Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośabhāṣya
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Ratnadīpikā
Skandapurāṇa
Sphuṭārthāvyākhyā
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 6.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
AVŚ, 10, 6, 33.1 yathā bījam urvarāyāṃ kṛṣṭe phālena rohati /
AVŚ, 12, 2, 36.1 yat kṛṣate yad vanute yac ca vasnena vindate /
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 32.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahadyaśaḥ //
BaudhDhS, 2, 11, 15.2 na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 15.0 yadi sītāloṣṭaṃ kṛṣṭarādhikaṃ janayiṣyatīti vidyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
Kauśikasūtra
KauśS, 3, 3, 7.0 apahatāḥ pratiṣṭhāḥ ity apūpaiḥ pratihatya kṛṣati //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 3, 17.0 akṛkṣāmeti //
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
KauśS, 5, 3, 29.0 kṛṣṇasīreṇa karṣati //
KauśS, 5, 7, 4.0 vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato 'gneḥ saṃbhāram āharati //
KauśS, 7, 2, 17.0 hataṃ tardaṃ iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
Kāṭhakasaṃhitā
KS, 12, 7, 41.0 yat phālakṛṣṭaṃ tasyetareṇa //
KS, 20, 3, 10.0 ṣaḍgavena kṛṣati //
KS, 20, 3, 18.0 atho ṛtubhir eva kṛṣṭvā saṃvatsare pratitiṣṭhati //
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
KS, 20, 3, 21.0 yat kṛṣṭaṃ cākṛṣṭaṃ ca bhavaty asyā anatidāhāya //
KS, 20, 3, 21.0 yat kṛṣṭaṃ cākṛṣṭaṃ ca bhavaty asyā anatidāhāya //
KS, 20, 3, 44.0 kṛṣṭe vapati //
KS, 20, 3, 45.0 kṛṣṭe hy āśiṣṭham oṣadhayaḥ pratitiṣṭhanti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 9.0 saṃ vā etat saṃvatsaram akṛkṣat //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
PārGS, 2, 13, 6.0 agryam abhiṣicyākṛṣṭaṃ tadā kṛṣeyuḥ //
PārGS, 2, 13, 6.0 agryam abhiṣicyākṛṣṭaṃ tadā kṛṣeyuḥ //
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
Taittirīyasaṃhitā
TS, 3, 4, 3, 3.3 dyāvāpṛthivyām ālabheta kṛṣamāṇaḥ pratiṣṭhākāmaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
Vaitānasūtra
VaitS, 5, 1, 31.1 lāṅgalaṃ pavīravad iti karṣamāṇam //
Vasiṣṭhadharmasūtra
VasDhS, 9, 3.0 na phālakṛṣṭam adhitiṣṭhet //
VasDhS, 9, 4.0 akṛṣṭaṃ mūlaphalaṃ saṃcinvīta //
VasDhS, 11, 42.1 nandanti pitaras tasya sukṛṣṭair iva karṣakāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.8 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acakṛṣuḥ /
VārŚS, 2, 1, 4, 38.1 dvādaśayuktena sīreṇāgniṃ kṛṣati ṣaḍyuktena vā //
VārŚS, 2, 1, 5, 3.1 lāṅgalaṃ pavīravam iti kṛṣati //
VārŚS, 2, 1, 5, 8.1 kṛṣṭe sarvānnāni yavāṃś ca madhūdyutān vapati yā oṣadhaya iti caturdaśabhiḥ //
VārŚS, 2, 1, 5, 16.1 kāmaṃ kāmadughe dhukṣveti loṣṭān kṛṣṭāṃ cābhimṛśati //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 2.1 lāṅgalaṃ pavīravam iti dvābhyāṃ kṛṣati //
ĀpŚS, 16, 19, 4.1 pucchācchiro 'dhi kṛṣati //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 19, 10.2 dvādaśa kṛṣṭe trīn akṛṣṭe //
ĀpŚS, 16, 19, 10.2 dvādaśa kṛṣṭe trīn akṛṣṭe //
ĀpŚS, 16, 19, 14.1 gārmutasaptamāḥ kulatthasaptamā vā sapta grāmyāḥ kṛṣṭe /
ĀpŚS, 16, 19, 14.2 saptāraṇyā akṛṣṭe //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 7.1 catasraḥ sītā yajuṣā kṛṣati /
Ṛgveda
ṚV, 4, 57, 4.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
ṚV, 5, 83, 7.2 dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ //
ṚV, 8, 22, 6.1 daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ /
ṚV, 10, 28, 10.2 niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat //
ṚV, 10, 28, 11.1 tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ /
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 117, 7.1 kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ /
ṚV, 10, 119, 11.1 divi me anyaḥ pakṣo 'dho anyam acīkṛṣam /
Arthaśāstra
ArthaŚ, 2, 1, 11.1 grāmabhṛtakavaidehakā vā kṛṣeyuḥ //
Buddhacarita
BCar, 5, 4.2 salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām //
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
Carakasaṃhitā
Ca, Sū., 1, 99.1 karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ /
Ca, Sū., 17, 47.2 karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Cik., 5, 171.2 hṛnnābhihastapādeṣu śophaḥ karṣati gulminam //
Ca, Cik., 1, 4, 60.1 dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam /
Mahābhārata
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 25, 10.3 yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ /
MBh, 1, 119, 18.2 cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān //
MBh, 1, 141, 9.2 karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe //
MBh, 1, 141, 11.1 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi /
MBh, 1, 141, 19.1 nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha /
MBh, 1, 141, 23.1 babhañjatur mahāvṛkṣāṃllatāścakarṣatustataḥ /
MBh, 1, 141, 23.8 ūrubāhuparikleśāt karṣantāvitaretaram /
MBh, 1, 151, 18.41 vikṛṣyamāṇo bhīmena karṣaṃśca yudhi pāṇḍavam /
MBh, 1, 151, 19.1 sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam /
MBh, 1, 151, 19.1 sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam /
MBh, 1, 152, 6.3 kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata /
MBh, 1, 158, 30.2 bhrātṝn prati cakarṣātha so 'strapātād acetasam //
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 194, 15.1 yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm /
MBh, 2, 45, 49.2 dyūtadoṣāṃśca jānan sa putrasnehād akṛṣyata //
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 60, 25.1 sā kṛṣyamāṇā namitāṅgayaṣṭiḥ śanair uvācādya rajasvalāsmi /
MBh, 2, 60, 47.1 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyām atadarhamāṇām /
MBh, 2, 62, 1.3 vihvalāsmi kṛtānena karṣatā balinā balāt //
MBh, 3, 13, 53.2 dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī //
MBh, 3, 48, 33.2 uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale //
MBh, 3, 48, 33.2 uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale //
MBh, 3, 48, 34.2 kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt //
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 185, 43.2 cakarṣātandrito rājaṃs tasmin salilasaṃcaye //
MBh, 3, 185, 44.2 tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana //
MBh, 3, 199, 19.2 karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn /
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 241, 30.2 yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata //
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 3, 252, 24.2 sā kṛṣyamāṇā ratham āruroha dhaumyasya pādāvabhivādya kṛṣṇā //
MBh, 3, 262, 20.2 cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ //
MBh, 3, 263, 27.1 sa rāmam abhisamprekṣya kṛṣyate yena tanmukham /
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 4, 12, 21.1 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 36, 29.2 kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ //
MBh, 5, 185, 10.2 saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam //
MBh, 5, 191, 13.2 hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm //
MBh, 6, BhaGī 15, 7.2 manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati //
MBh, 6, 67, 40.1 teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau /
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
MBh, 6, 114, 79.1 nipātayata gṛhṇīta vidhyatātha ca karṣata /
MBh, 7, 13, 56.1 tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat /
MBh, 7, 19, 39.1 teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram /
MBh, 7, 61, 25.2 anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ //
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 162, 43.2 amanuṣyair hayaistrastaiḥ kṛṣyamāṇaistatastataḥ //
MBh, 7, 171, 13.1 tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca /
MBh, 8, 24, 78.2 rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam //
MBh, 8, 36, 21.1 apare kṛṣyamāṇāś ca viveṣṭanto mahītale /
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 4.2 purā kila kuruṃ rāma kṛṣantaṃ satatotthitam /
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 9, 52, 7.2 rājarṣir apyanirviṇṇaḥ karṣatyeva vasuṃdharām //
MBh, 9, 52, 9.1 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ /
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 9, 60, 43.1 sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
MBh, 11, 16, 39.1 kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām /
MBh, 12, 15, 51.2 kṛṣanti bahavo bhārān badhnanti damayanti ca //
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 12, 29, 132.1 akṛṣṭapacyā pṛthivī puṭake puṭake madhu /
MBh, 12, 70, 12.1 akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā /
MBh, 12, 70, 15.2 kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayastathā //
MBh, 12, 70, 17.2 kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā //
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 227, 16.2 dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam //
MBh, 12, 236, 7.1 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca /
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 330, 14.1 kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān /
MBh, 13, 50, 16.2 prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā //
MBh, 13, 61, 28.1 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api /
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 101, 25.1 vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ /
MBh, 15, 31, 12.2 karṣantī tau tataste tāṃ dṛṣṭvā saṃnyapatan bhuvi //
Manusmṛti
ManuS, 2, 215.2 balavān indriyagrāmo vidvāṃsam api karṣati //
ManuS, 3, 66.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ //
Rāmāyaṇa
Rām, Bā, 65, 14.1 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama /
Rām, Ay, 40, 12.2 cakarṣeva guṇair baddhvā janaṃ punar ivāsanam //
Rām, Ay, 94, 38.2 sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ //
Rām, Ay, 110, 27.1 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam /
Rām, Ār, 65, 23.2 bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau //
Rām, Ki, 17, 30.2 indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara //
Rām, Ki, 22, 3.2 kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt //
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Su, 1, 164.2 kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire //
Rām, Su, 25, 18.2 kṛṣyamāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ //
Rām, Su, 46, 49.2 kṛṣyamāṇastu rakṣobhistaiśca bandhair nipīḍitaḥ //
Rām, Su, 46, 56.2 rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ //
Rām, Su, 60, 15.2 vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ //
Rām, Yu, 34, 8.2 cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ //
Rām, Yu, 44, 36.2 cakarṣuśca punastatra saprāṇān eva rākṣasān //
Rām, Yu, 63, 7.1 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā /
Rām, Yu, 92, 22.2 karṣantvantrāṇi patagā garutmanta ivoragān //
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Saundarānanda
SaundĀ, 4, 42.1 taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa /
SaundĀ, 4, 44.1 sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ /
SaundĀ, 8, 53.2 madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ //
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 13, 33.2 kṛṣyate tatra nighnastu capalairindriyairhataḥ //
SaundĀ, 15, 31.1 saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
SaundĀ, 17, 64.1 ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ /
Saṅghabhedavastu
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 69.1 tataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ kavaḍīkārāhāropakrameṇa paribhuktavantaḥ //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 108.1 yataḥ vayam akṛṣṭoptaṃ taṇḍulaphālaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
Amarakośa
AKośa, 2, 595.1 bījākṛtaṃ tūptakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 32.2 samālambya dṛḍhaṃ karṣet kuśalo garbhaśaṅkunā //
AHS, Śār., 6, 40.2 svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā //
AHS, Kalpasiddhisthāna, 6, 2.2 aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ //
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
AHS, Utt., 36, 53.2 viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye //
Bodhicaryāvatāra
BoCA, 2, 5.1 akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
BoCA, 5, 59.1 gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 84.2 siṃhāsanatalād eva kandukaḥ kṛṣyatām iti //
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 5, 39.2 krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati //
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
BKŚS, 18, 67.1 kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam /
BKŚS, 18, 532.2 vāneyam āharann annaṃ kṛṣṭapacyam ahaṃ dviṣan //
BKŚS, 20, 268.2 kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva //
Divyāvadāna
Divyāv, 8, 500.0 tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālim akaṇakamatuṣaṃ śuciṃ niṣpūtigandhikaṃ caturaṅgulaparyavanaddham //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 47.0 śādvalāni kṛṣata //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 292.1 devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu //
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 15, 27.2 tvarādhikakasannāde ramakatvam akarṣati //
Kumārasaṃbhava
KumSaṃ, 7, 50.2 puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ //
Kūrmapurāṇa
KūPur, 2, 16, 80.2 puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu //
KūPur, 2, 27, 13.1 na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
KūPur, 2, 41, 22.2 cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ //
Liṅgapurāṇa
LiPur, 1, 39, 40.1 athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
LiPur, 1, 89, 99.2 akālakṛṣṭā vidhvastāḥ punarutpāditās tathā //
Matsyapurāṇa
MPur, 50, 21.1 kṛṣyatastu mahārājo varṣāṇi subahūnyatha /
MPur, 50, 21.2 kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau //
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
MPur, 135, 31.1 bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ /
MPur, 150, 226.1 ākarṇakṛṣṭair bhūyaśca kālanemis tribhiḥ śaraiḥ /
MPur, 153, 37.2 karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu //
MPur, 153, 176.1 karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ /
MPur, 170, 22.1 kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 57.1 yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Nid., 1, 19.1 pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ /
Su, Śār., 6, 20.2 ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Sūryasiddhānta
SūrSiddh, 2, 4.1 grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 9, 87.2 cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
ViPur, 1, 13, 50.1 akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā /
ViPur, 4, 5, 28.1 tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā //
ViPur, 5, 6, 16.1 vyagrāyāmatha tasyāṃ sa karṣamāṇa ulūkhalam /
ViPur, 5, 6, 17.1 karṣatā vṛkṣayormadhye tiryaggatam ulūkhalam /
ViPur, 5, 10, 32.1 kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punarvanam /
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 20, 77.1 gauraveṇātimahatā parikhā tena kṛṣyatā /
ViPur, 5, 25, 10.1 gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ /
ViPur, 5, 35, 31.3 prākāravapre vinyasya cakarṣa musalāyudhaḥ //
Viṣṇusmṛti
ViSmṛ, 43, 33.1 yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ /
ViSmṛ, 43, 43.2 pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ //
ViSmṛ, 60, 4.1 na phālakṛṣṭāyām //
ViSmṛ, 94, 5.1 aphālakṛṣṭena pañca yajñān na hāpayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 150.2 gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //
YāSmṛ, 3, 46.1 aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api /
Śatakatraya
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
Bhāratamañjarī
BhāMañj, 1, 190.2 sureśaṃ śaraṇaṃ yāte mantrakṛṣṭe ca takṣake //
BhāMañj, 1, 206.1 babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ /
BhāMañj, 1, 722.2 bhavitavyatayā hanta buddhiḥ kasya na kṛṣyate //
BhāMañj, 1, 1238.2 airāvatakule jātā cakarṣa smaramohitā //
BhāMañj, 5, 290.1 tathā sabhāyāmālokya kṛṣṭāṃ duḥśāsanena mām /
BhāMañj, 5, 526.1 sa daśaikādhikāḥ śrīmānkarṣannakṣauhiṇīrbabhau /
BhāMañj, 5, 627.1 kṛṣṭacāpaṃ praṇamyāhaṃ taṃ guruṃ sarvadhanvinām /
BhāMañj, 7, 53.1 jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ /
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 11, 55.1 śikhaṇḍī kṛṣṭakodaṇḍaḥ śarairdrauṇimapūrayat /
BhāMañj, 12, 57.1 paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ /
BhāMañj, 13, 526.1 tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake /
BhāMañj, 13, 734.2 karṣanvibhāti karabho ratnāḍhyāviva bhūṣaṇau //
BhāMañj, 13, 770.2 antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām //
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
Garuḍapurāṇa
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 114, 6.2 balavānindriyagrāmo vidvāṃsamapi karṣati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Hitopadeśa
Hitop, 4, 51.2 grāho 'lpīyān api jale jalendram api karṣati //
Kathāsaritsāgara
KSS, 1, 4, 5.2 karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam //
KSS, 2, 1, 73.1 kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī /
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
KSS, 5, 3, 226.1 taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt /
KSS, 5, 3, 259.1 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
Kṛṣiparāśara
KṛṣiPar, 1, 156.2 hemante kṛṣyate hema vasante tāmrarūpyakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
Narmamālā
KṣNarm, 1, 41.2 prāyasthāne mṛtā bhaṭṭāḥ kṛṣyantāṃ gulphadāmabhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Rasaratnasamuccaya
RRS, 3, 19.1 vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
RRS, 9, 30.1 karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
Rasendracūḍāmaṇi
RCūM, 11, 6.2 vāsukiṃ karṣatastasya tanmukhajvālayā drutā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Skandapurāṇa
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 20, 27.2 yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām //
SkPur, 20, 28.1 tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Tantrāloka
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
Āryāsaptaśatī
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Āsapt, 2, 129.2 mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ //
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 16.0 karṣanty antar bahiś ceti kathyate kālakarṣiṇī //
Bhāvaprakāśa
BhPr, 6, 2, 29.1 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
Dhanurveda
DhanV, 1, 135.1 karkaśe na tu cāpena yat kṛṣyeddhīnamuṣṭinā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.1 cakarṣa sarvabalato rāvaṇo rākṣasādhipaḥ /
Gorakṣaśataka
GorŚ, 1, 39.2 guṇabaddhas tathā jīvaḥ prāṇāpānena kṛṣyate //
GorŚ, 1, 40.1 apānaḥ karṣati prāṇaṃ prāṇo 'pānaṃ ca karṣati /
GorŚ, 1, 40.1 apānaḥ karṣati prāṇaṃ prāṇo 'pānaṃ ca karṣati /
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 6.1 svayaṃkṛṣṭe tathā kṣetre dhānyaiś ca svayamarjitaiḥ /
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 30.2, 6.0 karṣet ātape śoṣayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 35.2 strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt //
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /