Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
Atharvaveda (Paippalāda)
AVP, 1, 89, 2.2 gandharvapatnīnāṃ śatasyendro api kṛtac chiraḥ //
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 12, 21, 8.1 kṛnta darbha sapatnān me kṛnta me pṛtanāyataḥ /
AVP, 12, 21, 8.1 kṛnta darbha sapatnān me kṛnta me pṛtanāyataḥ /
AVP, 12, 21, 8.2 kṛnta me sarvān durhārdaḥ kṛnta me dviṣato maṇe //
AVP, 12, 21, 8.2 kṛnta me sarvān durhārdaḥ kṛnta me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 2.1 viṣūcy etu kṛntatī pinākam iva bibhratī /
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād yā akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 7, 22.0 kṛntata nābhim iti brūyāt stanaṃ ca pratidhatteti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
Kauśikasūtra
KauśS, 7, 5, 4.0 athainam uptakeśaśmaśruṃ kṛttanakham āplāvayati //
KauśS, 10, 2, 4.1 yā akṛntaṃs tvaṣṭā vāsa ity ahatenācchādayati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 9, 4, 49.0 gnās tvākṛntan //
Mānavagṛhyasūtra
MānGS, 1, 10, 8.2 yā akṛntanyā atanvan yā āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 22, 3.2 yā akṛntan yā atanvan yā āvan yā avāharan /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 9.0 gnās tvā 'kṛntann apaso 'tanvata vayitryo 'vayan //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 13.2 yā akṛntann avayan yā atanvata /
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
Taittirīyasaṃhitā
TS, 1, 3, 1, 1.2 parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā api kṛntāmi /
TS, 1, 3, 1, 1.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi /
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 2, 10, 11.0 tayor evānantarāyaṃ grīvāḥ kṛntati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
Vārāhagṛhyasūtra
VārGS, 5, 9.1 yā akṛtan yā atanvan yā avāyan yā avāharan /
Āpastambagṛhyasūtra
ĀpGS, 10, 10.1 vāsaḥ sadyaḥkṛttotam uttarābhyām abhimantryottarābhis tisṛbhiḥ paridhāpya parihitam uttarayānumantrayate //
Ṛgveda
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 63, 4.2 yaddha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ //
ṚV, 8, 45, 30.1 yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum /
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
Ṛgvedakhilāni
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
Carakasaṃhitā
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 75, 2.2 śanair āvartyamāno hi kartur mūlāni kṛntati /
MBh, 1, 86, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam /
MBh, 1, 218, 22.1 tāṃścakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān /
MBh, 2, 61, 69.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 68, 17.2 tathā smārayitā te 'haṃ kṛntanmarmāṇi saṃyuge //
MBh, 2, 72, 11.1 na kālo daṇḍam udyamya śiraḥ kṛntati kasyacit /
MBh, 3, 157, 68.2 hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha //
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 255, 27.2 cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca //
MBh, 3, 263, 4.1 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam /
MBh, 3, 294, 35.3 śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata //
MBh, 4, 45, 12.1 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 56, 21.2 cakarta gārdhrapatreṇa jātarūpapariṣkṛtam //
MBh, 4, 59, 24.3 cakarta bhīṣmasya tadā jātarūpapariṣkṛtam //
MBh, 5, 37, 10.1 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
MBh, 5, 93, 49.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 6, 86, 41.2 upahastāvahastābhyāṃ teṣāṃ gātrāṇyakṛntata //
MBh, 6, 86, 59.1 tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ /
MBh, 6, 91, 60.1 śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ /
MBh, 6, 113, 7.1 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati /
MBh, 6, 113, 7.2 tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata //
MBh, 6, 114, 18.1 hatānayata gṛhṇīta yudhyatāpi ca kṛntata /
MBh, 6, 114, 60.1 kṛntanti mama gātrāṇi māghamāse gavām iva /
MBh, 7, 13, 50.1 dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ /
MBh, 7, 24, 53.2 sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā //
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 111, 8.1 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ /
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 137, 9.1 tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau /
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 7, 153, 31.2 balenākṣipya haiḍimbaścakartāsya śiro mahat //
MBh, 7, 166, 23.2 paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati //
MBh, 7, 168, 14.2 bhayārditānām asmākaṃ vācā marmāṇi kṛntasi //
MBh, 7, 168, 35.1 tacca me kṛntate marma yanna tasya śiro mayā /
MBh, 8, 4, 2.2 hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati //
MBh, 8, 8, 4.2 paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 19, 17.2 kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare //
MBh, 8, 33, 56.1 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ /
MBh, 8, 50, 15.3 śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge //
MBh, 8, 58, 5.2 gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha //
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 60, 9.1 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro dānto dhārṣṭadyumnaśiraś cakarta /
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 63, 80.1 draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā /
MBh, 9, 16, 28.1 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma /
MBh, 10, 1, 40.1 keṣāṃcid achinat pakṣāñ śirāṃsi ca cakarta ha /
MBh, 10, 4, 24.2 pratyakṣam api te sarvaṃ tanme marmāṇi kṛntati //
MBh, 10, 5, 23.2 vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati //
MBh, 10, 15, 8.2 tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati //
MBh, 11, 13, 16.1 yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam /
MBh, 12, 44, 3.1 śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe /
MBh, 12, 98, 29.2 kṛtyamānāni gātrāṇi parair naivāvabudhyate //
MBh, 12, 121, 18.1 bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā /
MBh, 12, 138, 45.2 bhayaṃ hi śaṅkitājjātaṃ samūlam api kṛntati //
MBh, 12, 160, 55.1 chindan bhindan rujan kṛntan dārayan pramathann api /
MBh, 13, 31, 40.1 kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ /
MBh, 14, 83, 20.2 śaraiścakarta bahudhā bahubhir gṛdhravājitaiḥ //
Manusmṛti
ManuS, 4, 172.2 śanair āvartyamānas tu kartur mūlāni kṛntati //
ManuS, 8, 12.2 śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ //
ManuS, 8, 367.2 tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam //
Rāmāyaṇa
Rām, Ay, 18, 29.2 kṛttā paraśunāraṇye pitur vacanakāriṇā //
Rām, Ay, 95, 9.3 vane paraśunā kṛttas tathā bhuvi papāta ha //
Rām, Yu, 47, 101.1 sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ /
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 83.1 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam /
Rām, Yu, 58, 7.2 sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ //
Rām, Yu, 59, 67.1 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam /
Rām, Yu, 84, 1.1 tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ /
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 7, 48.1 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ /
Rām, Utt, 15, 27.2 kṛttamūla ivāśoko nipapāta dhanādhipaḥ //
Rām, Utt, 28, 34.2 prayuddhastaiśca saṃgrāme kṛttaḥ śastrair nirantaram //
Rām, Utt, 44, 3.2 vartate mayi bībhatsaḥ sa me marmāṇi kṛntati //
Saundarānanda
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
Agnipurāṇa
AgniPur, 10, 13.2 gṛhītastena sugrīvaḥ karṇanāsaṃ cakarta saḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 3.2 avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 102.1 ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ /
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 204.1 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ /
Daśakumāracarita
DKCar, 2, 2, 376.1 upāvṛttaśca kṛttaśirasameva śatruṃ drakṣyasīti //
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
Divyāvadāna
Divyāv, 17, 224.1 paścāt tena janena tatkarpāsaṃ kartitumārabdham //
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Kūrmapurāṇa
KūPur, 2, 15, 4.2 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ //
KūPur, 2, 31, 30.2 cakarta tasya vadanaṃ viriñcasyātha pañcamam //
Laṅkāvatārasūtra
LAS, 2, 73.2 kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati //
Liṅgapurāṇa
LiPur, 1, 91, 14.1 saṃbhinno māruto yasya marmasthānāni kṛntati /
Matsyapurāṇa
MPur, 40, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam /
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
MPur, 120, 21.1 kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam /
Meghadūta
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Suśrutasaṃhitā
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 2, 57.2 praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 46.2 kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.1 yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 25.2 ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi vā //
Bhāratamañjarī
BhāMañj, 1, 206.3 adrikā nāma tatkṛttā prayayau tridaśālayam //
BhāMañj, 1, 646.2 droṇo 'bravīdarjuno 'pi bhāsagrīvāṃ cakarta tām //
BhāMañj, 5, 14.2 svakapoloddhṛtairmāsaiḥ śliṣṭā kṛtteva nāsikā //
BhāMañj, 6, 202.2 ayodhayatsa viśikhairdhvajamasya cakarta ca //
BhāMañj, 6, 223.2 cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ //
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 7, 157.2 turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ //
BhāMañj, 7, 297.2 cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm //
BhāMañj, 7, 356.1 hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram /
BhāMañj, 7, 393.2 sudarśanasya nṛpateścakarta ruciraṃ śiraḥ //
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 485.2 vaikartanaścakartāsya saṃvartaka ivonnadan //
BhāMañj, 7, 502.1 tataścakarta bhallena śirastasyāśu sātyakiḥ /
BhāMañj, 7, 515.1 kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 7, 761.1 bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā /
BhāMañj, 8, 103.2 hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca //
BhāMañj, 8, 105.2 jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ //
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 9, 34.2 cakāra dharmatanayaṃ kṛttacāparathadhvajam //
BhāMañj, 9, 35.2 cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha //
BhāMañj, 11, 69.1 yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ /
BhāMañj, 13, 377.2 niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ //
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 593.1 kṛttaprāṇivasāvisraṃ śuṣkamāṃsāsthimālikam /
Garuḍapurāṇa
GarPur, 1, 83, 29.3 bhīṣmatarpaṇakṛttasya kūṭe tārayate pitṝn /
Kathāsaritsāgara
KSS, 3, 4, 151.2 teṣāṃ cakarta baddhvā ca kṛtī jagrāha vāsasi //
KSS, 6, 2, 33.1 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
Kālikāpurāṇa
KālPur, 54, 1.2 tato'rghapātre tanmantram aṣṭadhākṛtya saṃjapet /
Narmamālā
KṣNarm, 1, 130.1 kṛttāṅguṣṭhaḥ sa vāmena pāṇinā diviro rahaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.1 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ /
Rasendracūḍāmaṇi
RCūM, 13, 67.1 militaṃ mocasāreṇa golīkṛtya viśoṣayet /
RCūM, 16, 4.2 kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //
Skandapurāṇa
SkPur, 5, 43.2 cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
Tantrāloka
TĀ, 4, 13.1 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
TĀ, 19, 13.2 kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet //
Āryāsaptaśatī
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 5.0 kṛttānāmiti chinnānām //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 56.1 śatravaś ca balāt kṛtya saptāṅgaṃ jahrur ojasā /
Kokilasaṃdeśa
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 9.2 cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat //
SkPur (Rkh), Revākhaṇḍa, 184, 9.2 kṛttamātre tu śirasi brahmahatyābhaktadā //