Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 8, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVŚ, 4, 7, 2.2 athedam adharācyaṃ karambheṇa vi kalpate //
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 6, 11, 3.1 prajāpatir anumatiḥ sinīvāly acīkᄆpat /
AVŚ, 6, 35, 3.1 vaiśvānaro 'ṅgirasāṃ stomam ukthaṃ ca cākᄆpat /
AVŚ, 6, 36, 2.1 sa viśvā prati cākᄆpa ṛtūṃr ut sṛjate vaśī /
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 8, 9, 15.2 pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam //
AVŚ, 8, 9, 20.1 kathaṃ gāyatrī trivṛtaṃ vyāpa kathaṃ triṣṭup pañcadaśena kalpate /
AVŚ, 9, 10, 19.1 ṛcaḥ padaṃ mātrayā kalpayanto 'rdharcena cakᄆpur viśvam ejat /
AVŚ, 10, 9, 4.1 yaḥ śataudanāṃ pacati kāmapreṇa sa kalpate /
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 11, 3, 21.1 yasya devā akalpantocchiṣṭe ṣaḍ aśītayaḥ //
AVŚ, 11, 5, 26.1 tāni kalpad brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre /
AVŚ, 13, 1, 46.1 urvīr āsan paridhayo vedir bhūmir akalpata /
AVŚ, 13, 1, 53.1 varṣam ājyaṃ ghraṃso agnir vedir bhūmir akalpata /
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
AVŚ, 13, 2, 43.1 abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ /
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /