Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 6.0 viṣaye tatreti manasā kalpite viṣaye //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //