Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 206.3 adrikā nāma tatkṛttā prayayau tridaśālayam //
BhāMañj, 1, 646.2 droṇo 'bravīdarjuno 'pi bhāsagrīvāṃ cakarta tām //
BhāMañj, 5, 14.2 svakapoloddhṛtairmāsaiḥ śliṣṭā kṛtteva nāsikā //
BhāMañj, 6, 202.2 ayodhayatsa viśikhairdhvajamasya cakarta ca //
BhāMañj, 6, 223.2 cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ //
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 7, 157.2 turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ //
BhāMañj, 7, 297.2 cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm //
BhāMañj, 7, 356.1 hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram /
BhāMañj, 7, 393.2 sudarśanasya nṛpateścakarta ruciraṃ śiraḥ //
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 485.2 vaikartanaścakartāsya saṃvartaka ivonnadan //
BhāMañj, 7, 502.1 tataścakarta bhallena śirastasyāśu sātyakiḥ /
BhāMañj, 7, 515.1 kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 7, 761.1 bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā /
BhāMañj, 8, 103.2 hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca //
BhāMañj, 8, 105.2 jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ //
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 9, 34.2 cakāra dharmatanayaṃ kṛttacāparathadhvajam //
BhāMañj, 9, 35.2 cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha //
BhāMañj, 11, 69.1 yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ /
BhāMañj, 13, 377.2 niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ //
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 593.1 kṛttaprāṇivasāvisraṃ śuṣkamāṃsāsthimālikam /