Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.2 yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ //
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 2, 1, 16.2 śucau vivikta āsīno vidhivat kalpitāsane //
BhāgPur, 2, 5, 36.1 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ /
BhāgPur, 2, 5, 38.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 5, 42.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā //
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 3, 24, 12.2 tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ /
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 18, 30.2 nivāsānkalpayāṃcakre tatra tatra yathārhataḥ //
BhāgPur, 8, 8, 13.1 ṛṣayaḥ kalpayāṃcakrur ābhiṣekaṃ yathāvidhi /
BhāgPur, 11, 21, 6.2 dhātuṣūddhava kalpyanta eteṣāṃ svārthasiddhaye //