Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 60, 3.2 ahaṃ mitrasya kalpayanty eṣu gṛheṣu duṣṭarā //
AVP, 4, 15, 3.1 loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam /
AVP, 4, 15, 5.2 dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ //
AVP, 4, 33, 3.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 5, 15, 5.1 pra vīyantāṃ striyo gāvo viṣṇur yonim anu kalpayāti /
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 10, 7, 4.2 trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te //
AVP, 12, 3, 3.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
AVP, 12, 9, 2.2 saptarṣayo ni dadhur vācam etāṃ sarasvatīṃ ṛḍayā kalpayantaḥ //
AVP, 12, 9, 10.2 garbhaṃ tam adya ko veda yatidhā so akalpayat //
AVP, 12, 11, 1.1 pade pade kalpayanta ādityāṅgiraso yajuḥ /
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //