Occurrences

Kauśikasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasārṇava
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
KauśS, 11, 4, 18.0 prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
Vasiṣṭhadharmasūtra
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
Mahābhārata
MBh, 1, 94, 18.3 tapasā karṣitogreṇa japadhyānarataḥ sadā //
MBh, 1, 221, 4.1 ime ca māṃ karṣayanti śiśavo mandacetasaḥ /
MBh, 5, 80, 1.3 kṛṣṇā dāśārham āsīnam abravīcchokakarṣitā //
MBh, 7, 98, 37.2 tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ //
MBh, 10, 2, 7.1 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite /
Manusmṛti
ManuS, 7, 111.1 mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
ManuS, 10, 101.2 avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret //
Rāmāyaṇa
Rām, Ār, 8, 19.1 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ /
Rām, Ār, 8, 27.1 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ /
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Saundarānanda
SaundĀ, 8, 22.1 iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca /
Agnipurāṇa
AgniPur, 6, 8.1 pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 41.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Kāmasūtra
KāSū, 2, 9, 11.1 bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet /
KāSū, 6, 2, 10.2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 13, 32.2 tapasā karṣitātmānaṃ śuklayajñopavītinam //
KūPur, 1, 38, 36.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
Matsyapurāṇa
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
Suśrutasaṃhitā
Su, Sū., 6, 31.1 prāvṛṣyambaram ānaddhaṃ paścimānilakarṣitaiḥ /
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Viṣṇupurāṇa
ViPur, 2, 1, 30.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
Bhāratamañjarī
BhāMañj, 10, 55.1 durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ /
BhāMañj, 13, 20.2 karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ //
BhāMañj, 13, 1521.1 vepamānau nirāhārau dūrādhvaśramakarṣitau /
Garuḍapurāṇa
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
Hitopadeśa
Hitop, 3, 78.1 nāśayet karṣayecchatrūn durgakaṇṭakamardanaiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Rasaratnasamuccaya
RRS, 5, 88.0 cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā //
Rasārṇava
RArṇ, 6, 45.2 cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye //
Ānandakanda
ĀK, 1, 7, 92.2 karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 26.1 atipuṣṭastu vikṛtimaśaktim atikarṣitaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 32.2 tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ //
GherS, 3, 25.2 dohayen navanītena lauhayantreṇa karṣayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 10.2 narmadātaṭamāśritya karṣayannijavigraham //
SkPur (Rkh), Revākhaṇḍa, 103, 63.3 karṣayāmi jagatsarvaṃ rudrarūpastapasvini //
Uḍḍāmareśvaratantra
UḍḍT, 11, 11.1 karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ /