Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
Atharvaveda (Paippalāda)
AVP, 5, 30, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
Taittirīyasaṃhitā
TS, 6, 2, 7, 33.0 ava cokṣati pra ca kirati śuddhyai //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.6 ut kṛtyāṃ kirāmi //
Ṛgveda
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 4, 38, 7.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 8, 49, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
Arthaśāstra
ArthaŚ, 2, 6, 13.1 karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca //
Buddhacarita
BCar, 3, 10.1 kautūhalāt sphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam /
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
BCar, 7, 10.1 kīrṇaṃ tathā puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ /
BCar, 13, 32.1 tadbodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena /
Mahābhārata
MBh, 1, 23, 5.1 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ /
MBh, 1, 64, 4.1 puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam /
MBh, 1, 212, 1.430 kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam /
MBh, 2, 31, 25.1 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ /
MBh, 2, 45, 32.1 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ /
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 143, 18.1 tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ /
MBh, 3, 155, 50.3 etaiś cānyaiś ca kīrṇāni samantājjalacāribhiḥ //
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 255, 6.2 kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata //
MBh, 4, 48, 19.1 kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ /
MBh, 4, 53, 67.2 kirañśarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 4, 54, 2.2 kiratoḥ śarajālāni vṛtravāsavayor iva //
MBh, 5, 82, 14.1 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ /
MBh, 6, 50, 55.2 sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva //
MBh, 6, 56, 10.2 taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam //
MBh, 6, 91, 33.1 kirañ śarasahasrāṇi supratīkaśirogataḥ /
MBh, 6, 91, 50.2 kiranto vividhān bāṇāñ śastrāṇi vividhāni ca //
MBh, 6, 92, 63.2 vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ //
MBh, 6, 100, 11.1 sa ekaḥ samare tasthau kiran bahuvidhāñ śarān /
MBh, 6, 100, 16.2 atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ //
MBh, 6, 104, 18.2 bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān //
MBh, 6, 105, 9.2 kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 106, 11.1 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn /
MBh, 7, 6, 32.2 vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ //
MBh, 7, 7, 14.2 akarod raudram ātmānaṃ kirañ śaraśataiḥ parān //
MBh, 7, 8, 3.2 kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ //
MBh, 7, 15, 33.2 āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn //
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 19, 41.2 saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī //
MBh, 7, 24, 5.2 ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam //
MBh, 7, 25, 34.2 kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata //
MBh, 7, 37, 3.2 śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt //
MBh, 7, 42, 6.1 sa visphārya mahaccāpaṃ kirann iṣugaṇān bahūn /
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 67, 2.1 kirann iṣugaṇāṃstīkṣṇān svaraśmīn iva bhāskaraḥ /
MBh, 7, 68, 28.2 kirantau vividhān bāṇān pitṛvyasanakarśitau //
MBh, 7, 68, 34.1 taiḥ śirobhir mahī kīrṇā bāhubhiśca sahāṅgadaiḥ /
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 74, 1.3 rajasā kīryamāṇāśca mandībhūtāśca sainikāḥ //
MBh, 7, 74, 30.2 abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān //
MBh, 7, 91, 18.3 kiranto vividhāṃstīkṣṇān sāyakāṃl laghuvedhinaḥ //
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 95, 40.2 tatra tatra mahī kīrṇā vibarhair aṇḍajair iva //
MBh, 7, 99, 1.3 kirañ śarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 7, 113, 9.2 adṛśyata mahī kīrṇā vātanunnair drumair iva //
MBh, 7, 131, 117.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 136, 7.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 136, 8.2 dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye //
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 143, 13.2 vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśataistadā //
MBh, 7, 143, 37.2 ayodhayat tava sutaṃ kirañ śaraśatān bahūn //
MBh, 7, 145, 67.1 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn /
MBh, 7, 147, 21.2 jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn //
MBh, 7, 148, 28.2 dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ //
MBh, 7, 148, 44.1 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ /
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 150, 101.1 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ /
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 162, 48.2 kirañ śaraśatair hṛṣṭastatra nādo mahān abhūt //
MBh, 7, 164, 5.2 kirañ śarasahasrāṇi droṇam evābhyayād raṇe //
MBh, 7, 164, 19.1 duryodhano mahārāja kirañ śoṇitabhojanān /
MBh, 7, 166, 40.1 kiran hi śarajālāni sarvato bhairavasvaram /
MBh, 7, 169, 29.2 kirañ śarasahasrāṇi tatra tatra prayāmyaham //
MBh, 8, 11, 17.2 kirañ śaraśatair ugrair dhārābhir iva parvatam //
MBh, 8, 18, 59.2 kirañ śaraśatāny eva gautamo 'nuyayau tadā //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 35, 40.2 anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 36, 28.1 bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule /
MBh, 8, 39, 2.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān /
MBh, 8, 43, 30.2 kirañ śaraśatānīva vinighnaṃs tava vāhinīm //
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 55, 70.2 javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn //
MBh, 8, 59, 36.1 abhyadravata tān pārthaḥ kirañ śaraśatān bahūn /
MBh, 8, 60, 29.1 tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ /
MBh, 9, 9, 62.2 hatapravīrā vidhvastā kīryamāṇā samantataḥ /
MBh, 9, 16, 67.2 śiner naptā kiran bāṇair abhyavartata sātyakiḥ //
MBh, 9, 20, 3.2 śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi //
MBh, 9, 21, 14.1 samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ /
MBh, 9, 22, 52.2 vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ //
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 25, 6.1 te kīryamāṇā bhīmena putrāstava mahāraṇe /
MBh, 9, 26, 49.2 parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān //
MBh, 9, 36, 7.2 puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ //
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 8, 107.2 patitair abhavat kīrṇā medinī bharatarṣabha //
MBh, 11, 23, 39.1 kiranti ca citām ete jaṭilā brahmacāriṇaḥ /
MBh, 12, 27, 6.2 kīryamāṇaṃ śaraistīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ //
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 13, 10, 7.2 vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam //
MBh, 14, 73, 18.2 kirantam eva sa śarān dadṛśe pākaśāsaniḥ //
MBh, 14, 76, 7.1 te kirantaḥ śarāṃstīkṣṇān vāraṇendranivāraṇān /
MBh, 14, 76, 12.2 taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā //
MBh, 14, 76, 28.2 nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ //
MBh, 14, 83, 10.2 kirañ śarasahasrāṇi varṣāṇīva sahasradṛk //
Rāmāyaṇa
Rām, Bā, 23, 12.2 bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ //
Rām, Bā, 42, 13.1 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā /
Rām, Ār, 25, 5.2 āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam //
Rām, Ār, 63, 5.1 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam /
Rām, Ār, 69, 28.2 pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ //
Rām, Su, 1, 47.1 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ /
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Yu, 4, 79.1 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ /
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Yu, 50, 2.2 gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau //
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 97, 27.2 kirantī rāghavarathaṃ duravāpā manoharāḥ //
Rām, Yu, 115, 8.2 rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ //
Rām, Utt, 29, 27.2 kiramāṇaḥ śaraughena mahendram amitaujasaṃ //
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Saundarānanda
SaundĀ, 1, 48.2 yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva //
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 37.1 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā /
AHS, Śār., 5, 115.2 acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate //
AHS, Nidānasthāna, 14, 21.2 sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret //
AHS, Cikitsitasthāna, 8, 154.1 trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ /
AHS, Utt., 15, 9.2 jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham //
Bodhicaryāvatāra
BoCA, 2, 17.2 gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 65.1 lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ /
BKŚS, 9, 26.1 śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape /
Daśakumāracarita
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
Kirātārjunīya
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 10, 26.1 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam /
Kir, 11, 3.1 jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ /
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kir, 16, 50.1 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
Liṅgapurāṇa
LiPur, 1, 48, 9.2 nānādevagaṇaiḥ kīrṇā maṇijālasamāvṛtā //
LiPur, 1, 92, 26.1 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām /
Matsyapurāṇa
MPur, 150, 60.1 kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Cik., 2, 46.1 kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit /
Śatakatraya
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
Bhāratamañjarī
BhāMañj, 1, 122.2 tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā //
BhāMañj, 1, 132.2 kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ //
BhāMañj, 6, 253.1 mahārathairvārite 'pi kīrṇe tasminbalārṇave /
BhāMañj, 7, 24.1 tayoḥ parasparāghātakīrṇavahnikaṇākulam /
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 8, 6.1 tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 190.1 atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam /
BhāMañj, 13, 211.2 taddarśanānandasudhāṃ dantakāntyā kiranniva //
BhāMañj, 13, 272.2 nindanti svābhicaritaṃ bahirmantraṃ kiranti ca //
BhāMañj, 13, 1349.2 kirantaṃ madhurodāranirvāṇāmṛtavāhinīm //
Garuḍapurāṇa
GarPur, 1, 164, 21.1 antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
Gītagovinda
GītGov, 4, 25.1 diśi diśi kirati sajalakaṇajālam /
Kathāsaritsāgara
KSS, 4, 2, 103.1 latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram /
KSS, 4, 3, 78.2 patākā api sindūram anyonyam akirann iva //
Rājanighaṇṭu
RājNigh, 2, 9.1 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
Ānandakanda
ĀK, 1, 22, 6.1 pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret /
Śyainikaśāstra
Śyainikaśāstra, 3, 49.2 trikīrṇamokṣairhanyante eṇā sā bahukarṇikā //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 73.1 tat sūryatīrthaṃ vikhyātaṃ yatra kīrṇaṃ maho raveḥ /
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
Haṃsadūta
Haṃsadūta, 1, 17.1 kirantī lāvaṇyaṃ diśi diśi śikhaṇḍastavakinī dadhānā sādhīyaḥ kanakavimaladyotivasanam /
Kokilasaṃdeśa
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 54.2 dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam //