Occurrences

Ṛgveda

Ṛgveda
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 10, 2, 3.2 agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti //
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 15, 14.2 tebhiḥ svarāḍ asunītim etāṃ yathāvaśaṃ tanvaṃ kalpayasva //
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 86, 21.1 punar ehi vṛṣākape suvitā kalpayāvahai /
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
ṚV, 10, 90, 14.2 padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 114, 6.1 ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam /
ṚV, 10, 184, 1.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
ṚV, 10, 190, 3.1 sūryācandramasau dhātā yathāpūrvam akalpayat /