Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 41, 1.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn apyeti //
AB, 2, 41, 2.0 dvādaśapadām purorucaṃ śaṃsati dvādaśa vai māsā māsān eva tat kalpayati māsān apyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 2, 41, 9.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti saṃvatsaro vai samastaḥ sahasravāṃs tokavān puṣṭimān saṃvatsaram eva tat samastaṃ kalpayati saṃvatsaraṃ samastam apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 8.0 kalpayati devaviśo ya evaṃ veda //
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 27, 15.0 taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti //
AB, 6, 28, 1.0 vālakhilyāḥ śaṃsati prāṇā vai vālakhilyāḥ prāṇān evāsya tat kalpayati //
AB, 6, 28, 10.0 tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine samprayacchaty etaṃ tvam prajanayeti //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 29, 5.0 tam brāhmaṇācchaṃsī janayitvāchāvākāya samprayacchaty etasya tvam pratiṣṭhāṃ kalpayeti //
AB, 6, 30, 1.0 evayāmarutaṃ śaṃsati pratiṣṭhā vā evayāmarut pratiṣṭhām evāsya tat kalpayati //
AB, 6, 32, 19.0 diśāṃ kᄆptīḥ śaṃsati diśa eva tat kalpayati //
AB, 6, 32, 23.0 janakalpāḥ śaṃsati prajā vai janakalpā diśa eva tat kalpayitvā tāsu prajāḥ pratiṣṭhāpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
Atharvaveda (Paippalāda)
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 60, 3.2 ahaṃ mitrasya kalpayanty eṣu gṛheṣu duṣṭarā //
AVP, 4, 15, 3.1 loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam /
AVP, 4, 15, 5.2 dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ //
AVP, 4, 33, 3.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 5, 15, 5.1 pra vīyantāṃ striyo gāvo viṣṇur yonim anu kalpayāti /
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 10, 7, 4.2 trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te //
AVP, 12, 3, 3.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
AVP, 12, 9, 2.2 saptarṣayo ni dadhur vācam etāṃ sarasvatīṃ ṛḍayā kalpayantaḥ //
AVP, 12, 9, 10.2 garbhaṃ tam adya ko veda yatidhā so akalpayat //
AVP, 12, 11, 1.1 pade pade kalpayanta ādityāṅgiraso yajuḥ /
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 4.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 4, 12, 5.1 loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam /
AVŚ, 4, 12, 5.1 loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam /
AVŚ, 4, 23, 2.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVŚ, 5, 25, 5.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
AVŚ, 6, 109, 1.2 tāṃ devāḥ sam akalpayann iyaṃ jīvitavā alam //
AVŚ, 7, 67, 1.2 punar agnayo dhiṣṇyā yathāsthāma kalpayantām ihaiva //
AVŚ, 7, 104, 1.2 bṛhaspatinā sakhyaṃ juṣāṇo yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 8, 9, 14.1 agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ /
AVŚ, 9, 4, 14.2 utthātur abruvan pada ṛṣabhaṃ yad akalpayan //
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 13.2 iṣṭaṃ pūrtam abhipūrtaṃ vaṣaṭkṛtaṃ tad devā ṛtuśaḥ kalpayantu //
AVŚ, 9, 6, 7.1 yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti //
AVŚ, 9, 6, 7.1 yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti //
AVŚ, 9, 10, 19.1 ṛcaḥ padaṃ mātrayā kalpayanto 'rdharcena cakᄆpur viśvam ejat /
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 10, 2, 15.1 ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat /
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 6, 21.1 taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat /
AVŚ, 11, 1, 36.1 samācinuṣvānusaṃprayāhy agne pathaḥ kalpaya devayānān /
AVŚ, 12, 1, 55.2 ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ //
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
AVŚ, 12, 2, 32.1 vyākaromi haviṣāham etau tau brahmaṇā vy ahaṃ kalpayāmi /
AVŚ, 13, 1, 52.1 vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām /
AVŚ, 13, 1, 53.2 tatraitān parvatān agnir gīrbhir ūrdhvāṁ akalpayat //
AVŚ, 13, 1, 54.1 gīrbhir ūrdhvān kalpayitvā rohito bhūmim abravīt /
AVŚ, 14, 1, 55.1 bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat /
AVŚ, 18, 1, 13.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
AVŚ, 18, 3, 59.2 tebhyaḥ svarāḍ asunītir no adya yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 18, 4, 2.1 devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni /
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
AVŚ, 18, 4, 52.2 yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 9.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
BaudhDhS, 1, 10, 5.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 3.1 agreṇāgniṃ pravargyāya kalpayāmi /
BaudhGS, 3, 4, 3.2 gharmāya kalpayāmi /
BaudhGS, 3, 4, 3.3 mahāvīrāya kalpayāmi /
BaudhGS, 3, 4, 3.4 saṃrājñe kalpayāmīti //
BaudhGS, 3, 4, 4.1 dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti //
BaudhGS, 3, 4, 4.1 dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti //
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 5.2 devebhyo gharmapebhyaḥ kalpayāmīti //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 6.2 yamāyāṅgirasvate pitṛmate kalpayāmīti //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 4.1 atha dakṣiṇataḥ agastyāya kalpayāmīti //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 9, 7.1 atha yathāsvayaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaś ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 15, 14.0 sthānaṃ kalpayate viṣṇo sthānam asīti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 4, 2, 40.0 upopayamanīḥ kalpayanti cātvālāt //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 4.11 saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā /
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 3, 9, 2.5 sūryācandramasau dhātā yathāpūrvam akalpayat /
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
BhārGS, 3, 10, 2.0 dakṣiṇato 'gastyāya kalpayanti //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 5.1 dakṣiṇenāhavanīyaṃ brahmayajamānayor āyatane kalpayati //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /
BĀU, 6, 4, 21.3 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 5.0 nānāhobhir vayaṃ kalpayāmo yathaitad brāhmaṇam //
DrāhŚS, 8, 1, 17.0 abhiplavaṃ svarasāmnaśca jyotiṣṭome tantre eke kalpayanti //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 21.0 nāntarīyaikadeśasya kalpayitvottarīyatām //
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
GobhGS, 2, 10, 23.0 abhivādanīyaṃ nāmadheyaṃ kalpayitvā //
Gopathabrāhmaṇa
GB, 2, 1, 2, 25.0 taṃ yajña evākalpayat //
GB, 2, 1, 2, 31.0 taṃ yajña evākalpayat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 8.1 athāsmā āvasathaṃ kalpayitvā /
HirGS, 1, 25, 1.1 viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 4.1 vasiṣṭhakaśyapayor antarāle 'rundhatyai kalpayanti //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 20, 2.1 yathāsvaṃ pitṛbhyo mātāmahebhyaśca kalpayanti //
HirGS, 2, 20, 3.1 amuṣmai kalpayāmyamuṣmai kalpayāmītyāsanena //
HirGS, 2, 20, 3.1 amuṣmai kalpayāmyamuṣmai kalpayāmītyāsanena //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 16.0 ūrdhvam ardharātrāt saṃveśanaṃ viṣṇur yoniṃ kalpayatvityetena tṛcena //
JaimGS, 1, 22, 17.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Jaiminīyabrāhmaṇa
JB, 1, 89, 1.0 prajāpatiṃ kalpayitvodgāyet //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 5.0 prajāpatim eva tat kalpayitvodgāyati //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 299, 13.0 tad u ha smāheyapiḥ saumāpo na bṛhadrathantare yajñaṃ kalpayataḥ //
JB, 1, 299, 15.0 svārarksame vāva yajñaṃ kalpayata iti //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 311, 7.0 tāni yatra kva cānupariplaveraṃs tāni tṛceṣv eva kalpayen naikarceṣu //
Kauśikasūtra
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 13, 7, 2.1 divyaṃ citram ṛtuthā kalpayantam ṛtūnām ugraṃ bhramayann udeti /
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
KauśS, 13, 9, 2.2 ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti /
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
KauśS, 13, 32, 2.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 32, 3.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 14, 5, 34.1 ṛtāv adhyāyaś chāndasaḥ kālpya āpartukaḥ smṛtaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
Khādiragṛhyasūtra
KhādGS, 1, 4, 15.1 ṛtukāle dakṣiṇena pāṇinopastham ālabhed viṣṇur yoniṃ kalpayatv iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
KātyŚS, 21, 4, 8.0 śaṃ vāta iti yathāṅgaṃ kalpayitveṣṭakāṃ nidadhāti madhye tūṣṇīm //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 73, 5.1 mahāvyāhṛtayo 'ṣṭarcaṃ cātra kalpayati /
Kāṭhakasaṃhitā
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 10, 8, 20.0 anta evāsmā antaṃ kalpayati //
KS, 10, 11, 78.0 bhāgadheyenaivainān kalpayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 13, 10, 50.0 sam evainaṃ kalpayati //
KS, 14, 9, 43.0 tad vācaiva sarasvatyā kalpayati //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 7.0 agner evaitābhir diśaḥ kalpayati //
KS, 20, 10, 13.0 yāvanta evartavas tān kalpayati //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 17.0 ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai //
MS, 1, 11, 9, 23.0 tad vācaiva sarasvatyā kalpayati //
MS, 2, 2, 9, 6.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 13.0 antenaivāsmā ante kalpayati //
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
Mānavagṛhyasūtra
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 2, 18, 2.18 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 3.10 etenāmutra kalpayeti //
TB, 2, 2, 11, 5.9 etenāmutra kalpayeti /
TB, 2, 3, 2, 2.7 prāṇān evāsmai kalpayati /
TB, 2, 3, 2, 2.9 ṛtūn evāsmai kalpayati /
TB, 2, 3, 5, 3.1 kenartūn akalpayanteti /
TB, 2, 3, 5, 3.3 tenartūn akalpayanta /
TB, 2, 3, 10, 2.4 tasyā u ha sthāgaram alaṅkāraṃ kalpayitvā /
TB, 2, 3, 10, 4.2 tasmā etaṃ sthāgaram alaṅkāraṃ kalpayitvā /
Taittirīyasaṃhitā
TS, 2, 2, 11, 3.4 bhāgadheyenaivainān yathāyathaṃ kalpayati /
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 5, 3, 1, 14.1 yāvanta evartavas tān kalpayati //
TS, 6, 2, 9, 23.0 prācī pretam adhvaraṃ kalpayantī ity āha //
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 4.2 dvābhyāṃ kalpayati dvipād yajamānaḥ pratiṣṭhityai /
Taittirīyāraṇyaka
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 6, 5.9 vāsantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.1 graiṣmāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.8 vārṣikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.10 śāradāv evāsmā ṛtū kalpayati //
TĀ, 5, 6, 7.4 haimantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 9, 10.4 ṛtūn evāsmai kalpayati /
TĀ, 5, 9, 10.7 prāṇān evāsmai kalpayati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 3, 9, 17.0 tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet //
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 11.0 uttaravedimadhye caturdiśaṃ prādeśamātrīṃ madhyamāṅgulocchritām uttaranābhiṃ kalpayet //
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
VaikhŚS, 10, 9, 3.0 viṣṇoḥ karmāṇīti dvābhyām agniṣṭhām aśrim āhavanīyāgninā sadiśaṃ kalpayati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 24.2 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 17.2 prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jihvaratam /
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 7, 20.25 atiriktaṃ karmaṇo yac ca hīnam agniṣ ṭāni prayujann etu kalpayan svāhā /
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 6, 1, 27.0 devebhyaḥ kalpayasveti kalpayati //
VārŚS, 1, 6, 1, 27.0 devebhyaḥ kalpayasveti kalpayati //
VārŚS, 3, 4, 4, 17.1 gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya //
Āpastambagṛhyasūtra
ĀpGS, 13, 18.1 annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 30, 2.1 yadi hutaḥ paryāvarteta sruco 'greṇa kalpayet //
ĀpŚS, 6, 30, 4.1 vare datte kalpayitavyaḥ //
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 8.1 tūṣṇīṃ tūparagomṛgayor asipathān kalpayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 6.1 tad uktam ṛgbhyāṃ yam ṛtvijo bahudhā kalpayanta iti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 12.1 athāgniṃ kalpayati /
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 13.1 udapātre 'kṣatān avaninīya viṣṇur yoniṃ kalpayatu rākām aham iti ṣaᄆṛcena pāyayet //
ŚāṅkhGS, 5, 9, 3.0 tadvat piṇḍān kalpayitvā //
Ṛgveda
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 10, 2, 3.2 agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti //
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 15, 14.2 tebhiḥ svarāḍ asunītim etāṃ yathāvaśaṃ tanvaṃ kalpayasva //
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 86, 21.1 punar ehi vṛṣākape suvitā kalpayāvahai /
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
ṚV, 10, 90, 14.2 padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 114, 6.1 ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam /
ṚV, 10, 184, 1.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
ṚV, 10, 190, 3.1 sūryācandramasau dhātā yathāpūrvam akalpayat /
Ṛgvedakhilāni
ṚVKh, 3, 18, 2.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚVKh, 4, 5, 1.1 yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
Arthaśāstra
ArthaŚ, 1, 8, 28.1 kāryasāmarthyāddhi puruṣasāmarthyaṃ kalpyate //
ArthaŚ, 4, 1, 21.1 śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
ArthaŚ, 4, 1, 64.1 śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
ArthaŚ, 4, 10, 18.2 rājñaśca prakṛtīnāṃ ca kalpayed antarā sthitaḥ //
Avadānaśataka
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
Aṣṭasāhasrikā
ASāh, 1, 18.6 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.8 tasmātte 'saṃvidyamānān sarvadharmān kalpayanti /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.10 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
Buddhacarita
BCar, 12, 71.1 viśuddho yadyapi hyātmā nirmukta iti kalpyate /
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
Carakasaṃhitā
Ca, Sū., 14, 6.2 dravyavān kalpito deśe svedaḥ kāryakaro mataḥ //
Ca, Sū., 26, 24.2 rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca, Sū., 26, 26.2 rasān ekaikaśo vāpi kalpayanti gadān prati //
Ca, Śār., 1, 22.2 kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā //
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Indr., 5, 43.1 dṛṣṭaṃ śrutānubhūtaṃ ca prārthitaṃ kalpitaṃ tathā /
Ca, Cik., 3, 17.2 yajñe na kalpayāmāsa procyamānaḥ surairapi //
Ca, Cik., 4, 35.1 mandāgneramlasātmyāya tat sāmlamapi kalpayet /
Ca, Cik., 4, 37.2 praśastāḥ sūpayūṣārthe kalpitā raktapittinām //
Lalitavistara
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
Mahābhārata
MBh, 1, 1, 63.10 āsanaṃ kalpayāmāsa sarvadevagaṇair yutam /
MBh, 1, 3, 34.3 vatsopamanyo kena vṛttiṃ kalpayasi /
MBh, 1, 3, 35.2 bhaikṣeṇa vṛttiṃ kalpayāmīti //
MBh, 1, 3, 38.3 kenedānīṃ vṛttiṃ kalpayasīti //
MBh, 1, 3, 39.3 tena vṛttiṃ kalpayāmīti //
MBh, 1, 3, 43.4 kena vṛttiṃ kalpayasīti //
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 47.6 kena vṛttiṃ kalpayasīti //
MBh, 1, 14, 21.6 sārathye kalpayāmāsa prīyamāṇastamonudaḥ /
MBh, 1, 54, 11.2 āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ //
MBh, 1, 61, 88.31 rādhāyāḥ kalpayāmāsa putraṃ so 'dhirathastadā /
MBh, 1, 67, 23.4 tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat /
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 104, 14.2 putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ //
MBh, 1, 107, 37.21 śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat /
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 1, 115, 20.2 arjuneti tṛtīyaṃ ca kuntīputrān akalpayan //
MBh, 1, 150, 4.4 bakāya kalpitaṃ putra mahāntaṃ balim uttamam /
MBh, 1, 155, 31.3 yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum //
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 212, 3.1 rathena kāñcanāṅgena kalpitena yathāvidhi /
MBh, 1, 220, 23.2 tvām aṣṭadhā kalpayitvā yajñavāham akalpayan //
MBh, 1, 220, 23.2 tvām aṣṭadhā kalpayitvā yajñavāham akalpayan //
MBh, 2, 1, 15.2 āsanaṃ kalpayāmāsa pūjayāmāsa ca prabhuḥ /
MBh, 2, 2, 23.20 vidhivat kalpayāmāsa sabhāṃ dharmasutāya vai //
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 3, 106, 33.2 putratve kalpayāmāsa samudraṃ varuṇālayam //
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 189, 1.3 vājimedhe mahāyajñe vidhivat kalpayiṣyati //
MBh, 3, 273, 33.2 ājñāpayāmāsa tadā ratho me kalpyatām iti //
MBh, 3, 292, 17.1 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati /
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 55, 7.3 rūpāṇi kalpayāmāsa tvaṣṭā dhātrā sahābhibho //
MBh, 5, 56, 16.2 sarvāṃstān arjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ //
MBh, 5, 56, 22.2 svam aṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam //
MBh, 5, 56, 23.2 nakulaḥ kalpayāmāsa bhāgaṃ mādravatīsutaḥ //
MBh, 5, 56, 24.2 samāhvānena tāṃścāpi pāṇḍuputrā akalpayan //
MBh, 5, 92, 37.2 kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt //
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 6, 21, 2.1 vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ /
MBh, 6, 21, 4.2 kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā //
MBh, 6, 63, 3.2 āpo vāyuśca tejaśca trayam etad akalpayat //
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 6, 86, 5.1 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ /
MBh, 7, 1, 16.1 śayanaṃ kalpayāmāsur bhīṣmāyāmitatejase /
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 13, 45.1 tataḥ prajavitāśvena vidhivat kalpitena ca /
MBh, 7, 18, 28.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 19, 17.1 tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam /
MBh, 7, 22, 33.1 yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat /
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 7, 26, 22.1 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ /
MBh, 7, 27, 23.1 kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca /
MBh, 7, 35, 31.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 42, 3.1 gandharvanagarākāraṃ vidhivat kalpitaṃ ratham /
MBh, 7, 44, 11.2 sukalpitenohyamānaḥ syandanena virājatā //
MBh, 7, 53, 27.1 śakaṭaḥ padmapaścārdho vyūho droṇena kalpitaḥ /
MBh, 7, 53, 56.1 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama /
MBh, 7, 56, 31.2 kalpayitvā yathāśāstram ādāya vratasaṃyataḥ //
MBh, 7, 56, 33.1 sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me /
MBh, 7, 60, 11.1 tatra gatvā hṛṣīkeśaḥ kalpayāmāsa sūtavat /
MBh, 7, 68, 51.1 śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ /
MBh, 7, 78, 31.1 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ /
MBh, 7, 87, 56.2 saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe //
MBh, 7, 92, 29.1 tataḥ prajavitāśvena vidhivat kalpitena ca /
MBh, 7, 107, 2.3 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 111, 21.1 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 122, 77.3 dārukasyānujastūrṇaṃ kalpanāvidhikalpitam //
MBh, 7, 123, 39.1 nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha /
MBh, 7, 138, 10.3 senāgoptṝn athādiśya punar vyūham akalpayat //
MBh, 7, 146, 2.1 te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ /
MBh, 8, 8, 22.1 sa nāgapravaro 'tyugro vidhivat kalpito babhau /
MBh, 8, 9, 34.1 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 12, 41.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 24, 41.1 ekaṃ ca bhagavantaṃ te nānārūpam akalpayan /
MBh, 8, 24, 66.3 rathaṃ te kalpayiṣyāma deveśvara mahaujasam //
MBh, 8, 24, 77.1 evaṃ tasmin mahārāja kalpite rathasattame /
MBh, 8, 24, 92.1 tasya vājāṃs tato devāḥ kalpayāṃcakrire vibhoḥ /
MBh, 8, 24, 108.2 sārathye kalpito devair īśānasya mahātmanaḥ //
MBh, 8, 26, 6.2 svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran //
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 8, 32, 69.1 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 62, 36.1 sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 9, 7, 3.1 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ /
MBh, 9, 15, 67.1 vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam /
MBh, 9, 19, 3.2 sukalpitaḥ śāstraviniścayajñaiḥ sadopavāhyaḥ samareṣu rājan //
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 10, 18, 2.1 kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ /
MBh, 10, 18, 3.2 nākalpayanta devasya sthāṇor bhāgaṃ narādhipa //
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 10, 18, 23.2 sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan //
MBh, 12, 60, 27.2 prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat //
MBh, 12, 72, 11.2 aśeṣān kalpayed rājā yogakṣemān atandritaḥ //
MBh, 12, 112, 35.2 kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 165, 27.2 pūjāṃ cāpyakarod dhīmān bhojanaṃ cāpyakalpayat //
MBh, 12, 168, 41.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 249, 14.2 pravṛttiṃ ca nivṛttiṃ ca kalpayāmāsa vai prabhuḥ //
MBh, 12, 256, 9.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 260, 21.1 etāni saha yajñena prajāpatir akalpayat /
MBh, 12, 268, 8.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 273, 55.2 pitāmaham anujñāpya so 'śvamedham akalpayat //
MBh, 12, 315, 8.1 avatīrya mahīṃ te 'tha cāturhotram akalpayan /
MBh, 12, 321, 29.2 triguṇavyatirikto 'sau puruṣaśceti kalpitaḥ /
MBh, 12, 321, 30.3 āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite //
MBh, 12, 321, 39.1 muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ /
MBh, 12, 322, 51.1 utpanne ''ṅgirase caiva yuge prathamakalpite /
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 12, 327, 47.1 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ /
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 12, 327, 49.3 devā devarṣayaścaiva sarve bhāgān akalpayan //
MBh, 12, 327, 52.1 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ /
MBh, 12, 327, 54.2 kalpayiṣyanti vo bhāgāṃste narā vedakalpitān //
MBh, 12, 327, 54.2 kalpayiṣyanti vo bhāgāṃste narā vedakalpitān //
MBh, 12, 327, 55.1 yo me yathā kalpitavān bhāgam asminmahākratau /
MBh, 12, 327, 60.1 nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam /
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 62.2 pravṛttidharmiṇaścaiva prājāpatyena kalpitāḥ //
MBh, 12, 327, 67.2 tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ /
MBh, 12, 330, 34.2 kalpayanti hi māṃ viprā atharvāṇavidastathā //
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 333, 2.2 ka ijyate dvijaśreṣṭha daive pitrye ca kalpite //
MBh, 12, 333, 6.2 ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ //
MBh, 12, 335, 40.2 prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ //
MBh, 12, 335, 58.1 ātmapramāṇaracite apām upari kalpite /
MBh, 12, 336, 49.2 kathito harigītāsu samāsavidhikalpitaḥ //
MBh, 13, 21, 9.2 tatra vai śayane divye tasya tasyāśca kalpite //
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 87, 6.2 taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ //
MBh, 13, 90, 14.2 sarvaṃ tad asurendrāya brahmā bhāgam akalpayat //
MBh, 13, 107, 64.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 13, 143, 15.2 taṃ brāhmaṇā brahmamantraiḥ stuvanti tasmai havir adhvaryavaḥ kalpayanti //
MBh, 13, 145, 22.1 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan /
MBh, 13, 147, 6.3 prāṇayātrām anekāṃ ca kalpayānena bhārata //
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 74, 10.2 śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam //
Manusmṛti
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 1, 102.2 svāyambhuvo manur dhīmān idaṃ śāstram akalpayat //
ManuS, 3, 272.2 ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ //
ManuS, 4, 224.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
ManuS, 5, 28.1 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
ManuS, 5, 127.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ManuS, 7, 125.2 pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
ManuS, 7, 189.2 yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //
ManuS, 9, 17.2 drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //
ManuS, 11, 23.1 kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
Rāmāyaṇa
Rām, Bā, 33, 1.2 aputraḥ putralābhāya pautrīm iṣṭim akalpayat //
Rām, Bā, 65, 10.1 yasmād bhāgārthino bhāgān nākalpayata me surāḥ /
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Ay, 20, 27.2 pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye //
Rām, Ay, 22, 14.1 yan maṅgalaṃ suparṇasya vinatākalpayat purā /
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 77, 3.1 navanāgasahasrāṇi kalpitāni yathāvidhi /
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ār, 6, 21.2 anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat //
Rām, Ār, 67, 13.2 prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat //
Rām, Ār, 67, 22.2 bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite //
Rām, Ār, 67, 30.2 kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ //
Rām, Su, 24, 34.2 dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati //
Rām, Yu, 24, 21.1 kalpyante mattamātaṃgā yujyante rathavājinaḥ /
Rām, Yu, 45, 24.2 āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam //
Rām, Yu, 83, 20.1 kalpyatāṃ me rathaḥ śīghraṃ kṣipram ānīyatāṃ dhanuḥ /
Rām, Utt, 25, 29.2 kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca //
Rām, Utt, 73, 3.2 śākāni ca pavitrāṇi bhojanārtham akalpayat //
Saundarānanda
SaundĀ, 8, 54.1 śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu /
SaundĀ, 13, 42.2 strī veti puruṣo veti na kalpayitumarhasi //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Śvetāśvataropaniṣad
ŚvetU, 5, 9.1 vālāgraśatabhāgasya śatadhā kalpitasya ca /
Amaruśataka
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.1 komalaiḥ kalpite talpe hasatkusumapallave /
AHS, Sū., 12, 70.1 guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ /
AHS, Sū., 16, 18.2 kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm //
AHS, Sū., 24, 15.1 snehanaṃ payasā piṣṭair jīvanīyaiśca kalpayet /
AHS, Sū., 25, 4.1 vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate /
AHS, Sū., 27, 32.1 baddhvā vidhyet sirām ittham anukteṣvapi kalpayet /
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ /
AHS, Śār., 5, 125.2 bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ //
AHS, Śār., 6, 61.1 dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā /
AHS, Nidānasthāna, 10, 8.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 127.1 dhūmagaṇḍūṣakavaḍān yathādoṣaṃ ca kalpayet /
AHS, Cikitsitasthāna, 1, 129.1 yathopaśayasaṃsparśān śītoṣṇadravyakalpitān /
AHS, Cikitsitasthāna, 1, 142.1 kavoṣṇais taiḥ parīṣekam avagāhaṃ ca kalpayet /
AHS, Cikitsitasthāna, 1, 172.1 tasmād doṣānusāreṇa teṣvāhārādi kalpayet /
AHS, Cikitsitasthāna, 2, 19.2 pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase //
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 5, 8.2 vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ //
AHS, Cikitsitasthāna, 5, 14.1 kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān /
AHS, Cikitsitasthāna, 5, 61.2 praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet //
AHS, Cikitsitasthāna, 6, 70.2 madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān //
AHS, Cikitsitasthāna, 8, 50.2 tumburvajājīdhanikābilvamadhyaiśca kalpayet //
AHS, Cikitsitasthāna, 8, 84.2 kalpayed raktaśālyannavyañjanaṃ śākavad rasān //
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 9, 80.2 evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet //
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 20, 32.2 surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet //
AHS, Kalpasiddhisthāna, 1, 19.1 evam eva phalābhāve kalpyaṃ puṣpaṃ śalāṭu vā /
AHS, Kalpasiddhisthāna, 1, 47.2 bījenānena matimān anyānyapi ca kalpayet //
AHS, Kalpasiddhisthāna, 2, 42.2 āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ //
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ /
AHS, Kalpasiddhisthāna, 6, 5.2 gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet //
AHS, Kalpasiddhisthāna, 6, 24.1 kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam /
AHS, Utt., 5, 13.2 ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ //
AHS, Utt., 13, 61.2 pṛthak pṛthag anenaiva vidhinā kalpayed vasām //
AHS, Utt., 22, 57.1 kavaḍo guṭikā vātra kalpitā pratisāraṇam /
AHS, Utt., 35, 27.1 dvijān abhyarcya taiḥ puṣye kalpayed agadottamam /
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
Bhallaṭaśataka
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
Bodhicaryāvatāra
BoCA, 6, 27.1 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
BoCA, 9, 5.1 lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ /
BoCA, 9, 27.1 cittādanyā na māyā cen nāpyananyeti kalpyate /
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 64.2 ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ //
BoCA, 9, 109.1 kalpanā kalpitaṃ ceti dvayam anyonyaniśritam /
BoCA, 9, 140.1 kalpitaṃ bhāvam aspṛṣṭvā tadabhāvo na gṛhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 47.1 iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam /
BKŚS, 10, 95.2 suvarṇatāratāmrāṇi kalpitāni tataḥ param //
BKŚS, 11, 83.1 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe /
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 14, 63.2 kalpitāhārakartavyā phalamūlajalānilaiḥ //
BKŚS, 17, 59.1 maṇihāṭakadantādyair aṅgais tair eva kalpitam /
BKŚS, 17, 101.1 kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam /
BKŚS, 18, 37.2 kalpitaṃ dhruvako mahyam uccam āharad āsanam //
BKŚS, 18, 286.1 sāgareṇa ca yā kanyā sānudāsāya kalpitā /
BKŚS, 18, 643.2 tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ //
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 20, 187.2 kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ //
BKŚS, 20, 253.1 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ /
BKŚS, 20, 339.1 yāvatyā velayā devyā vākyam ityādi kalpitam /
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
BKŚS, 22, 88.1 kalpitabrāhmaṇākalpas tulahemāṅgulīyakaḥ /
BKŚS, 22, 93.1 athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā /
Daśakumāracarita
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 25.6 rājavāhano 'pi pūrvakalpitena gūḍhopāyacāturyeṇendrajālikapuruṣavat kanyāntaḥpuraṃ viveśa /
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 160.1 athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
Divyāvadāna
Divyāv, 1, 207.0 urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi //
Divyāv, 1, 223.0 sa urabhrān praghātya praghātya jīvikāṃ kalpayati //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 416.0 nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti //
Divyāv, 2, 479.0 devo 'smākaṃ sāhāyyaṃ kalpayatu //
Divyāv, 2, 482.0 kalpayāmi //
Divyāv, 7, 194.0 athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 7, 199.0 sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 8, 41.0 anenopakrameṇa jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 63.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 145.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 158.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 340.0 tadarhasi śayyāṃ kalpayitum yatrāhamapāśrito gamiṣyāmīti //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 13, 404.1 sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi //
Divyāv, 19, 541.1 sāhāyyamasya kalpayitavyam //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Harivaṃśa
HV, 3, 96.2 putratve kalpayāmāsa svayam eva pitāmahaḥ //
HV, 8, 45.1 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat /
HV, 10, 66.3 samudram ānayac caināṃ duhitṛtve tv akalpayat //
HV, 16, 12.2 pitṛbhyaḥ kalpayitvainām upayuñjanta bhārata //
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 100.1 ativāhitadivasā ca tasmiṃllatāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 1, 17.2 prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat //
KumSaṃ, 2, 43.2 ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu //
KumSaṃ, 6, 76.1 kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani /
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 7, 3.1 saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam /
KumSaṃ, 7, 25.1 babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasaṃniveśam /
Kāmasūtra
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 126.2 kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet //
KātySmṛ, 1, 143.1 yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
KātySmṛ, 1, 330.1 na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 412.2 ātmaśuddhividhāne ca na śiras tatra kalpayet //
KātySmṛ, 1, 414.1 na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
KātySmṛ, 1, 416.1 dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 706.1 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
KātySmṛ, 1, 775.2 nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet //
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
KātySmṛ, 1, 962.2 avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet //
Kāvyālaṃkāra
KāvyAl, 6, 10.2 dārubhittibhuvo'tītya kimanyat sadma kalpyate //
Kūrmapurāṇa
KūPur, 1, 2, 34.3 tatastāsāṃ vibhurbrahmā karmājīvamakalpayat //
KūPur, 1, 5, 2.1 kālasaṃkhyā samāsena parārdhadvayakalpitā /
KūPur, 1, 11, 270.2 teṣām adhastānnarakāṃstāmisrādīn akalpayat //
KūPur, 1, 17, 15.2 sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā //
KūPur, 1, 19, 70.2 punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat //
KūPur, 1, 21, 9.3 pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat //
KūPur, 1, 44, 27.2 nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā //
KūPur, 2, 11, 55.1 śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.74 tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ /
LAS, 1, 44.96 na kalpante na kalpyante /
LAS, 2, 108.2 vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ //
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 140.2 bālāḥ kalpentyakṛtakānāryā nāstyastivarjitān //
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.24 te cāviśiṣṭāḥ kalpyante ca bālaiḥ /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.44 utpadyante nirudhyante pratyayā eva kalpitāḥ //
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
Liṅgapurāṇa
LiPur, 1, 2, 1.3 brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam //
LiPur, 1, 4, 9.2 kalātriṃśatiko viprā muhūrta iti kalpitaḥ //
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 63.1 bhūrādyāṃś caturo lokān kalpayāmāsa pūrvavat /
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 27, 10.1 tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca /
LiPur, 1, 27, 24.2 kalpayedāsanaṃ paścātpadmākhyaṃ praṇavena tat //
LiPur, 1, 27, 28.1 dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt /
LiPur, 1, 38, 9.2 bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat //
LiPur, 1, 38, 16.2 yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk //
LiPur, 1, 55, 2.2 saṃvatsarasyāvayavaiḥ kalpitaś ca dvijarṣabhāḥ //
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 1, 70, 184.2 sthānāni kalpayāmāsa pūrvavatpadmasaṃbhavaḥ //
LiPur, 1, 72, 29.2 tasminnārohati rathaṃ kalpitaṃ lokasaṃbhṛtam //
LiPur, 1, 72, 35.2 kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ //
LiPur, 1, 72, 175.3 sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ //
LiPur, 1, 74, 1.2 liṅgāni kalpayitvaivaṃ svādhikārānurūpataḥ /
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 1, 75, 21.2 asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā //
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 80, 9.1 gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā /
LiPur, 1, 88, 3.1 kalpayeccāsanaṃ padmaṃ somasūryāgnisaṃyutam /
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 96, 115.2 vaktraṃ tanmuṇḍamālāyāṃ nāyakatvena kalpitam //
LiPur, 1, 100, 47.1 kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 2, 6, 5.1 adharmaṃ ca mahātejā bhāgamekam akalpayat /
LiPur, 2, 21, 66.2 ādyena yonibījena kalpayitvā ca pūrvavat //
LiPur, 2, 21, 73.2 hemarājatatāmrādyairvidhinā kalpitena ca //
LiPur, 2, 22, 24.1 suvṛttaṃ kalpayedbhūmau prārthayeta dvijottamāḥ /
LiPur, 2, 22, 40.2 ityādinā namaskṛtya kalpayedāsanaṃ prabhoḥ //
LiPur, 2, 22, 71.2 āsanaṃ kalpayenmadhye prathamena samāhitaḥ //
LiPur, 2, 25, 4.2 aśvatthapatravad yoniṃ mekhalopari kalpayet //
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 27, 34.2 kalpayecchālinīvāragodhūmaiśca yavādibhiḥ //
LiPur, 2, 27, 35.2 athavā kalpayedetairyathākālaṃ vidhānataḥ //
LiPur, 2, 28, 79.2 tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam //
LiPur, 2, 30, 4.1 maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
LiPur, 2, 47, 26.1 kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
LiPur, 2, 48, 4.2 gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
Matsyapurāṇa
MPur, 11, 29.1 pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat /
MPur, 21, 7.2 ūcuste kalpitā vṛttistava tāta vadasva tat //
MPur, 50, 20.2 yaḥ prayāgamatikramya kurukṣetramakalpayat //
MPur, 50, 58.1 brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
MPur, 89, 3.2 viṣkambhaparvatāṃstadvaccaturbhāgeṇa kalpayet //
MPur, 91, 3.2 viṣkambhaparvatāṃstadvatturīyāṃśena kalpayet //
MPur, 93, 29.2 samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā //
MPur, 102, 2.2 tīrthaṃ ca kalpayedvidvānmūlamantreṇa mantravit /
MPur, 125, 42.3 saṃvatsarasyāvayavaiḥ kalpitāni yathākramam //
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
Meghadūta
Megh, Pūrvameghaḥ, 4.2 sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nāradasmṛti
NāSmṛ, 2, 13, 30.2 asvātantryam atas tāsāṃ prajāpatir akalpayat //
NāSmṛ, 2, 20, 17.1 kalpitair maṇḍalair evam uṣitasya śucer api /
Nāṭyaśāstra
NāṭŚ, 1, 123.1 apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
NāṭŚ, 2, 97.2 aṣṭau stambhānpunaścaiva teṣāmupari kalpayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Saṃvitsiddhi
SaṃSi, 1, 101.1 athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ /
SaṃSi, 1, 125.1 muktāmuktādibhedo hi kalpito madavidyayā /
SaṃSi, 1, 156.1 na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ /
SaṃSi, 1, 176.2 sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā //
Suśrutasaṃhitā
Su, Sū., 12, 37.2 avidāhi laghu snigdhamāhāraṃ cāsya kalpayet //
Su, Cik., 3, 53.1 kalpayennirgataṃ śuṣkaṃ vraṇānte 'sthi samāhitaḥ /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 12, 17.2 niṣeveta yathāyogamāhāraṃ cāsya kalpayet //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 39.1 bhṛṣṭā māṃsarase snigdhā yavāgūḥ sūpakalpitā /
Su, Cik., 37, 102.2 pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitām //
Su, Cik., 38, 115.1 ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite /
Su, Utt., 13, 16.2 kalpayitvā tu śastreṇa likhet paścādatandritaḥ //
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.3 kasmād buddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
Viṃśatikākārikā
ViṃKār, 1, 7.1 karmaṇo vāsanānyatra phalamanyatra kalpyate /
ViṃKār, 1, 10.2 deśanā dharmanairātmyapraveśaḥ kalpitātmanā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
ViṃVṛtti zu ViṃKār, 1, 15.2, 9.0 tasmādavaśyaṃ paramāṇuśo bhedaḥ kalpayitavyaḥ //
ViṃVṛtti zu ViṃKār, 1, 20.2, 1.0 yadyevaṃ kalpyate //
Viṣṇupurāṇa
ViPur, 1, 13, 87.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum /
ViPur, 1, 21, 29.1 putratve kalpayāmāsa svayam eva pitāmahaḥ /
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 4, 4, 33.1 sāgaraṃ cātmajaprītyā putratve kalpitavān //
ViPur, 4, 16, 5.1 tataśca pauravaṃ duṣyantaṃ putram akalpayat //
Viṣṇusmṛti
ViSmṛ, 9, 4.1 sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet //
ViSmṛ, 23, 47.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 23.1, 16.1 kāraṇāntareṣv api kalpiteṣv api samānaścarcaḥ //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
Yājñavalkyasmṛti
YāSmṛ, 2, 244.2 daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam //
Śatakatraya
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Acintyastava
Acintyastava, 1, 46.1 astīti kalpite bhāve samāropas tvayoditaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.2 bhūtotkarṣāpakarṣeṇa bhedo yo 'lpena kalpyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 10.1 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat /
Aṣṭāvakragīta, 2, 17.1 bodhamātro 'ham ajñānād upadhiḥ kalpito mayā /
Aṣṭāvakragīta, 18, 8.1 ātmā brahmeti niścitya bhāvābhāvau ca kalpitau /
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.2 yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ //
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 2, 1, 16.2 śucau vivikta āsīno vidhivat kalpitāsane //
BhāgPur, 2, 5, 36.1 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ /
BhāgPur, 2, 5, 38.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 5, 42.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā //
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 3, 24, 12.2 tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ /
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 18, 30.2 nivāsānkalpayāṃcakre tatra tatra yathārhataḥ //
BhāgPur, 8, 8, 13.1 ṛṣayaḥ kalpayāṃcakrur ābhiṣekaṃ yathāvidhi /
BhāgPur, 11, 21, 6.2 dhātuṣūddhava kalpyanta eteṣāṃ svārthasiddhaye //
Bhāratamañjarī
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 1, 236.2 sācīkṛtekṣaṇacchāyā kalpitaśravaṇotpalā //
BhāMañj, 1, 650.2 śilpibhiḥ kalpite mañce dhṛtarāṣṭro nareśvaraḥ //
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 1103.1 kalpitaṃ nṛpavīkṣāyai caturair nṛpasevakaiḥ /
BhāMañj, 5, 60.2 rājārhairupacāraiśca taistaiḥ pathiṣu kalpitaiḥ //
BhāMañj, 5, 98.2 pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām //
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /
BhāMañj, 5, 332.2 reje caturmukhotpattikamalaṃ kalpayanniva //
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 5, 522.2 nadyāstīre hiraṇvatyā rājñāṃ sthānānyakalpayan //
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 6, 242.1 anyedyurgāruḍaṃ vyūhaṃ dṛṣṭvā bhīṣmeṇa kalpitam /
BhāMañj, 6, 348.2 yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat //
BhāMañj, 7, 112.2 kalpayanvipulāṃ māyāṃ savyasācināmādravat //
BhāMañj, 7, 363.2 śiraḥkūṭāvaśeṣāṇi pāṇḍusainyānyakalpayat //
BhāMañj, 8, 42.1 uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama /
BhāMañj, 8, 48.1 tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ /
BhāMañj, 13, 202.2 uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat //
BhāMañj, 13, 206.2 prapākūpanipānāṅkāṃstebhyo dharmānakalpayat //
BhāMañj, 13, 424.1 vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
BhāMañj, 13, 963.2 māṃsamatsyamadhuprāyaṃ dhūrtairbhogāya kalpitam //
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
BhāMañj, 13, 1555.2 ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā //
BhāMañj, 13, 1787.2 vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām //
BhāMañj, 19, 8.2 pṛthakpṛthakca rājyāni somādināmakalpayat //
Garuḍapurāṇa
GarPur, 1, 8, 9.2 dvāraśobhāṃ tathā tatra tadardhena tu kalpayet //
GarPur, 1, 9, 7.2 maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim //
GarPur, 1, 11, 29.2 tisraḥ sādhāraṇā hyetā mūrtibhedena kalpitāḥ //
GarPur, 1, 47, 10.1 bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ /
GarPur, 1, 48, 83.1 hutvā sahasramekaikaṃ devaṃ śirasi kalpayet /
GarPur, 1, 84, 20.2 gopracārasamīpasthā ābrahma brahmakalpitāḥ //
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 159, 20.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.1 sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena /
Hitopadeśa
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Kathāsaritsāgara
KSS, 1, 1, 2.2 sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ //
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 2, 2, 23.2 śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata //
KSS, 2, 2, 143.1 bhagavatyupahāratve yata evāsi kalpitaḥ /
KSS, 2, 2, 204.1 dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam /
KSS, 3, 4, 113.2 āhāraṃ kalpayāmāsa rājñastasya nijocitam //
KSS, 3, 6, 51.2 asṛksurāmahāmāṃsakalpitograbalikriyām //
KSS, 3, 6, 217.2 evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate //
KSS, 5, 1, 10.1 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
KSS, 5, 1, 119.1 so 'pyupāyanalobhāt tacchraddadhe kalpitāyatiḥ /
KSS, 5, 2, 201.2 tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye //
KSS, 5, 3, 21.2 parārthakalpitenātra viveśa vaḍavāmukham //
Kālikāpurāṇa
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 16.2 karmāstu vyāpakaṃ kalpyaṃ kalpite'pītaratra yat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 17.0 uktaṃ ca mohādiko gaṇaś caiṣa bandho jīvasya kalpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 164.0 guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 643.0 tasmād aviruddhārthavādenānūditatvād uparidhāraṇavad vidhiḥ kalpayituṃ śakyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 649.0 atastāvakatvāyogād vākyabhedam abhyupagamyāpy apūrvārthatvād vidhiḥ kalpitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Rasahṛdayatantra
RHT, 12, 8.2 pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //
Rasaratnasamuccaya
RRS, 14, 48.2 varāṭacūrṇaṃ maṇḍūrakalpitālepane pacet //
Rasaratnākara
RRĀ, Ras.kh., 5, 12.2 kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet //
RRĀ, Ras.kh., 8, 151.2 tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet //
RRĀ, V.kh., 7, 40.2 amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 18, 124.2 tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet //
Rasendracintāmaṇi
RCint, 3, 227.1 kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /
Rasendracūḍāmaṇi
RCūM, 14, 53.2 vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //
Rasārṇava
RArṇ, 8, 17.2 kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //
RArṇ, 8, 18.0 kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //
RArṇ, 8, 41.0 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
Rājanighaṇṭu
RājNigh, 13, 195.1 māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /
RājNigh, Kṣīrādivarga, 107.2 mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ //
RājNigh, Miśrakādivarga, 56.2 kalpitaḥ kathito dhīrair aṣṭalohābhidho gaṇaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 16, 18.2, 2.1 tābhyaścatisṛbhyo mātrābhyo hrasīyasā atiśayena hrasvāṃ mātrāṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 8.0 evaṃ madhyamamātrāṃ viṣaye hrasīyasīṃ hrasvamātrāviṣaye'pi hrasīyasīṃ prākkalpayet //
Skandapurāṇa
SkPur, 13, 63.1 tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 39.0 iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 14.0 tatra nijatantradṛśā taṃ kalpitaṃ darśayāmaḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 69.1 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
TĀ, 1, 176.2 jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam //
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
TĀ, 1, 289.2 yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ //
TĀ, 4, 32.1 mantratvameti saṃbodhādananteśena kalpitāt /
TĀ, 4, 44.1 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
TĀ, 4, 71.2 abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ //
TĀ, 4, 73.1 ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ /
TĀ, 4, 163.2 saṃviddevī svatantratvātkalpite 'haṃkṛtātmani //
TĀ, 4, 165.1 kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ /
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 4, 168.1 so 'pi kalpitavṛttitvādviśvābhedaikaśālini /
TĀ, 4, 205.2 citre deśe vāhyamāno yātīcchāmātrakalpitām //
TĀ, 4, 210.2 akalpite hi pūrṇatve phalamanyatkimucyatām //
TĀ, 6, 99.2 paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate //
TĀ, 7, 32.1 tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan /
TĀ, 8, 12.1 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
TĀ, 8, 259.1 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
TĀ, 11, 6.2 śivena kalpito vargaḥ kaleti samayāśrayaḥ //
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
TĀ, 16, 95.1 parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte /
TĀ, 16, 241.2 nānusandhā yataḥ saikasvāntayuktākṣakalpitā //
TĀ, 16, 261.1 vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ /
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
Ānandakanda
ĀK, 1, 3, 61.1 jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet /
ĀK, 1, 7, 80.1 imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet /
ĀK, 1, 8, 1.2 pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā //
ĀK, 1, 19, 164.1 pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet /
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
Āryāsaptaśatī
Āsapt, 1, 39.1 sakalakalāḥ kalpayituṃ prabhuḥ prabandhasya kumudabandhoś ca /
Āsapt, 2, 231.2 tvām iyam aṅgulikalpitakacāvakāśā vilokayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 6.0 viṣaye tatreti manasā kalpite viṣaye //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 4.0 malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Śyainikaśāstra, 5, 6.1 tāvanmātrā sicānānāṃ yathāsātmyena kalpitā //
Abhinavacintāmaṇi
ACint, 1, 45.1 suvarṇasyāpi raupyasyābhāve lauhena kalpayet /
Agastīyaratnaparīkṣā
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.2 āsanaṃ kalpayāmāsa śaunakasya tadā nṛpaḥ //
Haribhaktivilāsa
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
HBhVil, 2, 204.1 guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet /
HBhVil, 2, 214.3 vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet //
HBhVil, 3, 128.2 bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān //
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu //
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 176.1 rolambalālitasuradrumasūnakalpitottaṃsam utkacanavotpalakarṇapūram /
HBhVil, 5, 190.2 mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam //
Janmamaraṇavicāra
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 166.1 viśeṣād bhairave tantre śambaraṃ paśukalpitam /
Kokilasaṃdeśa
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
Mugdhāvabodhinī
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 48.2 hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ //
Rasakāmadhenu
RKDh, 1, 1, 180.2 mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //
RKDh, 1, 2, 65.2 pratimānaṃ mānasamaṃ loharūpyādikalpitam //
RKDh, 1, 5, 32.2 kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet //
RKDh, 1, 5, 33.1 kalpitaṃ dvividhaṃ tatra śuddhamiśravibhedataḥ /
RKDh, 1, 5, 33.2 rasoparasalohānāṃ bījānāṃ kalpitaṃ pṛthak //
RKDh, 1, 5, 34.3 iti kalpitabījāni /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 48.1 iha cāraṇaṃ sāraṇaṃ kalpitapakvabījānāmapyevameva /
RKDh, 1, 5, 94.1 pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai /
RKDh, 1, 5, 95.2 rasoparasasaṃyogāt kalpayedbījam uttamam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 11.0 kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 17.0 kalpitaṃ rañjitaṃ pakvaṃ ca //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 76.1 tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 111.1 tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet tāmeva daridracintāmanuvicintayamānaḥ //
SDhPS, 6, 38.1 kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 39.2 devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 112.3 devāstadubhayāt tasmāt kalpitā vividhā janaiḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 14.2 kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 130.1 vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam /
Sātvatatantra
SātT, 9, 6.2 kalpitair āgamair nityaṃ māṃ gopāya maheśvara //
Yogaratnākara
YRā, Dh., 195.0 brāhmaṇaḥ kalpyate kalpe guṭikāyāṃ ca bāhujaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 10, 1.1 yaṃ vāṃ devā akalpayann ūrjo bhāgaṃ śatakratū /