Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 1, 236.2 sācīkṛtekṣaṇacchāyā kalpitaśravaṇotpalā //
BhāMañj, 1, 650.2 śilpibhiḥ kalpite mañce dhṛtarāṣṭro nareśvaraḥ //
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 1103.1 kalpitaṃ nṛpavīkṣāyai caturair nṛpasevakaiḥ /
BhāMañj, 5, 60.2 rājārhairupacāraiśca taistaiḥ pathiṣu kalpitaiḥ //
BhāMañj, 5, 98.2 pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām //
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /
BhāMañj, 5, 332.2 reje caturmukhotpattikamalaṃ kalpayanniva //
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 5, 522.2 nadyāstīre hiraṇvatyā rājñāṃ sthānānyakalpayan //
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 6, 242.1 anyedyurgāruḍaṃ vyūhaṃ dṛṣṭvā bhīṣmeṇa kalpitam /
BhāMañj, 6, 348.2 yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat //
BhāMañj, 7, 112.2 kalpayanvipulāṃ māyāṃ savyasācināmādravat //
BhāMañj, 7, 363.2 śiraḥkūṭāvaśeṣāṇi pāṇḍusainyānyakalpayat //
BhāMañj, 8, 42.1 uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama /
BhāMañj, 8, 48.1 tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ /
BhāMañj, 13, 202.2 uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat //
BhāMañj, 13, 206.2 prapākūpanipānāṅkāṃstebhyo dharmānakalpayat //
BhāMañj, 13, 424.1 vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
BhāMañj, 13, 963.2 māṃsamatsyamadhuprāyaṃ dhūrtairbhogāya kalpitam //
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
BhāMañj, 13, 1555.2 ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā //
BhāMañj, 13, 1787.2 vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām //
BhāMañj, 19, 8.2 pṛthakpṛthakca rājyāni somādināmakalpayat //