
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 4, 243.1 tasmādyuktiṃ karomīha kāryaṃ sidhyati me yathā /
KSS, 3, 4, 250.2 pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ //
KSS, 3, 4, 256.1 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
KSS, 3, 4, 260.2 nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ //
KSS, 3, 4, 270.2 tadabhāve mayā kāryaṃ prātaragnipraveśanam //
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 3, 4, 292.1 tatra cakre sa kenāpi vaṇijā saha saṃgatim /
KSS, 3, 4, 302.1 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 311.2 daivameva hi sāhāyyaṃ kurute sattvaśālinām //
KSS, 3, 4, 320.1 tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 3, 4, 381.2 anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ //
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
KSS, 3, 5, 2.2 tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām //
KSS, 3, 5, 34.1 tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
KSS, 3, 5, 43.1 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
KSS, 3, 5, 44.1 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
KSS, 3, 5, 49.1 devadāso 'pi kuvadhūṃ kṛtvā tāṃ chinnanāsikām /
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 5, 55.2 uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam //
KSS, 3, 5, 65.2 kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam //
KSS, 3, 5, 77.2 tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe //
KSS, 3, 5, 80.2 cakāra vatsarājasya vyājān āgacchataḥ pathi //
KSS, 3, 5, 91.1 tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
KSS, 3, 5, 94.1 tatra cakre sa niḥsārapāṇḍurān apagarjitān /
KSS, 3, 5, 104.2 yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ //
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
KSS, 3, 6, 6.1 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
KSS, 3, 6, 15.1 tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 3, 6, 26.2 kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ //
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
KSS, 3, 6, 31.1 prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
KSS, 3, 6, 38.2 phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī //
KSS, 3, 6, 48.1 kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
KSS, 3, 6, 53.1 tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam /
KSS, 3, 6, 61.2 gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim //
KSS, 3, 6, 64.2 tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ //
KSS, 3, 6, 77.2 bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau //
KSS, 3, 6, 79.1 kṛtvā jihvāviparyāsaṃ śāpena śukadantinām /
KSS, 3, 6, 79.2 pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ //
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 3, 6, 94.2 tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ //
KSS, 3, 6, 97.2 tenaiṣa vighno jātas te tat kuruṣva tadarcanam //
KSS, 3, 6, 98.1 tacchrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
KSS, 3, 6, 110.1 sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām /
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 3, 6, 119.2 yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām //
KSS, 3, 6, 129.2 atikrodhād upādhyāyo viruddham akaron mayi //
KSS, 3, 6, 132.1 na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
KSS, 3, 6, 143.2 tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ //
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 3, 6, 154.1 atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
KSS, 3, 6, 167.1 tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
KSS, 3, 6, 182.2 kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 6, 189.1 bhavatā cādya dṛṣṭāhaṃ śreyo'rthaṃ te kṛtārcanā /
KSS, 3, 6, 190.2 siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru //
KSS, 3, 6, 196.1 na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt /
KSS, 3, 6, 198.2 viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ //
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 200.1 tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
KSS, 3, 6, 205.2 kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte //
KSS, 3, 6, 208.1 tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
KSS, 3, 6, 214.2 svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam //
KSS, 3, 6, 217.2 evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate //
KSS, 3, 6, 227.2 akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca //
KSS, 3, 6, 227.2 akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca //
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 1, 57.1 tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
KSS, 4, 1, 68.2 kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ //
KSS, 4, 1, 79.1 kim etayā kuvadhvā vā kṛtyam etaddhi durvidheḥ /
KSS, 4, 1, 131.2 kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā //
KSS, 4, 1, 141.2 devī labdhāśayenāśu cakāra vrataniścayam //
KSS, 4, 2, 30.1 tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
KSS, 4, 2, 33.1 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
KSS, 4, 2, 43.2 jīmūtaketur apyevaṃ jagāda kṛtaniścayaḥ //
KSS, 4, 2, 51.2 tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ //
KSS, 4, 2, 61.1 kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
KSS, 4, 2, 66.2 aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam //
KSS, 4, 2, 67.1 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
KSS, 4, 2, 70.2 akaroj jñātavṛttāntaḥ pitā mama mahotsavam //
KSS, 4, 2, 73.1 prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
KSS, 4, 2, 83.2 kāpyanyaiva mayā tasya kṛtā syāt pratyupakriyā //
KSS, 4, 2, 86.1 taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
KSS, 4, 2, 101.2 śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā //
KSS, 4, 2, 110.2 praṇamyātmānam āvedya tām avocat kṛtādarām //
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
KSS, 4, 2, 131.1 ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām /
KSS, 4, 2, 137.1 etām aṅke sadā kṛtvā vipinena bhramann aham /
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 164.2 anyajanmanyapītyuktvā hṛdi kṛtvā ca śaṃkaram //
KSS, 4, 2, 173.2 yuvarājo vivāhāya saṃbhāram akarot svasuḥ //
KSS, 4, 2, 176.1 kṛtodvāhastatastasthau tasmiñjīmūtavāhanaḥ /
KSS, 4, 2, 181.2 mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ //
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 197.1 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
KSS, 4, 2, 204.2 samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ //
KSS, 4, 2, 213.1 utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /
KSS, 4, 2, 214.2 svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe //
KSS, 4, 2, 220.1 tatastadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 4, 2, 243.1 kāryaś cānuśayasteṣu pūrvabhukteṣu bhogiṣu /
KSS, 4, 3, 5.2 putri garbhakṛte cintā na kāryā kācana tvayā //
KSS, 4, 3, 17.1 praviśyāśritadainyā ca yathākramakṛtānatiḥ /
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
KSS, 4, 3, 23.1 tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
KSS, 4, 3, 50.1 kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm /
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 22.2 pitrā kanakarekheti mātṛnāmnā kṛtātmajā //
KSS, 5, 1, 29.1 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 43.2 nānyathā tāta mithyaiva kartavyā me kadarthanā //
KSS, 5, 1, 46.2 utthāya dinakartavyaṃ sa cakāra mahīpatiḥ //
KSS, 5, 1, 52.2 bhrāmayāmāsa paṭahaṃ kṛtaśravaṇakautukam //
KSS, 5, 1, 72.1 dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
KSS, 5, 1, 76.1 tacchrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ /
KSS, 5, 1, 80.2 dhūrtairanekākārāśca kriyante bhuvi vañcanāḥ //
KSS, 5, 1, 83.1 parivārīkṛtānekadhūrtau tau cakratuściram /
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 1, 100.2 sadaṇḍājinakaścakre triḥ satyam iva khaṇḍaśaḥ //
KSS, 5, 1, 104.1 evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
KSS, 5, 1, 111.2 mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param //
KSS, 5, 1, 115.2 sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati //
KSS, 5, 1, 133.1 kṛtvā kṛtrimamāṇikyamayairābharaṇair bhṛtam /
KSS, 5, 1, 135.1 viśvaste ca tatastasmin purodhasi cakāra saḥ /
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 143.1 tacchrutvā mādhavo 'vādīt kṛtārtistaṃ purohitam /
KSS, 5, 1, 145.1 upāviśacca tasyāgre tataḥ kṛtvā pradakṣiṇam /
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 1, 162.1 kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
KSS, 5, 1, 162.1 kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
KSS, 5, 1, 167.1 kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive /
KSS, 5, 1, 170.2 prakāśam eva cakre ca śivena saha mitratām //
KSS, 5, 1, 174.2 svayaṃ cāpyakarod buddhvā tad dhanaṃ svadhanādhikam //
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 207.1 sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 5.1 evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
KSS, 5, 2, 13.1 tasmin snānādi kṛtvā ca tatpārśve punaruttare /
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 2, 27.2 dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau //
KSS, 5, 2, 39.2 anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ //
KSS, 5, 2, 53.1 niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
KSS, 5, 2, 64.1 tatra tadvāsinaikena kṛtāhāro dvijanmanā /
KSS, 5, 2, 64.2 viṣṇudattābhidhānena saha cakre kathākramam //
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
KSS, 5, 2, 98.1 kiṃ piśācādibhistāta varākaiḥ kriyate mama /
KSS, 5, 2, 126.2 cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam //
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 175.2 aparaḥ kartum etaddhi divyaṃ śilpaṃ na mānuṣam //
KSS, 5, 2, 178.2 evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā //
KSS, 5, 2, 192.2 kṛtānyarūpā bhavatā parijñātāsmi nādhunā //
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 222.2 kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ //
KSS, 5, 2, 228.1 anyedyuśca sa rājā tat svakṛte surasadmani /
KSS, 5, 2, 275.1 kapālasphoṭa ityevaṃ nāma kṛtvā hi rākṣasaiḥ /
KSS, 5, 2, 278.2 tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ //
KSS, 5, 3, 3.2 kṛtapratiṣṭhastatrāste bhagavān harirabdhinā //
KSS, 5, 3, 20.1 tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ /
KSS, 5, 3, 27.2 gṛdhrān paricayaprītyā kṛtapratyudgamān iva //
KSS, 5, 3, 42.1 tataḥ so 'pyavadad vipro yuvāṃ me kurutaṃ tathā /
KSS, 5, 3, 63.2 pitur vidhāraṇaṃ kṛtvā kanyaivādyāpyahaṃ sthitā //
KSS, 5, 3, 65.2 kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim //
KSS, 5, 3, 92.1 tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ /
KSS, 5, 3, 104.2 vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati //
KSS, 5, 3, 106.2 martyabhāvabhṛtastattvapratibhedaṃ kariṣyati //
KSS, 5, 3, 113.2 bhūyo 'pyavaśyaṃ daivaṃ me tatropāyaṃ kariṣyati //
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
KSS, 5, 3, 119.1 anaiṣīcca nijaṃ gehaṃ kṛtātithyaśca pṛṣṭavān /
KSS, 5, 3, 125.1 sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
KSS, 5, 3, 153.2 ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama //
KSS, 5, 3, 163.2 vadāmi gopyam apyetadvacanaṃ me karoṣi cet //
KSS, 5, 3, 164.1 bāḍhaṃ priye karomīti tenokte śapathottaram /
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 5, 3, 181.1 sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
KSS, 5, 3, 194.1 tacca te 'vaśyakartavyaṃ kāryaṃ kiṃciddhi vidyate /
KSS, 5, 3, 194.2 nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ //
KSS, 5, 3, 196.1 tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave /
KSS, 5, 3, 199.1 cakāra ca śanaistasya praṇāmam upagamya saḥ /
KSS, 5, 3, 202.1 icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
KSS, 5, 3, 202.2 vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā //
KSS, 5, 3, 207.1 evam eva tvayā kāryam iha pratyaham arcanam /
KSS, 5, 3, 209.2 devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ //
KSS, 5, 3, 213.2 yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā //
KSS, 5, 3, 217.1 tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 5, 3, 236.2 kuryāṃ vidyādharībhūtam apyenaṃ prāpnuyāṃ katham //
KSS, 5, 3, 238.2 pūjayitvākarot tasya nṛmāṃsabalitarpaṇam //
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 5, 3, 269.2 vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi //
KSS, 6, 1, 3.1 ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 30.1 ity ūcivāṃstataḥ pitrā kṛtavijñāpanaḥ kila /
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 63.2 karotyavinayaṃ cānyo devabhūmau praviśya yat //
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
KSS, 6, 1, 90.2 svasvasvāmigṛhānītapakvānnakṛtavartanau //
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
KSS, 6, 1, 119.1 tasmai praṇamya sarvaṃ te śaśaṃsustad yathā kṛtam /
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
KSS, 6, 1, 144.1 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
KSS, 6, 1, 157.1 kṛtākheṭaśca suciraṃ rājāsau śrāntasevakaḥ /
KSS, 6, 1, 160.2 puruṣau dvāvavaṣṭabhya rājā baddhau cakāra ca //
KSS, 6, 1, 164.1 tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ /
KSS, 6, 1, 193.2 tat kariṣye tadīyena sāhāyyena tavepsitam //
KSS, 6, 1, 195.1 anyedyuḥ kṛtasaṃvicca sā nanāndā sametya tām /
KSS, 6, 1, 197.1 kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
KSS, 6, 1, 197.2 bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam //
KSS, 6, 2, 12.2 prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye //
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
KSS, 6, 2, 16.2 tadenenāpi dehena kurmaḥ sattvahitaṃ vayam //
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 24.1 uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
KSS, 6, 2, 38.2 aṅgāni devatā kṛtvā nirvraṇāni tirodadhe //
KSS, 6, 2, 43.2 tathaiva cakruḥ prāpuśca saṃsiddhiṃ paramāṃ tataḥ //
KSS, 6, 2, 52.1 sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
KSS, 6, 2, 53.1 tanmadhye ca cakāraikāṃ vāpīm utphullapaṅkajām /
KSS, 6, 2, 59.1 ityautsukyakṛtollekhā sāvatīrya nabho'ntarāt /
KSS, 6, 2, 63.1 iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇastayā /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 5.1 prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt //
KādSvīS, 1, 11.1 kriyamāṇe 'nuprāśane nirbhedavyathā nānubhūyate //
KādSvīS, 1, 13.1 kriyamāṇe narmavyāpāre udañjer dhārṣṭyasya phalegrahiḥ paridṛśyate //
Kālikāpurāṇa
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
KālPur, 52, 17.2 ācāntaḥ śucitāṃ prāptaḥ kṛtāsanaparigrahaḥ //
KālPur, 52, 21.2 tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā //
KālPur, 52, 25.1 hastena maṇḍalaṃ kṛtvā kuryād digbandhanaṃ tataḥ /
KālPur, 52, 25.1 hastena maṇḍalaṃ kṛtvā kuryād digbandhanaṃ tataḥ /
KālPur, 52, 30.1 ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam /
KālPur, 53, 4.1 pūrvavanmaṇḍalaṃ kṛtvā arghapātre tato jalaiḥ /
KālPur, 53, 8.2 baddhvā kuryāttataḥ paścād dahanaplavanādikam //
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 53, 13.1 kuryāttaddhṛdayāsannaṃ nimīlya nayanadvayam /
KālPur, 53, 13.2 samaṃ kāyaśirogrīvaṃ kṛtvā sthiramanā budhaḥ //
KālPur, 53, 18.1 yathākrameṇa kartavyaṃ cintāmātraṃ viśuddhaye /
KālPur, 53, 19.1 tatrāsādya dvidhā kuryāt uṃ hrīṃ śrīṃ iti mantrakāḥ /
KālPur, 53, 36.1 aṅganyāsakaranyāsau tataḥ kuryāt krameṇa ca /
KālPur, 53, 38.1 prāntena kuryād vinyāsaṃ pūrvaṃ karataladvaye /
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
KālPur, 54, 15.1 āvāhanaṃ tataḥ kuryād gāyatryā śirasā saha /
KālPur, 55, 1.2 balidānaṃ tataḥ paścātkuryād devyāḥ pramodakam /
KālPur, 55, 41.2 devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet //
KālPur, 55, 43.1 akṣamālā tu kartavyā devīprītikarī parā /
KālPur, 55, 45.1 pravālairathavā kuryādaṣṭāviṃśatibījakaiḥ /
KālPur, 55, 50.2 brahmagranthiyutaṃ kuryāt pratibījaṃ yathāsthitam //
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
KālPur, 55, 56.1 tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana /
KālPur, 55, 56.2 yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ //
KālPur, 55, 58.1 stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca /
KālPur, 55, 60.2 saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ //
KālPur, 55, 61.1 pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīṃ itimantrakaiḥ /
KālPur, 55, 62.2 dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim //
KālPur, 55, 71.1 kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ /
KālPur, 55, 72.1 pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau /
KālPur, 55, 86.2 yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ //
KālPur, 55, 93.1 karma kuryānnaro nityaṃ sūtake mṛtake tathā /
KālPur, 55, 99.1 na kuryānnityakarmāṇi retaḥpāte ca bhairava /
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
KṛṣiPar, 1, 16.2 kuryāt śasyānvitāṃ pṛthvīṃ nairujyaṃ cāpi mānave //
KṛṣiPar, 1, 20.2 rājā daityaguruḥ kuryāt sarvaśasyaṃ rasātalam //
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
KṛṣiPar, 1, 30.2 sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ /
KṛṣiPar, 1, 33.2 vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam //
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 71.3 vāripūrṇāṃ mahīṃ kṛtvā paścāt saṃcarate guptaḥ //
KṛṣiPar, 1, 75.3 sadyaḥ karotyanāvṛṣṭiṃ kṛttikāsu maghāsu ca //
KṛṣiPar, 1, 82.1 samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā /
KṛṣiPar, 1, 84.2 kṛṣiṃ ca tādṛśīṃ kuryādyathā vāhānna pīḍayet /
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
KṛṣiPar, 1, 92.2 kurvanti gṛhamedhinyastatra kā vāhavāsanā //
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
KṛṣiPar, 1, 100.1 kuṅkumaiścandanaiścāpi kṛtvā cāṅge vilepanam /
KṛṣiPar, 1, 100.2 udyamya laguḍaṃ haste gopālāḥ kṛtabhūṣaṇāḥ //
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam /
KṛṣiPar, 1, 110.1 raudre saṃśoṣya tat sarvaṃ kṛtvā guṇḍakarūpiṇam /
KṛṣiPar, 1, 111.1 tato vapanakāle tu kuryāt sāravimocanam /
KṛṣiPar, 1, 115.1 sārdhadvādaśamuṣṭirvā kāryā vā navamuṣṭikā /
KṛṣiPar, 1, 119.2 sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu //
KṛṣiPar, 1, 120.2 vighnaṃ pade pade kuryāt karṣakāle na saṃśayaḥ //
KṛṣiPar, 1, 121.3 puṣyaśravaṇahastāsu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 122.1 halaprasāraṇaṃ kāryaṃ kṛṣakaiḥ śasyavṛddhaye /
KṛṣiPar, 1, 127.2 eteṣu śubhalagneṣu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 131.2 agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām //
KṛṣiPar, 1, 132.1 phālāgraṃ svarṇasaṃyuktaṃ kṛtvā ca madhulepanam /
KṛṣiPar, 1, 132.2 aheḥ kroḍe vāmapārśve kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 133.2 sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 142.1 chinnarekhā na kartavyā yathā prāha parāśaraḥ /
KṛṣiPar, 1, 152.1 halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ /
KṛṣiPar, 1, 153.1 halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret /
KṛṣiPar, 1, 153.2 kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā //
KṛṣiPar, 1, 158.1 bījasya puṭikāṃ kṛtvā vidhānyaṃ tatra śodhayet /
KṛṣiPar, 1, 160.1 sudṛḍhaṃ puṭakaṃ kṛtvā tṛṇaṃ chindyād vinirgatam /
KṛṣiPar, 1, 167.2 bīje yatnamataḥ kuryād bījamūlāḥ phalaśriyaḥ //
KṛṣiPar, 1, 171.2 bījasya vapanaṃ kṛtvā bījamāpnoti mānavaḥ //
KṛṣiPar, 1, 178.1 kṛtvā dhānyasya puṇyāhaṃ kṛṣako hṛṣṭamānasaḥ /
KṛṣiPar, 1, 181.1 kṛtvā tu vapanaṃ kṣetre kṛṣakān ghṛtapāyasaiḥ /
KṛṣiPar, 1, 182.2 bījasya vapanaṃ kṛtvā mayikāṃ tatra dāpayet /
KṛṣiPar, 1, 188.1 na nimnabhūmau dhānyasya kuryāt kaṭṭanaropaṇe /
KṛṣiPar, 1, 189.2 niṣpannamapi yaddhānyaṃ na kṛtaṃ tṛṇavarjitam /
KṛṣiPar, 1, 191.1 dvivāraṃ āśvine māsi kṛtvā dhānyaṃ tu nistṛṇam /
KṛṣiPar, 1, 196.3 na kṛtaṃ yena mūrkhena tasya kā śasyavāsanā //
KṛṣiPar, 1, 197.1 yathā kulārthī kurute kulastrīparirakṣaṇam /
KṛṣiPar, 1, 206.3 dhānyasya lavanaṃ kuryāt sārdhamuṣṭidvayaṃ śuciḥ //
KṛṣiPar, 1, 208.1 tatastanmastake kṛtvā sammukhaṃ śīrṣakānvitam /
KṛṣiPar, 1, 210.1 na muṣṭigrahaṇaṃ kuryāt kadācid dhaṭapauṣayoḥ /
KṛṣiPar, 1, 214.2 kṛtvā tu khananaṃ mārge samaṃ gomayalepitam /
KṛṣiPar, 1, 215.1 strīnāmnā karṣakaiḥ kāryo medhir vṛścikabhāskare /
KṛṣiPar, 1, 217.1 vaṭādīnāmabhāve tu kāryā strīnāmadhārikā /
KṛṣiPar, 1, 220.2 medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham //
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
KṛṣiPar, 1, 225.2 anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ //
KṛṣiPar, 1, 227.1 puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim /
KṛṣiPar, 1, 227.2 gītairnṛtyaiśca vādyaiśca kuryustatra mahotsavam //
KṛṣiPar, 1, 228.2 hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram //
KṛṣiPar, 1, 233.2 na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ //
KṛṣiPar, 1, 234.2 purā parāśareṇeyaṃ kṛtā sarvārthasādhinī //
KṛṣiPar, 1, 235.2 sarvavighnapraśāntyarthaṃ kāryā śasyasya vṛddhaye //
KṛṣiPar, 1, 236.1 puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ /
KṛṣiPar, 1, 237.1 pauṣe māsi tataḥ kuryāddhānyacchedaṃ vicakṣaṇaḥ /
KṛṣiPar, 1, 240.1 śleṣmātakāmrapunnāgakṛtamāḍhakamuttamam /
KṛṣiPar, 1, 243.4 samṛddhiṃ ca parāṃ kuryāt tato lakṣmīṃ prapūjayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
KAM, 1, 60.1 yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api /
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
KAM, 1, 85.1 viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam /
KAM, 1, 86.1 pradakṣiṇaṃ tu yaḥ kuryāddharibhaktyā samanvitaḥ /
KAM, 1, 89.1 śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgapāṇaye /
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
KAM, 1, 116.2 tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru //
KAM, 1, 120.3 kartavya upavāsaś ca anyathā narakaṃ vrajet //
KAM, 1, 125.1 tasmād viprā na viddhā hi kartavyaikādaśī kvacit /
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
KAM, 1, 157.2 dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte //
KAM, 1, 160.2 pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati //
KAM, 1, 162.3 ambhasā kevalenātha kariṣye vratapāraṇam //
KAM, 1, 168.1 ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho /
KAM, 1, 169.2 vyājenāpi kṛtā rājan na darśayati bhāskarim //
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
KAM, 1, 208.2 daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam /
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
KAM, 1, 212.1 yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca /
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
KAM, 1, 213.1 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe 'pi ca /
KAM, 1, 219.2 taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā //
KAM, 1, 224.2 kuryād akāmaḥ satataṃ bhavet //
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /
KAM, 1, 227.1 kurvan eveha karmāṇi jijīviṣecchataṃ samāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
MPālNigh, Abhayādivarga, 28.1 kuryātpittaṃ tadamlatvāt kapham mādhuryaśaityataḥ /
Mahācīnatantra
Mahācīnatantra, 7, 13.2 rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi //
Mahācīnatantra, 7, 39.1 ubhayos tu samam kṛtvā sitāṃ saṃmiśrayed ghṛte /
Maṇimāhātmya
MaṇiMāh, 1, 3.1 mahādeva mahāghora kurvanti ripumardanam /
MaṇiMāh, 1, 3.2 kavitvaṃ dīrghajīvitvaṃ kurute 'tra yathā prabho //
MaṇiMāh, 1, 20.1 kīdṛśaṃ ca vrataṃ kāryaṃ kiṃ dānaṃ kasya pūjanam /
MaṇiMāh, 1, 20.2 kā ca bhaktikriyā kāryā deva me vada bhairava //
MaṇiMāh, 1, 21.3 śrīmatkedāranāthāya manasā kṛtabhāvanaḥ //
MaṇiMāh, 1, 24.1 śivasthāne tu kartavyo japaḥ surasamarcite /
MaṇiMāh, 1, 25.2 atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam //
MaṇiMāh, 1, 29.1 kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ /
MaṇiMāh, 1, 30.2 sa bhaveddhanalābhāya nātra kāryā vicāraṇā //
Mukundamālā
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Mātṛkābhedatantra
MBhT, 1, 13.1 tataḥ parīkṣā kartavyā pradadyāt pāvakopari /
MBhT, 1, 18.3 vahniyogena girije lājarūpaṃ cakāra ha //
MBhT, 1, 20.1 etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi /
MBhT, 2, 20.1 mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ /
MBhT, 3, 3.1 tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā /
MBhT, 3, 9.1 pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ /
MBhT, 3, 11.1 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ /
MBhT, 3, 27.2 jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ //
MBhT, 3, 38.1 saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ /
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 5, 9.1 śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet /
MBhT, 5, 12.2 taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ //
MBhT, 5, 15.2 tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā //
MBhT, 5, 16.3 sakṛt kṛte yena rūpe bhasmasāj jāyate vibho //
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
MBhT, 5, 37.1 tataḥ parīkṣā kartavyā śṛṇu matprāṇavallabhe /
MBhT, 5, 39.1 guñjāpramāṇaṃ tad dravyaṃ bhojanaṃ kurute yadi /
MBhT, 6, 10.1 śambhunāthena deveśi ramaṇaṃ kriyate yadā /
MBhT, 6, 18.1 tatra yad yat kṛtaṃ sarvam anantaphalam īritam /
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 39.1 tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet /
MBhT, 6, 46.1 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām /
MBhT, 6, 47.1 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet /
MBhT, 6, 50.2 evaṃ kṛtvā maheśāni yadi pāṭhaṃ samācaret //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 6, 69.2 punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam //
MBhT, 7, 47.2 snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām //
MBhT, 7, 47.2 snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām //
MBhT, 7, 53.1 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ /
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 7, 66.3 etadanyaṃ na kartavyaṃ kadācid api pārvati //
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 8, 29.2 evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet //
MBhT, 8, 30.3 prastareṇa samāloḍya kuryāt kardamavat priye //
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 9, 16.1 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi /
MBhT, 9, 20.2 sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ //
MBhT, 9, 22.1 karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ /
MBhT, 9, 25.2 cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam //
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 11, 8.2 āgamoktena vidhinā kuryāt tatra kuśaṇḍikām //
MBhT, 11, 13.1 surāstvādīn samuccārya śāntiṃ kuryāt tato guruḥ /
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 11, 22.2 evaṃ kūpādidāneṣu kartavyaṃ parameśvari //
MBhT, 11, 23.2 kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret //
MBhT, 11, 25.2 tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ //
MBhT, 11, 27.1 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ //
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
MBhT, 12, 9.1 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ /
MBhT, 12, 9.2 tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ //
MBhT, 12, 10.2 yadi kuryāt tu mohena yajed vāradvayaṃ priye //
MBhT, 12, 58.2 caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
MBhT, 13, 12.2 mūlena grathitaṃ kuryāt praṇavenāthavā priye //
MBhT, 13, 13.1 granthimadhye ca guṭikāṃ kuryād atimanoharām /
MBhT, 13, 14.1 meruṃ ca grathanaṃ kuryāt tadūrdhve granthisaṃyutam /
MBhT, 13, 19.1 kumbhasthāpanakaṃ kṛtvā pūjayed iṣṭadevatām /
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //
MBhT, 14, 28.1 bhadrābhadravicāraṃ ca yā karoti gurusthale /
MBhT, 14, 41.2 prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 8.1 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 4, 1.2 karoti sarvadā kṛtyaṃ yadā yadupapadyate //
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
MṛgT, Vidyāpāda, 4, 6.2 kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate //
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
MṛgT, Vidyāpāda, 4, 8.2 kṛtvādhikāramīśeṣṭam apaiti svādhvasaṃhṛtau //
MṛgT, Vidyāpāda, 4, 9.2 kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam //
MṛgT, Vidyāpāda, 4, 13.1 bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam /
MṛgT, Vidyāpāda, 5, 10.2 sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate //
MṛgT, Vidyāpāda, 5, 13.2 yo yaj jānāti kurute sa tadeveti susthitam //
MṛgT, Vidyāpāda, 7, 15.1 na todanāya kurute malasyāṇor anugraham /
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
MṛgT, Vidyāpāda, 7, 19.2 na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ //
MṛgT, Vidyāpāda, 9, 21.3 nāsataḥ kriyate vyaktiḥ kalāder granthitas tathā //
MṛgT, Vidyāpāda, 10, 4.2 māyāṃ vikṣobhya kurute pravṛttyaṅgaṃ paraṃ hi tat //
MṛgT, Vidyāpāda, 10, 6.2 protsāraṇaṃ preraṇaṃ sā kurvatī tamasaḥ kalā //
MṛgT, Vidyāpāda, 11, 9.2 rāgo'pi satyavairāgye kalāyoniḥ karoti kim //
MṛgT, Vidyāpāda, 11, 23.1 tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ /
MṛgT, Vidyāpāda, 11, 24.2 kurvannapānaśabdena gīyate tattvadarśibhiḥ //
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
MṛgT, Vidyāpāda, 11, 26.2 vāgindriyasahāyena kriyate yena varṇatā //
MṛgT, Vidyāpāda, 12, 17.2 tadadṛṣṭāvaruddhaṃ vā tadapyanyatra kiṃ kṛtam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.2 tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 13.2 stutivādakṛtaś caiṣa janānāṃ mativibhramaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 13.3 paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute mitim //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 5.0 kiṃ cākalayya bhagavān idam akarot //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 12.0 kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 10.0 tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 1.0 yasya jñeyānāṃ karaṇīyānāṃ cānantyaṃ tasya karaṇair apyanantair bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 3.0 itthaṃ pṛthag anayoḥ padayorarthaṃ pradarśya vigrahaṃ karoti vāmaṃ dhāmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 7.0 atha prathamataḥ parameśvaraḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.2 jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 4.0 na parametāneva karoti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 2.0 tasmāt sthitam etatpāśakṛtaṃ pāratantryaṃ pāśāś cāñjanādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.2 kṛtam api phalāya na syād dīkṣoparyūṣaroptabījam iva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
Narmamālā
KṣNarm, 1, 6.1 hāsāyātītakāyasthacaritaṃ kartumīritaḥ /
KṣNarm, 1, 6.2 karoti tatprasaṅgena durācāraviḍambanām //
KṣNarm, 1, 7.1 kṛtaviśvaprapañcāya namo māyāvidhāyine /
KṣNarm, 1, 10.2 svamūtraculakāhāraḥ suravairāccakāra saḥ //
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
KṣNarm, 1, 14.1 jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
KṣNarm, 1, 15.1 daityakṣaye kṛte yasmādbhavatā divi roditam /
KṣNarm, 1, 33.2 vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ //
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 1, 43.2 sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ //
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 1, 53.2 vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava //
KṣNarm, 1, 55.2 tatra tīkṣṇo bhṛśaṃ śaśvatkriyatāṃ paripālakaḥ //
KṣNarm, 1, 57.2 prabhubhaktikṛtā yena mūlādunmūlyate janaḥ //
KṣNarm, 1, 66.2 arghavelāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ //
KṣNarm, 1, 82.2 cakāra vikṛtīstāstā nānābhrūnetrakuñcanaiḥ //
KṣNarm, 1, 89.1 bhavato 'dya tu kartavyā snehādupakṛtirmayā /
KṣNarm, 1, 92.2 bhaktitastacchatāṃśena kṛtā ghaṇṭā surālaye //
KṣNarm, 1, 93.1 kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī /
KṣNarm, 1, 93.2 krameṇa bhakṣitā sāpi kṛtā śeṣeṇa ghaṇṭikā //
KṣNarm, 1, 94.1 ciraṃ saṃcūrṇitā sāpi kṛtā sūkṣmajhilīmalī /
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
KṣNarm, 1, 95.1 evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā /
KṣNarm, 1, 95.2 santi dhānyasahasrāṇi kriyatāṃ bhavatātra tu /
KṣNarm, 1, 96.2 jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam //
KṣNarm, 1, 100.1 dagdhakambalikākhaṇḍakṛtamuṇḍāvaguṇṭhanaḥ /
KṣNarm, 1, 114.1 uccaiḥkṛtalatāpāṇirbhāṭakānītaghoṭakaḥ /
KṣNarm, 1, 115.1 saṃtarjayanniva janaṃ jyo..rtamiva kurvatā /
KṣNarm, 1, 121.1 gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam /
KṣNarm, 1, 126.2 sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ //
KṣNarm, 1, 128.2 cakāra vārikaṃ so 'tha cikitsācaturaṃ param //
KṣNarm, 2, 19.2 itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī //
KṣNarm, 2, 45.2 kurvanna vetti purataḥ sthitānno vā kumārakān //
KṣNarm, 2, 54.1 tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ /
KṣNarm, 2, 55.1 tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ /
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //
KṣNarm, 2, 65.2 gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā //
KṣNarm, 2, 66.2 vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam //
KṣNarm, 2, 79.2 karotu mama cintāsu sarvāhāraṃ mayā saha //
KṣNarm, 2, 86.1 durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham /
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
KṣNarm, 2, 110.1 madhumāṃsakṛtājīrṇapratyagrāmodaduḥsahān /
KṣNarm, 2, 114.2 cakruḥ śirobhirbhūkampaluṭhatpiṭharakabhramam //
KṣNarm, 2, 119.1 karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ /
KṣNarm, 2, 121.1 mithyā mahāvarāheṇa daityeṣvāḍambaraḥ kṛtaḥ /
KṣNarm, 2, 123.1 nūnaṃ niśi bhagāpānaṃ karoti diviraḥ sadā /
KṣNarm, 2, 124.1 snāto mṛddarbhatilabhṛtkaroti suciraṃ japam /
KṣNarm, 2, 131.2 kurvanti pitarastasya yo bhuṅkte divirodanam //
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
KṣNarm, 2, 139.2 ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ //
KṣNarm, 3, 10.2 cakāra maṇḍalaṃ śiṣyaḥ sindūrāntaritāntaram //
KṣNarm, 3, 12.2 luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam //
KṣNarm, 3, 15.1 cūlikākṛtarudrākṣo ghaṭilaśchinnanāsikaḥ /
KṣNarm, 3, 19.2 mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam //
KṣNarm, 3, 30.1 raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā /
KṣNarm, 3, 36.1 cūlikānyastakusumaḥ karṇe kṛtapavitrakaḥ /
KṣNarm, 3, 44.2 karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam //
KṣNarm, 3, 49.2 kṛtayāgasamārambhaḥ sa bhavantamudīkṣate //
KṣNarm, 3, 54.3 ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala //
KṣNarm, 3, 55.2 asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ //
KṣNarm, 3, 60.2 sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ //
KṣNarm, 3, 68.1 māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
KṣNarm, 3, 71.1 sa eṣa bahunikṣepasaṃbhakṣaṇakṛtakṣaṇaḥ /
KṣNarm, 3, 74.1 tasmātpauṣpikamāsādya kriyatāṃ mantrasaṃpadā /
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
KṣNarm, 3, 78.2 kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ //
KṣNarm, 3, 80.2 kṛtakaṇṭhagrahaḥ puṃsāṃ cucumba lalanā api //
KṣNarm, 3, 83.2 kṛtāṅganāpariṣvaṅgā visrastakaṭikarpaṭāḥ //
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
KṣNarm, 3, 110.2 uccaiḥkṛtakaṭiḥ prāṇānutsasarja narādhamaḥ //
KṣNarm, 3, 113.1 iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Sū., 14, 19.1, 2.0 karotītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 3.0 agnīṣomīyatvād prāguktānāṃ rāgam kramotpattyā kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 8.8, 3.0 pṛthak icchā karoti //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 ityarthaḥ iyamavayavasaṃkhyā āgantava sā kurvantīti paṭhanti niścayārthaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 3.0 bhavati karoti sampadyante //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 6.1, 4.0 vyāpannartukṛtānāṃ aprāptābhilaṣitapadārthā āhādṛṣṭetyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 strīpuruṣendriyadvayasaṃgharṣaja nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 4.0 bheṣajam vikalpa karoti //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 avyāpannartukṛtānāṃ tasya videhe garbhādhānaṃ ghṛtavadutpanna vivarṇatāṃ avyāpannartukṛtānāṃ ghṛtavadutpanna avyāpannartukṛtānāṃ ityarthaḥ yātītyavivarṇam //
NiSaṃ zu Su, Sū., 14, 26.1, 5.0 kālakṛto tulyarekham //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 24, 11.2, 8.0 ārtānāṃ karoti bhavatyevaṃ vināpi nibandhasaṃgrahākhyāyāṃ saṃśleṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 pīḍitajanasamīpotpannā prahārādikṛtā sāmapittaduṣṭaṃ pīḍitajanasamīpotpannā na bhuñjate āgantavaḥ iyarti prādurbhavanti catasraśca pītaṃ jvarādayaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 śiṣyā amānuṣopasargādayaḥ nyūnena ityanarthakaṃ karotītyāha copacīyamāne dantā tiryakpatantī sabhāpuruṣeṣūpamā bhautikaśarīreṇa doṣetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra kṛtvetyarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 21.0 mahāśvākāraś paṭhanti pittavat kṛtvetyarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 vihāraṃ iti kālajākālajayor ca manaso kālajākālajayor kuryādityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 22.0 bheda ityatra iti nityaṃ darśayati śīlaṃ tatra ca parirakṣaṇakṛtā taittirāt parirakṣaṇakṛtā ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 14, 3.4, 24.0 viśeṣaiḥ atra na tvagdoṣāḥ aparirakṣaṇakṛtā yādṛśeṣu spraṣṭā aparirakṣaṇakṛtā kvacit bhedaiḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 24.0 akālakṛtāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //
NiSaṃ zu Su, Cik., 29, 12.32, 39.0 upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.1 tathā śokena kṛtaḥ stambhaḥ tathā sthito yo'navasthitākrandaiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 32.2, 101.0 sadṛśakaraṇaṃ hi tāvadanukaraṇamanupalabdhaprakṛtinā na śakyaṃ kartum //
NŚVi zu NāṭŚ, 6, 66.2, 40.0 apratyakṣakṛtāni praveśakaiḥ saṃvidheyāni //
NŚVi zu NāṭŚ, 6, 66.2, 42.0 raktanayanādi raṅge pratyakṣeṇa kṛtam //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 72.2, 25.0 vīkṣyam atikrāmyati vīkṣaṇaṃ kāndiśīkatvena nirlakṣacakṣuḥkṛtam //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
NŚVi zu NāṭŚ, 6, 72.2, 51.0 tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 8.0 tat svayaṃkṛtābhiprāyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.1 nanu kūrmapurāṇe svayaṃkṛtā kṛṣirabhyupagatā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.2 svayaṃ vā karṣaṇaṃ kuryādvāṇijyaṃ vā kusīdakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.1 yatra vā tvarayā kṛtyaṃ saṃśayo yatra cādhvani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 17.2 balīvardasnāpanānantaraṃ kartavyamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 4.0 athavā svayaṃ mahāyajñān kurvīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.2 bhojanābhyañjanāddānād yadanyat kurute tilaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.1 tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 41.2 evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 41.2 evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 53.2 tṛtīye garbhamāse sīmantonnayanaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 78.2 jātakarma tataḥ kuryāt putre jāte yathoditam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 81.0 tacca snānānantaraṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 84.0 jātakarma ca nābhivardhanāt prāgeva kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.2 acchinnanābhyāṃ kartavyaṃ śrāddhaṃ vai putrajanmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.3 āśaucoparame kāryamatha vā niyatātmabhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 94.0 tacca śrāddhaṃ hemadravyeṇa kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 99.0 tasmin dine yathāśakti dānaṃ kartavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 104.0 etaccāśaucamadhye 'pi kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 114.2 kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo vā kulavṛddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 132.0 ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 133.0 antasthā yaralavā madhye kartavyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.2 evaṃ kṛte nāmni śuci tatkulaṃ bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 140.2 caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.2 tatastṛtīye kartavyaṃ māsi sūryasya darśanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.3 caturthe māsi kartavyaṃ śiśoścandrasya darśanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.3 caturthe māsi kartavyaṃ tathānyeṣāṃ ca saṃmatam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 151.2 tato 'nnaprāśanaṃ māsi ṣaṣṭhe kāryaṃ yathāvidhi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 151.3 aṣṭame vāpi kartavyaṃ yacceṣṭaṃ maṅgalaṃ kule //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.2 kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.4 dvitīye vā tṛtīye vā kartavyaṃ śrutidarśanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 194.0 athākṣarābhyāsastu kartavyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.2 dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 203.2 garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.1 brahmavarcasakāmasya kāryaṃ viprasya pañcame /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.2 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.2 mekhalā trivṛtā kāryā granthinaikena vā trivṛt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.2 muñjābhāve tu kartavyāḥ kuśāśmantakabalvajaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.2 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.3 sadā sambhavataḥ kāryam upavītaṃ dvijātibhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 255.2 api vā vāsasī yajñopavītārthaṃ kuryāttadabhāve trivṛtā sūtreṇa //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 258.2 yajñopavītaṃ kurvīta sūtreṇa navatantukam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 260.2 trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.2 sāvitryā trivṛtaṃ kuryānnavasūtraṃ tu tadbhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 277.2 stanādūrdhvamadho nābherna kartavyaṃ kadācana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.3 viśikho vyupavītaśca yat karoti na tat kṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.3 viśikho vyupavītaśca yat karoti na tat kṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 289.2 sūtraṃ salomakaṃ cetsyāttataḥ kṛtvā vilomakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 293.0 atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.2 nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.2 pālāśyaḥ samidhaḥ kāryāḥ khādiryas tadalābhataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.2 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.3 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.3 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.3 yacca śiṣyeṇa kartavyaṃ yacca dāsena vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.3 śuśrūṣā sarvadā kāryā praṇāmādibhireva ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.3 na kuryād guruputrasya pādayoścāvanejanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 391.0 tacca ṣoḍaśe varṣe kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.1 evaṃ kurvataḥ phalamāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.2 gārhasthyamicchan bhūpāla kuryāddāraparigraham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.3 vācā dattā manodattā kṛtakautukamaṅgalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.3 bhartṛgotreṇa kartavyā tasyāḥ piṇḍodakakriyā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.5 itaraditarasmin kurvan duṣyati itara itarasmin /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 658.0 itaro dākṣiṇātya itarasmin uttaradeśe mātulasambandhaṃ kurvan duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 660.0 tathetara udīcya itarasmin dakṣiṇadeśe sīdhupānādikaṃ kurvan duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Rasahṛdayatantra
RHT, 1, 6.2 siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam //
RHT, 1, 13.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RHT, 1, 20.2 sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya //
RHT, 2, 5.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
RHT, 2, 8.1 kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /
RHT, 2, 9.2 kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //
RHT, 2, 12.1 kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /
RHT, 2, 15.1 kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /
RHT, 3, 17.1 anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /
RHT, 3, 22.2 truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 23.1 iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
RHT, 5, 2.2 ekībhāvena vinā na jīryate tena sā kāryā //
RHT, 5, 3.1 bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /
RHT, 5, 4.1 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /
RHT, 5, 5.2 tārāriṣṭaṃ kurute varakanakaṃ pattralepena //
RHT, 5, 16.2 sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //
RHT, 5, 25.1 ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 5, 34.1 jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 5, 36.2 tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //
RHT, 5, 38.2 taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //
RHT, 5, 39.1 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
RHT, 5, 41.2 paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //
RHT, 5, 44.1 piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 5, 46.1 sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /
RHT, 5, 48.1 tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /
RHT, 5, 53.2 kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //
RHT, 5, 55.1 pāko vaṭakavidhinā kartavyastailayogena /
RHT, 6, 1.2 lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //
RHT, 6, 10.1 nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /
RHT, 6, 17.1 laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 8, 3.2 kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //
RHT, 8, 6.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 8, 11.2 cāraṇajāraṇamātrātkurute rasamindragopanibham //
RHT, 8, 12.1 athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 9, 6.2 kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //
RHT, 10, 9.2 gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 11, 4.2 kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //
RHT, 11, 9.1 bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /
RHT, 11, 10.2 bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //
RHT, 11, 13.1 chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /
RHT, 11, 13.2 dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //
RHT, 12, 8.1 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 13, 7.1 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 14, 1.2 kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //
RHT, 14, 2.2 svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta //
RHT, 14, 4.1 lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /
RHT, 14, 8.2 tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //
RHT, 14, 9.1 evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /
RHT, 14, 11.2 niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā //
RHT, 14, 13.2 madhye gartā kāryā sūtabhṛtācchāditā tadanu //
RHT, 14, 15.2 mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
RHT, 15, 9.2 vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
RHT, 16, 11.1 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
RHT, 16, 13.1 kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /
RHT, 16, 13.2 mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //
RHT, 16, 14.1 aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /
RHT, 16, 14.2 madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //
RHT, 16, 16.1 tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
RHT, 16, 17.1 kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /
RHT, 16, 17.2 aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //
RHT, 16, 18.1 niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
RHT, 16, 19.2 uttānaikā kāryā niśchidrā chidramudritā ca tanau //
RHT, 16, 21.1 svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
RHT, 16, 22.1 sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /
RHT, 16, 22.2 nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //
RHT, 16, 26.2 capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //
RHT, 16, 34.2 evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //
RHT, 17, 1.1 iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /
RHT, 18, 12.2 sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //
RHT, 18, 14.2 karoti puṭapākena hema sindūrasannibham //
RHT, 18, 15.2 tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
RHT, 18, 19.2 vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //
RHT, 18, 20.2 mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //
RHT, 18, 29.1 etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /
RHT, 18, 30.1 nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /
RHT, 18, 34.1 tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /
RHT, 18, 36.1 tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
RHT, 18, 39.2 pratisāraṇā ca kāryā jāritasūtena bījayuktena //
RHT, 18, 43.1 pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /
RHT, 18, 47.2 sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //
RHT, 18, 53.2 kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //
RHT, 18, 53.2 kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
RHT, 18, 56.2 śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //
RHT, 18, 60.1 kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /
RHT, 18, 60.2 avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //
RHT, 18, 61.2 paścādvartiḥ kāryā pātre dhṛtvāyase ca same //
RHT, 18, 62.2 pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //
RHT, 18, 74.2 tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //
RHT, 18, 76.2 jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //
RHT, 19, 3.1 vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
RHT, 19, 9.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ vidhivat //
RHT, 19, 14.1 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān /
RHT, 19, 18.2 athavā bhasma ca kṛtvā baddho vā kalkayogena //
RHT, 19, 28.2 kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ //
RHT, 19, 29.1 itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam /
RHT, 19, 33.1 etatkurvanmatimān gorasamastupradhānam aśnīyāt /
RHT, 19, 36.1 eṣāmekaṃ yogaṃ kṣetrīkaraṇārthamāditaḥ kṛtvā /
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 45.2 kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān //
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //
RHT, 19, 48.1 varjitacintākopaḥ kuryācca sukhāmbunā snānam /
RHT, 19, 52.2 kāryo divasatritayaṃ saṃtyajya rasāyanaṃ sudhiyā //
RHT, 19, 58.1 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram /
RHT, 19, 65.2 baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam //
RHT, 19, 71.2 tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute //
RHT, 19, 73.1 kāntaghanasattvakamalaṃ hema ca tāraṃ yathā kṛtadvandvam /
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /
Rasamañjarī
RMañj, 1, 4.2 anekarasapūrṇeyaṃ kriyate rasamañjarī //
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
RMañj, 1, 9.1 gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /
RMañj, 1, 18.2 mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //
RMañj, 1, 20.2 palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //
RMañj, 1, 37.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
RMañj, 2, 5.1 laghvīyasīṃ bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /
RMañj, 2, 6.2 samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //
RMañj, 2, 16.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //
RMañj, 2, 18.2 anupānaviśeṣeṇa karoti vividhān guṇān //
RMañj, 2, 22.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 2, 31.1 saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 2, 37.1 idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 3, 12.3 agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //
RMañj, 3, 15.2 agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //
RMañj, 3, 26.2 evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //
RMañj, 3, 29.2 bhasmībhavati tadbhuktaṃ vajravatkurute tanum //
RMañj, 3, 37.1 phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 3, 57.2 kurute nāśayenmṛtyuṃ jarārogakadambakam //
RMañj, 3, 60.2 sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //
RMañj, 3, 63.2 kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //
RMañj, 3, 65.2 kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //
RMañj, 3, 66.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //
RMañj, 3, 69.2 vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RMañj, 3, 71.2 saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 3, 82.2 ūrubūkasya tailena tataḥ kāryā sucakrikā //
RMañj, 3, 83.1 śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /
RMañj, 4, 11.2 yojayet sarvarogeṣu na vikāraṃ karoti hi //
RMañj, 4, 12.1 viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /
RMañj, 4, 13.1 śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /
RMañj, 4, 31.1 deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 7.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
RMañj, 5, 9.1 saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /
RMañj, 5, 51.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RMañj, 5, 61.1 lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /
RMañj, 5, 64.3 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //
RMañj, 5, 71.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
RMañj, 6, 14.1 sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /
RMañj, 6, 22.1 markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /
RMañj, 6, 59.2 vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //
RMañj, 6, 74.2 vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //
RMañj, 6, 106.1 nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 6, 134.2 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //
RMañj, 6, 139.2 tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 159.1 agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /
RMañj, 6, 160.1 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /
RMañj, 6, 161.1 adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /
RMañj, 6, 222.1 dinānte vaṭikā kāryā māṣamātrā pramehahā /
RMañj, 6, 230.2 dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //
RMañj, 6, 232.1 puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /
RMañj, 6, 240.2 kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //
RMañj, 6, 249.1 pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /
RMañj, 6, 266.1 bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /
RMañj, 6, 272.2 itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //
RMañj, 6, 279.1 bhasma kuryādrasendrasya navārkakiraṇopamam /
RMañj, 6, 283.2 karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //
RMañj, 6, 285.2 madahāniṃ karotyeṣa pramadānāṃ suniścitam //
RMañj, 6, 288.2 lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //
RMañj, 6, 290.2 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //
RMañj, 6, 297.1 dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /
RMañj, 6, 309.1 piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /
RMañj, 6, 325.2 asādhyasyāpi kartavyā cikitsā śaṅkaroditā //
RMañj, 7, 5.2 na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam /
RMañj, 7, 5.3 kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane //
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
RMañj, 7, 14.2 tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet //
RMañj, 7, 20.2 śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ //
RMañj, 7, 22.1 viṣakandagataṃ kṛtvā viṣeṇaiva nirodhayet /
RMañj, 7, 22.2 tataḥ śūkaramāṃsasya garbhe kṛtvātha siñcayet //
RMañj, 7, 25.1 haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk /
RMañj, 8, 2.2 varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi //
RMañj, 8, 4.1 hareṇumātrāṃ kurvīta vartiṃ tīkṣṇāñjane bhiṣak /
RMañj, 8, 10.2 tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt //
RMañj, 8, 11.3 hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param //
RMañj, 8, 13.1 saṃyojya madhunā kuryādandhānāṃ sā rasakriyā /
RMañj, 8, 15.1 chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām /
RMañj, 8, 15.2 hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
RMañj, 9, 10.2 kurute ratau na puṃso retaḥ patanaṃ vināmlena //
RMañj, 9, 13.2 dhvastaṃ kuryāttato meḍhraṃ ratyanyatrāpyasaṃśayaḥ //
RMañj, 9, 22.2 etalliptendriyo rāmāṃ dāsīvat kurute ratau //
RMañj, 9, 23.2 etalliptendriyo rāmāṃ dāsīvat kurute ratau //
RMañj, 9, 33.2 satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā //
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
RMañj, 9, 34.2 vṛddhāpi kāminī kāmaṃ bāleva kurute ratim //
RMañj, 9, 35.2 dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam //
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
RMañj, 9, 38.2 manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt //
RMañj, 9, 39.2 ṛtvante tryahapītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 40.2 ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 44.2 sagarbhāmiti kurvanti pānādvandhyāmapi striyam //
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
RMañj, 9, 54.1 sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān /
RMañj, 9, 63.2 nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt //
RMañj, 9, 69.2 tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
Rasaprakāśasudhākara
RPSudh, 1, 26.3 mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //
RPSudh, 1, 29.3 tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //
RPSudh, 1, 30.1 tatra svedanakaṃ kuryād yathāvacca śubhe dine /
RPSudh, 1, 30.2 sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //
RPSudh, 1, 33.1 kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /
RPSudh, 1, 38.2 vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //
RPSudh, 1, 45.2 karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //
RPSudh, 1, 48.3 mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //
RPSudh, 1, 49.2 iyanmānā dvitīyā ca kartavyā sthālikā śubhā //
RPSudh, 1, 53.1 tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /
RPSudh, 1, 64.0 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //
RPSudh, 1, 66.2 bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //
RPSudh, 1, 69.2 balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //
RPSudh, 1, 78.2 karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //
RPSudh, 1, 81.1 tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /
RPSudh, 1, 85.1 evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /
RPSudh, 1, 86.2 mānaṃ mānavihīnena kartuṃ kena na śakyate //
RPSudh, 1, 92.2 gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
RPSudh, 1, 101.2 abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 1, 114.1 evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /
RPSudh, 1, 114.2 svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //
RPSudh, 1, 121.2 mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //
RPSudh, 1, 126.1 paṭena gālitaṃ kṛtvā tailamadhye niyojayet /
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 1, 127.1 bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /
RPSudh, 1, 132.0 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 151.2 tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //
RPSudh, 1, 152.1 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /
RPSudh, 1, 160.1 ādau tu vamanaṃ kṛtvā paścādrecanamācaret /
RPSudh, 2, 9.1 kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /
RPSudh, 2, 9.2 pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //
RPSudh, 2, 11.2 vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /
RPSudh, 2, 14.1 vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /
RPSudh, 2, 19.1 vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /
RPSudh, 2, 22.2 mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ //
RPSudh, 2, 44.1 vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /
RPSudh, 2, 48.1 saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /
RPSudh, 2, 60.2 kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //
RPSudh, 2, 61.2 pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //
RPSudh, 2, 71.1 dhātubandhastṛtīyo'sau svahastena kṛto mayā /
RPSudh, 2, 73.2 tatastadgolakaṃ kṛtvā kharparopari vinyaset //
RPSudh, 2, 74.1 culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /
RPSudh, 2, 74.2 piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //
RPSudh, 2, 92.1 vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā /
RPSudh, 2, 94.2 golasya svedanaṃ kāryamahobhiḥ saptabhistathā //
RPSudh, 2, 99.2 mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //
RPSudh, 2, 101.0 prakāśito mayā samyak nātra kāryā vicāraṇā //
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 3, 7.2 uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //
RPSudh, 3, 10.1 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 14.1 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /
RPSudh, 3, 14.2 vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 3, 25.2 vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //
RPSudh, 3, 27.2 dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 37.1 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 3, 39.2 balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //
RPSudh, 3, 40.2 drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 3, 56.1 kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /
RPSudh, 3, 62.1 yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 4, 9.2 āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
RPSudh, 4, 19.2 jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /
RPSudh, 4, 20.1 etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 32.3 raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //
RPSudh, 4, 36.2 paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //
RPSudh, 4, 37.1 kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /
RPSudh, 4, 38.1 sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /
RPSudh, 4, 44.2 śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 53.1 śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /
RPSudh, 4, 54.4 agnisādakṣayakṛtān mehādīn grahaṇīgadān //
RPSudh, 4, 70.2 anena vidhinā kāryaṃ sarvalohasya sādhanam //
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 78.2 jarādoṣakṛtān rogānvinihanti śarīriṇām //
RPSudh, 4, 81.1 chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /
RPSudh, 4, 86.1 kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
RPSudh, 5, 7.2 sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //
RPSudh, 5, 8.2 sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //
RPSudh, 5, 16.1 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /
RPSudh, 5, 16.2 cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //
RPSudh, 5, 18.1 punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /
RPSudh, 5, 20.2 śatavāreṇa mriyate nātra kāryā vicāraṇā //
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
RPSudh, 5, 37.1 dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /
RPSudh, 5, 42.1 pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /
RPSudh, 5, 43.2 anena vidhinā kāryaṃ pañcagavyena miśritam //
RPSudh, 5, 44.1 pañcājenātha mahiṣīpañcakena samaṃ kuru /
RPSudh, 5, 63.2 vegaprado vīryakartā prajñāvarṇau karoti hi //
RPSudh, 5, 76.1 vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /
RPSudh, 5, 77.2 anayormudraikā kāryā śūlaghnī sā bhavet khalu //
RPSudh, 5, 85.1 gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /
RPSudh, 5, 91.2 melanaṃ kurute lohe paramaṃ ca rasāyanam //
RPSudh, 5, 99.1 vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet /
RPSudh, 5, 112.0 chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //
RPSudh, 5, 121.1 kṛtau yenāgnisahanau sūtakharparakau śubhau /
RPSudh, 5, 127.2 lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 6, 7.2 yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //
RPSudh, 6, 33.2 dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //
RPSudh, 6, 33.2 dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //
RPSudh, 6, 34.1 yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /
RPSudh, 6, 42.1 triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
RPSudh, 6, 52.1 kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /
RPSudh, 6, 59.1 kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /
RPSudh, 6, 69.2 agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /
RPSudh, 6, 71.2 māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
RPSudh, 7, 37.2 vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //
RPSudh, 7, 38.2 aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 8, 4.2 marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā /
RPSudh, 8, 15.1 turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe /
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 20.1 ekaṃ bhāgaṃ vatsanābhaṃ ca kuryāddvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam /
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 8, 34.2 dhūrtasyaivaṃ bījakānīha śuddhānyevaṃ kṛtvā tacca cūrṇaṃ vidheyam //
RPSudh, 10, 19.1 saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /
RPSudh, 10, 21.1 vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /
RPSudh, 10, 33.1 prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /
RPSudh, 10, 50.2 upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /
RPSudh, 11, 1.3 tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 16.1 śatasaṃkhyāni vai kuryātpuṭānyevaṃ śarāvake /
RPSudh, 11, 17.1 pūrvavatpuṭanaṃ kāryaṃ śatasaṅkhyāmitaṃ tathā /
RPSudh, 11, 19.1 puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam /
RPSudh, 11, 21.1 śuddhahema bhavettena nātra kāryā vicāraṇā /
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
RPSudh, 11, 26.1 piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ /
RPSudh, 11, 28.1 tatsuvarṇasya patrāṇi kāryāṇyevaṃ pralepayet /
RPSudh, 11, 29.1 gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet /
RPSudh, 11, 30.2 vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā //
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 47.2 prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ //
RPSudh, 11, 50.1 yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ /
RPSudh, 11, 50.2 svāṃgaśītaṃ tataḥ kṛtvā mudrikāṃ tāṃ samuddharet /
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 11, 61.1 sūtako dvipalaḥ kāryaḥ tu sumbilaśca catuṣpalaḥ /
RPSudh, 11, 61.2 catuṣṭaṃkamitā kāryā sphaṭikī nirmalā śubhā //
RPSudh, 11, 63.2 tanmadhye gartakaṃ kṛtvā gartake navasādaram //
RPSudh, 11, 65.1 mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet /
RPSudh, 11, 65.2 agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ //
RPSudh, 11, 67.2 vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet //
RPSudh, 11, 70.1 gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ /
RPSudh, 11, 79.2 yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare //
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
RPSudh, 11, 84.1 paścāttāmrakṛtāṃ mūṣāmaṣṭavallamitāṃ śubhām /
RPSudh, 11, 85.1 dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet /
RPSudh, 11, 91.2 nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ //
RPSudh, 11, 97.2 kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ //
RPSudh, 11, 104.2 ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ //
RPSudh, 11, 106.1 tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru /
RPSudh, 11, 110.1 daradaṃ khaṇḍaśaḥ kṛtvā ṭaṃkatrayamitaṃ pṛthak /
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
RPSudh, 11, 113.1 gālayenmūṣikāmadhye śītaṃ kṛtvā tu khoṭakam /
RPSudh, 11, 119.1 andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam /
RPSudh, 11, 119.2 paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ //
RPSudh, 11, 122.0 śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā //
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
RPSudh, 11, 132.2 paścādiṣṭikacūrṇena haste kṛtvā pramardayet //
RPSudh, 11, 133.0 mauktikāni hi jāyante kṛtānyevaṃ mayā khalu //
RPSudh, 11, 138.1 śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ /
RPSudh, 12, 2.1 ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet /
RPSudh, 12, 3.2 śṛṅgāṭakaṃ karṣamitaṃ kuryādevaṃ pṛthak pṛthak //
RPSudh, 12, 9.1 śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt /
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
RPSudh, 12, 15.2 madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva //
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
RPSudh, 13, 5.0 vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā //
RPSudh, 13, 11.2 kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām //
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
Rasaratnasamuccaya
RRS, 1, 8.1 eteṣāṃ kriyate 'nyeṣāṃ tantrāṇyālokya saṃgrahaḥ /
RRS, 1, 23.1 śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
RRS, 1, 23.2 nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt //
RRS, 1, 27.1 pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
RRS, 1, 31.1 siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
RRS, 1, 36.2 setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām //
RRS, 1, 43.2 eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RRS, 1, 67.1 śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
RRS, 1, 72.2 daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ //
RRS, 2, 6.1 nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
RRS, 2, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RRS, 2, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
RRS, 2, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RRS, 2, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /
RRS, 2, 19.1 kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RRS, 2, 23.1 pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /
RRS, 2, 44.1 kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
RRS, 2, 48.1 bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 85.1 mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
RRS, 2, 98.1 tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /
RRS, 2, 130.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 2, 152.2 tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //
RRS, 3, 27.2 śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 32.2 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //
RRS, 3, 44.1 tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
RRS, 3, 45.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RRS, 3, 75.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RRS, 3, 76.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RRS, 3, 95.1 aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
RRS, 3, 99.2 kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //
RRS, 3, 152.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 4, 44.2 kṛtakalkena saṃlipya puṭedviṃśativārakam /
RRS, 4, 46.2 mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //
RRS, 4, 66.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RRS, 4, 70.1 vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /
RRS, 4, 74.0 kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //
RRS, 5, 7.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
RRS, 5, 11.1 saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
RRS, 5, 14.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
RRS, 5, 18.2 bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //
RRS, 5, 20.2 asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
RRS, 5, 47.2 vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //
RRS, 5, 55.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
RRS, 5, 73.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 99.0 ādau mantrastataḥ karma kartavyaṃ mantra ucyate //
RRS, 5, 103.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RRS, 5, 118.3 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RRS, 5, 133.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /
RRS, 5, 136.1 svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
RRS, 5, 140.2 abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
RRS, 5, 143.2 vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //
RRS, 5, 147.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 148.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
RRS, 5, 199.0 tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //
RRS, 5, 230.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 6, 7.2 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi //
RRS, 6, 9.2 kurvanti yadi mohena nāśayanti svakaṃ dhanam /
RRS, 6, 12.1 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
RRS, 6, 14.1 tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam /
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
RRS, 6, 16.2 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā //
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 30.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRS, 6, 40.1 kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
RRS, 6, 55.2 vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam //
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRS, 6, 58.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
RRS, 7, 5.1 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
RRS, 7, 13.3 tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //
RRS, 8, 12.0 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //
RRS, 8, 18.1 ā māsakṛtabaddhena rasena saha yojitam /
RRS, 8, 46.0 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 8, 57.0 pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //
RRS, 8, 69.2 kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //
RRS, 8, 78.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
RRS, 8, 82.1 bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
RRS, 8, 91.1 lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
RRS, 8, 101.2 rasakarmāṇi kurvāṇo na sa muhyati kutracit //
RRS, 9, 3.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RRS, 9, 9.2 dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //
RRS, 9, 10.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //
RRS, 9, 11.1 laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /
RRS, 9, 14.2 kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
RRS, 9, 17.1 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
RRS, 9, 20.1 sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 9, 23.2 anena ca krameṇaiva kuryādgandhakajāraṇam //
RRS, 9, 24.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RRS, 9, 29.2 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //
RRS, 9, 31.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
RRS, 9, 53.1 gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
RRS, 9, 60.1 lehavatkṛtababbūlakvāthena parimarditam /
RRS, 9, 80.0 nirudgārau sumasṛṇau kāryau putrikayā yutau //
RRS, 9, 86.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RRS, 9, 87.3 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RRS, 10, 14.2 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
RRS, 10, 36.1 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
RRS, 11, 25.1 bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
RRS, 11, 28.1 palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /
RRS, 11, 37.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
RRS, 11, 39.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
RRS, 11, 45.2 kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //
RRS, 11, 49.3 samaṃ kṛtvāranālena svedayecca dinatrayam //
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
RRS, 11, 63.2 jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /
RRS, 11, 65.2 sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //
RRS, 11, 75.2 saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 78.1 piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
RRS, 11, 83.1 caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
RRS, 11, 85.1 yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 11, 102.2 aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //
RRS, 11, 108.2 kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //
RRS, 11, 110.1 takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /
RRS, 11, 110.2 ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //
RRS, 11, 112.2 smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //
RRS, 11, 112.2 smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //
RRS, 11, 114.2 kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //
RRS, 11, 116.2 taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //
RRS, 12, 13.1 vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
RRS, 12, 23.2 tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ //
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 12, 59.1 etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
RRS, 12, 60.1 vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
RRS, 12, 66.2 vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ //
RRS, 12, 89.1 prakāśā naiva kartavyā rasottaraṇamūlikā /
RRS, 12, 92.1 sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
RRS, 12, 92.2 kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ //
RRS, 12, 96.1 kuryāddhi niṣkamānena vaṭikā sā niyacchati /
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
RRS, 12, 118.1 kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ /
RRS, 12, 131.2 ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam //
RRS, 12, 131.2 ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam //
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 12, 147.1 taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
RRS, 13, 5.2 dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet //
RRS, 13, 6.2 samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ //
RRS, 13, 10.2 tataḥ potāśrayaṃ kṣiptvā vaṭyaḥ kāryāścaṇopamāḥ //
RRS, 13, 13.1 kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
RRS, 13, 23.1 doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
RRS, 13, 62.2 gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet //
RRS, 14, 86.1 patreṇānyena saṃchādya kuryādyatnena cippiṭīm /
RRS, 14, 93.2 īṣatprasvedanaṃ kṛtvā sthāpayedatiyatnataḥ //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 12.1 eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
RRS, 15, 22.2 akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak //
RRS, 15, 24.1 gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
RRS, 15, 29.2 tatastena vimardyātha piṣṭīṃ kuryādrasena tu //
RRS, 15, 39.2 tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 62.2 retayitvā rajaḥkṛtvā bharjayitvā ghṛtena tat //
RRS, 15, 72.2 paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake //
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 27.1 arkakṣīreṇa kurvīta golakānatha śoṣayet /
RRS, 16, 33.2 kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram //
RRS, 16, 36.3 tataśca guṭikāḥ kāryā badarāsthipramāṇataḥ //
RRS, 16, 65.2 bhāvayitvā ca kartavyā vaṭakāścaṇakopamāḥ //
RRS, 16, 66.1 ekaikā vaṭikā sevyā kuryāttīvratarāṃ kṣudhām /
RRS, 16, 68.1 rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
RRS, 16, 72.2 sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet //
RRS, 16, 74.1 pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
RRS, 16, 78.2 badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām //
RRS, 16, 80.1 ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
RRS, 16, 90.2 marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā //
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
RRS, 16, 126.2 dattvā dattvā guṇānbhūyo vikārānkurvate hi te //
RRS, 16, 132.2 bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ //
RRS, 16, 138.1 kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
RRS, 16, 140.3 piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ //
Rasaratnākara
RRĀ, R.kh., 1, 22.1 vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, R.kh., 1, 25.3 tataḥ kuryāt prayatnena rasasaṃskāram uttamam //
RRĀ, R.kh., 1, 32.1 palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /
RRĀ, R.kh., 2, 29.2 saptadhā sūtakaṃ tena kuryāddhamanam utthitam //
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, R.kh., 3, 27.1 piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
RRĀ, R.kh., 3, 31.1 kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /
RRĀ, R.kh., 3, 43.2 parīkṣā mārite sūte kartavyā ca yathoditā //
RRĀ, R.kh., 4, 8.2 kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //
RRĀ, R.kh., 4, 11.1 kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 4, 13.1 ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /
RRĀ, R.kh., 4, 22.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /
RRĀ, R.kh., 4, 35.2 ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //
RRĀ, R.kh., 4, 39.3 apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 5, 9.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RRĀ, R.kh., 5, 12.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RRĀ, R.kh., 5, 15.1 aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
RRĀ, R.kh., 5, 39.1 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /
RRĀ, R.kh., 5, 39.3 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //
RRĀ, R.kh., 5, 46.1 vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /
RRĀ, R.kh., 6, 4.2 darduro nihito hyagnau kurute darduradhvanim //
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
RRĀ, R.kh., 6, 9.1 dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /
RRĀ, R.kh., 7, 1.2 tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //
RRĀ, R.kh., 7, 2.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RRĀ, R.kh., 7, 8.2 śodhitaḥ śītavīrye ca kurute vāyuvardhanam //
RRĀ, R.kh., 7, 9.1 aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /
RRĀ, R.kh., 7, 19.2 kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //
RRĀ, R.kh., 7, 27.1 meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
RRĀ, R.kh., 7, 31.2 vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //
RRĀ, R.kh., 7, 46.1 dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /
RRĀ, R.kh., 7, 50.2 kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //
RRĀ, R.kh., 8, 6.1 saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
RRĀ, R.kh., 8, 17.2 śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //
RRĀ, R.kh., 8, 32.1 āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /
RRĀ, R.kh., 8, 41.2 rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //
RRĀ, R.kh., 8, 64.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /
RRĀ, R.kh., 8, 68.1 mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /
RRĀ, R.kh., 8, 71.1 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /
RRĀ, R.kh., 8, 91.2 āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //
RRĀ, R.kh., 8, 92.2 kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //
RRĀ, R.kh., 9, 7.1 kṛtvā patrāṇi taptāni saptavārāṇi secayet /
RRĀ, R.kh., 9, 12.2 ādau mantrastataḥ karma yathākartavyam ucyate //
RRĀ, R.kh., 9, 20.1 evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
RRĀ, R.kh., 9, 20.2 ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 9, 46.0 ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, R.kh., 9, 53.4 kurvanti ruṅmṛtyujarāvināśam //
RRĀ, R.kh., 9, 62.2 tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //
RRĀ, R.kh., 9, 67.1 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
RRĀ, R.kh., 10, 49.2 dīpanaṃ kurute sadyo vaḍavāgniśatopamam //
RRĀ, R.kh., 10, 57.1 vaṭikā pūrvavatkāryā vaṭikā yogavāhikā /
RRĀ, R.kh., 10, 58.1 śoṣaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam /
RRĀ, R.kh., 10, 59.1 phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam /
RRĀ, R.kh., 10, 69.1 tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat /
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
RRĀ, Ras.kh., 1, 4.1 śubhanakṣatradivase vamane recane kṛte /
RRĀ, Ras.kh., 1, 8.2 kumārīṃ yoginīcakraṃ tataḥ kuryād rasāyanam //
RRĀ, Ras.kh., 1, 11.2 abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā //
RRĀ, Ras.kh., 1, 23.1 amum eva vidhiṃ kuryād rasāyanavidhau kila /
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 2, 101.2 śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam //
RRĀ, Ras.kh., 2, 103.1 dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet /
RRĀ, Ras.kh., 3, 11.2 saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet //
RRĀ, Ras.kh., 3, 19.1 śastrastambhaṃ ca kurute brahmāyur yacchati dhruvam /
RRĀ, Ras.kh., 3, 31.2 tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ //
RRĀ, Ras.kh., 3, 38.1 dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 63.1 tasmin pātre lohamuṣṭyā chāyāśuṣkaṃ vaṭīkṛtam /
RRĀ, Ras.kh., 3, 70.2 ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam //
RRĀ, Ras.kh., 3, 76.2 mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet //
RRĀ, Ras.kh., 3, 80.1 tīkṣṇaṃ kāntaṃ tālakaṃ ca śuddhaṃ kṛtvā vimiśrayet /
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 99.1 mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ /
RRĀ, Ras.kh., 3, 99.2 catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet //
RRĀ, Ras.kh., 3, 102.1 caturniṣkamitā kāryā vaṭikā śoṣayettataḥ /
RRĀ, Ras.kh., 3, 109.1 samāvartya tataḥ kāryā guṭikā vaktramadhyagā /
RRĀ, Ras.kh., 3, 139.2 hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam //
RRĀ, Ras.kh., 3, 157.2 mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā //
RRĀ, Ras.kh., 3, 159.2 drutasūtasya bhāgaikaṃ khoṭaṃ kuryāc ca pūrvavat //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 178.2 tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat //
RRĀ, Ras.kh., 3, 198.2 kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet //
RRĀ, Ras.kh., 3, 202.1 kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam /
RRĀ, Ras.kh., 3, 203.1 kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam /
RRĀ, Ras.kh., 3, 206.1 dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ /
RRĀ, Ras.kh., 3, 212.2 kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam //
RRĀ, Ras.kh., 4, 8.1 bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
RRĀ, Ras.kh., 4, 11.2 triṃśadbhāgaṃ tataḥ kuryāt taj jalaṃ sābhrakaṃ sudhīḥ //
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 47.1 kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa /
RRĀ, Ras.kh., 4, 47.1 kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa /
RRĀ, Ras.kh., 4, 48.1 evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 4, 64.1 amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
RRĀ, Ras.kh., 4, 64.1 amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 85.1 karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet /
RRĀ, Ras.kh., 4, 96.2 tailārdhaniṣke tannasye kṛte syātpūrvavatphalam //
RRĀ, Ras.kh., 4, 99.1 nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham /
RRĀ, Ras.kh., 4, 112.1 chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam /
RRĀ, Ras.kh., 4, 113.3 sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 18.1 tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet /
RRĀ, Ras.kh., 5, 25.2 tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 28.1 tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 32.2 tallepaṃ tridinaṃ kuryājjāyate keśarañjanam //
RRĀ, Ras.kh., 5, 39.2 māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 5, 46.1 saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet /
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
RRĀ, Ras.kh., 6, 29.2 tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam //
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, Ras.kh., 6, 71.2 kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 7, 6.2 haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati //
RRĀ, Ras.kh., 7, 12.1 śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā /
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 22.1 mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet /
RRĀ, Ras.kh., 7, 36.2 kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam //
RRĀ, Ras.kh., 7, 64.1 māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā /
RRĀ, Ras.kh., 7, 68.5 vardhante māsamātreṇa nātra kāryā vicāraṇā //
RRĀ, Ras.kh., 7, 69.1 oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ /
RRĀ, Ras.kh., 8, 7.1 kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ /
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 24.2 vikhyātaṃ sarvalokeṣu kṛtvā vamanarecanam //
RRĀ, Ras.kh., 8, 51.2 tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat //
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 72.2 tatphalaṃ chidritaṃ kṛtvā utpātya bhramaraṃ tataḥ //
RRĀ, Ras.kh., 8, 84.3 snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu /
RRĀ, Ras.kh., 8, 84.4 yatheṣṭaṃ bhojanaṃ kṛtvā kandamūlaphalādikam //
RRĀ, Ras.kh., 8, 92.2 tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya //
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 102.1 tasya kuryānnamaskāraṃ hruṃ hruṃ kuryātsamuddharet /
RRĀ, Ras.kh., 8, 102.1 tasya kuryānnamaskāraṃ hruṃ hruṃ kuryātsamuddharet /
RRĀ, Ras.kh., 8, 110.1 tatastatra japaṃ kuryādahorātramupoṣitaḥ /
RRĀ, Ras.kh., 8, 112.2 vamanaṃ recanaṃ kṛtvā praviśettatra sādhakaḥ //
RRĀ, Ras.kh., 8, 121.2 tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam //
RRĀ, Ras.kh., 8, 129.1 tiṣṭhanti grāhayedekaṃ devatārādhane kṛte /
RRĀ, Ras.kh., 8, 141.2 kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet //
RRĀ, Ras.kh., 8, 157.1 tacchilāloḍitaṃ kuryādrakṣedalābupātrake /
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, Ras.kh., 8, 172.1 tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam /
RRĀ, Ras.kh., 8, 184.2 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu //
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
RRĀ, V.kh., 1, 18.1 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /
RRĀ, V.kh., 1, 20.1 kurvanti yadi mohena nāśayanti svakaṃ dhanam /
RRĀ, V.kh., 1, 23.2 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //
RRĀ, V.kh., 1, 25.2 tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //
RRĀ, V.kh., 1, 27.2 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //
RRĀ, V.kh., 1, 28.1 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRĀ, V.kh., 1, 42.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
RRĀ, V.kh., 1, 71.1 vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 1, 74.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRĀ, V.kh., 2, 26.2 lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 2, 36.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 21.1 mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /
RRĀ, V.kh., 3, 31.1 secanāntaṃ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
RRĀ, V.kh., 3, 42.2 ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //
RRĀ, V.kh., 3, 43.1 kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 83.2 tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //
RRĀ, V.kh., 3, 86.1 suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
RRĀ, V.kh., 3, 87.1 saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 3, 99.2 kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //
RRĀ, V.kh., 4, 8.1 niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 36.1 athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 66.2 ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //
RRĀ, V.kh., 4, 72.2 kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //
RRĀ, V.kh., 4, 76.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 78.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 80.2 evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 82.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 4, 89.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 95.2 patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 96.1 ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
RRĀ, V.kh., 4, 100.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 102.2 dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 117.1 siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /
RRĀ, V.kh., 4, 125.1 tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 134.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 140.2 kartavyaṃ pūrvavatprājñaistamādāya vimardayet //
RRĀ, V.kh., 4, 143.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 145.2 evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 147.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //
RRĀ, V.kh., 4, 150.2 siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam //
RRĀ, V.kh., 4, 158.1 ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 4, 160.2 evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //
RRĀ, V.kh., 4, 162.1 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 5, 5.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 5, 10.1 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 14.1 vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
RRĀ, V.kh., 5, 18.1 aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 5, 32.2 niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //
RRĀ, V.kh., 5, 48.2 daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 15.1 ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
RRĀ, V.kh., 6, 16.2 ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 6, 27.2 pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 28.2 śuddhanāgapalaikena mūṣā kāryā suvartulā //
RRĀ, V.kh., 6, 37.1 palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 51.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 6, 61.2 ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 62.1 jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /
RRĀ, V.kh., 6, 65.2 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 69.2 aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 81.1 anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 94.2 chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //
RRĀ, V.kh., 6, 104.2 sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //
RRĀ, V.kh., 6, 117.2 tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 7, 9.1 kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /
RRĀ, V.kh., 7, 25.1 ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /
RRĀ, V.kh., 7, 26.1 bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /
RRĀ, V.kh., 7, 55.1 chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 8, 4.1 ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /
RRĀ, V.kh., 8, 15.0 śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //
RRĀ, V.kh., 8, 19.2 tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //
RRĀ, V.kh., 8, 21.2 evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 35.1 svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /
RRĀ, V.kh., 8, 53.2 taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 8, 84.2 punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //
RRĀ, V.kh., 8, 94.1 patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 94.2 ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 107.1 samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 139.1 nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 9, 1.2 yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //
RRĀ, V.kh., 9, 1.2 yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 9, 73.2 sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //
RRĀ, V.kh., 9, 76.2 puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //
RRĀ, V.kh., 9, 79.1 athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /
RRĀ, V.kh., 9, 85.2 svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //
RRĀ, V.kh., 9, 103.2 ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 1.1 lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /
RRĀ, V.kh., 10, 26.1 triguṇena hyanenaiva kartavyaṃ pratisāraṇam /
RRĀ, V.kh., 10, 40.1 raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /
RRĀ, V.kh., 10, 45.1 nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 24.3 ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 64.2 kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //
RRĀ, V.kh., 12, 66.2 kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //
RRĀ, V.kh., 12, 69.1 ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
RRĀ, V.kh., 12, 69.2 pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //
RRĀ, V.kh., 12, 84.1 kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /
RRĀ, V.kh., 12, 85.2 saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //
RRĀ, V.kh., 13, 2.1 mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /
RRĀ, V.kh., 13, 10.2 karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 13, 21.2 kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //
RRĀ, V.kh., 13, 30.1 mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /
RRĀ, V.kh., 13, 66.1 piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 13, 68.2 etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //
RRĀ, V.kh., 13, 89.2 mūṣālepamanenaiva kṛtvā tatra vinikṣipet /
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 8.2 vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 13.2 pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //
RRĀ, V.kh., 14, 18.2 kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 14, 26.2 kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //
RRĀ, V.kh., 14, 29.2 dṛḍhā lohamayī kuryādanayā sadṛśī parā //
RRĀ, V.kh., 14, 37.1 mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
RRĀ, V.kh., 14, 45.2 rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //
RRĀ, V.kh., 14, 53.2 vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //
RRĀ, V.kh., 14, 56.2 ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //
RRĀ, V.kh., 14, 57.1 abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 14, 81.0 kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 85.1 sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /
RRĀ, V.kh., 14, 106.1 itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
RRĀ, V.kh., 15, 15.1 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /
RRĀ, V.kh., 15, 15.1 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 25.0 daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //
RRĀ, V.kh., 15, 40.1 alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /
RRĀ, V.kh., 15, 45.1 evaṃ trisaptadhā kuryāttato jāraṇamārabhet /
RRĀ, V.kh., 15, 53.2 tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //
RRĀ, V.kh., 15, 61.2 sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 92.2 pratisāraṇakaṃ kuryājjārayeccātha sārayet //
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 15, 122.2 karoti kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 2.1 bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 16, 10.1 kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /
RRĀ, V.kh., 16, 13.2 pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /
RRĀ, V.kh., 16, 19.1 māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
RRĀ, V.kh., 16, 26.2 sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //
RRĀ, V.kh., 16, 28.2 yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 41.1 mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 16, 53.2 pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //
RRĀ, V.kh., 16, 83.2 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 16, 97.1 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 115.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 17, 1.1 vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
RRĀ, V.kh., 17, 6.2 evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 23.1 tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /
RRĀ, V.kh., 17, 66.1 vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /
RRĀ, V.kh., 17, 71.0 kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //
RRĀ, V.kh., 18, 70.1 punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
RRĀ, V.kh., 18, 77.1 jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /
RRĀ, V.kh., 18, 81.1 sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /
RRĀ, V.kh., 18, 83.2 kuryāt caturguṇā yāvat tārabījena sārayet //
RRĀ, V.kh., 18, 94.1 tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /
RRĀ, V.kh., 18, 95.1 pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
RRĀ, V.kh., 18, 115.2 pūrvavajjāraṇā kāryā dviguṇenānusārayet //
RRĀ, V.kh., 18, 116.1 tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /
RRĀ, V.kh., 18, 117.2 ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //
RRĀ, V.kh., 18, 121.1 kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /
RRĀ, V.kh., 18, 139.3 caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //
RRĀ, V.kh., 18, 142.2 tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 145.2 tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ //
RRĀ, V.kh., 18, 147.3 jāyate rasarājo'yaṃ kurute kanakaṃ śubham //
RRĀ, V.kh., 18, 149.2 sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 149.3 śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //
RRĀ, V.kh., 18, 163.2 athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 181.1 punaśca trividhā kāryā sāraṇājjāraṇā kramāt /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 18.1 sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
RRĀ, V.kh., 19, 18.2 tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
RRĀ, V.kh., 19, 25.1 protayed aśvavālena mālāṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 19, 34.2 vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //
RRĀ, V.kh., 19, 43.1 kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /
RRĀ, V.kh., 19, 51.2 tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //
RRĀ, V.kh., 19, 52.1 palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /
RRĀ, V.kh., 19, 53.2 chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //
RRĀ, V.kh., 19, 59.1 palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /
RRĀ, V.kh., 19, 59.3 suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //
RRĀ, V.kh., 19, 75.2 paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //
RRĀ, V.kh., 19, 83.1 ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
RRĀ, V.kh., 19, 89.2 tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //
RRĀ, V.kh., 19, 92.2 tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //
RRĀ, V.kh., 19, 110.1 taccūrṇamikṣudaṇḍasya kṛtanālasya codare /
RRĀ, V.kh., 19, 113.2 kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //
RRĀ, V.kh., 19, 114.2 guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /
RRĀ, V.kh., 19, 118.3 tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //
RRĀ, V.kh., 19, 119.2 piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //
RRĀ, V.kh., 19, 120.1 kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
RRĀ, V.kh., 19, 127.2 devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ /
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 19, 131.3 drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //
RRĀ, V.kh., 19, 133.2 dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 20, 3.1 karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
RRĀ, V.kh., 20, 12.2 jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //
RRĀ, V.kh., 20, 18.1 kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /
RRĀ, V.kh., 20, 19.1 gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 27.1 tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 20, 35.2 samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //
RRĀ, V.kh., 20, 48.2 tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //
RRĀ, V.kh., 20, 58.1 uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /
RRĀ, V.kh., 20, 59.2 caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //
RRĀ, V.kh., 20, 67.1 ityevaṃ saptadhā kuryāllepatāpaniṣecanam /
RRĀ, V.kh., 20, 81.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 20, 88.2 ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //
RRĀ, V.kh., 20, 106.2 caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //
RRĀ, V.kh., 20, 130.2 samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //
RRĀ, V.kh., 20, 132.1 tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /
RRĀ, V.kh., 20, 136.1 rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
RRĀ, V.kh., 20, 137.1 taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /
RRĀ, V.kh., 20, 141.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 143.2 tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //
RRĀ, V.kh., 20, 143.2 tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //
Rasendracintāmaṇi
RCint, 1, 1.6 rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
RCint, 1, 6.2 tāneva prakaṭīkartum udyamaṃ kila kurmahe //
RCint, 1, 12.5 no cetsaṃvidam ucchāṇāṃ karoṣi tadayogavān /
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 1, 30.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 18.2 kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //
RCint, 2, 28.1 kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
RCint, 3, 14.1 rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 22.3 tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //
RCint, 3, 26.1 saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /
RCint, 3, 27.3 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RCint, 3, 30.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
RCint, 3, 46.1 dravanti tasya pāpāni kurvannapi na lipyate /
RCint, 3, 57.2 etatprakriyādvayamapi kṛtvā vyavaharantyanye //
RCint, 3, 73.3 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
RCint, 3, 101.1 bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 121.1 sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /
RCint, 3, 129.2 tilaṃ vipācayettena kuryād bījādirañjanam //
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 151.2 kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
RCint, 3, 155.1 drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /
RCint, 3, 158.1 andhamūṣā tu kartavyā gostanākārasannibhā /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 188.1 kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /
RCint, 3, 188.2 na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //
RCint, 3, 189.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //
RCint, 3, 203.0 yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet //
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
RCint, 3, 215.2 na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 4, 18.1 kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
RCint, 4, 42.2 kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //
RCint, 4, 44.2 kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //
RCint, 5, 6.3 cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //
RCint, 5, 17.2 anena piṇḍikā kāryā rasendrasyoktakarmasu //
RCint, 5, 23.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RCint, 6, 15.1 kṛtvā patrāṇi taptāni saptavārānniṣecayet /
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 6, 25.1 śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
RCint, 6, 36.2 sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //
RCint, 6, 39.1 capalena vinā lauhaṃ yaḥ karoti pumāniha /
RCint, 6, 44.1 rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
RCint, 6, 46.2 iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //
RCint, 6, 48.1 vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 6, 60.1 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /
RCint, 6, 66.3 ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //
RCint, 7, 21.1 viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /
RCint, 7, 24.2 yojayet sarvarogeṣu na vikāraṃ karoti tat //
RCint, 7, 58.2 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /
RCint, 7, 61.2 bhasmībhāvagataṃ yuktyā vajravat kurute tanum //
RCint, 7, 77.0 sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //
RCint, 7, 84.2 saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
RCint, 7, 90.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //
RCint, 7, 94.2 kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
RCint, 7, 106.2 urūvūkasya tailena tataḥ kuryātsucakrikām //
RCint, 8, 4.1 mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /
RCint, 8, 4.2 mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca //
RCint, 8, 6.1 kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
RCint, 8, 9.0 yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //
RCint, 8, 25.2 mānahāniṃ karotyeṣa pramadānāṃ suniścitam //
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
RCint, 8, 62.2 kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //
RCint, 8, 68.2 kṛtvā lohamaye pātre sārdre vā liptarandhake //
RCint, 8, 69.1 rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
RCint, 8, 75.1 ārabheta vidhānena kṛtakautukamaṅgalaḥ /
RCint, 8, 108.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RCint, 8, 120.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //
RCint, 8, 123.2 ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
RCint, 8, 135.2 prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā //
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
RCint, 8, 137.2 paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
RCint, 8, 161.2 kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //
RCint, 8, 164.1 maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
RCint, 8, 166.2 piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
RCint, 8, 194.1 bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
RCint, 8, 196.2 vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
RCint, 8, 207.2 niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //
RCint, 8, 225.2 tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
RCint, 8, 248.3 caṇakābhā vaṭī kāryā syājjayā yogavāhikā //
RCint, 8, 250.1 uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
RCint, 8, 264.1 tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /
RCint, 8, 267.1 kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 3, 5.2 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //
RCūM, 3, 20.1 tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /
RCūM, 4, 10.1 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
RCūM, 4, 12.2 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //
RCūM, 4, 17.1 ābhāsakṛtabaddhena rasena saha yojitam /
RCūM, 4, 20.2 rasena sāraṇāyantre tadīyā guṭikā kṛtā //
RCūM, 4, 21.2 kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /
RCūM, 4, 44.1 palaviṃśati nāgasya śuddhasya kṛtacakrikam /
RCūM, 4, 47.1 cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
RCūM, 4, 48.2 puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //
RCūM, 4, 56.2 itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RCūM, 4, 62.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //
RCūM, 4, 64.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
RCūM, 4, 76.1 drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /
RCūM, 4, 78.2 pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //
RCūM, 4, 89.2 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
RCūM, 4, 107.2 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //
RCūM, 4, 117.2 rasakarmāṇi kurvāṇo na sa muhyati kutracit //
RCūM, 5, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 31.2 ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
RCūM, 5, 33.2 kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //
RCūM, 5, 36.2 tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //
RCūM, 5, 39.1 tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
RCūM, 5, 48.2 gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //
RCūM, 5, 57.2 lehavat kṛtabarbūrakvāthena parimarditam //
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 5, 108.2 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //
RCūM, 5, 131.1 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
RCūM, 8, 9.1 aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam /
RCūM, 10, 6.1 nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
RCūM, 10, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RCūM, 10, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 28.2 kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /
RCūM, 10, 30.2 śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //
RCūM, 10, 50.2 bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 10, 91.1 etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 10, 120.2 tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //
RCūM, 10, 139.1 mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 20.1 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /
RCūM, 11, 60.2 kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 110.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 39.2 kṛtakalkena saṃlipya puṭed viṃśativārakam //
RCūM, 12, 42.2 mukhe dhṛtaṃ karotyāśu caladantavibandhanam //
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RCūM, 13, 8.1 jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 14.1 rasāyanavidhānena kurute vatsareṇa hi /
RCūM, 13, 34.3 karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //
RCūM, 13, 42.1 tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam /
RCūM, 13, 48.2 paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //
RCūM, 13, 51.2 dehasiddhiṃ karotyeva viśvavismayakāriṇīm /
RCūM, 13, 52.1 nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /
RCūM, 13, 61.1 tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /
RCūM, 13, 64.1 karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /
RCūM, 13, 77.2 haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //
RCūM, 14, 6.2 dhāraṇādeva tat kuryāccharīram ajarāmaram //
RCūM, 14, 15.2 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //
RCūM, 14, 19.1 sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /
RCūM, 14, 64.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
RCūM, 14, 73.2 kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //
RCūM, 14, 74.2 kṛtakaṇṭakavedhyāni palatāmradalānyatha /
RCūM, 14, 106.2 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RCūM, 14, 116.2 anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //
RCūM, 14, 196.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 199.1 purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
RCūM, 15, 25.2 unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
RCūM, 15, 54.2 bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 16, 1.2 sukarā sulabhadravyā kṛtapūrvā nigadyate //
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
RCūM, 16, 37.2 khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //
RCūM, 16, 39.1 jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /
RCūM, 16, 43.3 nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //
RCūM, 16, 48.1 valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /
RCūM, 16, 57.2 māsena kurute dehaṃ tacchatāyuṣajīvinam //
RCūM, 16, 58.1 baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /
RCūM, 16, 64.3 kurute nātra sandeho nandino vacanaṃ yataḥ //
RCūM, 16, 65.2 dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
RCūM, 16, 89.3 kuryādbhīmasamaṃ martyaṃ mukte ca bhuji vikramam //
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
RCūM, 16, 97.2 bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt //
RCūM, 16, 98.2 vinihanti na sandehaḥ kuryācchatadhanaṃ naram //
Rasendrasārasaṃgraha
RSS, 1, 2.2 śrīlagopālakṛṣṇena kriyate rasasaṃgrahaḥ //
RSS, 1, 11.2 maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām //
RSS, 1, 15.2 palāddhīno na kartavyo rasasaṃskāra uttamaḥ //
RSS, 1, 17.1 karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ /
RSS, 1, 18.1 śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca /
RSS, 1, 39.2 kṛtvālavālakaṃ vāpi tataḥ sūtaṃ samuddharet /
RSS, 1, 41.1 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhāṇḍake /
RSS, 1, 42.1 sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet /
RSS, 1, 43.2 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RSS, 1, 51.1 daradaṃ taṇḍulasthūlaṃ kṛtvā mṛtpātrake tridinam /
RSS, 1, 52.2 kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam //
RSS, 1, 65.2 vidhivatkajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //
RSS, 1, 67.3 anupānaviśeṣeṇa karoti vividhān guṇān //
RSS, 1, 68.1 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 124.2 agnikārī mahānuṣṇo vīryyavṛddhiṃ karoti ca //
RSS, 1, 133.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RSS, 1, 143.1 phutkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat /
RSS, 1, 144.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 167.2 kurute nāśayenmṛtyuṃ jarārogakadambakam //
RSS, 1, 169.2 tāpasphoṭāṅgasaṅkocān kurute tena śodhayet //
RSS, 1, 171.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RSS, 1, 175.1 tālakaṃ kaṇaśaḥ kṛtvā suśuddhaṃ haṇḍikāntare /
RSS, 1, 178.3 saṃśuddhaṃ kāntivīryyaujaḥ kurute mṛtyunāśanam //
RSS, 1, 189.1 manaḥśilā mandabalaṃ ca nūnaṃ karoti jantoḥ śubhapākahīnā /
RSS, 1, 189.2 malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti //
RSS, 1, 189.2 malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti //
RSS, 1, 190.1 aśmarīmūtrahṛdrogam aśuddhā kurute śilā /
RSS, 1, 207.2 kurute mākṣiko mṛtyumaśuddho nātra saṃśayaḥ //
RSS, 1, 211.2 urubūkasya tailena tataḥ kuryācca cakrikām //
RSS, 1, 212.1 śarāvasampuṭe kṛtvā puṭedgajapuṭena tu /
RSS, 1, 247.1 saukhyaṃ vīryyaṃ balaṃ hanti nānārogaṃ karoti ca /
RSS, 1, 252.1 suśuddhaṃ pāradaṃ dattvā kuryādyatnena pīṭhikām /
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 254.2 śarāvasampuṭe kṛtvā puṭet triṃśadvanopalaiḥ /
RSS, 1, 255.1 śuddhasūtasamaṃ svarṇaṃ khalle kṛtvā tu golakam /
RSS, 1, 260.1 āyuḥ śukraṃ balaṃ hanti rogasaṃghaṃ karoti ca /
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
RSS, 1, 292.1 vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayetsudhīḥ /
RSS, 1, 298.1 kṛtvā ca taptapatrāṇi saptavāraṃ niṣecayet /
RSS, 1, 300.2 kṛtvāmbugalitaṃ śuddhaṃ jalena traiphalena vā //
RSS, 1, 301.1 kṣālayedbahuśaḥ paścātkṛtvā dravyāntaraṃ pṛthak /
RSS, 1, 317.2 vakṣyamāṇapramāṇena kartavyo bhiṣajāṃ varaiḥ //
RSS, 1, 345.3 ityevaṃ sarvalauhānāṃ kartavyaṃ syānnirutthitam //
RSS, 1, 355.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
RSS, 1, 364.1 kṛtvā caṇakasaṃsthānaṃ gomūtrair bhāvayet tryaham /
RSS, 1, 367.1 viṣabhāgāṃścaṇakavat sthūlān kṛtvā tu bhājane /
RSS, 1, 371.1 nistuṣaṃ jayapālaṃ ca dvidhā kṛtvā vicakṣaṇaḥ /
RSS, 1, 378.1 vṛddhadārakabījaṃ tu palaṃ dolākṛtaṃ pacet /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.2 pañcānano viṣamadhāḍiṣu yaḥ prasiddhaścakre mṛdhānyakhilaśatrubhayāvahāni //
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
RasPr zu GītGov, 1, 1.2, 14.1 jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ /
Rasādhyāya
RAdhy, 1, 1.2 natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam //
RAdhy, 1, 6.2 gurūnupekṣya no kāryo dhātuvāde pariśramaḥ //
RAdhy, 1, 11.1 brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /
RAdhy, 1, 19.2 kuryātāṃ cilharī dehe vaṅganāgakapālike //
RAdhy, 1, 20.1 gajacarmāṇi dadrūṇi kurute kālikā sadā /
RAdhy, 1, 22.1 sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca /
RAdhy, 1, 22.1 sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca /
RAdhy, 1, 42.2 kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //
RAdhy, 1, 46.1 mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 58.1 sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /
RAdhy, 1, 59.1 ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam /
RAdhy, 1, 60.1 kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /
RAdhy, 1, 64.1 pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /
RAdhy, 1, 65.2 dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
RAdhy, 1, 69.1 saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /
RAdhy, 1, 70.2 jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //
RAdhy, 1, 71.2 kṛtaprākkulhaḍīmadhye prakṣipettaṃ samagrakam //
RAdhy, 1, 72.2 kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //
RAdhy, 1, 74.1 pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /
RAdhy, 1, 74.2 pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //
RAdhy, 1, 75.2 dolāyantreṇa kartavyā rasasya svedane vidhiḥ //
RAdhy, 1, 79.1 vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /
RAdhy, 1, 83.2 tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //
RAdhy, 1, 85.1 gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /
RAdhy, 1, 107.1 bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /
RAdhy, 1, 115.1 tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /
RAdhy, 1, 126.2 hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //
RAdhy, 1, 184.3 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
RAdhy, 1, 196.2 ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //
RAdhy, 1, 209.1 tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /
RAdhy, 1, 211.1 raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte /
RAdhy, 1, 217.2 ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 222.2 svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //
RAdhy, 1, 223.2 evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //
RAdhy, 1, 224.2 bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //
RAdhy, 1, 236.2 prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //
RAdhy, 1, 239.1 palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /
RAdhy, 1, 242.1 rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /
RAdhy, 1, 247.2 yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //
RAdhy, 1, 263.1 ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
RAdhy, 1, 264.1 pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /
RAdhy, 1, 264.2 karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //
RAdhy, 1, 269.1 tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
RAdhy, 1, 276.2 bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /
RAdhy, 1, 281.1 bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /
RAdhy, 1, 283.1 tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /
RAdhy, 1, 285.1 nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /
RAdhy, 1, 286.2 yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //
RAdhy, 1, 292.2 tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //
RAdhy, 1, 297.2 karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //
RAdhy, 1, 298.2 dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //
RAdhy, 1, 300.1 karpareṣu navīneṣu gartānkṛtvātha hīrakān /
RAdhy, 1, 304.2 turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ //
RAdhy, 1, 305.1 catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /
RAdhy, 1, 306.1 piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
RAdhy, 1, 306.2 kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //
RAdhy, 1, 307.2 evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //
RAdhy, 1, 311.1 vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /
RAdhy, 1, 311.2 evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //
RAdhy, 1, 313.2 jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //
RAdhy, 1, 314.1 teṣvagālepane teṣu kāryā yatnena gartakāḥ /
RAdhy, 1, 319.1 dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /
RAdhy, 1, 320.1 tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /
RAdhy, 1, 325.2 kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //
RAdhy, 1, 326.2 vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //
RAdhy, 1, 328.1 tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /
RAdhy, 1, 330.2 piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 352.2 vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //
RAdhy, 1, 359.2 evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
RAdhy, 1, 361.1 taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /
RAdhy, 1, 371.2 piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
RAdhy, 1, 380.2 kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //
RAdhy, 1, 382.2 hṛdutkledamaśuddhyā sā ghūrmāraṃ ca karoti ca //
RAdhy, 1, 383.1 tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /
RAdhy, 1, 387.1 saṃkīrṇoccatarā culhī tathā kāryā navīnakā /
RAdhy, 1, 391.1 saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /
RAdhy, 1, 397.2 mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //
RAdhy, 1, 398.1 dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /
RAdhy, 1, 402.1 yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
RAdhy, 1, 411.1 daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /
RAdhy, 1, 417.1 tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /
RAdhy, 1, 419.2 dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //
RAdhy, 1, 422.1 dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
RAdhy, 1, 437.2 ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //
RAdhy, 1, 445.1 artayitvā ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /
RAdhy, 1, 450.2 ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //
RAdhy, 1, 461.2 ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam //
RAdhy, 1, 468.2 svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //
RAdhy, 1, 471.2 svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //
RAdhy, 1, 473.2 niṣpannā guṭikā kāryā dvipañcāśatsuvallikā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 11.2, 7.0 tathācāryādinā yathāyuktyā tapaḥ kāryam //
RAdhyṬ zu RAdhy, 11.2, 9.0 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 52.1, 2.0 sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā //
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 14.0 evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 166.2, 8.0 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 195.2, 12.0 atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 206.2, 3.0 andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 5.0 evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.4 tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.5 tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 316.2, 1.0 iha śveta ākamadāramūlāni jvālayitvā līhālakāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 316.2, 2.0 tatasteṣu lihālakeṣu yatnena gartakān kṛtvā teṣu gartakeṣu vajrāṇi prakṣipya suvarṇasambandhini agniṣṭe kṣiptvā āmbilī āulibabūla //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 374.2, 8.0 tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 11.0 asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti //
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
RAdhyṬ zu RAdhy, 458.2, 7.0 tatastaṃ ṣoṭaṃ mardayitvā sūkṣmaṃ cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Rasārṇava
RArṇ, 1, 19.2 baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi //
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 1, 52.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /
RArṇ, 1, 55.1 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
RArṇ, 1, 56.1 yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /
RArṇ, 2, 51.2 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu //
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
RArṇ, 2, 71.1 pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām /
RArṇ, 2, 74.2 ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi //
RArṇ, 2, 78.1 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
RArṇ, 2, 93.1 anāhate brahmarandhre manaḥ kṛtvā nirāmaye /
RArṇ, 2, 93.2 karanyāsaṃ purā kṛtvā aṅganyāsamanantaram /
RArṇ, 2, 94.1 catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam /
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
RArṇ, 2, 98.12 evamaṅgulīnyāsān kuryādādau /
RArṇ, 2, 109.3 rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu //
RArṇ, 2, 123.1 pramādādutthito vighno rasabandhe kṛte sati /
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
RArṇ, 2, 128.1 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 2, 131.1 anyathā kurute yastu tasya siddhirna jāyate /
RArṇ, 3, 17.2 evaṃ sukarmasaṃyogaṃ kurute khecarīkulam //
RArṇ, 3, 33.2 kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ //
RArṇ, 4, 1.3 kiṃ karoti mahādeva tāni me vaktumarhasi //
RArṇ, 4, 7.2 mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
RArṇ, 4, 8.1 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
RArṇ, 4, 11.1 sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 4, 18.2 mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 4, 28.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RArṇ, 4, 31.2 vakranālakṛtā vāpi śasyate surasundari //
RArṇ, 4, 40.1 andhamūṣā tu kartavyā gostanākārasaṃnibhā /
RArṇ, 4, 44.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RArṇ, 4, 45.2 śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //
RArṇ, 4, 53.3 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //
RArṇ, 4, 60.1 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
RArṇ, 5, 44.2 kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //
RArṇ, 6, 7.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //
RArṇ, 6, 10.1 ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /
RArṇ, 6, 14.1 dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /
RArṇ, 6, 58.3 kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //
RArṇ, 6, 59.2 tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //
RArṇ, 6, 62.2 mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //
RArṇ, 6, 63.1 śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ /
RArṇ, 6, 64.1 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
RArṇ, 6, 76.2 vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //
RArṇ, 6, 78.3 yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //
RArṇ, 6, 117.1 asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /
RArṇ, 6, 131.2 chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //
RArṇ, 7, 11.2 prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 7, 27.1 capalaścapalāvedhaṃ karoti ghanavaccalaḥ /
RArṇ, 7, 31.2 krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //
RArṇ, 7, 31.2 krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //
RArṇ, 7, 52.2 sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RArṇ, 7, 120.2 āvāpāt kurute devi kanakaṃ jalasaṃnibham //
RArṇ, 7, 132.2 kurute prativāpena balavajjalavat sthiram //
RArṇ, 8, 34.2 mūṣālepena kurute sarvadvaṃdveṣu melanam //
RArṇ, 8, 45.2 kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //
RArṇ, 8, 48.2 drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RArṇ, 8, 68.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
RArṇ, 10, 11.2 cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //
RArṇ, 10, 26.2 jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //
RArṇ, 10, 37.0 palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //
RArṇ, 10, 55.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /
RArṇ, 11, 6.2 dravanti tasya pāpāni kurvannapi na lipyate //
RArṇ, 11, 12.2 jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //
RArṇ, 11, 13.0 kuruṣveti śivenoktaṃ grāhyameva subuddhinā //
RArṇ, 11, 18.1 taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /
RArṇ, 11, 33.2 chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam //
RArṇ, 11, 40.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RArṇ, 11, 41.2 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
RArṇ, 11, 60.1 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
RArṇ, 11, 73.2 jīrṇena nāśamāyānti nātra kāryā vicāraṇā //
RArṇ, 11, 77.2 vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //
RArṇ, 11, 96.2 tribhāgasāritaṃ kṛtvā punastatraiva jārayet //
RArṇ, 11, 100.1 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
RArṇ, 11, 129.1 mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /
RArṇ, 11, 160.1 tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /
RArṇ, 11, 167.1 kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /
RArṇ, 11, 172.1 kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 11, 221.1 sa hi krāmati loheṣu tena kuryādrasāyanam /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 23.1 kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane /
RArṇ, 12, 23.2 saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 56.1 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /
RArṇ, 12, 61.2 rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 99.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RArṇ, 12, 103.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //
RArṇ, 12, 131.1 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
RArṇ, 12, 147.1 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
RArṇ, 12, 153.2 tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 155.2 kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 181.2 mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca //
RArṇ, 12, 182.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 12, 185.2 vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 193.1 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /
RArṇ, 12, 205.1 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
RArṇ, 12, 231.1 etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 12, 243.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
RArṇ, 12, 244.1 kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 12, 262.3 paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //
RArṇ, 12, 275.2 snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //
RArṇ, 12, 280.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RArṇ, 12, 292.1 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /
RArṇ, 12, 299.2 māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //
RArṇ, 12, 311.1 kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /
RArṇ, 12, 314.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /
RArṇ, 12, 331.1 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
RArṇ, 12, 351.2 kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 371.2 śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //
RArṇ, 12, 380.1 kardamaṃ ca kumāryāśca rasena kṛtagolakam /
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 23.2 sahasravedhī sa bhavet nātra kāryā vicāraṇā //
RArṇ, 14, 5.2 abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //
RArṇ, 14, 35.2 icchayā kurute sṛṣṭimicchayā saṃharejjagat //
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 14, 87.2 tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 14, 160.1 mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
RArṇ, 15, 6.2 vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /
RArṇ, 15, 16.1 sparśanāt sarvalohāni rajataṃ ca kariṣyati /
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
RArṇ, 15, 52.2 naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
RArṇ, 15, 72.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
RArṇ, 15, 77.1 kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /
RArṇ, 15, 79.2 kurute kāñcanaṃ divyamaṣṭau lohāni sundari //
RArṇ, 15, 125.2 golakaṃ kārayettena mardayitvā drutaṃ kṛtam //
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 15, 132.1 viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /
RArṇ, 15, 146.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
RArṇ, 15, 156.2 taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
RArṇ, 15, 166.1 piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /
RArṇ, 15, 166.2 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //
RArṇ, 15, 176.0 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //
RArṇ, 15, 185.2 lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
RArṇ, 15, 206.3 varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //
RArṇ, 15, 207.1 bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /
RArṇ, 15, 207.1 bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /
RArṇ, 16, 9.1 evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /
RArṇ, 16, 9.2 tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //
RArṇ, 16, 62.1 pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /
RArṇ, 16, 66.0 anena kurute tāraṃ kanakena tu kāñcanam //
RArṇ, 16, 67.2 tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
RArṇ, 16, 101.1 vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 16, 110.1 rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /
RArṇ, 17, 2.2 mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /
RArṇ, 17, 41.1 śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /
RArṇ, 17, 46.2 sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //
RArṇ, 17, 66.2 āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //
RArṇ, 17, 78.2 aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 17, 82.2 bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //
RArṇ, 17, 88.2 bhujago hematāṃ yāti nātra kāryā vicāraṇā //
RArṇ, 17, 97.3 niṣeke kriyamāṇe tu jāyate śulvaśodhanam //
RArṇ, 17, 103.1 tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /
RArṇ, 17, 117.2 niṣekāt kurute hema bālārkasadṛśaprabham //
RArṇ, 17, 125.2 puṭanācchvetakanakaṃ kurute kuṅkumaprabham //
RArṇ, 17, 127.2 mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //
RArṇ, 17, 131.1 raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
RArṇ, 17, 142.2 tatastacchītale kṛtvā toye nirvāpayettataḥ //
RArṇ, 17, 143.0 tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 17, 165.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /
RArṇ, 17, 165.2 samānaṃ kurute devi praviśandehalohayoḥ //
RArṇ, 18, 4.1 vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram /
RArṇ, 18, 6.2 kīṭasya pātanaṃ kuryādatha kākeṣṭavāriṇā //
RArṇ, 18, 51.1 yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam /
RArṇ, 18, 102.1 tasya vighnasahasrāṇi kurvate devadānavāḥ /
RArṇ, 18, 114.2 dehe krāmati sūtendro nātra kāryā vicāraṇā //
RArṇ, 18, 121.1 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ vivarjayet /
RArṇ, 18, 127.2 na vādajalpanaṃ kuryāt divāsvāpaṃ na kārayet //
RArṇ, 18, 132.3 saṃnidhāne ca kartavyā vṛddhaiśca parirakṣitā //
RArṇ, 18, 161.1 evaṃ krameṇa kurute śarīramajarāmaram /
RArṇ, 18, 174.2 vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ //
RArṇ, 18, 175.1 sarvāṃstānekataḥ kṛtvā mūṣāmadhye sthitān dhamet /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
RArṇ, 18, 185.1 pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye /
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
RArṇ, 18, 188.2 mayā kṛtā dravyahānir durdhiyā mūḍhacetasā //
RArṇ, 18, 189.1 īdṛśaṃ naiva jānāti vidhihīnaṃ mayā kṛtam /
RArṇ, 18, 195.2 samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam //
RArṇ, 18, 197.1 chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat /
RArṇ, 18, 213.4 caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet //
RArṇ, 18, 215.2 dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ //
RArṇ, 18, 219.2 kāntavarṇaṃ tadā kāryaṃ nikṣipet khaṃ kapālake //
RArṇ, 18, 221.1 kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam /
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
Ratnadīpikā
Ratnadīpikā, 1, 2.2 cakre caṇḍeśvaraḥ śrīmān vicitrāṃ ratnadīpikām //
Ratnadīpikā, 1, 15.2 jepurjitāni ratnāni svāṅge kurvanti mānavāḥ //
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Ratnadīpikā, 1, 45.1 vajrāṇi cihnabhūtāni vṛdhā kurvanti cādhamāḥ /
Ratnadīpikā, 1, 48.2 kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca //
Ratnadīpikā, 3, 14.2 bālārkā [... au4 Zeichenjh] kṛtvā darpaṇo dhāraye [... au4 Zeichenjh] si //
Ratnadīpikā, 3, 20.1 vajraṃ vajratareṇaiva nātra kāryā vicāraṇā /
Ratnadīpikā, 3, 23.1 aśokaphalavāḍaṃ ca daridratvaṃ karoti hi /
Ratnadīpikā, 3, 23.2 dhanāḍhyaṃ putrasaubhāgyaṃ karoti madhusannibham //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
RājMār zu YS, 3, 51.1, 7.0 tasmin upanimantraṇe nānena saṅgaḥ kartavyaḥ nāpi smayaḥ //
RājMār zu YS, 3, 51.1, 10.0 ataḥ saṅgasmayayos tena varjanaṃ kartavyam //
Rājanighaṇṭu
RājNigh, Gr., 14.1 vyaktiḥ kṛtātra karṇāṭamahārāṣṭrīyabhāṣayā /
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, Parp., 66.2 buddhiṃ prajñāṃ ca medhāṃ ca kuryād āyuṣyavardhanī //
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 231.2 kāsacchardijvarān hanti pittakopaṃ karoti ca //
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 210.2 pittāsraśamanī rucyā kurute kāsapīnasau //
RājNigh, Mūl., 212.2 kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca //
RājNigh, Śālm., 83.2 balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit //
RājNigh, Kar., 62.2 cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt //
RājNigh, Āmr, 53.2 balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam //
RājNigh, Āmr, 54.2 āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam //
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 141.2 vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati //
RājNigh, Āmr, 257.1 śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ /
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
RājNigh, 12, 59.2 bhūtagrahopaśamanaṃ kurute ca pathyā śṛṅgāramaṅgalakarī janamohinī ca //
RājNigh, 13, 95.2 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //
RājNigh, 13, 123.2 kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //
RājNigh, 13, 148.2 iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //
RājNigh, 13, 169.2 āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //
RājNigh, 13, 213.2 saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ //
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 21.1 salilaṃ śītalaṃ supathyaṃ kurute pittakaphaprakopaṇam /
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Pānīyādivarga, 120.2 yatkurvanti tadutpannaṃ madhu chāttrakam īritam //
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Pānīyādivarga, 153.1 śarkarādhātakītoye kṛtaṃ śītaṃ manoharam /
RājNigh, Pānīyādivarga, 156.1 madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu /
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Kṣīrādivarga, 81.2 buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ //
RājNigh, Kṣīrādivarga, 111.2 tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ //
RājNigh, Kṣīrādivarga, 111.2 tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ //
RājNigh, Kṣīrādivarga, 114.2 kuṣṭhāpahaṃ svādu rasāyanottamaṃ pittaprakopaṃ kurute 'tidīpanam //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 90.2 śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam //
RājNigh, Śālyādivarga, 97.1 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
RājNigh, Manuṣyādivargaḥ, 122.2 vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ //
RājNigh, Siṃhādivarga, 39.2 atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ //
RājNigh, Siṃhādivarga, 188.2 buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam //
RājNigh, Rogādivarga, 53.3 tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha //
RājNigh, Rogādivarga, 83.2 atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān //
RājNigh, Rogādivarga, 86.2 sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram //
RājNigh, Rogādivarga, 87.2 bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ //
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
RājNigh, Sattvādivarga, 92.1 kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam /
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 14.2 baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavīti //
SDS, Rāseśvaradarśana, 25.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā /
SDS, Rāseśvaradarśana, 25.2 samānaṃ kurute devi pratyayaṃ dehalohayoḥ /
SDS, Rāseśvaradarśana, 27.3 sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti //
SDS, Rāseśvaradarśana, 39.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 14.1, 1.0 yena svabhāvena yā kriyā kriyate yatkarma niṣpādyate tadvīryam //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 7.0 yasmātsarvā kriyā vīryakṛtā vīryeṇa janitā //
SarvSund zu AHS, Sū., 9, 14.1, 8.0 tato yanna vīryaṃ tanna kiṃcit kurute //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 19.2, 3.0 śiśiraṃ punaḥ śītavīryaṃ tu hlādanādīn karoti //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 14.0 kiṃcana dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 22.0 tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 9, 29, 29.0 anyathā rasālāpānakādīnām anekadravyakṛtānām anabhyavahāra eva prāpnuyāt //
SarvSund zu AHS, Sū., 9, 29, 31.0 tasya rasavīryavipākānāṃ niścayasya kartumaśakyatvāt //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
SarvSund zu AHS, Sū., 16, 19.2, 6.0 atra cottamayā mātrayā snehapānadinānantaraṃ pathyaṃ kāryam //
SarvSund zu AHS, Sū., 16, 19.2, 8.0 punaranyasminnahani pathyaṃ kāryam //
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
SarvSund zu AHS, Sū., 16, 22.2, 4.0 tathā aṅgānāṃ śarīrāvayavānām adhomadhyordhvasaṃjñakānāṃ balaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 7.2, 3.0 trayo garbhāḥ antarāṇi yasyā iti kṛtvā //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 10.2, 2.0 tasyāṃ kuṭyāṃ kṛtasaṃniveśaḥ saṃśodhanaiḥ śuddhaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 23.2, 11.0 āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
Skandapurāṇa
SkPur, 1, 4.2 tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ //
SkPur, 3, 10.2 putrakāmaḥ prajāhetostapastīvraṃ cakāra ha //
SkPur, 3, 12.2 sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
SkPur, 3, 15.2 kṛtapracetanāyaiva tattvavinyāsakāriṇe //
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 4, 2.1 sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ /
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 4, 34.1 tataste sarvalokeśā namaścakrurmahātmane //
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 29.2 karomi na ca sammohaṃ yathā tvaṃ deva katthase //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 5, 36.2 mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ /
SkPur, 5, 53.2 śaraṇāgatāya dāntāya prasādaṃ kartum arhasi //
SkPur, 5, 69.2 kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham //
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
SkPur, 7, 11.2 cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
SkPur, 7, 20.2 bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
SkPur, 7, 32.1 tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam /
SkPur, 8, 6.1 niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ /
SkPur, 8, 7.1 atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 8, 23.2 āgatya tānṛṣīnprāha tapaḥ kuruta māciram //
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 9, 27.2 upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
SkPur, 10, 23.2 tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha /
SkPur, 10, 25.1 tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī /
SkPur, 10, 28.3 dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ //
SkPur, 10, 29.4 kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
SkPur, 11, 14.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
SkPur, 11, 15.2 tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
SkPur, 11, 18.1 tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram /
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
SkPur, 11, 27.1 pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ /
SkPur, 11, 36.3 tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
SkPur, 12, 1.4 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
SkPur, 12, 2.1 tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām /
SkPur, 12, 31.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
SkPur, 12, 32.2 tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata /
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 12, 48.3 tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 50.2 janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 12, 60.2 provāca vacanaṃ vyāsa mā kṛthās tapa ityuta //
SkPur, 13, 5.2 iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
SkPur, 13, 6.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
SkPur, 13, 6.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
SkPur, 13, 12.1 pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ /
SkPur, 13, 23.2 ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
SkPur, 13, 25.2 varārthamājagmurato vimūḍhā īśena yasmād vṛḍitāḥ kṛtāste //
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
SkPur, 13, 53.2 vapuścakāra deveśastryakṣaṃ paramamadbhutam /
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
SkPur, 13, 59.3 kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 110.2 raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ //
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 13, 130.2 yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam /
SkPur, 13, 132.1 jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitam /
SkPur, 14, 22.2 kṛtākṛtasya saṃvettre phalasaṃyogadāya ca //
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 15, 36.3 ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā //
SkPur, 17, 7.4 tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā //
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 18, 20.3 devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
SkPur, 18, 36.2 rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati //
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 19, 4.2 kariṣyati gatiṃ caiva iti vedavido viduḥ //
SkPur, 19, 19.1 evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 34.4 cūḍopanayanādīni karmāṇyasya cakāra saḥ //
SkPur, 20, 35.1 kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ /
SkPur, 20, 66.2 na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
SkPur, 23, 7.3 śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
SkPur, 23, 14.3 kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
SkPur, 23, 14.3 kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
SkPur, 23, 15.2 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 23, 35.2 sarvakāryavidhiṃ kartumādideśa pitāmaham //
SkPur, 23, 58.3 prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
SkPur, 25, 6.3 sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
SkPur, 25, 8.3 atharvāṅgirasau devau brahmatvamapi cakratuḥ //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
SkPur, 25, 37.1 tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā /
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
Smaradīpikā
Smaradīpikā, 1, 1.1 harakopānalenaiva bhasmībhūyākarot smaraḥ /
Smaradīpikā, 1, 13.2 bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam //
Spandakārikā
SpandaKār, 1, 9.1 nijāśuddhyāsamarthasya kartavyeṣvabhilāṣiṇaḥ /
SpandaKār, 1, 10.2 yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca //
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
SpandaKār, 1, 23.2 tadavaśyaṃ kariṣye 'hamiti saṃkalpya tiṣṭhati //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 1.2 somasūryodayaṃ kṛtvā sampādayati dehinaḥ //
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 13.0 parīkṣyam ity arhe śakye prāptakālatāyāṃ praiṣādau ca kṛtyaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 37.0 yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 5.3 buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.2 vyavasthitaḥ karotyeṣa viśvakāraṇam īśvaraḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.1 jātā tadaiva tadvastu kurvatyatra kriyocyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 31.0 mano'prāptaviṣayamiti na vicāraḥ kriyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 11.0 kiṃ kurvanto bhānavaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 2.0 ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 8.0 yaḥ punarapi bhūyo'pi ghaṭayati karoti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 13.0 tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 5.0 ye lokānāṃ prajānāṃ prabodhaṃ tattvajñānaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 2.0 yuṣmākaṃ śivaṃ bhadraṃ dadhatu puṣṇantu kurvantu vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 14.0 mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 10.0 pṛthvīṃ ca dharāṃ kurvadbhiḥ //
Tantrasāra
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 6.0 tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 24.0 tathaiva upāsā atra phalaṃ samucitaṃ karoti //
TantraS, 6, 63.0 ūrdhvādhas tu saṃcaran tisṛṣu nāḍīṣu gatāgataṃ karoti //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 49.0 na ca avairāgyakṛtaṃ tat avairāgyasyāpi araktidarśanāt //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 64.0 evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 9.0 kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito yāgasthānaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 10.0 asati vitte tu mahāmaṇḍalayāgo na kartavya eva //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 15.0 tathāvidhaṃ śiṣyam arghapātravipruṭprokṣitaṃ puṣpādibhiś ca pūjitaṃ kṛtvā samastam adhvānaṃ taddehe nyaset //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 14.0 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 44.0 tatra vibhavena devaṃ pūjayitvā āhutyā tarpayitvā pavitrakaṃ dadyāt sauvarṇamuktāratnaviracitāt prabhṛti paṭasūtrakārpāsakuśagarbhāntam api kuryāt //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 26.1 anavacchinnapadepsus tāṃ saṃvidam ātmasātkuryāt /
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
TantraS, Dvāviṃśam āhnikam, 43.2 śūnyāśūnyālayaṃ kuryād ekadaṇḍe 'nalānilau //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 2.2 mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām //
TĀ, 1, 7.2 kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ //
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 46.2 mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ //
TĀ, 1, 103.1 tatpravaṇamātmalābhātprabhṛti samaste 'pi kartavye /
TĀ, 1, 120.1 dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha /
TĀ, 1, 121.1 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
TĀ, 1, 223.2 svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā //
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
TĀ, 2, 50.1 idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam //
TĀ, 3, 41.1 ato 'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 110.2 kurvantyapi jñeyakalākāluṣyādbindurūpiṇī //
TĀ, 3, 173.2 atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ //
TĀ, 3, 195.1 aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām /
TĀ, 3, 211.1 pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale /
TĀ, 3, 246.2 ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ //
TĀ, 3, 281.1 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
TĀ, 4, 2.2 pravivikṣurvikalpasya kuryātsaṃskāramañjasā //
TĀ, 4, 60.2 tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ //
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 64.1 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
TĀ, 4, 74.1 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
TĀ, 4, 76.1 kiṃtu tūṣṇīṃ sthitiryadvā kṛtyaṃ tadanuvartanam /
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 4, 80.2 kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate //
TĀ, 4, 82.1 na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt /
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 4, 109.1 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
TĀ, 4, 176.1 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
TĀ, 4, 231.1 apavādena kartavyaḥ sāmānyavihite vidhau /
TĀ, 4, 238.2 tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ //
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 4, 277.1 asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ /
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
TĀ, 5, 96.1 bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ /
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 5, 135.1 te 'pyarthabhāvanāṃ kuryurmanorājyavadātmani /
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 19.2 anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ //
TĀ, 6, 20.1 atadrūḍhānyajanatākartavyaparilopanāt /
TĀ, 6, 100.2 āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat //
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 6, 114.2 tiṣṭhan māghādikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam //
TĀ, 6, 145.1 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
TĀ, 6, 195.1 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 47.2 tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt //
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 8, 88.1 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
TĀ, 8, 92.1 puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ /
TĀ, 8, 127.2 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām //
TĀ, 8, 138.1 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
TĀ, 8, 148.1 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
TĀ, 8, 160.2 śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca //
TĀ, 8, 195.2 vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām //
TĀ, 8, 207.1 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 350.1 tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute /
TĀ, 8, 367.1 sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā /
TĀ, 8, 401.2 tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ //
TĀ, 8, 434.2 yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam //
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 11, 7.1 kṛtaśca devadevena samayo 'paramārthatām /
TĀ, 11, 36.1 imau bhedāvubhau tattvabhedamātrakṛtāviti /
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
TĀ, 11, 69.1 aviśrāntatayā kuryuranavasthāṃ duruttarām /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 12, 11.2 kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ //
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
TĀ, 16, 2.1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
TĀ, 16, 8.1 kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ /
TĀ, 16, 22.1 pañcānāmanusandhānaṃ kuryādadvayabhāvanāt /
TĀ, 16, 26.1 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
TĀ, 16, 35.2 nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt //
TĀ, 16, 50.2 kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ //
TĀ, 16, 59.2 śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ //
TĀ, 16, 66.2 tato manuṣyatāmetya punarevaṃ karotyapi //
TĀ, 16, 69.1 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
TĀ, 16, 73.1 tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
TĀ, 16, 75.2 tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham //
TĀ, 16, 87.1 bhinnakāryākṛtivrātendriyacakrānusandhimān /
TĀ, 16, 89.2 kuryādatyantamabhyastamanyāntarbhāvapūritam //
TĀ, 16, 130.2 aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam //
TĀ, 16, 133.1 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 16, 192.1 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 196.1 apavarge 'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ /
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
TĀ, 16, 249.1 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
TĀ, 16, 262.2 paṇāyate karotīti vikalpasyocitau sphuṭam //
TĀ, 16, 270.1 guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau /
TĀ, 16, 276.2 tatsaṃskṛto 'pyanyadeṣa kurvansvātmani tṛpyati //
TĀ, 16, 300.2 yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ //
TĀ, 16, 303.1 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
TĀ, 16, 304.2 tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ //
TĀ, 16, 308.1 yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte /
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 11.1 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
TĀ, 17, 16.2 āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ //
TĀ, 17, 28.1 tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām /
TĀ, 17, 28.2 bahistathātmatābhāve kāryaṃ karmapadohanam //
TĀ, 17, 31.1 kṛtvātha śivahastena hṛdayaṃ parimarśayet /
TĀ, 17, 33.1 kuryādātmīyahṛdayasthitamapyavabhāsakam /
TĀ, 17, 35.1 tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ /
TĀ, 17, 36.2 garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām //
TĀ, 17, 37.2 tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 42.2 jātasya bhogabhoktṛtvaṃ karomyatha parāparām //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 46.1 pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 17, 87.1 mūlasthānātsamārabhya kṛtvā someśamantagam /
TĀ, 17, 88.2 kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran //
TĀ, 17, 93.2 punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu //
TĀ, 17, 95.2 kāryā nirbījikā dīkṣā śaktipātabalodaye //
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 17, 100.2 śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā //
TĀ, 17, 102.1 viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
TĀ, 18, 3.1 kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ /
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 19, 6.2 antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam //
TĀ, 19, 7.2 kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam //
TĀ, 19, 10.1 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
TĀ, 19, 12.1 āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm /
TĀ, 19, 18.2 kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje //
TĀ, 19, 19.1 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
TĀ, 19, 20.1 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
TĀ, 19, 23.2 iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ //
TĀ, 19, 24.1 anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati /
TĀ, 19, 25.2 svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ //
TĀ, 19, 26.2 yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ //
TĀ, 19, 27.1 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
TĀ, 19, 47.2 śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm //
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 19, 52.2 svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ //
TĀ, 19, 53.1 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
TĀ, 19, 54.2 svayaṃ vā guruṇā vātha kāryatvena maheśinā //
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
TĀ, 20, 9.2 sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā //
TĀ, 20, 11.2 tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm //
TĀ, 21, 11.1 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
TĀ, 21, 22.2 kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha //
TĀ, 21, 23.1 gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet /
TĀ, 21, 25.1 cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate /
TĀ, 21, 39.1 nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam /
TĀ, 21, 43.1 jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā /
TĀ, 21, 47.2 kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 21, 55.1 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
TĀ, 21, 56.1 parayojanaparyantaṃ kuryāttattvaviśodhanam /
TĀ, 21, 58.2 kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ //
TĀ, 21, 58.2 kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ //
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
TĀ, 26, 5.2 pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā //
TĀ, 26, 26.1 tathā kuryādgururguptihānirdoṣavatī yataḥ /
TĀ, 26, 29.1 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
TĀ, 26, 30.1 kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham /
TĀ, 26, 36.1 kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ /
TĀ, 26, 38.1 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
TĀ, 26, 52.1 dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ /
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
TĀ, 26, 64.1 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ /
TĀ, 26, 68.1 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
TĀ, 26, 69.1 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
TĀ, 26, 73.2 prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.2 śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.2 kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.1 asmin jale ca saṃnidhiṃ kuru śabdamatho vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 44.1 aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.1 aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.2 mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 60.1 vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 60.2 mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 61.2 pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 65.1 mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.1 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.1 jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.1 prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.1 ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām /
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 3.2 mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet //
ToḍalT, Caturthaḥ paṭalaḥ, 5.1 kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam /
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 9.2 kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 16.1 tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā /
ToḍalT, Caturthaḥ paṭalaḥ, 22.2 prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 23.1 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 24.1 ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram /
ToḍalT, Caturthaḥ paṭalaḥ, 33.2 tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet //
ToḍalT, Caturthaḥ paṭalaḥ, 34.2 jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 37.1 prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 38.1 prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 42.2 aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 9.2 karoti kārayedvāpi mama hatyāṃ karoti saḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 9.2 karoti kārayedvāpi mama hatyāṃ karoti saḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 10.2 niṣiddhācaraṇaṃ pāpaṃ karoti yadi pāmaraḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 12.2 nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām //
ToḍalT, Pañcamaḥ paṭalaḥ, 20.2 yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham //
ToḍalT, Pañcamaḥ paṭalaḥ, 24.1 mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 25.2 sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 28.1 guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
ToḍalT, Pañcamaḥ paṭalaḥ, 29.2 mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 31.2 śaktidīkṣā na kartavyā kadācidapi mohataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.1 etadanyanna kartavyaṃ śaktidīkṣāparo yadi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.2 vibhakte cākṣare caiva kriyate mūrtikalpanā //
ToḍalT, Navamaḥ paṭalaḥ, 43.1 jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm /
ToḍalT, Navamaḥ paṭalaḥ, 46.1 eva kṛte maheśāni yadi siddhirna jāyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 1.2 lokānāṃ ca vinodāya kariṣyāmi kathām imām //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 33.2 ato'haṃ kartum icchāmi tvām evottarasādhakam //
VetPV, Intro, 36.1 rājñā pratipannam evam ahaṃ kariṣyāmi //
VetPV, Intro, 46.1 gṛdhrākṛṣṭāntramālābhiḥ kṛtaprālambavibhramam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Ānandakanda
ĀK, 1, 2, 36.1 śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
ĀK, 1, 2, 58.1 sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ /
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 2, 59.1 prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati /
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 2, 79.1 maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam /
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 1, 2, 107.1 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 133.2 madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe //
ĀK, 1, 2, 136.2 abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ //
ĀK, 1, 2, 152.1 prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ /
ĀK, 1, 2, 158.1 mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca /
ĀK, 1, 2, 193.1 saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca /
ĀK, 1, 2, 211.2 svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā //
ĀK, 1, 2, 237.2 saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ //
ĀK, 1, 2, 251.2 yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim //
ĀK, 1, 2, 258.1 tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat /
ĀK, 1, 2, 258.2 saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram //
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā //
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
ĀK, 1, 2, 267.1 nyāsaṃ devasya kurvīta mūlamantreṇa homayet /
ĀK, 1, 2, 268.1 aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet /
ĀK, 1, 2, 268.2 prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam /
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 3, 29.2 kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā //
ĀK, 1, 3, 31.2 śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam //
ĀK, 1, 3, 40.2 devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru //
ĀK, 1, 3, 41.1 atandrito japaṃ kuryāt śāstraśravaṇamādarāt /
ĀK, 1, 3, 42.1 prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho /
ĀK, 1, 3, 56.1 aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam /
ĀK, 1, 3, 58.2 kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ //
ĀK, 1, 3, 67.1 tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
ĀK, 1, 3, 69.2 svaśāstrārthāvagamanaṃ kuryātsūtendrasaṃskṛtim //
ĀK, 1, 3, 71.2 kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ //
ĀK, 1, 3, 71.2 kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ //
ĀK, 1, 3, 77.2 tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat //
ĀK, 1, 3, 83.1 ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ /
ĀK, 1, 3, 89.1 kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
ĀK, 1, 3, 90.2 guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ //
ĀK, 1, 3, 108.1 rephadīrghayutaṃ kuryātkarāṅganyāsamācaret /
ĀK, 1, 3, 123.1 adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit /
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 23.2 prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā //
ĀK, 1, 4, 34.2 mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ //
ĀK, 1, 4, 47.1 ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 51.2 pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt //
ĀK, 1, 4, 54.1 āpyāyanārthaṃ sūtasya karma kuryānnirodhanam /
ĀK, 1, 4, 56.1 kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu /
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 64.2 mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ //
ĀK, 1, 4, 66.2 evaṃ saptadinaṃ kuryāttataścāraṇamācaret //
ĀK, 1, 4, 73.1 gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam /
ĀK, 1, 4, 81.2 kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam //
ĀK, 1, 4, 82.1 evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam /
ĀK, 1, 4, 86.1 triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 4, 102.1 kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā /
ĀK, 1, 4, 120.2 tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ //
ĀK, 1, 4, 139.2 svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam //
ĀK, 1, 4, 149.2 khalalyāṃ taccaretsūto nātra kāryā vicāraṇā //
ĀK, 1, 4, 159.1 gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā /
ĀK, 1, 4, 162.1 taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
ĀK, 1, 4, 166.1 evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari /
ĀK, 1, 4, 176.1 kurvīta vaṭikāḥ koṣṭhīyantre satvaṃ vipātayet /
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.2 vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam //
ĀK, 1, 4, 205.1 mūṣāpralepātkurute sarvadvandveṣu melanam /
ĀK, 1, 4, 217.1 dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet /
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 231.2 mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam //
ĀK, 1, 4, 232.2 amlena mardayetpiṣṭiṃ kṛtvā tadgolakam //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 236.1 nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
ĀK, 1, 4, 239.1 evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam /
ĀK, 1, 4, 290.1 evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
ĀK, 1, 4, 313.1 śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat /
ĀK, 1, 4, 314.2 evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute //
ĀK, 1, 4, 351.1 kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
ĀK, 1, 4, 359.2 evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ //
ĀK, 1, 4, 366.1 pratigrāse tvidaṃ kuryātpunargrāsam apekṣate /
ĀK, 1, 4, 399.1 kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet /
ĀK, 1, 4, 420.2 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca //
ĀK, 1, 4, 420.2 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca //
ĀK, 1, 4, 428.2 evaṃ kṛte hīrakasya drutir bhavati sūtavat //
ĀK, 1, 4, 474.1 mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam /
ĀK, 1, 4, 475.1 amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 478.2 nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ //
ĀK, 1, 4, 489.1 evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ /
ĀK, 1, 4, 494.1 madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam /
ĀK, 1, 4, 495.2 tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman //
ĀK, 1, 4, 498.2 kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet //
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 11.1 mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ /
ĀK, 1, 5, 37.1 mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha /
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 6, 10.1 evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam /
ĀK, 1, 6, 13.1 kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi /
ĀK, 1, 6, 13.2 evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam //
ĀK, 1, 6, 18.1 pañcakarmeti kathitaṃ kramāt kuryād virecane /
ĀK, 1, 6, 26.2 evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam //
ĀK, 1, 6, 27.1 samyagjātabalo bhūtvā tataḥ kuryād rasāyanam /
ĀK, 1, 6, 36.1 āroṭakarase cetthaṃ kuryānmatprāṇavallabhe /
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 6, 78.1 maithunāccalite śukle trisaptāhād adhaḥ kṛtāt /
ĀK, 1, 6, 79.1 yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam /
ĀK, 1, 6, 85.1 hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
ĀK, 1, 7, 13.1 yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
ĀK, 1, 7, 24.2 dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam //
ĀK, 1, 7, 42.1 evaṃ kṛte hīrakasya drutir bhavati sūtavat /
ĀK, 1, 7, 42.2 padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet //
ĀK, 1, 7, 43.1 abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam /
ĀK, 1, 7, 52.2 divyam evaṃvidhaṃ svarṇaṃ paṭṭakaṃ kaṇaśaḥ kṛtam //
ĀK, 1, 7, 58.2 piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari //
ĀK, 1, 7, 59.1 palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt /
ĀK, 1, 7, 101.2 ślakṣṇaṃ piṣṭvā vaṭīḥ kuryāt karṣamātrāḥ sureśvari //
ĀK, 1, 7, 103.2 tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ //
ĀK, 1, 7, 104.2 evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet //
ĀK, 1, 7, 111.1 pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ /
ĀK, 1, 7, 111.2 ādau mantrastataḥ karma kartavyo mantra ucyate //
ĀK, 1, 7, 120.1 sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt /
ĀK, 1, 7, 121.2 sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa //
ĀK, 1, 7, 131.2 dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam //
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 156.1 darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam /
ĀK, 1, 7, 164.2 tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam //
ĀK, 1, 7, 166.2 piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ //
ĀK, 1, 7, 173.2 puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi //
ĀK, 1, 9, 4.1 kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake /
ĀK, 1, 9, 6.1 pātayetpātanāyantre kuryādevaṃ tu saptadhā /
ĀK, 1, 9, 21.2 prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike //
ĀK, 1, 9, 23.2 tasmātsarvaprayatnena kuryājjāraṇapūrvakam //
ĀK, 1, 9, 38.1 taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet /
ĀK, 1, 9, 40.1 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam /
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 101.1 kṛtvā taṃ marditaṃ sūtaṃ mūṣāyāṃ nikṣipetsudhīḥ /
ĀK, 1, 9, 102.1 evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam /
ĀK, 1, 9, 104.2 aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam //
ĀK, 1, 9, 122.2 mukhīkṛtarase kuryātpūrvavadvyomajāraṇam //
ĀK, 1, 9, 123.1 samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ /
ĀK, 1, 9, 152.2 samukhe pārade kuryātpūrvavadvajrajāraṇām //
ĀK, 1, 9, 159.2 kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 188.1 pratyekaṃ pāradasamameva kāryaṃ sureśvari /
ĀK, 1, 10, 6.1 prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
ĀK, 1, 10, 18.1 yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 28.1 yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca /
ĀK, 1, 10, 31.1 pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
ĀK, 1, 10, 35.2 yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu //
ĀK, 1, 10, 36.1 dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
ĀK, 1, 10, 37.1 pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum /
ĀK, 1, 10, 42.1 piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite /
ĀK, 1, 10, 43.2 yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat //
ĀK, 1, 10, 45.1 pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ /
ĀK, 1, 10, 47.2 tridinājjāyate piṣṭiḥ punar jambīragām kuru //
ĀK, 1, 10, 50.1 āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ /
ĀK, 1, 10, 51.1 pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ /
ĀK, 1, 10, 53.1 pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam /
ĀK, 1, 10, 53.2 yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 54.2 pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet //
ĀK, 1, 10, 58.2 yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ //
ĀK, 1, 10, 59.2 pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ //
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 71.1 vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
ĀK, 1, 10, 83.1 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
ĀK, 1, 10, 84.1 pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ /
ĀK, 1, 10, 87.2 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ //
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 116.1 kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 124.1 vajrakāñcanabījena sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 130.1 kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā /
ĀK, 1, 10, 133.2 kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā //
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 11, 7.1 pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye /
ĀK, 1, 11, 8.1 kāle tu yā kanyā kuryātsaṃbhogamāyatam /
ĀK, 1, 11, 12.2 teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak //
ĀK, 1, 12, 9.2 upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ //
ĀK, 1, 12, 34.2 jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam //
ĀK, 1, 12, 56.1 amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet /
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 12, 59.2 nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā //
ĀK, 1, 12, 62.1 lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
ĀK, 1, 12, 83.1 evaṃ kuryātprayatnena caikaviṃśativāsaram /
ĀK, 1, 12, 88.1 svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ /
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 12, 144.2 devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet //
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 12, 187.2 tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam //
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 12, 201.20 evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 13, 30.1 etasmādadhikā vṛddhirna kāryā siddhilipsunā /
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 14, 2.2 kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ /
ĀK, 1, 14, 9.2 ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ //
ĀK, 1, 14, 10.1 ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam /
ĀK, 1, 14, 35.2 tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane //
ĀK, 1, 14, 36.1 kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat /
ĀK, 1, 14, 43.1 āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk /
ĀK, 1, 15, 17.1 vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam /
ĀK, 1, 15, 18.2 tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam //
ĀK, 1, 15, 24.2 kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ //
ĀK, 1, 15, 31.1 taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa /
ĀK, 1, 15, 57.1 oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
ĀK, 1, 15, 57.1 oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
ĀK, 1, 15, 63.1 samāharetkṛtasnāno maunī mantraṃ samuccaran /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 99.2 pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam //
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 107.2 tailaṃ katakamūlotthaṃ kuryātpātālayantrake //
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 133.2 cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam //
ĀK, 1, 15, 151.1 seveta dīpanaṃ tena karotyāmavināśanam /
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 183.1 saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam /
ĀK, 1, 15, 220.1 chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam /
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 15, 250.1 samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet /
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 15, 270.1 tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ /
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 281.1 evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 15, 289.1 tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet /
ĀK, 1, 15, 291.2 kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet //
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 15, 301.1 rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ /
ĀK, 1, 15, 307.1 kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet /
ĀK, 1, 15, 319.2 asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā //
ĀK, 1, 15, 326.1 sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā /
ĀK, 1, 15, 336.1 saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ĀK, 1, 15, 358.1 evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm /
ĀK, 1, 15, 360.2 tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam //
ĀK, 1, 15, 363.1 tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 405.1 saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam /
ĀK, 1, 15, 412.1 tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet /
ĀK, 1, 15, 418.2 supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet //
ĀK, 1, 15, 428.2 kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ //
ĀK, 1, 15, 432.1 vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param /
ĀK, 1, 15, 440.1 āloḍya modakānkuryātkāmī kandarpamodakān /
ĀK, 1, 15, 446.2 saṃyojya vijayāṃ kuryānmodakān karṣamātrakān //
ĀK, 1, 15, 457.1 kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām /
ĀK, 1, 15, 484.1 vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare /
ĀK, 1, 15, 487.1 dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
ĀK, 1, 15, 499.2 kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat //
ĀK, 1, 15, 503.1 kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 546.1 prabhāte ca samutthāya kṛtaprāgetanakramaḥ /
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 553.1 ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
ĀK, 1, 15, 563.1 māsād anantaraṃ kuryāttilośīrakacandanaiḥ /
ĀK, 1, 15, 566.1 kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
ĀK, 1, 15, 625.1 giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ /
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 16, 2.2 aṅkolamūlaṃ vitṛṇaṃ kṛtvā saṃmārjya śodhanam //
ĀK, 1, 16, 6.2 vituṣāṇi ca bījāni kuryāt tanmukhagharṣaṇam //
ĀK, 1, 16, 7.1 kuryāttato viśālāsye pātre mṛccūrṇalepanam /
ĀK, 1, 16, 12.2 gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam //
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 16, 34.2 eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ //
ĀK, 1, 16, 42.1 pratyahaṃ karṇapūraṃ ca evaṃ kuryādrasāyanam /
ĀK, 1, 16, 49.2 tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam //
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 16, 87.1 kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ /
ĀK, 1, 16, 89.1 kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet /
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 94.2 ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt //
ĀK, 1, 16, 99.1 lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 115.1 pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ /
ĀK, 1, 16, 117.1 vitṛṇaṃ paritaḥ kṛtvā khātvāmbu pariṣecayet /
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
ĀK, 1, 17, 15.2 pibettoyaṃ tataḥ kuryānmalamūtravisarjanam //
ĀK, 1, 17, 16.1 sandhyāvandanakarmādi kurvansvecchāśano bhavet /
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 17, 47.1 tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam /
ĀK, 1, 17, 63.2 tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret //
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 17, 75.1 sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye /
ĀK, 1, 19, 61.2 kālāgarudraveṇaiva carcāṃ kurvīta vigrahe //
ĀK, 1, 19, 63.1 javādyairupaliptāni kṛtvā śirasi dhārayet /
ĀK, 1, 19, 71.1 gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm /
ĀK, 1, 19, 79.2 javādyairlepitāḥ kṛtvā vahetkalhāramutpalam //
ĀK, 1, 19, 86.1 jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam /
ĀK, 1, 19, 94.2 taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ //
ĀK, 1, 19, 104.2 tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ //
ĀK, 1, 19, 114.1 phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
ĀK, 1, 19, 156.2 kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet //
ĀK, 1, 19, 202.2 bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat //
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
ĀK, 1, 19, 211.1 āṭopamasakṛtkuryācchleṣmajān āmayānapi /
ĀK, 1, 19, 213.2 kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye //
ĀK, 1, 20, 83.1 mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 20, 85.2 na dhāvati maruttatra karṇasaṃkocane kṛte //
ĀK, 1, 20, 87.2 evaṃ kṛte mūlabandhe kṣīyate malamūlakam //
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 20, 135.1 kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 21, 1.2 kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
ĀK, 1, 21, 4.2 parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām //
ĀK, 1, 21, 5.1 kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /
ĀK, 1, 21, 9.1 sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam /
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
ĀK, 1, 22, 5.2 vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 22, 16.2 tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā //
ĀK, 1, 22, 22.1 kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam /
ĀK, 1, 22, 22.2 bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt /
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
ĀK, 1, 22, 79.2 revatyāṃ bodhivandākalatayā kṛtakautukā //
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
ĀK, 1, 22, 86.2 kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam //
ĀK, 1, 22, 88.2 vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam //
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 1, 23, 27.1 taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam /
ĀK, 1, 23, 28.2 kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake //
ĀK, 1, 23, 30.2 pātayetpātanāyantre kuryādevaṃ tu saptadhā //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 36.1 kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet /
ĀK, 1, 23, 46.2 chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca //
ĀK, 1, 23, 52.1 mardanaṃ dhamanaṃ kuryād bhūyo bhūyaḥ sureśvari /
ĀK, 1, 23, 55.2 tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet //
ĀK, 1, 23, 61.1 kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 75.1 tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
ĀK, 1, 23, 87.2 mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ //
ĀK, 1, 23, 116.2 taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet //
ĀK, 1, 23, 118.2 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam //
ĀK, 1, 23, 127.1 vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake /
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 146.1 evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
ĀK, 1, 23, 155.1 stanayantre lohakṛte gandhakaṃ piṣṭitulyakam /
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 169.2 karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye //
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 184.1 kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam /
ĀK, 1, 23, 186.2 niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ //
ĀK, 1, 23, 189.1 ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam /
ĀK, 1, 23, 198.2 jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam //
ĀK, 1, 23, 210.1 evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ /
ĀK, 1, 23, 219.2 kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet //
ĀK, 1, 23, 222.1 kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet /
ĀK, 1, 23, 224.1 ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ĀK, 1, 23, 232.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām /
ĀK, 1, 23, 260.1 kaṭakaṃ kaṅkaṇaṃ kāryaṃ rasaliṅgaṃ varānane /
ĀK, 1, 23, 260.2 saṃkocamaraṇaṃ tena kartavyaṃ paramādbhutam //
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 268.1 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye /
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 328.2 mūṣāyāṃ pūrvayogena kurute sūtabandhanam //
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 368.2 tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam //
ĀK, 1, 23, 374.2 tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ //
ĀK, 1, 23, 375.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
ĀK, 1, 23, 400.2 mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca //
ĀK, 1, 23, 401.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 404.1 vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā /
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 411.2 kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati //
ĀK, 1, 23, 417.2 grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ //
ĀK, 1, 23, 418.2 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram //
ĀK, 1, 23, 444.2 naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet //
ĀK, 1, 23, 454.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
ĀK, 1, 23, 455.1 kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
ĀK, 1, 23, 478.1 snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ /
ĀK, 1, 23, 483.1 eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam /
ĀK, 1, 23, 494.1 aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim /
ĀK, 1, 23, 511.1 kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca /
ĀK, 1, 23, 515.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 23, 580.1 kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
ĀK, 1, 23, 583.1 śatena bata kālena kuryāddehe rasāyanam /
ĀK, 1, 23, 586.2 sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ //
ĀK, 1, 23, 627.1 icchayā kurute sṛṣṭimicchayā saṃharejjagat /
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 23, 669.1 kāntapātreṇa taṃ kṛtvā mardayellohamuṣṭinā /
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 23, 731.2 mūṣālepaḥ kṛtaḥ prājño vajramelāpakaḥ sukham //
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 24, 15.1 sparśanātsarvalohāni rajataṃ ca kariṣyati /
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 24, 43.1 naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet /
ĀK, 1, 24, 53.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet //
ĀK, 1, 24, 63.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
ĀK, 1, 24, 64.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
ĀK, 1, 24, 66.2 kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 69.1 kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
ĀK, 1, 24, 117.2 golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam //
ĀK, 1, 24, 123.1 saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
ĀK, 1, 24, 137.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
ĀK, 1, 24, 147.2 taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram //
ĀK, 1, 24, 152.1 ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 24, 157.1 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām /
ĀK, 1, 24, 165.1 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet /
ĀK, 1, 24, 174.1 loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet /
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 1, 24, 181.1 samena loṇayantrasthaṃ kṛtvā tadvipaceddinam /
ĀK, 1, 24, 187.2 tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet //
ĀK, 1, 25, 7.2 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //
ĀK, 1, 25, 8.1 bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /
ĀK, 1, 25, 10.1 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /
ĀK, 1, 25, 18.1 rasena sāraṇāyantre tadīyā gulikā kṛtā /
ĀK, 1, 25, 19.1 kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /
ĀK, 1, 25, 42.1 palaviṃśati nāgasya śuddhasya kṛtacakrikam /
ĀK, 1, 25, 45.1 cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /
ĀK, 1, 25, 46.2 puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //
ĀK, 1, 25, 54.2 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
ĀK, 1, 25, 60.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //
ĀK, 1, 25, 62.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
ĀK, 1, 25, 74.2 drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //
ĀK, 1, 25, 78.1 prativāpyādikaṃ kāryaṃ drutalohe sunirmale /
ĀK, 1, 25, 89.1 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /
ĀK, 1, 25, 95.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
ĀK, 1, 25, 107.1 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
ĀK, 1, 26, 8.1 adhastād droṇikā kāryā vahniprajvālanocitā /
ĀK, 1, 26, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //
ĀK, 1, 26, 13.2 kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //
ĀK, 1, 26, 31.2 ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
ĀK, 1, 26, 33.2 kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //
ĀK, 1, 26, 36.2 tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //
ĀK, 1, 26, 38.2 anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //
ĀK, 1, 26, 39.1 tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
ĀK, 1, 26, 48.2 gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //
ĀK, 1, 26, 56.1 lehavat kṛtabarbūrakvāthena parimiśritam /
ĀK, 1, 26, 75.1 karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
ĀK, 1, 26, 86.2 kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
ĀK, 1, 26, 91.2 susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 96.2 nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 105.1 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /
ĀK, 1, 26, 107.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
ĀK, 1, 26, 109.1 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
ĀK, 1, 26, 116.2 sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //
ĀK, 1, 26, 125.1 kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
ĀK, 1, 26, 132.1 kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /
ĀK, 1, 26, 162.1 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
ĀK, 1, 26, 182.2 andhramūṣā ca kartavyā gostanākārasannibhā //
ĀK, 1, 26, 191.1 yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /
ĀK, 1, 26, 194.1 raktavargakṛtālepā samuktā svarṇakarmasu /
ĀK, 1, 26, 195.1 śuklavargakṛtālepā śuklaśuddhiṣu śasyate /
ĀK, 1, 26, 196.1 viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /
ĀK, 1, 26, 197.1 kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /
ĀK, 1, 26, 205.2 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //
ĀK, 2, 1, 22.1 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
ĀK, 2, 1, 31.1 evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /
ĀK, 2, 1, 45.1 saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /
ĀK, 2, 1, 52.2 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //
ĀK, 2, 1, 56.1 utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
ĀK, 2, 1, 78.1 karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /
ĀK, 2, 1, 103.1 puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /
ĀK, 2, 1, 104.1 mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /
ĀK, 2, 1, 109.1 suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
ĀK, 2, 1, 110.1 saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /
ĀK, 2, 1, 134.1 puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /
ĀK, 2, 1, 136.2 prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //
ĀK, 2, 1, 145.2 kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //
ĀK, 2, 1, 148.1 yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /
ĀK, 2, 1, 149.1 pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /
ĀK, 2, 1, 149.2 sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //
ĀK, 2, 1, 157.2 puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ //
ĀK, 2, 1, 159.1 puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
ĀK, 2, 1, 174.2 evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //
ĀK, 2, 1, 203.2 sarvalohāni kurvanti suvarṇaṃ tārameva ca //
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 1, 277.1 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /
ĀK, 2, 1, 325.1 pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /
ĀK, 2, 2, 8.2 dhāraṇādeva tatkuryāccharīramajarāmayam //
ĀK, 2, 2, 14.1 na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
ĀK, 2, 2, 16.2 yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati //
ĀK, 2, 2, 26.2 śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam //
ĀK, 2, 2, 30.2 hemapatrāṇi kurvīta vilimpedrasabhasmanā //
ĀK, 2, 3, 10.1 karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām /
ĀK, 2, 3, 28.2 rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam //
ĀK, 2, 4, 39.1 tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām /
ĀK, 2, 4, 49.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
ĀK, 2, 4, 54.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
ĀK, 2, 5, 3.2 lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale //
ĀK, 2, 5, 8.2 karoti sevanālloham aśodhitam amāritam //
ĀK, 2, 5, 19.2 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet //
ĀK, 2, 5, 23.2 kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam //
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 5, 31.2 evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ //
ĀK, 2, 5, 32.1 ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 5, 44.2 śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm //
ĀK, 2, 5, 60.2 lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet //
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
ĀK, 2, 5, 75.1 dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam /
ĀK, 2, 7, 7.2 kākatuṇḍī kṛtasnehā rājarītiguṇānugā //
ĀK, 2, 7, 26.1 tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet /
ĀK, 2, 7, 26.3 abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
ĀK, 2, 7, 32.1 mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā /
ĀK, 2, 7, 36.2 tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ //
ĀK, 2, 7, 38.2 trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane //
ĀK, 2, 7, 45.1 karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ /
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 7, 59.1 teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā /
ĀK, 2, 7, 61.1 tatsatvaṃ kaṇaśaḥ kṛtvā mitrapañcakasaṃyutam /
ĀK, 2, 7, 64.1 pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ /
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 7, 70.2 evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe //
ĀK, 2, 7, 73.1 sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet /
ĀK, 2, 7, 73.2 evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā //
ĀK, 2, 7, 76.2 evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ //
ĀK, 2, 7, 77.2 evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet //
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 7, 83.1 evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā /
ĀK, 2, 7, 84.2 evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet //
ĀK, 2, 7, 86.1 evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam /
ĀK, 2, 7, 88.2 mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ //
ĀK, 2, 7, 104.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
ĀK, 2, 7, 107.2 na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ //
ĀK, 2, 7, 110.2 hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
ĀK, 2, 7, 112.1 padmarāgādiratnāni tathā kuryātsureśvari //
ĀK, 2, 8, 8.1 dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
ĀK, 2, 8, 45.2 āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām //
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 73.1 uttarāvāruṇīdugdhaistatkṛte golake kṣipet /
ĀK, 2, 8, 78.1 lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
ĀK, 2, 8, 87.2 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 95.2 secanāntaṃ tataḥ kuryādekaviṃśativārakam //
ĀK, 2, 8, 98.2 evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet //
ĀK, 2, 8, 102.1 ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā /
ĀK, 2, 8, 107.1 ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ /
ĀK, 2, 8, 134.2 vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam //
ĀK, 2, 8, 138.2 āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca //
ĀK, 2, 8, 186.1 anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham /
ĀK, 2, 8, 209.2 bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 22.2 sā somavallī rasabandhakarma karoti rākādivasopanītā //
ĀK, 2, 9, 25.2 karoti somavṛkṣo'pi rasabandhavadhādikam //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 84.1 latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam /
Āryāsaptaśatī
Āsapt, 1, 13.2 sa jayati yena kṛtā śrīr anurūpā padmanābhasya //
Āsapt, 1, 26.1 kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ /
Āsapt, 1, 29.1 yābhir anaṅgaḥ sāṅgīkṛtaḥ striyo 'strīkṛtāś ca tā yena /
Āsapt, 1, 36.2 etatkṛtakāruṇye kim anyathā roditi grāvā //
Āsapt, 1, 50.1 bālākaṭākṣasūtritam asatīnetratribhāgakṛtabhāṣyam /
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āsapt, 2, 31.1 añjalir akāri lokair mlānim anāptaiva rañjitā jagatī /
Āsapt, 2, 32.2 prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi //
Āsapt, 2, 38.1 asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm /
Āsapt, 2, 40.2 kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām //
Āsapt, 2, 47.1 agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam /
Āsapt, 2, 57.1 atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi /
Āsapt, 2, 70.2 kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye //
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 82.1 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
Āsapt, 2, 90.2 mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā //
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 112.1 iha kapaṭakutukataralitadṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
Āsapt, 2, 143.1 eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri /
Āsapt, 2, 154.2 mayi padapatite kevalam akāri śukapañjaro vimukhaḥ //
Āsapt, 2, 155.1 kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ /
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 178.1 kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ /
Āsapt, 2, 198.1 gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau /
Āsapt, 2, 217.2 nayanam idaṃ sphuṭanakhapadaniveśakṛtakopakuṭilabhru //
Āsapt, 2, 242.2 kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā //
Āsapt, 2, 260.2 aṅgīkṛtakarapattro yas tava hastagrahaṃ kurute //
Āsapt, 2, 261.1 te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ /
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Āsapt, 2, 280.1 dṛṣṭam adṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitastanayā /
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Āsapt, 2, 350.2 vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām //
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Āsapt, 2, 388.2 kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ //
Āsapt, 2, 399.1 bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva /
Āsapt, 2, 404.1 bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ /
Āsapt, 2, 410.1 bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya /
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Āsapt, 2, 435.2 kṛtakarabandhavilambaḥ pariṇayane giriśakarakampaḥ //
Āsapt, 2, 441.2 snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam //
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Āsapt, 2, 465.2 kurvāṇā halikavadhūḥ praśasyate vyājato yuvabhiḥ //
Āsapt, 2, 512.1 vihitāsamaśarasamaro jitagāṅgeyacchaviḥ kṛtāṭopaḥ /
Āsapt, 2, 540.2 so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ //
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 567.1 saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī /
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Āsapt, 2, 585.2 anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ //
Āsapt, 2, 611.1 sakhi moghīkṛtamadane pativrate kas tavādaraṃ kurute /
Āsapt, 2, 640.2 dviradasya durjanasya ca madaṃ cakāraiva dānam api //
Āsapt, 2, 649.1 saudhagavākṣagatāpi hi dṛṣṭis taṃ sthitikṛtaprayatnam api /
Āsapt, 2, 678.2 kṛtāryāsaptaśatīm etāṃ govardhanācāryaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 5.2 kriyate cakradattena ṭīkāyurvedadīpikā //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 24.2, 12.0 bubudha iti na kṛtavān //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi vā samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 6, 11.0 pṛthivyādyutkarṣaśca kālaviśeṣaprabhāvakṛtaḥ kāryadarśanādunneyaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 12, 2.0 apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 10.0 harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 47.0 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 5.0 kathaṃ kurvantītyāha tasmiṃs tasminn ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 6.0 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 43.4, 5.0 mohayati vaicittyaṃ kurute //
ĀVDīp zu Ca, Sū., 26, 43.4, 6.0 mūrchayatīti saṃjñānāśaṃ karoti //
ĀVDīp zu Ca, Sū., 26, 43.7, 4.0 glapayati harṣakṣayaṃ karoti //
ĀVDīp zu Ca, Sū., 26, 43.7, 8.0 avagṛhṇātīti baddhāni karoti //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 27, 3, 1.0 kiṃ tadannapānaṃ karotītyāha iṣṭetyādi //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 16.0 sattvamūrjayatīti manobalaṃ karoti //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 10.0 snehayatītyādau tu tatkaroti tadācaṣṭe iti ṇic //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 18.0 glapayati harṣakṣayaṃ karoti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 7.9, 19.0 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 30.2, 1.0 sampratyahitāhārajanitān doṣān darśayan yathākartavyam upadiśati vividhādityādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 4.0 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 5.0 vilambante kadācid iti kadācidvyādhikaraṇe vilambaṃ kurvanti //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 2.0 ahitārthasevādi ca rogaṃ karotīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Vim., 1, 2, 5.0 rasavimānam adhikṛtya kṛto 'dhyāyo rasavimānam //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 17.0 sthānāntaragataścaiva vikārān kurute bahūn iti //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 22.1, 2.0 svābhāvika iti saṃskārādyakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 25.2, 3.0 parihrāsayatīti bhinnasaṃghātaṃ karoti //
ĀVDīp zu Ca, Vim., 1, 25.4, 1.0 pūrvasyeti dināntarakṛtasya //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.3 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 17.2, 4.0 udāsīnasya hi sūkṣmasya bhedapratipādanam ihānatiprayojanam iti na kṛtam //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 28.2, 1.0 naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 11.0 aparaṃ dvayamiti prakārāntarakṛtaṃ vyaktāvyaktadvayam //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 9.0 anyatrāpi ca bhāgatraye yāmavibhāgaṃ kṛtvā abhidhānaśāstre triyāmā niśābhidhīyate //
ĀVDīp zu Ca, Śār., 1, 116.2, 1.0 saṃprati karmasaṃprāptikṛtamapi gadaṃ kālaviśeṣavyajyamānatayā darśayannāha nirdiṣṭamityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 11.0 aiśvaram iti yogaprabhāvād upapannaiśvaryakṛtam //
ĀVDīp zu Ca, Śār., 1, 146.2, 4.0 kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 4.0 kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 6.0 anahaṃkāra iti mamedam ahaṃ karomītyādibuddhivarjanam //
ĀVDīp zu Ca, Śār., 1, 153.2, 5.0 na cātmakṛtakam iti na cātmanodāsīnena kṛtam //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 24.2, 1.0 kuṭīpraveśena yat kriyate tat kuṭīprāveśikam //
ĀVDīp zu Ca, Cik., 1, 24.2, 2.0 vātātapasevayāpi yat kriyate tad vātātapikam //
ĀVDīp zu Ca, Cik., 1, 24.2, 8.0 kṛtavāpana iti kṛtakṣauraḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 8.0 kṛtavāpana iti kṛtakṣauraḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 2, 2.0 prāṇakāmaśabdam adhikṛtya kṛtam iti prāṇakāmīyam //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 2, 6.2, 2.0 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati //
ĀVDīp zu Ca, Cik., 2, 7.3, 2.0 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
ĀVDīp zu Ca, Si., 12, 41.1, 10.0 ātmanaḥ saṃskāre tantrāntarānītārthena saṃskāraṃ darśayannāha kṛtvā bahubhya ityādi //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 3.0 sūryamārutasevayāpi kriyata iti sauryamārutikaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 1.0 avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 22.2, 1.0 kuṭṭakamiti kuṭṭanenāṇuśaḥ kṛtam //
ĀVDīp zu Ca, Cik., 2, 4, 35.2, 2.0 utkārikāḥ kāryā ityatra punaḥ pāke naivotkārikākaraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.1 cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam /
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
ŚivaPur, Dharmasaṃhitā, 4, 37.2 rājye'bhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra //
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 1.0 moho vimohinī māyā tatkṛtāvaraṇāt kila //
ŚSūtraV zu ŚSūtra, 3, 10.1, 3.0 yogī kṛtapadas tatra svendriyaspandalīlayā //
ŚSūtraV zu ŚSūtra, 3, 15.1, 3.0 yoginā sāvadhānena kartavyam iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 25.1, 10.0 kalevarasthitis tasya kartavyety upadiśyate //
ŚSūtraV zu ŚSūtra, 3, 38.1, 10.0 samyaguttejanaṃ kuryād yenāsau tanmayo bhavet //
ŚSūtraV zu ŚSūtra, 3, 39.1, 4.0 kuryād bahirmukhatve 'pi dehākṣaviṣayātmani //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 1, 9.1 papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā /
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 14.13 adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre /
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śusa, 2, 3.22 yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 2.11 tato bahiḥsthaḥ phutkaroti vañcito 'haṃ dhūrtarājena /
Śusa, 3, 2.16 tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
Śusa, 3, 2.19 tato nṛpeṇa dvāvapyekatra kṛtau /
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
Śusa, 4, 1.4 kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 4, 8.1 taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
Śusa, 5, 1.3 gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
Śusa, 5, 2.5 ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa /
Śusa, 5, 5.3 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śusa, 6, 1.6 avidheyakalatrāśca ye cānye kṛtavairiṇaḥ //
Śusa, 6, 2.6 āgraheṇa kṛtaḥ patyau maṇḍakāgamanaṃ prati //
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 12.11 paścāttāpaṃ ca kurute /
Śusa, 7, 1.3 devāgraho na kartavyaḥ paścāttāpo bhaviṣyati /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 7, 8.1 abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 9, 4.17 tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
Śusa, 10, 1.2 kiṃ kartavyaṃ mayā kīra tvaṃ vadādya priyaṃvada /
Śusa, 10, 2.3 parasparaparitrāṇakṛtabandhaparāyaṇe /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 11, 3.1 gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam /
Śusa, 11, 3.2 yathā rambhikayā pūrvaṃ brāhmaṇārthe 'dbhutaṃ kṛtam //
Śusa, 11, 8.2 tena pratibodhitena ca kiṃ kriyate nu khalu ajñena //
Śusa, 11, 9.2 sarvamanyadahaṃ kariṣye /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 12.2 kaṇṭhasthite 'pi jīve mā sundari taṃ kariṣyasi //
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Śusa, 11, 23.4 tavehitaṃ kariṣyāmi /
Śusa, 11, 23.10 tataḥ sā patyau supte yadṛcchayā surataṃ cakāra /
Śusa, 12, 3.2 evaṃ ca sa tayo proktastathā cakāra /
Śusa, 13, 1.4 kṛtaṃ rājikayā cittamuttaraṃ dhūlisaṃyutam //
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 14, 7.13 tadadhunā mayā kṛtam /
Śusa, 15, 1.2 hasannāha śuko yāhi yadi kartuṃ tvamuttaram /
Śusa, 15, 1.3 vetsi yathā śriyādevyā nūpure 'pahṛte kṛtam //
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 15, 6.10 ityarthe divyaṃ karomi /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.23 evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.16 tatas tanmithunaṃ parasparaṃ nirbandhaṃ cakāra /
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Śusa, 17, 4.6 soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 19, 3.5 tairapi tathaiva kṛtam /
Śusa, 21, 2.14 ḍiṇḍimaghoṣaṇe kṛte kuṭṭinyā paṭahaḥ spṛṣṭaḥ /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 21, 10.2 kathyamānaśca peṭāhananakṛtasaṃjñena mantriṇā śrutaḥ /
Śusa, 21, 14.2 vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
Śusa, 22, 2.2 yadi vetsyuttaraṃ kiṃcidyathā māḍhukayā kṛtam //
Śusa, 22, 3.6 tato mūladevena dhūrtena tasminbhakte uṣṭrikā kṛtā /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 22, 3.10 tato mayā vighnāpahārāya viparītamidaṃ kṛtam /
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Śusa, 23, 25.6 tāṃ vaiśikāni kurvantīṃ sa prāha viśeṣaṃ vada /
Śusa, 23, 25.19 śatrūṇāṃ praṇipātena mā sma teṣu manaḥ kṛthāḥ //
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 28.2 kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca //
Śusa, 23, 29.3 tathā ca kṛte tena sarvasvaṃ dattam /
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Śusa, 23, 35.3 kṛte pratikṛtaṃ kuryā hiṃsite pratihiṃsitam /
Śusa, 23, 41.4 tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
Śusa, 23, 41.6 tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śusa, 25, 1.4 śvetāmbareṇa ruddhena yathā pūrvaṃ kṛtaṃ tathā //
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Śusa, 26, 3.3 tena ca tathā kṛtam /
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Śusa, 27, 2.9 tena tathā kṛtam /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 27, 2.13 tena ca tathā kṛtam /
Śusa, 28, 1.4 jārasaṃyuktayā pūrvaṃ yathā devikayā kṛtam //
Śusa, 28, 2.12 tayā tathā kṛtam /
Śyainikaśāstra
Śyainikaśāstra, 1, 14.2 kṛtena tena jāyeta brahma vācāmagocaram //
Śyainikaśāstra, 1, 18.1 pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā /
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Śyainikaśāstra, 1, 26.1 svargyaṃ yaśasyamāyuṣyaṃ karma kurvīta tatparaḥ /
Śyainikaśāstra, 1, 26.2 kurvanneveha karmāṇītyādi vede'pi niścayaḥ //
Śyainikaśāstra, 2, 8.1 kriyamāṇā tatprapañco nāṭakādau nirīkṣyatām /
Śyainikaśāstra, 2, 9.1 prāṇasandehakṛt kāryaṃ kṛtaṃ sāhasamucyate /
Śyainikaśāstra, 2, 9.1 prāṇasandehakṛt kāryaṃ kṛtaṃ sāhasamucyate /
Śyainikaśāstra, 3, 33.1 mokturdūrācchakuntādergrahaḥ śyenādibhiḥ kṛtaḥ /
Śyainikaśāstra, 3, 42.2 matsyaśaṅkhodrasūktīnāṃ bandhanaṃ cāpi kurvate //
Śyainikaśāstra, 4, 3.1 vidhāya kriyate moko hastamokaḥ sa ucyate /
Śyainikaśāstra, 4, 11.1 kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ /
Śyainikaśāstra, 4, 14.2 yadāhvāne no vilambaṃ kuryus tiryaṅ na vā gatim //
Śyainikaśāstra, 4, 22.2 kāryo mukhe śilākṣepastathā hastādidaṃśane //
Śyainikaśāstra, 4, 46.1 prāpyante te 'tisukṛtaiḥ śikṣāsaṃskāraśālinaḥ /
Śyainikaśāstra, 4, 58.1 utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām /
Śyainikaśāstra, 5, 19.1 vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike /
Śyainikaśāstra, 5, 32.1 athāmbudakṛtadhvāne vidyududdyotadīpite /
Śyainikaśāstra, 5, 33.1 dardurārāvavirute śikhaṇḍikṛtatāṇḍave /
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 5, 66.2 tataḥ prakṣālanam api kāryam āsyaviśuddhaye //
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Śyainikaśāstra, 6, 15.2 śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam //
Śyainikaśāstra, 6, 21.2 śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ //
Śyainikaśāstra, 6, 26.2 vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ //
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /
Śyainikaśāstra, 6, 33.1 yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim /
Śyainikaśāstra, 6, 42.2 gulikāstraprayogo hi kartavyaḥ kautukārthinā //
Śyainikaśāstra, 6, 54.2 nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet //
Śyainikaśāstra, 6, 61.1 dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām /
Śyainikaśāstra, 7, 4.2 satkārādi prabhurapi kuryāt protsāhavṛddhaye //
Śyainikaśāstra, 7, 7.2 kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ //
Śyainikaśāstra, 7, 11.2 svāvāsāya samāgacchet kathāḥ kurvan pṛthagvidhāḥ //
Śāktavijñāna
ŚāktaVij, 1, 21.1 yāni yāni vikārāṇi avasthā kurute sataḥ /
ŚāktaVij, 1, 22.1 amṛte seyam unmattā vikārān kurute bahūn /
ŚāktaVij, 1, 22.2 malatrayavikārau bahujanmasu yatkṛtam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 8.1 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /
ŚdhSaṃh, 2, 11, 12.1 nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /
ŚdhSaṃh, 2, 11, 12.2 vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //
ŚdhSaṃh, 2, 11, 28.2 sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /
ŚdhSaṃh, 2, 11, 30.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
ŚdhSaṃh, 2, 11, 34.1 dinaikaṃ golakaṃ kuryādardhagandhena lepayet /
ŚdhSaṃh, 2, 11, 35.2 vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //
ŚdhSaṃh, 2, 11, 48.2 sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
ŚdhSaṃh, 2, 11, 49.2 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 11, 61.2 kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //
ŚdhSaṃh, 2, 11, 73.2 tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //
ŚdhSaṃh, 2, 11, 80.2 punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 82.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 87.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //
ŚdhSaṃh, 2, 12, 1.2 sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //
ŚdhSaṃh, 2, 12, 10.1 tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /
ŚdhSaṃh, 2, 12, 12.1 tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /
ŚdhSaṃh, 2, 12, 30.1 yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /
ŚdhSaṃh, 2, 12, 32.2 niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 58.1 māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /
ŚdhSaṃh, 2, 12, 59.2 tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //
ŚdhSaṃh, 2, 12, 90.1 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /
ŚdhSaṃh, 2, 12, 95.2 lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //
ŚdhSaṃh, 2, 12, 98.1 kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /
ŚdhSaṃh, 2, 12, 100.2 etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //
ŚdhSaṃh, 2, 12, 106.1 agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati /
ŚdhSaṃh, 2, 12, 107.2 tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //
ŚdhSaṃh, 2, 12, 108.1 kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /
ŚdhSaṃh, 2, 12, 109.2 kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //
ŚdhSaṃh, 2, 12, 112.2 lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //
ŚdhSaṃh, 2, 12, 122.2 vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //
ŚdhSaṃh, 2, 12, 130.2 jalayogaśca kartavyastena vīryaṃ bhavedrase //
ŚdhSaṃh, 2, 12, 153.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //
ŚdhSaṃh, 2, 12, 154.2 dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //
ŚdhSaṃh, 2, 12, 181.2 ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //
ŚdhSaṃh, 2, 12, 189.1 anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam /
ŚdhSaṃh, 2, 12, 235.2 viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //
ŚdhSaṃh, 2, 12, 239.1 raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /
ŚdhSaṃh, 2, 12, 240.2 pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //
ŚdhSaṃh, 2, 12, 241.1 kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /
ŚdhSaṃh, 2, 12, 253.2 agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //
ŚdhSaṃh, 2, 12, 254.2 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //
ŚdhSaṃh, 2, 12, 255.2 adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //
ŚdhSaṃh, 2, 12, 260.1 lohaṃ kramavivṛddhāni kuryādetāni mātrayā /
ŚdhSaṃh, 2, 12, 262.1 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /
ŚdhSaṃh, 2, 12, 276.1 kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ /
ŚdhSaṃh, 2, 12, 278.1 atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet /
ŚdhSaṃh, 2, 12, 291.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 2.0 jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 7.0 evaṃ caturdaśapuṭaiḥ kṛtvā nirutthaṃ jāyate suvarṇamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 9.0 puṭamatra triṃśadvanopalaiḥ kṛtvā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 6.0 saṃpuṭavidhānaṃ ca pūrvavat kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 4.0 daśamaṃ ca mahāpuṭamiti mahāpuṭaṃ triṃśadvanopalaiḥ kṛtvā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 3.0 gajapuṭaṃ pūrvaṃ darśitameva evamityamunā prakāreṇa puṭadvayaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.4 tāmravacca mṛtiṃ teṣāṃ kṛtvā sarvatra yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 2.0 arkakṣīraprakāravad ajākṣīreṇa gandhakakalkaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 23.0 tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 evaṃ ṣaṣṭipuṭaiḥ kṛtvā mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.0 ayodarvyā lohamayadaṇḍena atheti paścāt kāryakarmāha bhasmasamam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 5.1 lohapāṣāṇarūpeṇa kṛtvā tān vasudhātale /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.3 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kṛtvā khalvena kajjalīm /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 3.0 mṛdupuṭaṃ tu kukkuṭapuṭaprabhṛtikaṃ paścād dadhnā kṛtvā puṭamekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.2 darduraṃ nihitaṃ hyagnau kurute darduradhvanim //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 1.0 atha māraṇaṃ yathā kṛtvā dhānyābhrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.2 mukhe tiryak kṛte daṇḍe yaddravyaṃ sūtralambitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.3 kartavyaṃ tadguṇādhikyād rasajñair iti niścitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 13.2 dṛḍhaṃ mardya vaṭīṃ kuryāt karṣamātraṃ ca śoṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 17.0 pātālayantranalikāyantrayoḥ svarūpaṃ likhyate eteṣāṃ sattvanirgamaḥ sampradāyato yathā gurusaṃkāśaṃ dṛṣṭvā vā kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.1 kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 17.0 kvāthena kṛtvā dolāyantre vipācayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 19.0 evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 8.0 evaṃ caturdaśavāraṃ yāvat kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 11.0 evaṃ saptadhā kṛtvā bhasmatāṃ yāti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 9.0 evaṃ saptadhā kṛtvā mṛtāni bhavantītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.1 yaḥ karoti payo nīlaṃ mahānīlaṃ taducyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 11.0 evaṃ saptavāraṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 6.0 sa ca dehalohayoḥ siddhiṃ kuryāditi tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 13.0 puṣṭirdhātupoṣaṇaṃ tāṃ karoti iti puṣṭikaraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.1 palānnyūnaṃ na kartavyaṃ rasasaṃskāramuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 tāmrādayo navasaṃkhyā dhātavo matāste sūryādīnāṃ navagrahāṇāṃ nāmabhiḥ kṛtvā kramātkathitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.3 niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.3 ete prathamaṃ kāryāḥ syuḥ paścāt sarvatra yojayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.2 kuryādbhūrjadale samyagathavā kadalīdale //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 58.0 piṣṭikṛtarasacakrī hiṅgunā liptvā dhāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 61.0 dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.2 mūṣādisampuṭaṃ kuryāt sarvasandhipralepane //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.2 kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.1 kaṭāhopari kartavyam upalāgnipradīpanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.2 sthūlasaindhavapoṭṭalyāṃ kāryaṃ mūṣāpuṭadvayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.5 sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.0 tena ṣaḍguṇagandhakaṃ ṣaṭpuṭaiḥ kṛtvā bhavati pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 12.0 vibhūtipāṃśulavaṇābhyāṃ kṛtāmiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 7.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.2 pṛthak pṛthak samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 16.0 etatsakalaṃ cūrṇībhūtaṃ kṛtvā indravāruṇikāmūlarasena mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 13.0 śarāvasampuṭasandhiṣu sāmpradāyikī mudrā kāryeti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 14.0 tadupari ca mṛllepaḥ kārya ityapi vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 17.0 tacca gomayādinā garte kṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 sūkṣmāṇīti tāni tanupatrāṇi tilavat khaṇḍitāni kṛtvetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 3.0 hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 10.0 vāsaratrayaṃ yāvadbhūdharayantreṇa kṛtvā pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 14.0 jalayogaśca kartavya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 10.0 pratyekabhāvanāyāṃ mardanaṃ ca kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 15.0 jalayogaścātra jalabandhurasavatkāryaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 jaipālabījaṃ tannistvaṅnistuṣaṃ kṛtvetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 2.0 dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 12.0 anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.2 dinānte golakaṃ kṛtvā ruddhvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
Abhinavacintāmaṇi
ACint, 1, 5.2 gadasya sāmānyaviśeṣatattvair yuktāni kurve kati lakṣaṇāni //
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 53.2 tāvatpramāṇaṃ kartavyaṃ bhiṣagbhir bhāvanāvidhau //
ACint, 1, 63.2 ṣaṇmāsalehyaṃ ghṛtaguggulubhyām abdāt paraṃ tailakṛtaṃ ca vīryam //
ACint, 1, 86.2 kṣīrāvaśeṣakartavyaḥ kṣīrapāke tv ayaṃ vidhiḥ //
ACint, 1, 112.2 śītapittaharaḥ karoti na kapha,ṛṣṭo nidāghe hito /
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
ACint, 1, 120.2 pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam //
ACint, 2, 20.1 pāradaṃ palamātraṃ syād anyūnaṃ kurute bhiṣak /
ACint, 2, 27.2 agnikārī mahān uṣṇo vīryavṛddhiṃ karoti ca //
ACint, 2, 30.2 anupānaviṣeṣeṇa karoti vividhān guṇām //
Agastīyaratnaparīkṣā
AgRPar, 1, 32.2 caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau //
AgRPar, 1, 41.2 parīkṣā tatra kartavyā ratnaśāstraviśāradaiḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Bhāvaprakāśa
BhPr, 6, 2, 26.2 hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā //
BhPr, 6, 2, 32.1 annapānakṛtān doṣān vātapittakaphodbhavān /
BhPr, 6, 8, 12.2 asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //
BhPr, 6, 8, 13.2 karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //
BhPr, 6, 8, 21.1 tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 43.2 nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //
BhPr, 6, 8, 51.2 balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //
BhPr, 6, 8, 61.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //
BhPr, 6, 8, 65.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //
BhPr, 6, 8, 94.1 mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /
BhPr, 6, 8, 98.2 ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //
BhPr, 6, 8, 100.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
BhPr, 6, 8, 112.1 aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /
BhPr, 6, 8, 112.2 saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //
BhPr, 6, 8, 119.2 darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //
BhPr, 6, 8, 120.1 golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 134.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 6, 8, 134.2 malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
BhPr, 6, 8, 171.2 śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //
BhPr, 6, 8, 175.1 striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ /
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 6, 8, 178.1 āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /
BhPr, 7, 3, 5.2 asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //
BhPr, 7, 3, 8.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //
BhPr, 7, 3, 13.1 nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /
BhPr, 7, 3, 13.2 vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //
BhPr, 7, 3, 20.2 karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //
BhPr, 7, 3, 47.2 dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //
BhPr, 7, 3, 59.1 sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /
BhPr, 7, 3, 61.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
BhPr, 7, 3, 65.2 mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ //
BhPr, 7, 3, 67.2 vidāhaṃ svedamutkledaṃ na karoti kadācana //
BhPr, 7, 3, 73.2 mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
BhPr, 7, 3, 89.2 nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //
BhPr, 7, 3, 96.2 sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
BhPr, 7, 3, 97.2 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //
BhPr, 7, 3, 107.2 mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
BhPr, 7, 3, 140.3 catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //
BhPr, 7, 3, 158.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 160.1 sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /
BhPr, 7, 3, 161.2 yantre vidyādhare kuryādrasendrasyordhvapātanam //
BhPr, 7, 3, 162.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //
BhPr, 7, 3, 164.2 tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //
BhPr, 7, 3, 166.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 169.2 yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam //
BhPr, 7, 3, 172.1 niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /
BhPr, 7, 3, 182.1 śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /
BhPr, 7, 3, 192.2 tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
BhPr, 7, 3, 209.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
BhPr, 7, 3, 211.1 kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /
BhPr, 7, 3, 219.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
BhPr, 7, 3, 220.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /
BhPr, 7, 3, 228.2 śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //
BhPr, 7, 3, 230.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 7, 3, 230.2 malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 7, 3, 246.2 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //
BhPr, 7, 3, 247.1 āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
CauP, 1, 4.2 pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi //
CauP, 1, 9.2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
CauP, 1, 10.1 adyāpi tat kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ /
CauP, 1, 11.2 jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā //
CauP, 1, 19.2 nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 2.1, 2.0 anutarṣasvīkaraṇe kṛte satīti jñeyam //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 11.1, 1.0 kriyamāṇe 'nuprāśana iti //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 1.0 kriyamāṇe narmavyāpāra iti //
KādSvīSComm zu KādSvīS, 13.1, 2.0 uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
KādSvīSComm zu KādSvīS, 32.1, 2.0 yoṣāyāḥ āsyapadmena prāśane kriyamāṇe yathecchikī bhāṣāyāḥ anusphurtir bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
KādSvīSComm zu KādSvīS, 33.1, 5.0 ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam //
Dhanurveda
DhanV, 1, 17.1 kṛtopavāsaḥ śiṣyastu kṛtāñjaliparigrahaḥ /
DhanV, 1, 17.1 kṛtopavāsaḥ śiṣyastu kṛtāñjaliparigrahaḥ /
DhanV, 1, 18.1 aṅganyāsas tataḥ kāryaḥ śivoktaḥ siddhim icchatā /
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
DhanV, 1, 23.2 pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ //
DhanV, 1, 27.1 evaṃ vedhatrayaṃ kṛtvā śaṅkhadundubhinisvanaiḥ /
DhanV, 1, 37.2 dagdhaṃ chinnaṃ na kartavyaṃ bāhyābhyantarahastakam //
DhanV, 1, 38.2 galagranthi talagranthi na kartavyaṃ sadā budhaiḥ //
DhanV, 1, 47.2 dhanuḥpramāṇaṃ niḥsandhiḥ kāryastriguṇatantubhiḥ //
DhanV, 1, 48.2 paṭṭasūtraiḥ guṇaḥ kāryaḥ kaniṣṭhāmānasaṃmitaḥ //
DhanV, 1, 50.2 vilomatanturūpeṇa kuryādvā guṇamuttamam //
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /
DhanV, 1, 52.2 tasyāstatra guṇaḥ kāryaḥ pavitraḥ sthāvaro dṛḍhaḥ //
DhanV, 1, 69.2 pādau na vistarau kāryau samau hastapramāṇataḥ //
DhanV, 1, 87.1 ātmānaṃ susthiraṃ kṛtvā lakṣyaṃ caiva sthiraṃ budhaḥ /
DhanV, 1, 92.2 tasmād gurusamīpe tu śramaḥ kāryo vijānatā //
DhanV, 1, 93.1 prathamaṃ vāmahastena yaḥ śramaṃ kurute naraḥ /
DhanV, 1, 94.2 ubhābhyāṃ ca śramaṃ kuryānnārācaiśca śaraistathā //
DhanV, 1, 95.1 vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare /
DhanV, 1, 96.2 aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
DhanV, 1, 97.1 uttareṇa sadā kāryaṃ praśasyamavarodhakam /
DhanV, 1, 97.2 saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham //
DhanV, 1, 101.2 lakṣyaṃ ca puruṣonmānaṃ kuryāccandrakasaṃyutam //
DhanV, 1, 113.1 śramaṃ ca kurvato yatra bhujaṅgo yadi dṛśyate /
DhanV, 1, 114.2 śramaṃ tatra na kurvīta śastre matimatāṃ varaḥ //
DhanV, 1, 116.2 sthānakaṃ tu tataḥ kuryād bāṇopari karaṃ nyaset //
DhanV, 1, 117.1 tolanaṃ dhanuṣaḥ sthairyaṃ kartavyaṃ vāmapāṇinā /
DhanV, 1, 117.2 ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param //
DhanV, 1, 120.2 ityabhyāsakriyā kāryā dhanvinā siddhimicchatā //
DhanV, 1, 126.2 pūrvāparau samau kāryau samāṃsau niścalau karau //
DhanV, 1, 128.2 sa ca lakṣyeṣu kartavyo lakṣye yodho jitaśramaḥ //
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
DhanV, 1, 131.1 pratyālīḍhe kṛte sthāne adhaḥ sandhānamācaret /
DhanV, 1, 163.1 atha śramavidhiṃ kuryād yāvat siddhiḥ prajāyate /
DhanV, 1, 164.2 māsadvayaṃ śramaṃ kuryāt prati varṣaṃ śaradṛtau //
DhanV, 1, 185.1 prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet //
DhanV, 1, 202.1 mahākṣauhiṇī kāryā rathākoṭibhatāḥ smṛtāḥ //
DhanV, 1, 207.2 pārśvayośca hayāḥ kāryā vyūhasaṃkhyāvidhiḥ smṛtaḥ //
DhanV, 1, 221.2 kadācicchūratāṃ yāti śaraṇe kṛtavismṛtaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 7.1 sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ /
GherS, 1, 14.2 dhautyaś caturvidhāḥ proktā ghaṭaṃ kurvanti nirmalam //
GherS, 1, 29.2 nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit /
GherS, 1, 33.1 nityaṃ kuryāt prayatnena raver udayake 'stake /
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 1, 37.1 hṛddhautiṃ trividhāṃ kuryād daṇḍavamanavāsasā //
GherS, 1, 40.2 ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ /
GherS, 1, 46.2 jalavastiṃ jale kuryāc chuṣkavastiṃ kṣitau sadā //
GherS, 1, 56.2 bhālabhātiṃ tridhā kuryāt kaphadoṣaṃ nivārayet //
GherS, 1, 58.1 pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet /
GherS, 2, 2.1 teṣāṃ madhye viśiṣṭāni ṣoḍaśonaṃ śataṃ kṛtam /
GherS, 2, 7.2 meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam /
GherS, 2, 8.2 dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham /
GherS, 2, 12.1 jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau /
GherS, 2, 13.1 jānūrvor antare kṛtvā yogī pādatale ubhe /
GherS, 2, 18.2 kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat //
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 2, 21.1 muktapadmāsanaṃ kṛtvā uttānaśayanaṃ caret /
GherS, 2, 22.1 udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ /
GherS, 2, 25.1 kaṇṭhasaṃkocanaṃ kṛtvā nāsāgram avalokayet /
GherS, 2, 30.1 bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
GherS, 2, 44.1 uttānau caraṇau kṛtvā saṃsthāpya jānunopari /
GherS, 3, 7.1 kaṇṭhasaṃkocanaṃ kṛtvā bhruvor madhye nirīkṣayet /
GherS, 3, 10.2 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
GherS, 3, 12.1 kaṇṭhasaṃkocanaṃ kṛtvā cibukaṃ hṛdaye nyaset /
GherS, 3, 12.2 jālaṃdhare kṛte bandhe ṣoḍaśādhārabandhanam /
GherS, 3, 15.2 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
GherS, 3, 23.2 pratyahaṃ kurute yas tu sa yogī yogavittamaḥ //
GherS, 3, 44.3 tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati //
GherS, 3, 59.2 tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ //
GherS, 3, 61.1 udare paścimaṃ tānaṃ kṛtvā ca taḍāgākṛti /
GherS, 3, 62.1 mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 3, 70.1 yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam /
GherS, 3, 70.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā //
GherS, 3, 71.1 pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ /
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
GherS, 3, 89.1 nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ /
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
GherS, 4, 8.2 kuryāc cittānucārīṇi pratyāhāraparāyaṇaḥ //
GherS, 4, 11.2 tathendriyakṛtā doṣā dahyante prāṇanigrahāt //
GherS, 5, 3.2 yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet //
GherS, 5, 3.2 yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet //
GherS, 5, 5.2 tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet //
GherS, 5, 8.2 yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ //
GherS, 5, 8.2 yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ //
GherS, 5, 32.2 ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam /
GherS, 5, 34.2 nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
GherS, 5, 36.2 bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi //
GherS, 5, 38.2 gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
GherS, 5, 46.1 evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet /
GherS, 5, 46.2 dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret //
GherS, 5, 50.2 pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ //
GherS, 5, 51.3 kumbhakānte recakādye kartavyaṃ ca jālaṃdharam //
GherS, 5, 60.2 yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam //
GherS, 5, 71.1 mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ /
GherS, 5, 71.2 āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ //
GherS, 5, 72.1 ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet /
GherS, 5, 74.2 kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //
GherS, 5, 76.1 evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
GherS, 5, 76.1 evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
GherS, 5, 78.2 karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam //
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
GherS, 5, 93.1 ata eva hi kartavyaḥ kevalīkumbhako naraiḥ /
GherS, 5, 95.1 kevalīm aṣṭadhā kuryād yāme yāme dine dine /
GherS, 5, 95.2 athavā pañcadhā kuryād yathā tat kathayāmi te //
GherS, 5, 96.2 trisaṃdhyam athavā kuryāt samamāne dine dine //
GherS, 7, 3.1 ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani /
GherS, 7, 3.1 ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani /
GherS, 7, 7.1 śāmbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣam ānayet /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
GokPurS, 1, 2.2 āste kṛtābhiṣeko 'tha saṃnyāsāya kṛtakṣaṇaḥ //
GokPurS, 1, 7.2 upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ //
GokPurS, 1, 12.1 ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām /
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
GokPurS, 1, 36.2 janmaprabhṛti yat teṣāṃ kṛtaṃ pāpaṃ vinaśyati //
GokPurS, 1, 37.1 snānaṃ kurvanti ye tatra gokarṇe tīrthasattame /
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 1, 80.2 aho gurutamaṃ hy etatkāryārthī vaṭur apy aham //
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 2, 21.2 dantāvalānanakṛtapratiṣṭhāya namo namaḥ //
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 2, 34.1 tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ /
GokPurS, 2, 40.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 2, 42.1 atraikena dinenāpi yat kṛtaṃ karma cottamam /
GokPurS, 2, 66.2 tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate //
GokPurS, 2, 69.2 jīvatpitāpi kurvīta vapanaṃ śrāddham eva ca //
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 2, 73.2 kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret //
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 2, 84.1 śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram /
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 3, 32.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 35.1 brahmahatyādipāpāni bahūni kṛtavān asau /
GokPurS, 3, 46.1 pūrvajanmani vā pāpam iha janmani vā kṛtam /
GokPurS, 3, 50.2 snānadānādikaṃ karma cakre vipras tayā saha //
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
GokPurS, 3, 58.3 smṛtvā ca pāpacaritam iha janmani yat kṛtam //
GokPurS, 3, 67.2 kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama //
GokPurS, 3, 69.1 putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ /
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 4, 57.1 sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ /
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 4, 63.1 asthinikṣepaṇaṃ tatra tāmragauryāṃ kuruṣva bhoḥ /
GokPurS, 4, 64.2 asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā //
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 5, 35.2 teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ //
GokPurS, 5, 42.2 pitṛsthālyāṃ sakṛtkṛtvā tat sandhyā phalam aśnute //
GokPurS, 5, 52.2 putradārasamāyukto na dharmaṃ kṛtavān asau //
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 5, 69.1 kṛtvāśu prāpayiṣye 'dya gatiṃ vaiśya tavottamām /
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 6, 4.1 cakratus tasya putrasya jātakarmādikāḥ kriyāḥ /
GokPurS, 6, 20.2 tatrāśramapadaṃ kṛtvā dharmāśramasamīpataḥ //
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 56.2 mama rājyaṃ yathā prāpsye tathā kuru mahāmate //
GokPurS, 6, 62.3 tathā kuru mahādeva tvayi bhaktir bhaven mama //
GokPurS, 6, 72.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
GokPurS, 7, 12.1 gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ /
GokPurS, 7, 12.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
GokPurS, 7, 24.1 bhūmiś ca kāśyapī cakre divyavarṣasahasrakam /
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 7, 31.1 kadācin mṛgayāṃ kṛtvā gṛhe supto mahīpatiḥ /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 41.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā sunirmalam //
GokPurS, 7, 47.2 athaitad anyathā te tu cakrāte varayoṣitau //
GokPurS, 7, 68.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ //
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
GokPurS, 7, 78.1 śivaḥ sānnidhyam akarot tasmin liṅge śivānvitaḥ /
GokPurS, 7, 80.3 asmanmanoratham imaṃ kartum arhasi suvrata //
GokPurS, 7, 86.1 saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati //
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
GokPurS, 8, 32.2 brahmopadeśaṃ kurute sa brahmā jāyate dhruvam //
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 44.2 śataśṛṅgataṭe ramye tīrthaṃ kṛtvā sunirmalam //
GokPurS, 8, 47.1 kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata /
GokPurS, 8, 49.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam /
GokPurS, 8, 50.1 kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam /
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 19.3 kriyate yādṛśaṃ karma phalaṃ bhavati tādṛśam //
GokPurS, 9, 22.1 tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu /
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
GokPurS, 9, 51.1 yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi /
GokPurS, 9, 51.2 gokarṇe tvatpraveśārthaṃ prāyaścittaṃ karomy aham //
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
GokPurS, 9, 61.2 kadācid ardharātrau tu mātṛsaṅgam athākarot //
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 9, 82.2 cakre laṅkāṃ rājadhānīṃ rākṣasaiḥ saha rāvaṇaḥ //
GokPurS, 9, 84.1 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā tu bhaktitaḥ /
GokPurS, 10, 5.2 liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ //
GokPurS, 10, 13.2 śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ //
GokPurS, 10, 14.1 tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram /
GokPurS, 10, 16.3 ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam //
GokPurS, 10, 16.3 ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam //
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 23.0 tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara /
GokPurS, 10, 27.1 tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ /
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 10, 37.1 so 'pi gokarṇam āsādya tīrthaṃ kṛtvā sunirmalam /
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
GokPurS, 10, 52.2 bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam //
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 10, 56.1 gokarṇaṃ kṣetram āsādya liṅgaṃ kṛtvā pṛthak pṛthak /
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //
GokPurS, 10, 58.3 vyāsāvatāraṃ kṛtvā tu tīrthayātrāpadeśataḥ //
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 65.1 vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa /
GokPurS, 10, 69.2 bhuvaḥ pradakṣiṇaṃ kurvan gokarṇaṃ kṣetram āgamat //
GokPurS, 10, 73.1 śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa /
GokPurS, 10, 74.2 darśanād eva pāpāni jñānājñānakṛtāni ca //
GokPurS, 10, 78.1 vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ /
GokPurS, 10, 83.1 durgākuṇḍam iti khyātaṃ tīrthaṃ kṛtvā sunirmalam /
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 11, 4.1 na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api /
GokPurS, 11, 9.1 tvayā kṛtena pāpena paiśācīṃ yonim āgatān /
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 15.2 cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam //
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 11, 22.2 śrāddhaṃ kurvan rudrapāde uddharet svapitṝnt svayam //
GokPurS, 11, 36.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam /
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 50.2 romapādapṛthugrīvau muktau svakṛtapātakāt //
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 11, 74.3 kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ //
GokPurS, 11, 78.2 stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ //
GokPurS, 11, 82.3 vājimedhaśataṃ kṛtvā nahuṣo nṛpasattamaḥ //
GokPurS, 12, 3.2 yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam //
GokPurS, 12, 5.2 prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham //
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
GokPurS, 12, 47.2 mayā bahūni pāpāni kṛtāni dvijapuṅgava //
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
GokPurS, 12, 50.2 vrataṃ niraśanaṃ kṛtvā gokarṇaṃ yāhi sāmpratam //
GokPurS, 12, 51.1 tatrāśramapadaṃ kṛtvā yaja viśveśvaraṃ haram /
GokPurS, 12, 65.1 asaṅkhyātāni pāpāni kṛtavān sa dine dine /
GokPurS, 12, 66.1 sāpi pāpāny anekāni cakāra ca dine dine /
GokPurS, 12, 75.2 yamas tayor vicāryātha kṛtaṃ karma śubhāśubham //
GokPurS, 12, 87.1 rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan /
GokPurS, 12, 89.1 kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ /
GokPurS, 12, 95.1 bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca /
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Gorakṣaśataka
GorŚ, 1, 9.2 tataḥ śivena pīṭhānāṃ ṣoḍaśānāṃ śataṃ kṛtam //
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
GorŚ, 1, 52.1 aṅgānāṃ mardanaṃ kuryāc chramajātena vāriṇā /
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
GorŚ, 1, 76.1 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
GorŚ, 1, 79.1 jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe /
GorŚ, 1, 93.1 ṣaṭtriṃśadaṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 taccūrṇayitvā amlena ghṛṣṭvā golakaṃ kṛtvā samaṃ gandhakam ūrdhvādhaḥ śarāvasaṃpuṭe pūrvavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.1 granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.2 karoti nihitaṃ netre naiva pīḍā manāgapi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 40.2 triphalena ca kartavyo mūlastambhe tridoṣaje //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.2 ataḥ viṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇaṃ kṛtam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.0 ataḥ śārṅgadhareṇa kṛṣṇasyaiva grahaṇaṃ kṛtam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.0 sujñena tatsādhakena sādhitaḥ tadā dehalohayoḥ siddhaṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 2.0 indravāruṇikāphalaṃ śuṣkaṃ cūrṇaṃ kāryam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.2 hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 3.0 tadā vaṭī kāryā sā añjanena sannipātaṃ hanti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 śanairyāmārdhaṃ vahniṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 aśvagandhāsvarasairmardyaḥ mṛgaśṛṅgake kṛtvā mṛdupuṭe pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
HBhVil, 1, 47.2 brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham /
HBhVil, 1, 50.1 vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ /
HBhVil, 1, 50.3 anugrahābhiṣekau ca kāryau śūdrasya sarvadā //
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
HBhVil, 1, 52.1 vidyamāne tu yaḥ kuryāt yatra tatra viparyayam /
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 1, 100.2 na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā /
HBhVil, 1, 101.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
HBhVil, 1, 111.2 mannimittaṃ kṛtaṃ pāpam api dharmāya kalpate /
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
HBhVil, 1, 153.2 brahmahatyāsahasrāṇi jñānājñānakṛtāni ca //
HBhVil, 1, 183.2 amānuṣāṇi karmāṇi tāni tāni kṛtāni ca //
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
HBhVil, 1, 199.2 sarve 'py āgamamārgeṇa kuryur vedānukāriṇā //
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 1, 230.2 praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ //
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 2, 6.2 adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam /
HBhVil, 2, 8.3 kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ //
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 2, 20.2 kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī /
HBhVil, 2, 20.3 tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike //
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
HBhVil, 2, 24.3 jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam //
HBhVil, 2, 25.3 dvādaśyām api kartavyaṃ trayodaśyām athāpi ca //
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 35.2 saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam //
HBhVil, 2, 37.2 kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ //
HBhVil, 2, 38.2 tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam //
HBhVil, 2, 41.2 gadādharākṛtiṃ kuryād vidhivan mekhalānvitām //
HBhVil, 2, 43.3 caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam //
HBhVil, 2, 44.2 kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhyādhike //
HBhVil, 2, 44.2 kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhyādhike //
HBhVil, 2, 45.1 yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā /
HBhVil, 2, 47.1 tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā /
HBhVil, 2, 55.1 prātaḥkṛtyaṃ guruḥ kṛtvā yathāsthānaṃ nyaset tataḥ /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 77.1 nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt /
HBhVil, 2, 89.1 śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ /
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
HBhVil, 2, 109.2 hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi //
HBhVil, 2, 113.1 kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ /
HBhVil, 2, 115.2 iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam /
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 2, 131.2 nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ //
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
HBhVil, 2, 144.1 yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada /
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
HBhVil, 2, 182.1 aṅgīkāre kṛte bāḍhaṃ tannīrājanapūrvakam /
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
HBhVil, 2, 197.2 saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ //
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 2, 207.1 navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ /
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 2, 235.1 devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca /
HBhVil, 2, 249.2 dravyahīnasya kurvīta vacasānugrahaṃ guruḥ //
HBhVil, 2, 255.1 yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api /
HBhVil, 3, 6.2 gṛhasthena sadā kāryam ācāraparipālanam /
HBhVil, 3, 16.1 tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ /
HBhVil, 3, 21.2 punar ācamane kuryāl lekhyena vidhināgrataḥ //
HBhVil, 3, 30.1 prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai /
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 3, 50.1 kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate /
HBhVil, 3, 54.2 karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ /
HBhVil, 3, 64.2 pramādāt kurvatāṃ karma pracyavetādhvareṣu yat /
HBhVil, 3, 89.3 kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama //
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 93.2 tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi //
HBhVil, 3, 98.1 śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi /
HBhVil, 3, 102.3 kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai //
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 3, 131.1 devaprapannārtihara prasādaṃ kuru keśava /
HBhVil, 3, 133.2 prātaḥkāle sadā kuryān nirmālyottāraṇaṃ budhaḥ /
HBhVil, 3, 133.4 devatā ca sanirmālyā hanti puṇyaṃ purākṛtam //
HBhVil, 3, 142.2 sahasradvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye //
HBhVil, 3, 149.2 prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam //
HBhVil, 3, 150.1 nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ /
HBhVil, 3, 155.3 ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam //
HBhVil, 3, 156.2 tataḥ kalye samutthāya kuryān mūtraṃ nareśvara /
HBhVil, 3, 161.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
HBhVil, 3, 164.1 prāvṛtya tu śiraḥ kuryād viṇmūtrasya visarjanam /
HBhVil, 3, 166.2 tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 170.2 bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 177.2 itthaṃ śaucaṃ gṛhī kuryād gandhalepakṣayāvadhi //
HBhVil, 3, 198.3 akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet //
HBhVil, 3, 207.2 kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai //
HBhVil, 3, 210.3 ācānto 'py aśucir yasmād akṛtvā dantadhāvanam //
HBhVil, 3, 211.3 sarvakālakṛtaṃ karma tena caikena naśyati //
HBhVil, 3, 216.3 dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam //
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 220.2 tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā //
HBhVil, 3, 222.3 tataḥ kuryāt prayatnena śuddhyarthaṃ dantadhāvanam //
HBhVil, 3, 230.4 jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām //
HBhVil, 3, 232.1 tataś cācamya vidhivat kṛtvā keśaprasādhanam /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 235.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 261.1 dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt /
HBhVil, 3, 261.2 gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet //
HBhVil, 3, 267.1 darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam /
HBhVil, 3, 269.1 kṛtvāghamarṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ /
HBhVil, 3, 271.3 smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 3, 275.3 snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ //
HBhVil, 3, 276.2 mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam //
HBhVil, 3, 278.2 viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam //
HBhVil, 3, 284.3 kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani //
HBhVil, 3, 297.3 viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ //
HBhVil, 3, 302.2 mūlenāthāviśeṣeṇa kuryād devāditarpaṇam //
HBhVil, 3, 305.1 vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ /
HBhVil, 3, 306.3 prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ //
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 312.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
HBhVil, 3, 323.2 mastake netramantreṇa kuryāt samprokṣaṇaṃ tataḥ //
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /
HBhVil, 3, 338.1 kṛtopavīto devebhyo nivītī ca bhavet tataḥ /
HBhVil, 3, 341.1 apasavyaṃ tataḥ kṛtvāsavyaṃ jānu ca bhūtale /
HBhVil, 3, 349.4 tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai //
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 9.2 saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye /
HBhVil, 4, 10.1 pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ /
HBhVil, 4, 19.1 goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam /
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 26.2 gomayena mṛdā toyair yaḥ kuryād upalepanam /
HBhVil, 4, 27.2 saṃmārjanaṃ yaḥ kurute gomayenopalepanam /
HBhVil, 4, 27.3 karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam //
HBhVil, 4, 28.2 abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye /
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 33.1 aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 35.1 maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ /
HBhVil, 4, 37.2 devasya kurute yas tu krīḍate bhuvanatraye //
HBhVil, 4, 45.2 yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam /
HBhVil, 4, 47.2 dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ //
HBhVil, 4, 50.2 kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam /
HBhVil, 4, 53.2 bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani /
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
HBhVil, 4, 63.3 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 100.2 ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret //
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
HBhVil, 4, 120.2 kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca /
HBhVil, 4, 122.3 sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ //
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 135.2 tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ /
HBhVil, 4, 137.1 tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam /
HBhVil, 4, 137.2 kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ //
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 4, 142.2 śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani //
HBhVil, 4, 143.3 śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane /
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 155.1 na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa /
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
HBhVil, 4, 166.2 ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā //
HBhVil, 4, 169.1 tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ /
HBhVil, 4, 178.3 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam //
HBhVil, 4, 179.2 ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ /
HBhVil, 4, 181.2 ūrdhvapuṇḍre tripuṇḍraṃ yaḥ kurute narādhamaḥ /
HBhVil, 4, 182.2 yaccharīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam /
HBhVil, 4, 184.2 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca /
HBhVil, 4, 186.3 taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet //
HBhVil, 4, 189.1 ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam /
HBhVil, 4, 189.2 kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ //
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 4, 200.2 ūrdhvapuṇḍradharaḥ kuryāt tasya puṇyam anantakam //
HBhVil, 4, 213.2 nirantarālaṃ yaḥ kuryād ūrdhvapuṇḍraṃ dvijādhamaḥ /
HBhVil, 4, 214.1 acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ /
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 229.3 gopīcandanaliptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ //
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 233.2 kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam //
HBhVil, 4, 239.2 ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam /
HBhVil, 4, 239.3 lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam //
HBhVil, 4, 241.2 tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam //
HBhVil, 4, 242.2 pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati //
HBhVil, 4, 243.3 dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada //
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 244.3 tasyāvalokanāt pāpaṃ yāti varṣakṛtaṃ nṛṇām //
HBhVil, 4, 253.2 kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ /
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 4, 257.2 śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt //
HBhVil, 4, 260.3 matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ //
HBhVil, 4, 261.2 tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā //
HBhVil, 4, 265.2 karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya //
HBhVil, 4, 273.1 kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ /
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 278.1 nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge /
HBhVil, 4, 278.2 kurute puṇyakarmāṇi merutulyāni tāni vai //
HBhVil, 4, 279.1 śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 4, 288.2 na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ //
HBhVil, 4, 291.2 śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya /
HBhVil, 4, 293.3 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā //
HBhVil, 4, 311.2 gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām /
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 323.2 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 326.2 yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam /
HBhVil, 4, 336.2 pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau //
HBhVil, 4, 339.1 sandhyopāstyādikaṃ karma tataḥ kuryāt yathāvidhi /
HBhVil, 4, 344.3 kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet //
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 4, 371.2 tryavarān asamān kuryāt praṇāmān daṇḍapātavat //
HBhVil, 4, 372.2 vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ /
HBhVil, 4, 376.3 kurvīta samyag ācamya tadvad eva bhujikriyām //
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
HBhVil, 5, 16.1 atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet /
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 36.2 sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam //
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 52.2 kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā //
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 64.1 karakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ /
HBhVil, 5, 72.2 prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ //
HBhVil, 5, 75.2 ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ //
HBhVil, 5, 75.2 ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ //
HBhVil, 5, 80.2 śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ //
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
HBhVil, 5, 87.2 ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi //
HBhVil, 5, 114.1 yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram /
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
HBhVil, 5, 128.1 prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt /
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 168.1 itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ /
HBhVil, 5, 168.2 karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam //
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
HBhVil, 5, 228.1 kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ /
HBhVil, 5, 236.1 kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
HBhVil, 5, 249.3 samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret //
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 264.1 adharottarabhāvena kṛtam etat tu yatra vai /
HBhVil, 5, 276.1 eteṣāṃ tu striyau kārye padmavīṇādhare śubhe //
HBhVil, 5, 354.1 pradakṣiṇāvartakṛtavanamālāvibhūṣitā /
HBhVil, 5, 376.1 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 379.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 389.2 bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt //
HBhVil, 5, 390.2 yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ //
HBhVil, 5, 391.2 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 392.1 śālagrāmanamaskāre'bhāvenāpi naraiḥ kṛte /
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 397.1 śālagrāmaśilāgre tu yaḥ karoti mamārcanam /
HBhVil, 5, 403.2 kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam //
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
HBhVil, 5, 417.2 skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam /
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 421.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
Haṃsadūta
Haṃsadūta, 1, 21.2 sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ //
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Haṃsadūta, 1, 44.1 viṣādaṃ mākārṣīrdrutam avitathavyāhṛtirasau samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā /
Haṃsadūta, 1, 45.1 ghanaśyāmā bhrāmyatyupari hariharmyasya śikhibhiḥ kṛtastotrā mugdhairagurujanitā dhūmalatikā /
Haṃsadūta, 1, 51.1 śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim /
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Haṃsadūta, 1, 66.1 prayatnādāvālyaṃ navakamalinīpallavakulais tvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanam abhūt /
Haṃsadūta, 1, 76.1 taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat /
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.1 kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam /
HYP, Prathama upadeśaḥ, 21.2 jānūrvor antare samyak kṛtvā pādatale ubhe //
HYP, Prathama upadeśaḥ, 28.1 dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate /
HYP, Prathama upadeśaḥ, 31.2 iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti //
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
HYP, Prathama upadeśaḥ, 34.1 bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 48.2 uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ //
HYP, Prathama upadeśaḥ, 49.1 ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau /
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
HYP, Prathama upadeśaḥ, 56.1 bandhatritayasaṃdhānaṃ kurute cāsanottamam /
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Dvitīya upadeśaḥ, 6.1 prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā /
HYP, Dvitīya upadeśaḥ, 8.2 vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet //
HYP, Dvitīya upadeśaḥ, 27.1 ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat /
HYP, Dvitīya upadeśaḥ, 37.1 prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati /
HYP, Dvitīya upadeśaḥ, 43.2 tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān //
HYP, Dvitīya upadeśaḥ, 45.2 pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ //
HYP, Dvitīya upadeśaḥ, 46.1 kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ /
HYP, Dvitīya upadeśaḥ, 46.2 adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte //
HYP, Dvitīya upadeśaḥ, 51.1 punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam /
HYP, Dvitīya upadeśaḥ, 53.2 gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam //
HYP, Dvitīya upadeśaḥ, 54.1 śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām /
HYP, Dvitīya upadeśaḥ, 65.1 vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam /
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
HYP, Dvitīya upadeśaḥ, 77.1 kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam /
HYP, Tṛtīya upadeshaḥ, 10.2 prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham //
HYP, Tṛtīya upadeshaḥ, 26.1 mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ /
HYP, Tṛtīya upadeshaḥ, 31.1 aṣṭadhā kriyate caiva yāme yāme dine dine /
HYP, Tṛtīya upadeshaḥ, 37.1 kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet /
HYP, Tṛtīya upadeshaḥ, 38.1 rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati /
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
HYP, Tṛtīya upadeshaḥ, 56.1 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
HYP, Tṛtīya upadeshaḥ, 59.1 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
HYP, Tṛtīya upadeshaḥ, 62.1 adhogatim apānaṃ vā ūrdhvagaṃ kurute balāt /
HYP, Tṛtīya upadeshaḥ, 69.2 tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā //
HYP, Tṛtīya upadeshaḥ, 72.1 jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe /
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
HYP, Tṛtīya upadeshaḥ, 115.2 kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet //
HYP, Tṛtīya upadeshaḥ, 116.1 bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ /
HYP, Tṛtīya upadeshaḥ, 122.1 kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
HYP, Tṛtīya upadeshaḥ, 127.2 itaratra na kartavyā manovṛttir manīṣiṇā //
HYP, Caturthopadeśaḥ, 16.1 jñātvā suṣumṇāsadbhedaṃ kṛtvā vāyuṃ ca madhyagam /
HYP, Caturthopadeśaḥ, 50.1 nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
HYP, Caturthopadeśaḥ, 54.1 śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
HYP, Caturthopadeśaḥ, 55.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
HYP, Caturthopadeśaḥ, 55.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
HYP, Caturthopadeśaḥ, 55.2 sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 57.1 bāhyacintā na kartavyā tathaivāntaracintanam /
HYP, Caturthopadeśaḥ, 68.1 śravaṇapuṭanayanayugalaghrāṇamukhānāṃ nirodhanaṃ kāryam /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 26.2 narāḥ pāpaiḥ pramucyante saptajanmakṛtair api //
JanMVic, 1, 99.3 śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate //
JanMVic, 1, 134.1 atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ /
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //
JanMVic, 1, 186.2 vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 2-3, 3.0 anvārabdhāyai śāntyudakaṃ karoti //
KauśSDār, 5, 8, 6, 1.0 tāṃ tiṣṭhan ūrdhvo 'vasthitas tiṣṭhantīṃ vaśāṃ kṛtvā mahāśāntim uccaiḥ prakarṣeṇa //
KauśSDār, 5, 8, 14, 2.0 tena darbhavidhiḥ kāryaḥ //
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
KauśSDār, 5, 8, 35, 10.0 na ca kartavyaṃ carmāvacchedanaṃ prayogadarśanāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 15, 1.0 tataḥ samidhādhvaryur vaśāmukhaṃ nirodhayati nirucchvāsaṃ karoti mārayati prajānantaḥ ityṛcā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 1, 19.0 araṇya evāraṇyaṃ karoti //
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
KaṭhĀ, 2, 1, 61.0 yajñasyaiva śiraḥ karoti //
KaṭhĀ, 2, 1, 63.0 yajñasyaiva pade karoti //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 74.0 makhasya rāsnāsīti rāsnāṃ karoti //
KaṭhĀ, 2, 1, 76.0 yajñāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 97.0 mitrāyaivainaṃ karoti //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 67.0 atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute //
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
KaṭhĀ, 2, 5-7, 58.0 tasmān mauñjaṃ vedaṃ kurvanti //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 126.0 diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 140.0 ubhayam eva karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 6.0 kavīmātariśvānā puṣṭivantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 12.0 arkāsadhasthā cakṣuṣmantam māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 18.0 pitarāmātarā śrotravantaṃ māsmiñ jane kurutaṃ //
KaṭhĀ, 3, 1, 24.0 yamāṅgirasā āyuṣmantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 4, 25.0 keśān evainān tat karoty abhitaḥ kapālāni //
KaṭhĀ, 3, 4, 26.0 kapālāny eva tat karoty abhito rukmau nidadhāti //
KaṭhĀ, 3, 4, 27.0 cakṣuṣī eva tat karoti //
KaṭhĀ, 3, 4, 29.0 āsyam eva tat karoti //
KaṭhĀ, 3, 4, 31.0 grīvām eva tat karoti //
KaṭhĀ, 3, 4, 33.0 aṃsā eva tat karoti //
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
KaṭhĀ, 3, 4, 36.0 pārśve eva tat karoti //
KaṭhĀ, 3, 4, 38.0 udaram eva tat karoti //
KaṭhĀ, 3, 4, 40.0 upastham eva tat karoti //
KaṭhĀ, 3, 4, 42.0 jaṅghe ūrū eva tat karoti //
KaṭhĀ, 3, 4, 44.0 pādā eva tat karoti //
KaṭhĀ, 3, 4, 46.0 nābhim eva tat karoti //
KaṭhĀ, 3, 4, 48.0 ura eva tat karoti //
KaṭhĀ, 3, 4, 57.0 haṃsavat karoti //
KaṭhĀ, 3, 4, 69.0 sumitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 71.0 durmitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 151.0 sa ghṛṅṅ akarot //
KaṭhĀ, 3, 4, 155.0 yad dhanur ghṛṅṅ akarot tasmād gharmaḥ //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 183.0 śuśrūṣeṇyāṃ manuṣyebhya iti manuṣyebhya evaināṃ śuśrūṣeṇyāṃ karoti //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 192.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 285.0 yadi prayuñjyād ānuṣṭubho 'sīti caturtham piṇḍaṃ kuryāt //
KaṭhĀ, 3, 4, 314.0 sapravargyaṃ jyotiṣṭomaṃ kuryāt //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 408.0 prāg udag gārhapatyāt kharaṃ karoti //
KaṭhĀ, 3, 4, 409.0 udañcau parau kharau karoti //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 8.1 vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 1, 54.1 divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /
KokSam, 1, 64.1 kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
KokSam, 1, 67.1 yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā /
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 2.2, 17.0 punaḥ kiṃviśiṣṭaḥ balijit balīn jayatīti baliścarma jarākṛtam //
MuA zu RHT, 1, 3.2, 24.2 abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabalaṃ rasendraḥ //
MuA zu RHT, 1, 5.2, 2.0 kavinānenānumānena lokapratītaḥ kriyate //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 8.2 śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 15.2, 4.0 kiṃkṛtvā jñānaṃ prāpya //
MuA zu RHT, 1, 18.2, 1.0 sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 2, 2.2, 2.0 āryādvayena rasāṣṭādaśasaṃskāroddeśaḥ kṛtaḥ //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 14.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
MuA zu RHT, 2, 4.2, 2.0 etair auṣadhair dinatrayaṃ parimāṇaṃ rasasya mardanaṃ kāryam //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 10.0 eṣāmapaharaṇaṃ kāryamiti bhāvaḥ //
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 6.2, 19.2 mūrchanaṃ rasarājasya kartavyaṃ vādibhiḥ sadā /
MuA zu RHT, 2, 6.2, 23.2 yāmaikena taduttārya kartavyaḥ śītalo rasaḥ //
MuA zu RHT, 2, 6.2, 25.3 punarutthāpitaṃ kuryād ekaviṃśativārakam //
MuA zu RHT, 2, 8.2, 1.0 pañcamoddiṣṭaṃ pātanasaṃskāraṃ spaṣṭayannāha kṛtvetyādi //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 8.2, 7.2 kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram //
MuA zu RHT, 2, 16.2, 2.0 etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati //
MuA zu RHT, 2, 16.2, 8.1 chāyāśuṣkaṃ ca tatkṛtvā bhūgarte sthāpayettataḥ /
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 17.2, 8.2 kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat //
MuA zu RHT, 2, 19.2, 1.0 kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 2, 21.1, 5.0 svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 7.0 triḥsaptavāraṃ kartavyaṃ drāvaṇaṃ mūtrasaṃyutam //
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 12.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
MuA zu RHT, 3, 6.2, 14.3 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
MuA zu RHT, 3, 9.2, 4.0 tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt //
MuA zu RHT, 3, 9.2, 6.0 iti etair anvitaṃ militaṃ kuryāt //
MuA zu RHT, 3, 9.2, 11.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 11.2, 4.0 kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā //
MuA zu RHT, 3, 11.2, 11.3 aṣṭāṅgulāvaṭī kāryā dīrghā vā vartulā tathā //
MuA zu RHT, 3, 11.2, 12.2 mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 3, 24.1, 5.0 samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ //
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 3, 24.1, 9.0 rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 4.0 sā pūrvoktā hemapiṣṭiḥ rasahemagandhakṛtaretasoḥ sambandhaḥ sadātanaḥ //
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 27.2, 2.0 mayā granthakartrā asmin śāstre karmaṇyati saṃvādī prakāraḥ agrimaprakaraṇe sattvaniṣkāsanarūpaḥ nirdiśyate nirdeśaḥ kriyate //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 4, 1.2, 11.2 phūtkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 4.2, 5.0 pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ //
MuA zu RHT, 4, 4.2, 5.0 pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 8.2, 2.2 satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ /
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 3.0 pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ //
MuA zu RHT, 4, 12.2, 6.2 patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 17.2, 6.0 lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 10.0 lohakhalvasya kathanāt taptakhalvake mardanaṃ kuryāditi tātparyārthaḥ //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 4, 23.2, 3.0 tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam //
MuA zu RHT, 4, 23.2, 3.0 tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 24.2, 3.0 vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 5, 3.2, 4.0 saṃskāraḥ kena kartavyaḥ amlavargeṇa jambīrādinā //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 28.2, 1.0 biḍayogādyathā bījaṃ garbhe dravati tathāha kṛtvetyādi //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 29.2, 4.0 vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 1.0 nirnāgakaraṇe vidhānamāha kṛtvetyādi //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 1.0 nirnāgānantaraṃ yatkartavyaṃ tadāha jñātvetyādi //
MuA zu RHT, 5, 41.2, 3.0 yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 4.0 gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 7.0 kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 6, 8.2, 4.0 punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
MuA zu RHT, 7, 2.2, 3.0 kaiḥ kṛtvā biḍaiḥ kṛtvā //
MuA zu RHT, 7, 2.2, 3.0 kaiḥ kṛtvā biḍaiḥ kṛtvā //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 7, 7.2, 2.0 yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ //
MuA zu RHT, 7, 7.2, 8.0 khaṇḍaśaḥ bahuśakalān kṛtvā //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 6.2, 4.0 teṣāṃ pūtilohasaṃjñakānāṃ śodhanaṃ samyaṅmalāpanayanaṃ kāryamiti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 12.2, 1.2 tāpyaṃ strīvajrīdugdhabhāvitaṃ strī nārī vajrī sehuṇḍaḥ tayordugdhaṃ tena bhāvitaṃ gharmapuṭitaṃ kuryāt //
MuA zu RHT, 10, 12.2, 2.0 punareraṇḍasnehena śataṃ śatavāraṃ bhāvitaṃ ca kuryāt //
MuA zu RHT, 10, 13.2, 3.0 kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 9.2, 2.0 idaṃ niṣpannabījaṃ raktagaṇe niṣecitaṃ kuryāt //
MuA zu RHT, 11, 9.2, 3.0 punastena raktagaṇena kṛtavāpaṃ kṛto vāpo yasmin tat //
MuA zu RHT, 11, 9.2, 3.0 punastena raktagaṇena kṛtavāpaṃ kṛto vāpo yasmin tat //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 4.0 punastāraṃ rūpyaṃ nirvyūḍhaṃ vaṅgaṃ cābhraṃ ca yatra tadevaṃvidhaṃ kuryāt //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 11, 13.2, 2.0 evaṃvidhāṃ mūṣāṃ kṛtvā dhātunirvāhaṇaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 11, 13.2, 2.0 evaṃvidhāṃ mūṣāṃ kṛtvā dhātunirvāhaṇaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 11, 13.2, 7.0 evaṃbhūtā mūṣā dalayoge patramelane kāryetyarthaḥ //
MuA zu RHT, 12, 1.3, 1.1 vācāṃ vilāsena sudhānukārī nu jagatkaroti /
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 3.0 kairdvandvamelāpakaiḥ kṛtvā dvaṃdvitamityāha guḍetyādi //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 6.2, 3.0 punaretaiḥ kṛtvā bījaṃ śastaṃ syāt //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 12, 10.1, 5.0 etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt //
MuA zu RHT, 12, 11.2, 2.0 saṅkarabījānāmapi vidhānaṃ kartavyārthopadeśa iti yāvat //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 12.2, 3.0 kaiḥ kṛtvā kṛṣṇāgarunābhisitaiḥ //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 10.0 pītādivarṇakathanenāpi kartuṃ sūcitam //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 16, 12.2, 1.0 sāraṇayantramāha kṛtvetyādi //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 16.2, 1.0 anyadyantramāha kṛtvetyādi //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 16.2, 3.0 mūṣāpi adho vilagnā nalikāyāstalabhāge mūṣā vilagnā saṃlagnā kāryā //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 18.2, 1.0 anyadyantravidhānamāha kṛtvetyādi //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 1.0 anyayantravidhānamāha mūṣe kārye //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 21.2, 3.0 tayormadhye ekā mūṣā uttānā kāryā aparā nimneti bhāvaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 16, 37.1, 3.0 punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 1.2, 5.0 yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 16.2, 2.0 nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komalatvaṃ karoti //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 16.2, 4.0 ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti //
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 3.0 punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 3.0 sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam //
MuA zu RHT, 18, 57.1, 5.0 pakvaṃ yanmākṣikacūrṇaṃ taddhemnā kṛtvā //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 59.1, 4.0 punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 5.0 atha lepakrāmaṇaṃ rañjanavidhānamāha kṛtvālaktakavastram ityādi //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 63.2, 14.0 tato'nantaraṃ sā sūtakṛṣṭī tena patreṇa liptā satī krāmaṇayogair liptvā hemni suvarṇe nirdhmātā kāryeti //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 23.2, 4.0 eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 33.2, 17.0 etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 44.2, 6.1 yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam /
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 66.2, 6.0 itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
MuA zu RHT, 19, 80.2, 2.0 idaṃ rasatantraṃ śāstraṃ viracitavān kṛtavāniti bhāvaḥ //
MuA zu RHT, 19, 80.2, 3.0 kiṃviśiṣṭaṃ idaṃ tantraṃ rasahṛdayākhyaṃ kiṃ kṛtvā tasmādityādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 17.1 vātodreke gatiṃ kuryājjalaukāsarpayor iva /
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 32.2 māntrī mantropadiṣṭayā sarvāś ca kuryāt //
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 9.1 kṛtāñjalipuṭo bhūtvā vyāsas tu ṛṣibhiḥ saha /
ParDhSmṛti, 1, 14.2 āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca //
ParDhSmṛti, 1, 15.1 kātyāyanakṛtāś caiva tathā prācetasān muneḥ /
ParDhSmṛti, 1, 17.2 caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ //
ParDhSmṛti, 1, 33.2 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ //
ParDhSmṛti, 1, 55.1 vaiśvadevakṛtaṃ pāpaṃ śakto bhikṣur vyapohitum /
ParDhSmṛti, 1, 55.2 na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 64.2 anyathā kurute kiṃcit tad bhavet tasya niṣphalam //
ParDhSmṛti, 1, 65.2 na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam //
ParDhSmṛti, 1, 66.2 kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt //
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 2, 13.2 kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet //
ParDhSmṛti, 2, 14.1 vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
ParDhSmṛti, 2, 14.2 vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ //
ParDhSmṛti, 3, 17.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
ParDhSmṛti, 3, 19.2 saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 24.1 prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
ParDhSmṛti, 3, 26.1 yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ /
ParDhSmṛti, 3, 45.2 kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret //
ParDhSmṛti, 3, 47.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 4, 6.1 taptakṛcchreṇa śuddhās te kuryur brāhmaṇabhojanam /
ParDhSmṛti, 4, 12.2 kuryāccāndrāyaṇaṃ ṣaṣṭhe saptame tv aindavadvayam //
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam /
ParDhSmṛti, 4, 19.1 bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā /
ParDhSmṛti, 4, 19.2 garbhapātaṃ ca yā kuryān na tāṃ saṃbhāṣayet kvacit //
ParDhSmṛti, 4, 21.1 na kāryam āvasathyena nāgnihotreṇa vā punaḥ /
ParDhSmṛti, 4, 29.2 anujñātas tu kurvīta śaṅkhasya vacanaṃ yathā //
ParDhSmṛti, 5, 23.2 yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ //
ParDhSmṛti, 5, 24.1 īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
ParDhSmṛti, 5, 25.1 anyathā kurvate karma tv ātmabuddhyā pracoditāḥ /
ParDhSmṛti, 6, 16.2 prājāpatyadvayaṃ kṛtvā vṛṣaikādaśadakṣiṇā //
ParDhSmṛti, 6, 17.2 so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet //
ParDhSmṛti, 6, 22.2 dvijasaṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet //
ParDhSmṛti, 6, 34.2 vijñāte tūpasannasya dvijāḥ kurvanty anugraham //
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
ParDhSmṛti, 6, 41.1 evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam /
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
ParDhSmṛti, 6, 54.2 athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham //
ParDhSmṛti, 6, 57.1 kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati /
ParDhSmṛti, 6, 58.2 svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //
ParDhSmṛti, 6, 61.1 kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet /
ParDhSmṛti, 7, 8.2 yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ //
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
ParDhSmṛti, 7, 16.1 kuryād rajo nivṛttau tu daivapitryādi karma ca /
ParDhSmṛti, 7, 24.2 gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane //
ParDhSmṛti, 8, 1.2 akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 8, 28.2 svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ //
ParDhSmṛti, 8, 28.2 svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ //
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 8, 30.2 ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram //
ParDhSmṛti, 8, 31.1 saśikhaṃ vapanaṃ kṛtvā trisaṃdhyam avagāhanam /
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 41.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 20.1 vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā /
ParDhSmṛti, 9, 45.2 yatne kṛte vipadyeta prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 54.1 akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet /
ParDhSmṛti, 9, 59.1 iha yo govadhaṃ kṛtvā pracchādayitum icchati /
ParDhSmṛti, 10, 4.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 6.1 saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
ParDhSmṛti, 10, 7.2 prājāpatyadvayaṃ kuryād dadyād gomithunadvayam //
ParDhSmṛti, 10, 10.1 cāndrāyaṇatrayaṃ kuryācchiśnachedena śudhyati /
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 17.1 caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ /
ParDhSmṛti, 10, 17.2 viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet //
ParDhSmṛti, 10, 19.1 saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam /
ParDhSmṛti, 10, 22.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 24.2 kṛtvā sāṃtapanaṃ kṛcchraṃ śudhyet pārāśaro 'bravīt //
ParDhSmṛti, 11, 48.2 pañcayajñān svayaṃ kṛtvā parānnenopajīvati //
ParDhSmṛti, 11, 51.1 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ /
ParDhSmṛti, 12, 4.2 pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet //
ParDhSmṛti, 12, 7.2 saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret //
ParDhSmṛti, 12, 13.1 nirāśās te nivartante vastraniṣpīḍane kṛte /
ParDhSmṛti, 12, 13.2 tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
ParDhSmṛti, 12, 60.2 annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam //
ParDhSmṛti, 12, 64.2 gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi //
ParDhSmṛti, 12, 73.1 saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam /
ParDhSmṛti, 12, 75.1 madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām /
ParDhSmṛti, 12, 75.2 cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam //
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
Rasakāmadhenu
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 13.2 sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //
RKDh, 1, 1, 16.1 anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /
RKDh, 1, 1, 19.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 22.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
RKDh, 1, 1, 23.3 kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RKDh, 1, 1, 25.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RKDh, 1, 1, 35.2 yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 58.1 dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ /
RKDh, 1, 1, 72.1 kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /
RKDh, 1, 1, 77.2 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
RKDh, 1, 1, 95.1 gartasya paritaḥ kuryāt pālikām aṅgulocchritām /
RKDh, 1, 1, 98.2 mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //
RKDh, 1, 1, 103.3 paścāllohadaṇḍenaikīkṛtya karaṇīyam /
RKDh, 1, 1, 103.5 ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //
RKDh, 1, 1, 113.1 laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /
RKDh, 1, 1, 142.1 lehavatkṛtababbūlakvāthena paribhāvitam /
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RKDh, 1, 1, 149.1 kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /
RKDh, 1, 1, 159.2 dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ //
RKDh, 1, 1, 185.2 mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //
RKDh, 1, 1, 188.1 andhabhūtā tu kartavyā gostanākārasaṃnibhā /
RKDh, 1, 1, 190.2 saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //
RKDh, 1, 1, 191.1 sārdhahastapramāṇena mūṣā kāryā sulohajā /
RKDh, 1, 1, 191.2 mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //
RKDh, 1, 1, 200.2 vakranālakṛtā vāpi śasyate surasundari //
RKDh, 1, 1, 205.2 lehavatkṛtababbūlakvāthena parimarditam //
RKDh, 1, 1, 215.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RKDh, 1, 1, 216.2 śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.5 evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /
RKDh, 1, 1, 225.9 kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /
RKDh, 1, 1, 226.1 narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /
RKDh, 1, 1, 228.2 jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //
RKDh, 1, 1, 229.2 mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //
RKDh, 1, 1, 240.2 piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //
RKDh, 1, 1, 241.1 bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /
RKDh, 1, 1, 248.0 lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //
RKDh, 1, 1, 260.1 jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /
RKDh, 1, 1, 261.1 pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /
RKDh, 1, 1, 265.2 rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //
RKDh, 1, 1, 268.2 mudrāṃ galitakācasya kuryādgorakṣanirmitām //
RKDh, 1, 2, 19.1 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
RKDh, 1, 2, 43.4 evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /
RKDh, 1, 2, 44.2 triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /
RKDh, 1, 2, 48.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RKDh, 1, 2, 67.1 saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī /
RKDh, 1, 2, 69.2 dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā //
RKDh, 1, 2, 70.1 hastāḍī dvimukhī kāryā yantrākārā ca vartulā /
RKDh, 1, 5, 7.2 ayamarthaḥ kṣārāmlādimarditapuṭitasya yavaciñcārasena piṣṭiḥ kāryā /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 11.1 chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena bhairavi /
RKDh, 1, 5, 16.6 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā /
RKDh, 1, 5, 16.9 mardanājjāyate piṣṭirnātra kāryā vicāraṇā //
RKDh, 1, 5, 22.2 anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya //
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RKDh, 1, 5, 40.2 drutahemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RKDh, 1, 5, 43.2 ādāveva tu bījānāṃ kuryānmelaṃ yathocitam /
RKDh, 1, 5, 47.2 rasasya rañjanaṃ kṛtvā samabījena sārayet //
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
RKDh, 1, 5, 96.1 bījaiḥ samastairvyastairvā bhāgottarakṛtairapi /
RKDh, 1, 5, 102.1 tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam /
RKDh, 1, 5, 104.1 vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam /
RKDh, 1, 5, 105.2 ekatra melanaṃ kṛtvā lohaśeṣaṃ ca kārayet //
RKDh, 1, 5, 114.2 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 29.2, 4.0 mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 78.3, 2.0 evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte //
RRSBoṬ zu RRS, 8, 78.3, 2.0 evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte //
RRSBoṬ zu RRS, 8, 88.2, 4.0 andhamūṣā tu kartavyā gostanākārasaṃnibhā //
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 4.0 bhāṇḍakandharāyāḥ prāntadvaye chidradvayaṃ kṛtvetyarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 16.3, 5.0 evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt //
RRSBoṬ zu RRS, 9, 25.2, 2.0 sthālīdvitayasampuṭāt haṇḍikādvayakṛtapuṭaviśeṣāt //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 15.0 te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate //
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 2, 18.1, 3.0 pratipuṭam abhrakasya mardanaṃ tataścakrīṃ kṛtvā viśoṣya śarāvasaṃpuṭitaṃ kāryam //
RRSṬīkā zu RRS, 2, 18.1, 3.0 pratipuṭam abhrakasya mardanaṃ tataścakrīṃ kṛtvā viśoṣya śarāvasaṃpuṭitaṃ kāryam //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 12, 4.0 tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam //
RRSṬīkā zu RRS, 8, 12, 11.0 kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //
RRSṬīkā zu RRS, 8, 20.2, 2.0 samabhāgamākṣikeṇa māritaṃ tāmraṃ pañcamitrasaṃskāreṇa samutthitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 8.0 etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate //
RRSṬīkā zu RRS, 8, 26.2, 11.0 ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
RRSṬīkā zu RRS, 8, 32.2, 3.0 prakṣepeṇa guṇaviśeṣotpādanapūrvakaikībhāvasāmānyācca tena śabdena vāpanadravyasyāpi saṃgrahaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 32.2, 21.0 atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt //
RRSṬīkā zu RRS, 8, 32.2, 25.0 sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati //
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 8, 34, 3.0 yathā ghoṣādvaṅgaṃ vināśya tāmrasyāvaśeṣārthaṃ dhmānaṃ tacca gārākoṣṭhyāṃ kāryam //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 10.0 rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 52.2, 10.2 śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate //
RRSṬīkā zu RRS, 8, 54.2, 2.3 vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 69.2, 2.0 svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 8, 76, 3.0 etena kṛtrimanirvyūḍhamahābījādivyāvṛttiḥ kṛtā //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 79.2, 2.0 somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ //
RRSṬīkā zu RRS, 8, 79.2, 2.0 somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ //
RRSṬīkā zu RRS, 8, 85.2, 7.0 taptakhalve mardanaṃ tu sarvatra prākkāryam eva //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 8.3, 6.0 evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate //
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 12.2, 14.0 antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 5.0 evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt //
RRSṬīkā zu RRS, 9, 35.3, 9.0 kaṇṭhaparyantam ācchāditāṃ kuryādityarthaḥ //
RRSṬīkā zu RRS, 9, 35.3, 10.0 bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet //
RRSṬīkā zu RRS, 9, 39.2, 1.0 antaḥ kṛtarasālepa iti //
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 46.3, 2.0 yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 55.2, 4.0 tena nirdhūmagandhakajāraṇaṃ kuryāt //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 57.2, 2.0 mṛtkarpaṭādinā saṃdhirodhaṃ kuryāt //
RRSṬīkā zu RRS, 9, 57.2, 3.0 yantrasyādhastād agniḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 64.3, 2.0 dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt //
RRSṬīkā zu RRS, 9, 64.3, 4.0 tato gartasya samantato'ṅgulocchrāyaṃ kuḍyākāraṃ bandhaṃ kuryāt //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 7.0 mṛdā saṃdhilepaṃ kṛtvā yantrasyādhastādvahniṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 7.0 mṛdā saṃdhilepaṃ kṛtvā yantrasyādhastādvahniṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 78.3, 7.0 utsedha ucchrāye ca daśāṅgulā kāryeti viśeṣaḥ //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 16.3, 9.0 atra nirvāhaṇaṃ cāsyāṃ mūṣāyāṃ kāryam //
RRSṬīkā zu RRS, 10, 25.2, 5.0 yatra tu nyubjayā tayācchādanaṃ kriyate tatra pidhānarahitā grāhyā //
RRSṬīkā zu RRS, 10, 30.3, 2.0 tadākāramūṣāyā gāmbhīryadairghyapariṇāhāḥ ṣaḍaṅgulamitāḥ kāryāḥ //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 38.2, 4.0 tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 7.0 tasyāṃ diśi sthitāyāṃ bhittau dvāraṃ vitastyā saṃmitaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 20.0 śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 44.3, 2.0 prādeśāyāmavistārā koṣṭhī bhūtalopari kāryā //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 59.2, 1.0 gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 64.2, 2.2 mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 65.2, 2.0 sa sevitaścen mṛtyuṃ kuryādvyādhiṃ vā //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 71.2, 10.3 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RRSṬīkā zu RRS, 11, 75.2, 5.0 bhasmakāryaṃ jarāmaraṇābhāvarūpaṃ sa tu na karoti //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 87.2, 7.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 1, 1.2 karoti rasasaṃketakalikām iṣṭasiddhidām //
RSK, 1, 7.2 kartuṃ te duṣkarā yasmāt procyante sukarā rase //
RSK, 1, 20.1 kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /
RSK, 1, 22.2 lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ //
RSK, 1, 23.2 dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //
RSK, 1, 38.2 pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //
RSK, 1, 40.2 śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //
RSK, 2, 7.1 amlena mardayitvā tu kṛtvā tasya ca golakam /
RSK, 2, 8.1 śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /
RSK, 2, 21.1 sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 31.1 vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
RSK, 2, 51.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
RSK, 2, 56.2 dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
RSK, 3, 14.2 tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
RSK, 4, 22.1 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā /
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 32.2 svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam //
RSK, 4, 41.1 sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam /
RSK, 4, 49.1 bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam /
RSK, 4, 49.2 amlena kajjalīṃ kṛtvā sarvamekatra kārayet //
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
RSK, 4, 53.2 navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape //
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
RSK, 4, 93.1 sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam /
RSK, 4, 116.2 kāryaḥ śītopacāraśca yuvatyā bhiṣajā sadā //
RSK, 4, 117.2 kuryādrogaharaḥ putraprado rudravinirmitaḥ //
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
RSK, 5, 13.2 kṣaudraiḥ kolamitā kāryā guṭī bhogapurandarī //
RSK, 5, 21.2 brāhmīdvitayarasāḍhyā guṭikāḥ kāryāścaṇakābhāḥ //
RSK, 5, 25.2 rodhraṃ rasāñjanaṃ cūrṇaṃ vartiḥ kāryā nabho'mbunā //
RSK, 5, 28.2 gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā //
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
RSK, 5, 40.4 rasasaṃketakalikāṃ kṛtavān iṣṭasiddhidām //
Rasataraṅgiṇī
RTar, 2, 39.2 kriyate sa pratīvāpa āvāpaśca nigadyate //
RTar, 2, 52.1 uddiṣṭairauṣadhaiḥ sārddhaṃ kriyate peṣaṇādikam /
RTar, 2, 58.2 kriyate yastu saṃskāra amṛtīkaraṇaṃ matam //
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
RTar, 3, 10.1 tuṣādyaiśca biḍādyaiśca kṛtā cāpi vilepitā /
RTar, 3, 29.1 vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ /
RTar, 4, 19.1 kṛtasandhivilepanam ambumṛdā khalu khādirakokilakairjvalanam /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
RSaṃjīv zu AmaruŚ, 36.2, 15.1 abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha //
Rasārṇavakalpa
RAK, 1, 60.2 śataṭaṅkīrasaṃ kṛtvā chāyāśuṣkena melayet //
RAK, 1, 62.1 puṭaṃ caikādaśaṃ kṛtvā tālakena niyojayet /
RAK, 1, 64.2 gopanīyaṃ rasadhātumuttamaṃ bho narendra kuru hemavartanam //
RAK, 1, 75.2 pūrvajanmakṛtapuṇyapāvanaiḥ hemanāśaguṭikā payonidhiḥ //
RAK, 1, 86.1 kaṭukaṭaṅkaṇābhyāṃ ca kāryaṃ liṅgaṃ varānane /
RAK, 1, 86.2 saṃkocamāraṇaṃ tena kartavyaṃ paramādbhutam //
RAK, 1, 102.2 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye //
RAK, 1, 103.2 mṛtasyāpi viśejjīvī nātra kāryā vicāraṇā //
RAK, 1, 118.2 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru //
RAK, 1, 124.2 rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru //
RAK, 1, 129.2 vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā //
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
RAK, 1, 151.1 jāyate kanakaṃ divyam andhamūṣāpuṭe kṛte /
RAK, 1, 154.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RAK, 1, 156.2 gajendrākhyaṃ puṭaṃ kṛtvā saptadhā baddhatāṃ nayet //
RAK, 1, 158.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmūrchayetpunaḥ //
RAK, 1, 160.1 śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi /
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
RAK, 1, 181.2 tadrasena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RAK, 1, 204.2 mūrchayed vedhayet kṣipraṃ śulvaṃ hemaṃ karoti ca //
RAK, 1, 206.2 vadhyate pāradaṃ caiva tāraṃ hemaṃ karoti ca //
RAK, 1, 256.2 ghṛtapūrṇaṃ tu tatkṛtvā madhubhāṇḍe niveśayet /
RAK, 1, 266.2 cūrṇaṃ kṛtvā tato bījaṃ tailaṃ tasmāt samuddharet //
RAK, 1, 269.2 prakṣipya tailamadhye tu ekaṃ kṛtvā sureśvari //
RAK, 1, 285.1 jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā /
RAK, 1, 319.2 sūkṣmacūrṇaṃ tataḥ kṛtvā ghṛtena madhunā saha //
RAK, 1, 330.0 vamanaṃ recanaṃ kṛtvā rasāyanam athācaret //
RAK, 1, 350.0 evaṃ māsānusāreṇa kartavyaṃ tu vicakṣaṇaiḥ //
RAK, 1, 367.2 āraṇyakasyopalapācitaṃ śubhaṃ karoti tāraṃ tripuṭena kāñcanam //
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 379.1 tenaiva rasapiṣṭena pūpāṃ kṛtvā paced budhaḥ /
RAK, 1, 392.1 tatkalkaṃ golakaṃ kṛtvā bījapūrarasena ca /
RAK, 1, 392.2 pāradena ca saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 398.2 puṭapākena pītena tāraṃ hemaṃ karoti ca //
RAK, 1, 403.2 pāradenaiva saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 405.1 narendra surayā siktaṃ śulvaṃ tāraṃ karoti ca /
RAK, 1, 406.3 kāñcanaṃ kurute divyaṃ puṭena tu na saṃśayaḥ //
RAK, 1, 409.1 andhamūṣāgataṃ kṛtvā dhamettu khadirāgninā /
RAK, 1, 413.1 athaitad bhakṣayet sūkṣmaṃ cūrṇaṃ kṛtvā vicakṣaṇaḥ /
RAK, 1, 420.1 kāñcanaṃ kurute divyaṃ kṣipraṃ caiva tu vahninā /
RAK, 1, 424.2 sūkṣmacūrṇaṃ tataḥ kṛtvā prativāpaṃ ca dāpayet //
RAK, 1, 425.2 kharadāhaṃ kṛte caiva hemaṃ bhavati śobhanam //
RAK, 1, 431.1 kāntijīrṇaṃ rasaṃ kṛtvā hemajīrṇamathāpi vā /
RAK, 1, 445.1 anena kurute divyaṃ rūpametanna saṃśayaḥ /
RAK, 1, 458.1 karoti nirviṣaṃ kṣipraṃ nāsye pāṇau niyojayet /
RAK, 1, 462.2 prativāpaṃ kṛtaṃ vaṅge tadrase ca niṣecayet //
RAK, 1, 475.2 evaṃ kṛte na sandeho nirmukho gaganaṃ graset //
RAK, 1, 486.2 evaṃ taṃ jāritaṃ kṛtvā saptarātravidhānataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 4, 73.2 kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ /
SDhPS, 4, 82.2 ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 87.1 sacettayā te kāryaṃ syād yācer ahaṃ te 'nupradāsyāmi //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 92.1 mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 4, 96.1 atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt //
SDhPS, 4, 137.1 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 92.4 tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti //
SDhPS, 5, 98.1 tena hi kāśyapa upamāṃ te kariṣyāmi //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 143.1 iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 157.1 yathā vātapittaśleṣmāṇa evaṃ rāgadveṣamohā dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni //
SDhPS, 5, 177.1 yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi /
SDhPS, 5, 178.2 mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ //
SDhPS, 5, 186.2 evamādīścatasro 'tha prayogamakarottataḥ //
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 6, 2.1 ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati /
SDhPS, 6, 2.2 gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 264.1 atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam //
SDhPS, 7, 264.1 atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam //
SDhPS, 7, 280.2 na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ //
SDhPS, 7, 280.2 na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 4.1 kimatra bhagavan asmābhiḥ śakyaṃ kartum /
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 22.1 evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyaty aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyaty aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 107.1 tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti //
SDhPS, 8, 107.1 tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 9.1 dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi //
SDhPS, 9, 9.1 dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi //
SDhPS, 9, 9.1 dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi //
SDhPS, 10, 6.1 buddhakoṭīnayutaśatasahasrakṛtapraṇidhānās te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 58.1 sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 18.1 śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 155.2 yatte dāsena karma karaṇīyaṃ tatkaromi //
SDhPS, 11, 155.2 yatte dāsena karma karaṇīyaṃ tatkaromi //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //
SDhPS, 11, 159.1 evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 207.2 sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 27.2 kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate 'dhvani saṃprakāśanatāyai /
SDhPS, 12, 28.1 bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 9.1 na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 14, 30.2 mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 108.1 anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 37.1 yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti //
SDhPS, 15, 37.1 yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 48.1 tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi /
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 17, 8.1 taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 18, 109.1 te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti //
SDhPS, 18, 109.1 te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 22.2 itihāsapurāṇaiśca kṛto'yaṃ niścayaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 1, 28.1 vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge /
SkPur (Rkh), Revākhaṇḍa, 1, 29.1 tadaṣṭādaśadhā kṛtvā bhūloke 'smin prabhāṣyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.2 vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 46.2 śoṇo mahānadaścaiva narmadā surasā kṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.2 tasyāś cakre tato nāma svayameva pinākadhṛk //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.1 narma caibhyo dade yasmāt tatkṛtaiś ceṣṭitaiḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.1 oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.2 kṛpāṃ karoti sā yasmāllokānāmabhayapradā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 39.1 vipāpānkurute yasmādvipāpā tena sā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 8, 38.3 dayāṃ kṛtvā mahādevi kathayasva mamānaghe //
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 42.2 traiguṇyā kurute karma brahmacakrīśarūpataḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 43.1 eteṣāṃ tu pṛthagbhāvaṃ ye kurvanti sumohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 35.1 mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 39.2 ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati //
SkPur (Rkh), Revākhaṇḍa, 11, 42.1 saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 11, 85.2 kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 12, 1.3 narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 13, 27.2 kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 27.2 kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 14, 29.1 strīsvabhāvena kāruṇyaṃ karoti hṛdayaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 15, 22.1 amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye /
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 17, 25.1 jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam /
SkPur (Rkh), Revākhaṇḍa, 18, 2.2 ghorāḥ payodā jagadandhakāraṃ kurvanta īśānavaraprayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 18, 12.2 namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 19, 38.2 mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 40.2 tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 47.1 śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca /
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
SkPur (Rkh), Revākhaṇḍa, 19, 48.1 anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān /
SkPur (Rkh), Revākhaṇḍa, 19, 51.2 cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra //
SkPur (Rkh), Revākhaṇḍa, 19, 52.1 līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 20, 1.3 kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha //
SkPur (Rkh), Revākhaṇḍa, 20, 30.2 tvayā baddho balirdeva tvayendrasya padaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 20, 34.1 etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 20, 70.1 ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit /
SkPur (Rkh), Revākhaṇḍa, 21, 36.2 punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 46.2 agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake //
SkPur (Rkh), Revākhaṇḍa, 21, 50.1 patanaṃ kurute yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 63.1 śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 23, 13.1 anāśakaṃ ca yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 26, 7.2 te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 17.3 vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa //
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 37.2 evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 38.2 parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 39.2 etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha /
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 45.1 kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 58.1 kṛtakautukasambādhaṃ nānādhātuvicitritam /
SkPur (Rkh), Revākhaṇḍa, 26, 86.1 dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam /
SkPur (Rkh), Revākhaṇḍa, 26, 91.2 yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā //
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 26, 96.2 kṛtākṛtaiśca jāyante tannibodhasva sundari //
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 162.2 anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām //
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 27, 10.1 svakaṃ karma kariṣyāmo bhartāraṃ prati mānada /
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 9.1 tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm /
SkPur (Rkh), Revākhaṇḍa, 28, 11.1 rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau /
SkPur (Rkh), Revākhaṇḍa, 28, 13.1 yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān /
SkPur (Rkh), Revākhaṇḍa, 28, 13.2 khalīnādiṣu cāṅgāni raśmīṃśchandāṃsi cākarot //
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 14.2 dhātāraṃ cāgrataḥ kṛtvā vidhātāraṃ ca pṛṣṭhataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 20.1 sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam /
SkPur (Rkh), Revākhaṇḍa, 28, 21.2 sthānaṃ kṛtvā tu vaiśākhaṃ nibhṛtaṃ saṃsthito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 26.2 nimeṣonmeṣaṇaṃ caiva kurvanti lipikarmasu //
SkPur (Rkh), Revākhaṇḍa, 28, 58.1 bhasmasācca kṛtaṃ dṛṣṭvā krandate kurarī yathā /
SkPur (Rkh), Revākhaṇḍa, 28, 68.2 dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām //
SkPur (Rkh), Revākhaṇḍa, 28, 74.1 kiṃ dhanena kariṣyāmi rājyeṇāntaḥpureṇa ca //
SkPur (Rkh), Revākhaṇḍa, 28, 76.2 ātmanā ca kṛtaṃ pāpamātmanaiva tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 28, 77.2 evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari //
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 28, 97.1 lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 117.1 patanaṃ kurute yo 'sminparvate 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 28, 123.1 kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 28, 132.1 anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 28, 135.1 tasya parvatarājasya yaḥ karoti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 138.1 kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 29, 10.1 vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama /
SkPur (Rkh), Revākhaṇḍa, 29, 21.2 cakāra vipulaṃ tatra rājyamīpsitamuttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 27.2 kṛtaṃ bhaktyā naraśreṣṭha aśvamedhādhikaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 29, 29.1 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 29, 30.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 29, 47.1 anyadeśakṛtaṃ pāpam asmin kṣetre vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 29, 47.2 asmiṃstīrthe kṛtaṃ pāpaṃ vajralepo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 31, 2.2 ūrdhvabāhurnirālambacakāra bhramaṇaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 16.3 yamicchasi dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
SkPur (Rkh), Revākhaṇḍa, 33, 14.2 yācamānasya me tāta prasādaṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 38.3 samayaṃ kartum icchāmi kanyādāne hyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 33, 39.2 dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai //
SkPur (Rkh), Revākhaṇḍa, 33, 44.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 13.2 teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha //
SkPur (Rkh), Revākhaṇḍa, 34, 19.1 agnipraveśaṃ yaḥ kuryāttasmiṃs tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 35, 16.2 nāma cakre tadā tasya meghanādo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 35, 17.1 evaṃnāmā kṛtaḥ so 'pi paramaṃ vratamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 18.2 kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram //
SkPur (Rkh), Revākhaṇḍa, 35, 20.2 nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara //
SkPur (Rkh), Revākhaṇḍa, 35, 27.2 piṇḍadānaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 35, 30.1 prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā /
SkPur (Rkh), Revākhaṇḍa, 36, 17.1 vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 19.2 yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 37, 12.1 evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 18.2 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 38, 12.2 papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 38, 24.2 kriyatāṃ mama caivaikam etat kāryaṃ surottama //
SkPur (Rkh), Revākhaṇḍa, 38, 25.2 kṛtvā kāpālikaṃ rūpaṃ yayau dāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 38, 41.1 saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 50.2 kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 60.2 mudā paramayā yuktaḥ kṛtāñjalir abhāṣata //
SkPur (Rkh), Revākhaṇḍa, 38, 74.1 agnipraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 38, 75.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 39, 33.2 prātar utthāya yastasyāḥ kurute tu pradakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 39, 34.1 pradakṣiṇā kṛtā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 40, 20.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 7.2 cakāra nāma suprīta ṛṣidevasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 11.2 cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 13.3 kena kāryaṃ tava tathā vadasva mama tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 42, 21.1 tasya tattvena rakṣā ca tvayā kāryā sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 42, 21.2 vināśī naiva kartavyo yāvatkālasya paryayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 31.1 uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā /
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 34.3 muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.3 pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.3 pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 42, 70.2 mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 43, 5.1 tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 32.1 guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 45, 5.2 nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 45, 8.2 paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 45, 12.1 kopīha nedṛśa cakre tapaḥ paramadāruṇam /
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
SkPur (Rkh), Revākhaṇḍa, 45, 17.1 nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara /
SkPur (Rkh), Revākhaṇḍa, 45, 21.2 bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 45, 22.1 īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 45, 26.2 kuru niṣkaṇṭakaṃ rājyaṃ svarge devapatiryathā //
SkPur (Rkh), Revākhaṇḍa, 46, 17.3 ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 47, 14.3 kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 16.1 parābhavaḥ kṛto yena so 'dya yātu yamālayam /
SkPur (Rkh), Revākhaṇḍa, 47, 17.2 hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho //
SkPur (Rkh), Revākhaṇḍa, 48, 11.2 paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 48, 13.1 dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa /
SkPur (Rkh), Revākhaṇḍa, 48, 14.3 pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 21.1 viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate /
SkPur (Rkh), Revākhaṇḍa, 48, 31.1 vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 48, 37.3 lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 40.2 rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 48, 44.1 rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 63.1 hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā /
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 48, 66.1 parābhavaḥ kṛto madyaṃ kathaṃ tena durātmanā /
SkPur (Rkh), Revākhaṇḍa, 48, 76.1 nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari /
SkPur (Rkh), Revākhaṇḍa, 48, 79.1 vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara /
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 87.3 tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 5.1 kartumicchāmyahaṃ samyak tīrthayānaṃ caturmukha /
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 17.2 śūlabhede ca deveśaḥ snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 49, 18.1 ātmānaṃ manyate śuddhaṃ na kiṃcit kalmaṣaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 49, 23.2 parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 49, 37.1 pṛthagbhūtairdvijātīnāṃ tīrthe kāryaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 42.2 gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 15.2 śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 16.2 śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 50, 17.2 piṇḍadānaṃ ca yaḥ kuryāt pāyasair madhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 50, 27.2 kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 50, 36.3 kathaṃ codvāhanaṃ tasya na yāñcāṃ kurute yadi //
SkPur (Rkh), Revākhaṇḍa, 50, 37.2 avitenaiva kartavyaṃ kanyodvahanakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 50, 44.2 asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam //
SkPur (Rkh), Revākhaṇḍa, 51, 1.2 kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 51, 10.2 niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 51, 19.2 tatra jāgaraṇaṃ kurvan dadyād dīpaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 20.1 devasya snapanaṃ kuryānmṛtaiḥ pañcabhis tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 20.2 yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 21.1 svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 22.1 etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 25.2 śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi //
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 40.1 nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 40.2 niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 41.2 tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 48.1 pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 51.1 candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 61.2 tatra parva vijānīyānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 51, 62.1 punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 17.2 vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 22.2 uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 31.1 hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā /
SkPur (Rkh), Revākhaṇḍa, 53, 33.2 hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 38.2 upāyaṃ kathayiṣyāmi taṃ kartuṃ yadi manyase //
SkPur (Rkh), Revākhaṇḍa, 53, 39.3 kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 44.1 te dṛṣṭvā māṃ kariṣyanti kāruṇyaṃ ca tavopari /
SkPur (Rkh), Revākhaṇḍa, 53, 45.2 skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 53, 47.2 vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 47.2 vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 49.2 snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 8.1 iti matvā muniśreṣṭha kuru me tvaṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 28.1 kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 54, 31.2 śakro 'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 35.2 ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 41.1 dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 43.2 sacailaṃ kurute snānaṃ muktvāsthīni pade pade //
SkPur (Rkh), Revākhaṇḍa, 54, 65.2 asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 54, 71.2 jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 54, 72.1 svasuto 'pi na śaknoti pitṝṇāṃ kartumīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 55, 5.2 kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 7.1 muñca muñca mahādeva mā vighnaḥ kriyatāṃ mama /
SkPur (Rkh), Revākhaṇḍa, 55, 8.3 svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 55, 11.1 gayāśiro yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 15.2 sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru //
SkPur (Rkh), Revākhaṇḍa, 55, 23.2 iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 55, 26.2 pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 30.1 tatra tīrthe tu yasteṣāṃ śrāddhaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 31.1 ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 55, 31.1 ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 55, 33.1 saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 56, 8.1 vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 18.2 kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 25.1 kariṣyāmi vratānyāśu purāṇavihitāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 27.2 visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 56, 35.2 kathayantu mahābhāgāḥ prasādaḥ kriyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 39.1 janmatrayakṛtaiḥ pāpair mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 40.2 yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 44.1 kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 47.1 śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 49.1 trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 57.2 pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 66.1 maṇḍapaṃ dadṛśe tatra kṛtaṃ devaśilopari /
SkPur (Rkh), Revākhaṇḍa, 56, 73.3 upoṣitā sakṛdyena nākaprāptiṃ karoti sā //
SkPur (Rkh), Revākhaṇḍa, 56, 81.1 bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 56, 81.2 ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 91.1 arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau //
SkPur (Rkh), Revākhaṇḍa, 56, 98.2 niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 105.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 106.3 gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām //
SkPur (Rkh), Revākhaṇḍa, 56, 107.1 kṣapājāgaraṇaṃ cakre śrutvā paurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 109.1 cakraturjāgaraṃ rātrau dhyāyanto dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 112.1 śrāddhaṃ cakruḥ prayatnena śraddhayā pūtacetasā /
SkPur (Rkh), Revākhaṇḍa, 56, 112.2 tāndṛṣṭvā śabaro bilvaiḥ piṇḍāṃścakre prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 113.1 bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 56, 127.1 anekāni ca pāpāni kṛtāni bahuśo mayā /
SkPur (Rkh), Revākhaṇḍa, 56, 128.2 tīrthāvagāhanaṃ pūrvaṃ pāpena na kṛtaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 56, 130.2 mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 56, 132.2 yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 56, 133.2 gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 3.1 kṛtopavāsaniyamā snāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 4.2 kṣapājāgaraṇaṃ kṛtvā śrutvā paurāṇikīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 57, 7.2 kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 57, 26.1 tato vimuktapāpastu yatkiṃcitkurute śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 28.1 prasādaḥ kriyatāṃ devi kṣamasvādya janaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 58, 4.1 niścayaṃ paramaṃ kṛtvā sthitā śāntena cetasā /
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /
SkPur (Rkh), Revākhaṇḍa, 58, 8.1 tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 9.1 yastatra kurute śrāddhaṃ pāyasair madhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 60, 12.2 tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 53.3 uttaraiśca kṛtaṃ bhaktyā na pāpaṃ tair vyapohitam //
SkPur (Rkh), Revākhaṇḍa, 60, 56.2 brahmahatyā mahāraudrā kṛtā cānyena pātakam //
SkPur (Rkh), Revākhaṇḍa, 60, 57.2 govadhyā cāpyakāmena kṛtā caikena pāpinā //
SkPur (Rkh), Revākhaṇḍa, 60, 63.2 sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā //
SkPur (Rkh), Revākhaṇḍa, 60, 70.2 kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 60, 74.1 rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 61, 7.2 teṣāṃ janmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 7.3 upoṣya śūlinaścāgre rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 62, 13.2 bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 9.1 godānaṃ tatra kartavyaṃ vastradānaṃ śubhāvaham /
SkPur (Rkh), Revākhaṇḍa, 67, 6.2 prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 67, 10.1 prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase /
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
SkPur (Rkh), Revākhaṇḍa, 67, 60.1 lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 67, 65.2 kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 67.2 snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 68.1 saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 70.1 ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 67, 75.1 kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 78.1 kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 90.2 viśvāso naiva kartavyo yādṛśe tādṛśe nare /
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 67, 94.3 asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 67, 97.1 keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā /
SkPur (Rkh), Revākhaṇḍa, 68, 3.1 upoṣya parayā bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 69, 4.2 prasādaṃ kuru me śambho pratijanmani śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 69, 13.2 śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 21.1 putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 72, 21.2 hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 72, 21.2 hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
SkPur (Rkh), Revākhaṇḍa, 73, 3.2 kāmadhenustapastatra purā pārtha cakāra ha /
SkPur (Rkh), Revākhaṇḍa, 73, 5.2 ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane //
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 73, 16.2 vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 75, 4.1 rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa /
SkPur (Rkh), Revākhaṇḍa, 76, 14.2 rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 17.2 śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca //
SkPur (Rkh), Revākhaṇḍa, 76, 20.1 viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 4.1 daśabhir janmabhir jātaṃ śatena tu purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 78, 3.3 revāyāścottare kūle tapastena purā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 78, 17.2 upoṣya parayā bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 78, 22.2 avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye //
SkPur (Rkh), Revākhaṇḍa, 79, 7.2 dvādaśābdāni tuṣyanti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 80, 2.1 revāyāṃ purataḥ kṛtvā purā nandī gaṇeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 2.2 tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 80, 4.3 tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena te //
SkPur (Rkh), Revākhaṇḍa, 80, 9.1 tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet /
SkPur (Rkh), Revākhaṇḍa, 81, 5.2 tatphalaṃ samavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 2.1 sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā /
SkPur (Rkh), Revākhaṇḍa, 82, 3.2 agnipraveśaṃ kurute sa gacchedagnisāmyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 13.1 evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati /
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 24.1 na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye /
SkPur (Rkh), Revākhaṇḍa, 83, 47.3 kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 83, 48.2 kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 51.2 śvaḥkṛtyam adya kurvīta pūrvāhṇe cāparāhṇikam /
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 58.1 grīvāṃ te moṭayāmāsuḥ picchāchoṭanakaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 77.1 kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 80.1 cakārānaśanaṃ vipraḥ śatabāhuśca bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 83, 109.2 gomayālepanaṃ tasmāt kartavyaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 84, 4.2 rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 84, 7.1 tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 84, 8.2 tvayāvataraṇaṃ cakre kapīndrāmarahetunā /
SkPur (Rkh), Revākhaṇḍa, 84, 8.3 tathāpi hi kṛtaṃ pāpam upabhogena śāmyati //
SkPur (Rkh), Revākhaṇḍa, 84, 9.2 kiṃ mayākāri tatpāpaṃ nandindevārthakāriṇā /
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 20.2 cakāra kuśalapraśnaṃ svasvarūpaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 84, 21.2 kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 21.2 kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 23.2 tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā //
SkPur (Rkh), Revākhaṇḍa, 84, 31.1 kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 34.2 sarogo mucyate rogānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 84, 37.1 yathā godāvarīyātrā kartavyā muniśāsanāt /
SkPur (Rkh), Revākhaṇḍa, 84, 41.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 84, 45.1 sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 45.1 sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 46.2 niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 9.2 śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 23.3 śāpasyopaśamaṃ deva kuru śarma mama prabho //
SkPur (Rkh), Revākhaṇḍa, 85, 56.1 prāṇatyāgaṃ kariṣyāmi somanāthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 58.2 triḥpradakṣiṇataḥ kṛtvā jvalantaṃ jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 85, 65.2 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 85, 73.2 śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 77.1 sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau /
SkPur (Rkh), Revākhaṇḍa, 85, 89.1 jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 85, 98.2 mucyate sarvapāpebhyas tīrthaṃ kṛtvā paraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 86, 4.2 rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 8.4 kṛpāṃ kuru mahādeva mama rogaṃ vināśaya //
SkPur (Rkh), Revākhaṇḍa, 86, 9.3 atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase //
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 90, 2.1 dānavānāṃ vadhaṃ kṛtvā suptastatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 16.2 kurute 'sminn amogho 'pi nirvāṇālātalāghavam //
SkPur (Rkh), Revākhaṇḍa, 90, 52.1 hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 90, 77.1 karoti ca kuruśreṣṭha na sa yāti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 90, 81.2 rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 89.2 tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 90, 95.2 droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 96.2 tena mānena tāṃ kurvannakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 90, 98.2 ūrdhve madhu ghṛtaṃ deyaṃ kuryāt sarṣaparomakam //
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 90, 101.2 vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam //
SkPur (Rkh), Revākhaṇḍa, 90, 101.2 vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam //
SkPur (Rkh), Revākhaṇḍa, 90, 115.3 bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 92, 11.1 rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 92, 21.2 tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā //
SkPur (Rkh), Revākhaṇḍa, 92, 22.1 āyasasya khurāḥ kāryās tāmrapṛṣṭhāḥ subhūṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
SkPur (Rkh), Revākhaṇḍa, 95, 5.2 naranārāyaṇābhyāṃ hi kṛtaṃ badarikāśramam //
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 95, 24.2 prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā //
SkPur (Rkh), Revākhaṇḍa, 96, 5.1 pitṝṇāṃ tarpaṇaṃ kṛtvā piṇḍadānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 3.3 svakarmanirataḥ pārtha tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 25.1 karadāste kṛtāstena saputrabalavāhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 39.2 amoghaṃ puṭikāṃ kṛtvā pratilekhena miśritam //
SkPur (Rkh), Revākhaṇḍa, 97, 50.1 kṛtā yogabalenaiva jvālayitvā vibhāvasum /
SkPur (Rkh), Revākhaṇḍa, 97, 50.2 kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā //
SkPur (Rkh), Revākhaṇḍa, 97, 52.2 na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam //
SkPur (Rkh), Revākhaṇḍa, 97, 56.2 uttarīyakṛtaskandhaṃ viṣṇumāyāvivarjitam //
SkPur (Rkh), Revākhaṇḍa, 97, 61.2 mā viṣādaṃ kuruṣvātra dṛṣṭaṃ jñānasya me balam //
SkPur (Rkh), Revākhaṇḍa, 97, 63.1 kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatām api /
SkPur (Rkh), Revākhaṇḍa, 97, 63.2 īśvarārādhane yatnaṃ kariṣyāmyahamambike //
SkPur (Rkh), Revākhaṇḍa, 97, 68.2 mā viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam /
SkPur (Rkh), Revākhaṇḍa, 97, 93.2 dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 101.2 karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 101.3 yāvatprasādya saritaṃ karomi vidhimuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 125.1 daṇḍahasto mahātejā huṅkāramakaronmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 128.2 tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 97, 131.2 snānatarpaṇanityāni kṛtāni dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 145.1 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 97, 153.1 paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 167.1 pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 174.1 kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 179.1 tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca /
SkPur (Rkh), Revākhaṇḍa, 98, 9.2 apramāṇaṃ bhavadvākyaṃ bhāskaro 'pi kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 98, 13.3 agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave //
SkPur (Rkh), Revākhaṇḍa, 98, 14.2 evaṃ devi kariṣyāmi tava vākyaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 98, 26.1 svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 99, 7.2 svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari //
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 99, 11.1 varaṃ varaya me vatsa pannaga tvaṃ kṛtādara //
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 99, 18.1 aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame /
SkPur (Rkh), Revākhaṇḍa, 99, 19.1 śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 19.2 kurvanpramocayetpretānnarakānnṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 100, 8.1 śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 103, 6.1 somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati /
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 39.1 prātaḥsnānaṃ tataḥ sandhyāṃ kuryād devarṣitarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 39.2 devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 39.2 devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 44.1 pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt /
SkPur (Rkh), Revākhaṇḍa, 103, 49.1 kiṃ ca te tapasā kāryamātmānaṃ śocyase katham //
SkPur (Rkh), Revākhaṇḍa, 103, 57.1 jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 67.1 yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari /
SkPur (Rkh), Revākhaṇḍa, 103, 70.2 rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 103, 79.3 nānyathā caiva kartavyā mama putraiṣaṇā tu yā //
SkPur (Rkh), Revākhaṇḍa, 103, 85.2 kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 109.2 anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 119.1 tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 136.1 ṛṣimelāpakaṃ cakre putrārthe rāghavo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 137.2 cakre daśarathas tasmāt putrārthaṃ yajñamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 172.2 rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā //
SkPur (Rkh), Revākhaṇḍa, 103, 177.2 sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 103, 193.2 sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam //
SkPur (Rkh), Revākhaṇḍa, 104, 2.1 samantācchatapātena munisaṅghaiḥ purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 106, 6.2 mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet //
SkPur (Rkh), Revākhaṇḍa, 106, 7.1 evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 106, 15.1 teṣāṃ tadrūpakaṃ kṛtvā dānamutsṛjyate tataḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 17.2 sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 108, 13.1 tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 109, 5.1 tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 11.2 dvidalaṃ dānavaṃ kṛtvā papāta vimale jale //
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 111, 12.2 kṛtā ratiśca viphalā saṃpreṣya jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 111, 14.1 yathā bhavati lokeṣu tathā tvaṃ kartum arhasi /
SkPur (Rkh), Revākhaṇḍa, 111, 15.3 karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 111, 22.2 cakāra sarvāndājendra vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 111, 41.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 114, 2.2 pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 3.1 tatra tīrthe tu vidhinā prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 22.2 viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 26.1 kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 7.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 119, 13.2 yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 4.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 121, 19.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 121, 21.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 121, 26.1 candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 8.2 yena samyakkṛtenaiva sarve yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 122, 36.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 37.1 agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 11.2 kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 125, 22.1 tathā devasya rājendra ye kurvanti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 35.1 pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 38.1 iti dvādaśanāmāni japankṛtvā pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 126, 4.1 tasya devasya yo bhaktyā kurute liṅgapūraṇam /
SkPur (Rkh), Revākhaṇḍa, 126, 7.1 vasetsa ca śive loke ye kurvanti manoharam /
SkPur (Rkh), Revākhaṇḍa, 126, 8.1 tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 129, 3.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 129, 4.2 prāyaścittāni kurvanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 129, 9.1 gāyatrīsāramātro 'pi tatra yaḥ kriyate japaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 7.2 kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 131, 19.2 na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam //
SkPur (Rkh), Revākhaṇḍa, 131, 21.2 bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram /
SkPur (Rkh), Revākhaṇḍa, 131, 22.1 kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama /
SkPur (Rkh), Revākhaṇḍa, 131, 28.2 yamicchatha dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 132, 6.2 rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 132, 11.1 eko 'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 7.2 tapaste cakruratulaṃ mārutāhāratatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 16.2 sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 133, 26.1 niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata /
SkPur (Rkh), Revākhaṇḍa, 133, 26.3 bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 136, 6.1 kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu /
SkPur (Rkh), Revākhaṇḍa, 136, 19.1 kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 139, 2.2 kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 139, 12.1 saṃnyāsaṃ kurute yastu tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 140, 2.2 śūlinyā śūlabhinnāṅge kṛte dānavasattame //
SkPur (Rkh), Revākhaṇḍa, 140, 4.2 saṅgrāme sumahāghore kṛte devabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 140, 5.1 kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī /
SkPur (Rkh), Revākhaṇḍa, 141, 10.1 tāpatrayavimuktāste nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 7.2 strīsahasrasya madhyasthaḥ kurute rājyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 142, 11.2 svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 142, 29.2 dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 142, 46.2 darśayasva svakaṃ rūpaṃ dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 60.2 tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 142, 69.2 svasthānam agamat tatra kṛtvā kāryaṃ suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 142, 73.1 kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate /
SkPur (Rkh), Revākhaṇḍa, 142, 80.1 upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 142, 80.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 142, 88.2 anivartikā gatir nṛṇāṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 142, 100.2 na kṣīyate mahārāja tatra tīrthe tu yatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 143, 4.2 vasudevakule jātau duṣkaraṃ karma cakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 7.2 bhīmārjunanimittena śiṣyau kṛtvā parasparam //
SkPur (Rkh), Revākhaṇḍa, 143, 8.1 tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 143, 10.1 upavāsī naro bhūtvā yastu kuryāt prajāgaram /
SkPur (Rkh), Revākhaṇḍa, 143, 14.2 kriyate tatphalaṃ sarvamakṣayāyopakalpate //
SkPur (Rkh), Revākhaṇḍa, 143, 17.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 4.2 nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 18.2 kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 30.1 akṣayaṃ tatra tatsarvaṃ yatkṛtaṃ yodhanīpure /
SkPur (Rkh), Revākhaṇḍa, 146, 58.2 karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 146, 65.2 bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 99.2 piṇḍanirvapaṇaṃ kṛtvā vācayetsvastikaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 110.1 pitṛbhyaḥ piṇḍadānaṃ ca kuryādasmāhake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 113.2 brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām //
SkPur (Rkh), Revākhaṇḍa, 147, 3.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryāt prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 147, 3.2 pitṝṇāṃ prīṇanārthāya sarvaṃ tena kṛtaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 148, 2.1 caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 10.1 kṛtvā tāmramaye pātre maṇḍale vartule śubhe /
SkPur (Rkh), Revākhaṇḍa, 148, 10.2 kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 22.1 evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 23.2 tīrthasyāsya prabhāvena nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 149, 2.1 kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 149, 3.2 sa mucyate nṛpaśreṣṭha mahāpāpaiḥ purākṛtaiḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 12.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 149, 17.1 te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 150, 35.2 cakāra rakṣāṃ sarvatra śarapāte nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 150, 43.1 kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 150, 43.2 piṇḍanirvapaṇaṃ kuryāt tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 150, 47.1 saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 5.2 matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama /
SkPur (Rkh), Revākhaṇḍa, 151, 5.3 varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 6.1 vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 151, 6.2 buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 151, 11.1 narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 151, 13.1 kṛtavāṃśca baliṃ paścāt pātālatalavāsinam /
SkPur (Rkh), Revākhaṇḍa, 152, 3.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 153, 28.2 liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 33.3 adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 5.2 yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati //
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
SkPur (Rkh), Revākhaṇḍa, 155, 31.1 tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada /
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 155, 77.1 ahaṃkārakṛtair doṣair māyāvacanapūrvakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 99.1 pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau /
SkPur (Rkh), Revākhaṇḍa, 155, 112.1 kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām /
SkPur (Rkh), Revākhaṇḍa, 156, 14.1 pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 20.1 devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 156, 22.2 māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 156, 31.2 agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 33.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 156, 36.1 vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 39.2 śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam //
SkPur (Rkh), Revākhaṇḍa, 156, 40.1 pṛthvī pradakṣiṇā tena kṛtā yattasya tatphalam /
SkPur (Rkh), Revākhaṇḍa, 157, 4.2 sa mucyate naraḥ pāpaiḥ saptajanma kṛtairapi //
SkPur (Rkh), Revākhaṇḍa, 157, 15.2 yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit //
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 158, 10.2 yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 158, 21.1 saṅgameśvaramāsādya prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 29.1 kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 38.2 vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 71.2 gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 73.1 ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 75.1 kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 159, 76.2 kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane //
SkPur (Rkh), Revākhaṇḍa, 159, 78.2 kṛtvā prakalpayed vidvāñ chattropānadyugānvitām //
SkPur (Rkh), Revākhaṇḍa, 159, 84.1 pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 86.2 evaṃ kṛte mahīpāla saritsyātsukhavāhinī //
SkPur (Rkh), Revākhaṇḍa, 159, 91.3 snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 159, 92.2 paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 93.2 tarpaṇaṃ vidhivatkṛtvā pitṝṇāṃ devapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 162, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 163, 2.1 rātrau jāgaraṇaṃ kṛtvā gandhadhūpanivedanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 163, 2.2 prabhāte vimale snātvā śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 163, 3.1 mucyate sarvapāpebhyo nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 163, 3.2 tatra tīrthe tu yo rājanprāṇatyāgaṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 165, 1.3 tīrthaṃ paraṃ mahārāja siddhaiḥ kṛtamiti prabho //
SkPur (Rkh), Revākhaṇḍa, 165, 5.1 rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 165, 5.2 tataḥ prabhāte vimale snānaṃ kuryādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 167, 3.1 ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram /
SkPur (Rkh), Revākhaṇḍa, 167, 5.2 kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 167, 20.1 evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 167, 21.2 śrāddhaṃ ca kurute tatra pitṝn uddiśya susthiraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 23.1 upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 168, 5.2 smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 168, 12.1 so 'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 168, 26.3 kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 168, 35.1 sandhyāmācamya yatnena japaṃ kṛtvātha bhārata /
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 168, 40.2 saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā //
SkPur (Rkh), Revākhaṇḍa, 168, 40.2 saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā //
SkPur (Rkh), Revākhaṇḍa, 169, 2.1 nārāyaṇena śuśrūṣā śūlasthena kṛtā purā /
SkPur (Rkh), Revākhaṇḍa, 169, 3.3 na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 169, 17.1 santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me /
SkPur (Rkh), Revākhaṇḍa, 169, 18.2 kriyamāṇe 'pyaharahaḥ śrāddhe matpitaraḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 169, 24.2 tasyā nāma kṛtaṃ pitrā harṣāt kāmapramodinī //
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 170, 7.2 sarvaistatsaṃvidaṃ kṛtvā vāhinīṃ caturaṅgiṇīm //
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 170, 24.1 kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā /
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 10.1 bhasmasācca karomyadya bhavadbhiḥ kṣamyatāmiha /
SkPur (Rkh), Revākhaṇḍa, 171, 13.1 apāpasya tu yeneha kṛtamasya jighāṃsanam /
SkPur (Rkh), Revākhaṇḍa, 171, 16.2 mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 16.2 mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 26.2 tathā pūrvakṛtaṃ karma kartāram upagacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 30.2 teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat //
SkPur (Rkh), Revākhaṇḍa, 171, 31.2 bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 51.1 svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru /
SkPur (Rkh), Revākhaṇḍa, 171, 51.1 svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru /
SkPur (Rkh), Revākhaṇḍa, 171, 56.1 bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 172, 10.2 naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca /
SkPur (Rkh), Revākhaṇḍa, 172, 21.1 suvarṇakoṭidānena tuṣṭānkṛtvā kṣamāpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 24.2 kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 27.2 manyase yadi naḥ sarvānkuruṣva vacanaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 172, 28.3 tatkurudhvaṃ vicāryāśu yena saṃvardhate sukham //
SkPur (Rkh), Revākhaṇḍa, 172, 29.1 tasyāstadvacanaṃ śrutvā svapnāvasthākṛto hṛṣiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 38.1 devagṛhe tu pakṣādau yaḥ karoti vilepanam /
SkPur (Rkh), Revākhaṇḍa, 172, 42.2 dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 172, 43.2 phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 172, 45.2 devālayaṃ tu yaḥ kuryād vaiṣṇavaṃ māṇḍaveśvaram //
SkPur (Rkh), Revākhaṇḍa, 172, 48.1 kṛtopavāsaniyamo rātrau jāgaraṇena ca /
SkPur (Rkh), Revākhaṇḍa, 172, 48.2 dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 57.1 devālaye tu rājendra yaśca kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 172, 62.2 tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 63.2 śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 172, 88.1 vṛṣotsargaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 172, 89.1 agamyāgamane pāpam ayājyayājane kṛte /
SkPur (Rkh), Revākhaṇḍa, 172, 89.3 tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai //
SkPur (Rkh), Revākhaṇḍa, 172, 90.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 173, 9.2 prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 174, 6.1 gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 174, 9.1 yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 175, 9.1 kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 175, 15.2 snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 176, 2.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 176, 3.1 tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 176, 7.1 prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā /
SkPur (Rkh), Revākhaṇḍa, 176, 11.2 prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 176, 13.3 candrādityau ca nayane kṛtvātra kalayā sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 15.3 kṛtvā tu tasya tadrogam apānudata śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 18.2 avatāraṃ ca kṛtavān gīrvāṇān idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 19.3 mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 23.1 snānaṃ kṛtvā ravidine saṃsnāya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 33.2 dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 177, 2.2 uddhūlanaṃ kṛtaṃ gātre tena bhūtīśvaraṃ tu tat //
SkPur (Rkh), Revākhaṇḍa, 177, 4.1 tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam /
SkPur (Rkh), Revākhaṇḍa, 177, 7.2 snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 178, 7.1 nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 178, 8.2 mayā vai yuvayor vākyādavatāraḥ kṛto bhuvi //
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 178, 31.1 rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi /
SkPur (Rkh), Revākhaṇḍa, 178, 31.2 yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham //
SkPur (Rkh), Revākhaṇḍa, 179, 9.2 tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 180, 3.3 aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 8.1 kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 16.2 prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama //
SkPur (Rkh), Revākhaṇḍa, 180, 19.2 mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 180, 20.1 idānīṃ tu gṛhe tasya kariṣye dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 29.1 athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā /
SkPur (Rkh), Revākhaṇḍa, 180, 32.2 na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 32.2 na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 34.1 tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 180, 38.2 kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 180, 47.1 yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati /
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 60.1 kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara /
SkPur (Rkh), Revākhaṇḍa, 180, 62.2 dattvā viprāya kapilāṃ na śocati kṛtākṛte //
SkPur (Rkh), Revākhaṇḍa, 180, 63.1 paścājjāgaraṇaṃ kuryād ghṛtenājvālya dīpakam /
SkPur (Rkh), Revākhaṇḍa, 180, 65.2 evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 73.2 devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 180, 74.1 agnipraveśaṃ yaḥ kuryāt tatra tīrthe narottama /
SkPur (Rkh), Revākhaṇḍa, 180, 75.1 jalapraveśaṃ yaḥ kuryāt tatra tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 180, 79.1 daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 20.2 karomi kasya nidhanamakāle parameśvara //
SkPur (Rkh), Revākhaṇḍa, 181, 25.1 susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 26.3 avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā //
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 41.1 tato bhasmī jaṭī śūlī candrārdhakṛtaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 59.1 atra sthāne mahāsthānaṃ karomi jagadīśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 181, 61.1 kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 181, 61.1 kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 181, 62.1 kṛtvā ca pāraṇaṃ tatra vasanviprastayā saha /
SkPur (Rkh), Revākhaṇḍa, 181, 63.3 tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham //
SkPur (Rkh), Revākhaṇḍa, 181, 64.3 sthānaṃ kuruṣvābhipretamavirodhena me matiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 65.3 saṃmantrya sahitaṃ tena śobhanaṃ bhavatī kuru //
SkPur (Rkh), Revākhaṇḍa, 182, 3.1 cāturvidyasya saṃsthānaṃ karomi ramayā saha /
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
SkPur (Rkh), Revākhaṇḍa, 182, 6.2 abhīci udaye prāpte kṛtakautukamaṅgalaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 9.3 vicintya viśvakarmāṇaṃ cakāra bhṛgusattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 14.1 devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 17.2 cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim //
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 182, 28.1 ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 44.2 mārtaṇḍagrahaṇe prāpte yavaṃ kṛtvā hiraṇmayam //
SkPur (Rkh), Revākhaṇḍa, 182, 57.1 saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 64.2 yāṃ karoti nṛpaśreṣṭha tām akṣayaphalāṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 183, 7.2 stutiṃ cakre sa devāya sthāṇave tryambaketi ca //
SkPur (Rkh), Revākhaṇḍa, 183, 10.2 tathā kuru maheśāna prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 183, 11.3 kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi //
SkPur (Rkh), Revākhaṇḍa, 184, 3.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 184, 15.2 saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 184, 28.1 dhautapāpe tu yā nārī kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 184, 29.2 tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 185, 3.2 śivalokaṃ mṛto yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 186, 36.1 anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam /
SkPur (Rkh), Revākhaṇḍa, 187, 5.2 avaṭaṃ dakṣiṇe kṛtvā liṅgaṃ tatraiva tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /
SkPur (Rkh), Revākhaṇḍa, 187, 9.3 atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 188, 3.1 nāradena tapastaptvā kṛtā śālā dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 188, 7.1 rātrau jāgaraṇaṃ kuryāt sampūjya ca janārdanam /
SkPur (Rkh), Revākhaṇḍa, 188, 8.2 śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 188, 10.1 evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām /
SkPur (Rkh), Revākhaṇḍa, 189, 8.2 kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 8.2 kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 189, 32.2 pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi //
SkPur (Rkh), Revākhaṇḍa, 190, 5.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 190, 24.2 sa vai karṇakṛtādrogānmucyate pūjayañchivam //
SkPur (Rkh), Revākhaṇḍa, 190, 26.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 190, 28.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 190, 33.1 candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa /
SkPur (Rkh), Revākhaṇḍa, 191, 4.3 ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 18.2 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 19.2 pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 191, 22.1 pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati /
SkPur (Rkh), Revākhaṇḍa, 192, 20.1 gandhamādanamāsādya kurudhvaṃ vacanaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 192, 21.2 tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 22.2 tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 30.2 tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 40.2 cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 68.2 kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 75.2 rāgadveṣau tathā lobhaṃ kaḥ kuryād amarāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 91.1 sanmārgamasya jagato darśayiṣye karomyaham /
SkPur (Rkh), Revākhaṇḍa, 192, 92.1 yadi kaścittavābādhāṃ karoti tridaśeśvara /
SkPur (Rkh), Revākhaṇḍa, 192, 93.1 kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit /
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 193, 47.1 tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 50.1 vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 58.1 jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā /
SkPur (Rkh), Revākhaṇḍa, 193, 60.3 etatsarvamanantasya vāsudevasya vai kṛtam //
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //
SkPur (Rkh), Revākhaṇḍa, 193, 69.2 yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati //
SkPur (Rkh), Revākhaṇḍa, 194, 14.2 punas tapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 17.2 gandhamādanam āsādya kṛtaṃ yacca tapastvayā //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 41.2 dharmo vivāhamakarodvidhivadyattvayoditam /
SkPur (Rkh), Revākhaṇḍa, 194, 49.1 kṛtvā pradarśayāmāsa devendrāya yaśasvine /
SkPur (Rkh), Revākhaṇḍa, 194, 54.2 audgātramatryaṅgirasau marīciśca cakāra ha //
SkPur (Rkh), Revākhaṇḍa, 194, 56.1 lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 64.1 amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 67.2 uvāca caraṇāngṛhya prasādaḥ kriyatāṃ mayi //
SkPur (Rkh), Revākhaṇḍa, 194, 68.2 viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 71.2 ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana //
SkPur (Rkh), Revākhaṇḍa, 194, 74.2 saṃkathā vismitāścakrur vidhunvantaḥ śirāṃsi ca //
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 195, 17.2 rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 21.1 dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām /
SkPur (Rkh), Revākhaṇḍa, 197, 10.1 upoṣya jāgaraṃ kuryādgītavādyaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.2 kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat //
SkPur (Rkh), Revākhaṇḍa, 198, 29.2 brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 198, 39.1 na saṃjvaranti ye martyā dharmanindāṃ na kurvate /
SkPur (Rkh), Revākhaṇḍa, 198, 42.1 dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam /
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
SkPur (Rkh), Revākhaṇḍa, 198, 56.1 avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru //
SkPur (Rkh), Revākhaṇḍa, 198, 57.2 tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 198, 59.2 dṛṣṭvā kṛtāñjalipuṭaḥ stutiṃ cakre dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 59.2 dṛṣṭvā kṛtāñjalipuṭaḥ stutiṃ cakre dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /
SkPur (Rkh), Revākhaṇḍa, 198, 104.1 eṣāmekatamaṃ kuryād yathā vittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 109.2 anena vidhinā yā tu kuryānnārī mamālaye //
SkPur (Rkh), Revākhaṇḍa, 199, 2.2 tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau //
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 200, 6.2 jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 15.1 tryāpaṃ hi kurute vipra ullekhatrayam ācaret /
SkPur (Rkh), Revākhaṇḍa, 200, 19.1 daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam /
SkPur (Rkh), Revākhaṇḍa, 200, 21.2 yadanyat kurute kiṃcinna tasya phalabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 200, 24.2 kurute dvādaśābdāni tṛpyanti tatpitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 25.1 sāvitrītīrthamāsādya yaḥ kuryāt prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 201, 2.2 tatra tīrthaprabhāvena kṛtamānantyamaśnute //
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 2.1 tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 4.2 tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 204, 14.1 sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 205, 3.2 tasya cārādhanaṃ kṛtvā nārī vā puruṣo 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 206, 1.4 mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 206, 8.1 vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 207, 5.1 mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 208, 6.2 pratiśrutya dadettattadvyavahāraḥ kṛto yathā //
SkPur (Rkh), Revākhaṇḍa, 208, 8.3 pitṛbhyastarpaṇaṃ kāryaṃ piṇḍadānaṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 20.2 pacanādyaṃ baṭo karma kuru kramata āgatam //
SkPur (Rkh), Revākhaṇḍa, 209, 22.2 adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam //
SkPur (Rkh), Revākhaṇḍa, 209, 26.1 tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 209, 27.3 mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā //
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 51.2 jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 52.2 apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 59.2 sa sakhāyaṃ vaṇikputraṃ kaṃcic cakre daridriṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 64.2 nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 65.2 dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam //
SkPur (Rkh), Revākhaṇḍa, 209, 71.1 kṛtvā dvādaśadhātmānaṃ samprāpte pralaye yathā /
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //
SkPur (Rkh), Revākhaṇḍa, 209, 100.2 prasādaḥ kriyatāmāśu nīyatāṃ narake 'nyataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 103.3 narake na sthitiryasya tasya kiṃ kriyatāṃ vada //
SkPur (Rkh), Revākhaṇḍa, 209, 111.2 na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 113.1 saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 117.1 śakaṭaṃ saṃbhṛtaṃ kṛtvā tatra yuktaḥ sa dhūrvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 117.2 yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 127.2 ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 209, 133.2 taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 136.1 devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
SkPur (Rkh), Revākhaṇḍa, 209, 145.2 itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 148.2 tena vāhakṛtāddoṣānmukto bhavati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 149.1 anyathāsau kṛto lābhaḥ kṛto vrajati tān prati /
SkPur (Rkh), Revākhaṇḍa, 209, 149.1 anyathāsau kṛto lābhaḥ kṛto vrajati tān prati /
SkPur (Rkh), Revākhaṇḍa, 209, 150.1 saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 209, 150.2 kṛtvā piṇḍānpitṛbhyaśca vṛṣamutsṛjya lakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 154.1 kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 209, 154.1 kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 209, 154.2 godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 209, 163.1 kṛtaṃ janmasahasrāṇāmatīte parijanmani /
SkPur (Rkh), Revākhaṇḍa, 209, 165.2 dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā //
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 209, 180.2 dīpaṃ piṣṭamayaṃ kṛtvā pitṝn sarvān vimokṣayet //
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 211, 1.2 āścaryabhūtaṃ lokasya devadevena yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 212, 2.1 bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 4.1 kṛttivāsā mahākāyo mahāhikṛtabhūṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 4.1 āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 7.1 yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 214, 10.1 kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 12.2 adhanyaḥ kṛtapuṇyo 'haṃ nigrāhyaḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 214, 18.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 216, 3.1 tatra tīrthe tu yaḥ kaścit kurute prāṇamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 32.2 pratijñām akarod yāṃ tāṃ śṛṇuṣva ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 218, 35.1 evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 218, 38.2 samantapañcake pañca cakāra rudhirahradān //
SkPur (Rkh), Revākhaṇḍa, 218, 46.2 sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 48.2 sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 219, 4.2 kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 3.1 bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 5.2 śrotumicchāmi tatsarvaṃ dayāṃ kṛtvā vadāśu me //
SkPur (Rkh), Revākhaṇḍa, 220, 9.2 kāle kāle ca yo vetti kartavyas tena dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 220, 18.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 220, 21.1 saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 21.2 rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram //
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 24.2 puṇyaiścaiva tathā kuryād gītair nṛtyaiḥ prabodhanam //
SkPur (Rkh), Revākhaṇḍa, 220, 26.2 sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 220, 28.1 ājanmaśatasāhasraṃ yatpāpaṃ kṛtavān naraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 32.2 kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 220, 34.1 bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane /
SkPur (Rkh), Revākhaṇḍa, 220, 35.1 bālyātprabhṛti yatkiṃcitkṛtam ā janmato 'śubham /
SkPur (Rkh), Revākhaṇḍa, 220, 37.1 śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 37.2 evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 45.2 śrāddhaṃ yaḥ kurute tatra pitṝṇāṃ bhaktibhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 50.2 karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 222, 5.1 cakāra sarvatīrthāni revāṃ cāpyavagāhayat //
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 223, 3.2 nārmadaṃ tīrthamāsādya tapaścakruryatendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 1.4 bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 225, 8.1 tatra pārtha tapaścakre nirāhārā jitavratā /
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 225, 20.2 mānasaṃ vācikaṃ pāpaṃ kāyikaṃ yatpurā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 226, 20.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 226, 21.1 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam /
SkPur (Rkh), Revākhaṇḍa, 226, 21.2 śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 8.3 tathā sarittraye pārtha bhedaṃ manasi mā kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 11.2 saptajanmakṛtaṃ naśyet pāpaṃ revāvagāhanāt //
SkPur (Rkh), Revākhaṇḍa, 227, 12.1 devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 227, 25.2 kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām //
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
SkPur (Rkh), Revākhaṇḍa, 227, 40.2 kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam //
SkPur (Rkh), Revākhaṇḍa, 227, 65.1 uktatīrthaphalātpārtha nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 228, 3.2 nādhamasya kvacit kāryaṃ tīrthayātrādisevanam //
SkPur (Rkh), Revākhaṇḍa, 228, 7.1 adhamena kṛtaṃ samyaṅ na bhavediti me matiḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 7.2 uttamaścādhamārthe vai kurvandurgatimāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 228, 10.2 sabhartṛkāśake patyau sarvaṃ kuryād anujñayā //
SkPur (Rkh), Revākhaṇḍa, 228, 17.2 kartavyaṃ jñātivargasya parārthe dharmasādhanam //
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 17.2 kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca //
SkPur (Rkh), Revākhaṇḍa, 231, 26.2 stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam //
SkPur (Rkh), Revākhaṇḍa, 232, 19.2 yāvanna narmadānāmakīrtanaṃ kriyate kalau //
SkPur (Rkh), Revākhaṇḍa, 232, 23.1 kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 232, 40.1 iha loke pare caiva nātra kāryā vicāraṇā /
Sātvatatantra
SātT, 1, 42.2 ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ //
SātT, 2, 1.3 hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ //
SātT, 2, 8.2 tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham //
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
SātT, 2, 30.2 saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ //
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, 2, 51.2 tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā //
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 2, 65.1 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām /
SātT, 2, 67.1 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ /
SātT, 4, 23.2 yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā //
SātT, 4, 24.2 yathākāryaṃ svakaraṇair bhagavatpādasevanam //
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 4, 39.2 yady anyasādhanāny anyabhaktau kuryād atantritaḥ //
SātT, 4, 40.1 na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā /
SātT, 4, 49.2 dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ //
SātT, 4, 50.2 martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat //
SātT, 4, 52.2 kāryā saiva tu tat sarvā bhagavadbhaktivardhinī //
SātT, 4, 53.1 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā /
SātT, 4, 56.3 vinā yena pumān yāti kurvan bhaktim api śramam //
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, 4, 60.2 yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam //
SātT, 4, 61.2 tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam //
SātT, 4, 65.3 tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ //
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 4, 81.1 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā /
SātT, 4, 82.2 kuryād aharahaḥ śaśvat prītimān sa ca madhyamaḥ //
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 4, 87.2 kāryā prītis tava harer yathā bhaktir na naśyati //
SātT, 5, 7.1 tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam /
SātT, 5, 9.2 yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ //
SātT, 5, 11.2 kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu //
SātT, 5, 12.1 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare /
SātT, 5, 13.2 viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam //
SātT, 5, 14.2 kuryād atandrito yogī pratyāhāraṃ tu pañcamam //
SātT, 5, 15.2 kuryāt samāhito yogī svanāsāgrāvalokanaḥ //
SātT, 5, 17.1 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ /
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.2 pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.2 rāgaśālāgatāpāranaranārīkṛtotsavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 146.2 kṛtograsenanṛpatiḥ sarvayādasaukhyakṛt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.1 tātamātṛkṛtānando nandagopaprasādadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 179.1 gopījanajñānadātā tātakratukṛtotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
SātT, 7, 17.2 asaṅgarahito bhogaḥ kriyate puruṣeṇa yat /
SātT, 7, 18.1 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ /
SātT, 7, 23.2 saṃyānty eva na saṃdehaṃ kuru vipra haripriyam //
SātT, 7, 27.2 viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana //
SātT, 7, 29.3 yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune //
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 7, 43.2 aparādhān kṛtān deva tan mamākhyātum arhasi //
SātT, 7, 44.2 pradakṣiṇaśataṃ kṛtvā daṇḍavat praṇamed bhuvi /
SātT, 7, 45.1 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet /
SātT, 7, 51.2 taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam //
SātT, 7, 52.2 yāvat tadbhartsanaṃ kṛtvā tāvan māsān samāhitaḥ //
SātT, 7, 54.2 akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ //
SātT, 7, 55.1 ajñānataḥ kṛte vipra tatprasādena naśyati /
SātT, 7, 55.2 jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ //
SātT, 7, 56.2 anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ //
SātT, 7, 57.1 keśākarṣe padāghāte mukhe ca carpaṭe kṛte /
SātT, 8, 5.2 gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran //
SātT, 8, 6.2 sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran //
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
SātT, 8, 25.1 prītiṃ kuryād vaiṣṇaveṣu abhakteṣu vivarjayet /
SātT, 8, 31.1 ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ /
SātT, 9, 12.1 stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ /
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
SātT, 9, 20.2 mamākṣigocaraṃ rūpam akarot sa dayāparaḥ //
SātT, 9, 36.1 pravṛttam avirodhena kurvan svar yāti mānavaḥ /
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 57.2 dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 1.2 bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ //
Tarkasaṃgraha, 1, 28.3 te dvividhe dikkṛte kālakṛte ca /
Tarkasaṃgraha, 1, 28.3 te dvividhe dikkṛte kālakṛte ca /
Tarkasaṃgraha, 1, 28.4 dūrasthe dikkṛtaṃ paratvam /
Tarkasaṃgraha, 1, 28.5 samīpasthe dikkṛtam aparatvam /
Tarkasaṃgraha, 1, 28.6 jyeṣṭhe kālakṛtaṃ paratvam /
Tarkasaṃgraha, 1, 28.7 kaniṣṭhe kālakṛtam aparatvam //
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.2 prasādaṃ kuru deveśa brūhi dharmārthasādhakam //
UḍḍT, 1, 16.2 vahner vināśanaṃ kuryāt parṇānāṃ hi vināśanam //
UḍḍT, 1, 19.1 guptāguptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ /
UḍḍT, 1, 19.2 uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati //
UḍḍT, 1, 25.2 yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam //
UḍḍT, 1, 29.2 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā /
UḍḍT, 1, 31.4 yenaiva kṛtamātreṇa jvaro gṛhṇāti mānavam //
UḍḍT, 1, 32.1 nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ /
UḍḍT, 1, 34.3 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā //
UḍḍT, 1, 44.2 yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām //
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
UḍḍT, 1, 64.2 aśleṣāyāṃ tu piṣṭāni kṛtvā pātre ca rājate //
UḍḍT, 1, 66.1 athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā /
UḍḍT, 2, 3.1 nyāsakarma tataḥ kṛtvā jale tiṣṭhed yathāsukham /
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 13.2 mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati /
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 17.1 lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā /
UḍḍT, 2, 17.1 lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā /
UḍḍT, 2, 19.1 yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
UḍḍT, 2, 19.1 yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
UḍḍT, 2, 22.2 yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet //
UḍḍT, 2, 23.2 gomayenākṛtiṃ kṛtvā grāmasya ca caturdiśaḥ //
UḍḍT, 2, 24.1 citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ /
UḍḍT, 2, 25.1 abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam /
UḍḍT, 2, 29.1 vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ /
UḍḍT, 2, 31.1 kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
UḍḍT, 2, 36.2 lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ //
UḍḍT, 2, 38.1 bhakṣaṇāc ca bhaved andho nātra kāryā vicāraṇā /
UḍḍT, 2, 38.2 uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 41.1 etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam /
UḍḍT, 2, 47.1 anena kriyamāṇena naraḥ sampadyate sukham /
UḍḍT, 2, 51.2 chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ //
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 2, 57.1 viṣasuptapatitvena nātra kāryā vicāraṇā /
UḍḍT, 2, 57.2 jalamadhye sahā cauraṃ kurute vartiko mama //
UḍḍT, 2, 63.1 liṅgasampūjanaṃ kṛtvā jalaṃ caivābhimantrayet /
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 1.2 raṇapāṃśunā tilakaṃ kuryāt /
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /
UḍḍT, 6, 1.4 ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 7, 7.5 yady udite bhāskare utpāṭyante tadā tāsāṃ pūjā kartavyā /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 2.1 ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet /
UḍḍT, 8, 11.2 tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
UḍḍT, 8, 13.9 bhojanaṃ ca yathāhāraṃ kurute nātra saṃśayaḥ /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 4.3 etān piṣṭvā svavīryeṇa yaḥ kuryāt tilakaṃ pumān //
UḍḍT, 9, 7.2 kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi //
UḍḍT, 9, 9.1 madhunā tilakaṃ kuryād yaḥ kṣoṇīsutavāsare /
UḍḍT, 9, 10.2 kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam //
UḍḍT, 9, 13.1 tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām /
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
UḍḍT, 9, 19.2 paścān niṣkāsya saṃśodhya vaṭīṃ kuryād viśoṣayet //
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 25.2 ṣaṇmāsābhyāsayogena trailokyaṃ niścalaṃ kuru //
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 35.3 evaṃ saptadinaparyantaṃ kuryāt /
UḍḍT, 9, 36.3 tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet /
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 9, 37.2 māsānte tu vidhivat pūjanaṃ kuryāt /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 48.1 kuryād daśāṃśato mantrī śaṃkareṇoditaṃ yathā /
UḍḍT, 9, 49.1 uoṃ vicitre citrarūpiṇi me siddhiṃ kuru 2 svāhā /
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 51.1 uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā /
UḍḍT, 9, 51.3 padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ //
UḍḍT, 9, 56.1 home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī /
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 65.3 kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam //
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 73.1 dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine /
UḍḍT, 9, 76.1 kṛtvā devīṃ sahasraṃ ca trisaṃdhyaṃ parivartayet /
UḍḍT, 9, 76.2 māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet //
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
UḍḍT, 9, 82.3 vaṭavṛkṣatale kṛtvā candanena sumaṇḍalam //
UḍḍT, 9, 87.1 saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
UḍḍT, 10, 2.3 mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā //
UḍḍT, 10, 3.3 pattrapuṣpaphalādīni karoty ākarṣaṇaṃ dhruvam //
UḍḍT, 10, 6.4 lakṣajāpe kṛte siddho datte sāgaraceṭakaḥ //
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 11, 12.2 cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai //
UḍḍT, 12, 13.1 guptā guptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ /
UḍḍT, 12, 15.2 etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ //
UḍḍT, 12, 16.1 ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ /
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 15, 1.2 kuru ity akṣaradvayam aparakoṇe likhet /
UḍḍT, 15, 2.3 tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
UḍḍT, 15, 6.3 vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye //
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
UḍḍT, 15, 9.2 vālivāte 'yaṃ prayogaḥ kāryaḥ /
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 10.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam //
YRā, Dh., 14.2 gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe //
YRā, Dh., 18.2 asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
YRā, Dh., 23.1 tārapatrāṇi sūkṣmāṇi kṛtvā tattulyayoḥ pṛthak /
YRā, Dh., 24.1 kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet /
YRā, Dh., 28.1 aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān /
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 54.3 evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam //
YRā, Dh., 56.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
YRā, Dh., 63.1 śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena vai /
YRā, Dh., 63.2 saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet //
YRā, Dh., 68.1 itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet /
YRā, Dh., 75.3 ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam //
YRā, Dh., 114.1 aśuddhaḥ kurute nāgaḥ pramehakṣayakāmalāḥ /
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 118.1 pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam /
YRā, Dh., 118.2 nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit //
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //
YRā, Dh., 124.1 kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /
YRā, Dh., 158.1 aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn /
YRā, Dh., 163.2 urubūkasya tailena tataḥ kāryā sucakrikā //
YRā, Dh., 164.1 śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena ca /
YRā, Dh., 168.2 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
YRā, Dh., 174.2 tāpasphoṭāṅgasaṅkocānkurute tena śodhayet //
YRā, Dh., 175.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet /
YRā, Dh., 177.1 saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet /
YRā, Dh., 182.2 śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ //
YRā, Dh., 183.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
YRā, Dh., 183.2 malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
YRā, Dh., 199.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
YRā, Dh., 208.2 dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ //
YRā, Dh., 214.1 sūtaṃ kṛtena kvāthena vārān sapta vimardayet /
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 225.2 rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ //
YRā, Dh., 236.2 dravanti tasya pāpāni kurvannapi na lipyate //
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //
YRā, Dh., 261.1 apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute /
YRā, Dh., 263.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā //
YRā, Dh., 266.1 anupānaviśeṣeṇa karoti vividhānguṇān /
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //
YRā, Dh., 294.3 śukraujaḥkṣayam ābalyaṃ karoti ca rucipraṇut //
YRā, Dh., 297.1 aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam /
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 312.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā /
YRā, Dh., 336.1 aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet /
YRā, Dh., 340.2 marīcaṃ nistuṣaṃ kṛtvā śuddhaṃ bhavati niścitam //
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
YRā, Dh., 361.1 kaṇaśo vatsanābhaṃ ca kṛtvā baddhvā ca karpaṭe /
YRā, Dh., 385.1 jaipālaṃ nistuṣaṃ kṛtvā dugdhe dolāyutaṃ pacet /
YRā, Dh., 387.2 kvathitaṃ nistuṣaṃ kṛtvā śuddhaṃ yāgeṣu yojayet //
YRā, Dh., 397.1 mukhamadhye tadākṣepaḥ kartavyastajjalena hi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 6.0 yajñopavītī devakarmāṇi karoti //
ŚāṅkhŚS, 1, 1, 17.0 hotā ca kuryād anādiṣṭam //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 6, 10.0 dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 10, 5.0 aprasāritābhir aṅgulibhir amuṣṭikṛtābhiḥ //
ŚāṅkhŚS, 1, 12, 2.1 brahma devakṛtam upahūtam /
ŚāṅkhŚS, 1, 14, 4.0 śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya //
ŚāṅkhŚS, 1, 14, 6.0 agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 7.0 somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 8.0 agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 9.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 11.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 12.0 indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 13.1 indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta /
ŚāṅkhŚS, 1, 14, 14.0 devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata //
ŚāṅkhŚS, 1, 14, 15.0 agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 15, 10.0 añjalau patnyāḥ kṛtvā vedaṃ ca muktam //
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 2, 2, 16.0 catasraḥ kurvanto 'gnaye prathamām //
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 2, 7, 5.0 purastāt tu kāle manaḥ kurvīta //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 5.0 sruci bhūyiṣṭham kuryāt //
ŚāṅkhŚS, 2, 10, 5.0 yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ //
ŚāṅkhŚS, 4, 5, 9.0 ulmukam agnau kṛtvā //
ŚāṅkhŚS, 4, 5, 13.0 etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta //
ŚāṅkhŚS, 4, 12, 13.2 sa devānām adhipatir babhūva so 'smān adhipatīn kṛṇotu /
ŚāṅkhŚS, 4, 13, 1.10 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto 'smāsu dhatta /
ŚāṅkhŚS, 4, 14, 9.0 prāgdakṣiṇācīṃ citim kṛtvā //
ŚāṅkhŚS, 4, 14, 15.0 anvāhāryapacane kavoṣṇau kṛtvāti dravetyṛgbhyāṃ pāṇyor ādhāya //
ŚāṅkhŚS, 4, 14, 16.0 prāṇāyataneṣu hiraṇyaśakalān kṛtvā //
ŚāṅkhŚS, 4, 15, 22.0 puruṣākṛtim kṛtvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ pralipya sarpiṣābhyajyāgnibhiḥ saṃskurvanti //
ŚāṅkhŚS, 4, 16, 3.2 śamyāḥ paridhīn kṛtvā /
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 23.0 gaur ity ukta oṃ kuruta //
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 9, 11.0 kṛṇuṣva pāja iti pañca //
ŚāṅkhŚS, 5, 11, 8.0 yāvad ādiṣṭam kuryāt //
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //
ŚāṅkhŚS, 5, 17, 6.0 ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnam kṛṇutāt //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 13, 14.1 kriyate 'vabhṛthakarma /
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 16, 1, 14.2 svastyayanam eva tad aśvāya karoti //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //
ŚāṅkhŚS, 16, 10, 15.0 vāg vai pathyā svastiḥ svastyayanam eva tad yajñe yajamānāya karoti //
ŚāṅkhŚS, 16, 21, 20.0 yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti //
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //