Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
Atharvaprāyaścittāni
AVPr, 6, 2, 14.1 indriyāvān madintamas taṃ vo māva kramiṣam /
Atharvaveda (Paippalāda)
AVP, 1, 57, 6.0 āpnuhi śreyāṃsam ati samaṃ krāma //
AVP, 4, 2, 5.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVP, 12, 8, 2.2 apa krāmata puruṣād amartyā martyaṃ mā sacadhvam //
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 4.1 pari vaḥ sikatāvatī dhanūr bṛhaty akramīt /
AVŚ, 2, 11, 1.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 2.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 3.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 4.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 5.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 4, 3, 1.1 ud itas trayo akraman vyāghraḥ puruṣo vṛkaḥ /
AVŚ, 4, 4, 7.2 kramasvarśa iva rohitam anavaglāyatā sadā //
AVŚ, 4, 8, 4.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVŚ, 4, 11, 7.2 viśvānare akramata vaiśvānare akramatānaḍuhy akramata /
AVŚ, 4, 11, 7.2 viśvānare akramata vaiśvānare akramatānaḍuhy akramata /
AVŚ, 4, 11, 7.2 viśvānare akramata vaiśvānare akramatānaḍuhy akramata /
AVŚ, 4, 14, 2.1 kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ /
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 101, 3.2 kramasvarśa iva rohitam anavaglāyatā sadā //
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 26, 4.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padā /
AVŚ, 7, 26, 5.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 8, 1, 4.1 ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ /
AVŚ, 8, 1, 21.1 vy avāt te jyotir abhūd apa tvat tamo akramīt /
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 6.1 ut krāmātaḥ pari ced ataptas taptāc caror adhi nākaṃ tṛtīyam /
AVŚ, 9, 5, 8.1 pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi /
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 10, 1, 14.1 apa krāma nānadatī vinaddhā gardabhīva /
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
AVŚ, 10, 8, 41.1 uttareṇeva gāyatrīm amṛte 'dhi vi cakrame /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
Baudhāyanadharmasūtra
BaudhDhS, 4, 4, 3.1 āyaṃ gauḥ pṛśnir akramīd iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 1, 21, 12.0 upotthāya yajamāno dakṣiṇena padā viṣṇukramān kramate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 5.0 āyaṃ gauḥ pṛśnir akramīditi gāyatreṇa //
Gopathabrāhmaṇa
GB, 2, 1, 3, 10.0 apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti //
Jaiminīyabrāhmaṇa
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 235, 2.0 etāvaddha paramaṃ vāk cakrame //
JB, 1, 268, 20.0 apānye prāṇāḥ krāmanti na prāṇaḥ //
JB, 1, 317, 22.0 o3 vājaṃ vājy akrāmā3 iti niruktaṃ padaṃ gāyati //
JB, 2, 298, 5.0 svargasyaiva tallokasya vikramān kramamāṇā yanti //
Kauśikasūtra
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 8, 5, 16.0 ut krāmāta iti paścād agner darbheṣūddharantam //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
Kāṭhakasaṃhitā
KS, 6, 6, 24.0 prajayātītarau śriyākrāmat //
KS, 7, 9, 48.0 ati taṃ krāmati ya evainaṃ pūrvo 'tikrānto bhrātṛvyaḥ //
KS, 10, 7, 63.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate 'ti sadṛśaṃ krāmati //
KS, 13, 1, 34.0 apa vā etasmād indriyaṃ krāmati yaṃ paryamanti //
KS, 20, 8, 19.0 apa vā etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 5.1 pari vājapatiḥ kavir agnir havyāny akramīt /
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 6, 1, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
MS, 1, 6, 7, 13.0 ati no 'kramīt //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 10, 17, 6.0 ati vā etat saṃvatsaram akramīt //
MS, 2, 2, 13, 33.0 yat prāṅ prayāty abhi svid evākramīt //
MS, 2, 7, 13, 11.1 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //
MS, 2, 10, 6, 1.1 kramadhvam agninā nākam ukhyaṃ hasteṣu bibhrataḥ /
Mānavagṛhyasūtra
MānGS, 2, 14, 12.1 antarikṣaṃ krāmati //
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 9, 5.0 punāno akramīd abhīti //
PB, 12, 10, 21.0 atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.5 agnāviṣṇū mā vām ava kramiṣam /
TS, 1, 3, 4, 2.1 uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi /
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 7, 5, 41.1 yad viṣṇukramān kramate //
TS, 1, 7, 6, 14.1 pra vā eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 1, 7, 6, 15.1 suvargāya hi lokāya viṣṇukramāḥ kramyante //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 2, 2, 1, 2.8 apa vā etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti /
TS, 2, 2, 1, 4.2 apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 2.6 īśvaro vā eṣa parāṅ pradagho yo viṣṇukramān kramate /
TS, 5, 2, 1, 7.2 yad viṣṇukramān kramate 'mum eva tair lokam abhijayati /
TS, 5, 4, 7, 3.0 kramadhvam agninā nākam ity āha //
TS, 5, 4, 7, 4.0 imān evaitayā lokān kramate //
TS, 6, 1, 4, 62.0 apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti //
TS, 6, 1, 6, 49.0 apa yuṣmad akramīt //
TS, 6, 4, 8, 14.0 apa mat krūraṃ cakruṣaḥ paśavaḥ kramiṣyantīti //
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
Vaitānasūtra
VaitS, 5, 2, 17.1 kramadhvam agnineti catasṛbhiś citim ārohanti //
VaitS, 6, 2, 26.1 vīme devā akraṃsatety ativādam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 9.2 viṣṇus tvā kramatām /
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 11, 25.1 pari vājapatiḥ kavir agnir havyāny akramīt /
VSM, 12, 84.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 3, 7, 1.1 juhūṃ vedopayāmam adhvaryur ādāya pratyak krāmati sahasruvām ājyasthālīṃ hotā sphyam āgnīdhraḥ //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 2, 1, 3, 20.1 vyatyāsaṃ kramaṇaṃ vātsapreṇa karoti pūrvedyuḥ krāmaty uttaredyur vātsapram //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 2, 1, 24.1 ekaṃ rukmaṃ sarve pratimuñcanti tivyapāsaṃ ca kramān krāmanti //
VārŚS, 3, 3, 3, 14.1 viṣṇoḥ krāntam asīty āsandyai krāmati //
VārŚS, 3, 4, 5, 2.1 jāgatān viṣṇukramān krāmati //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 11, 7.1 pūrvedyur viṣṇukramān krāmati /
ĀpŚS, 16, 11, 9.2 pra ca krāmed upa ca tiṣṭheta //
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 20, 20, 11.1 atra yajamāno jāgatān viṣṇukramān krāmati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 6, 4, 1.1 atha viṣṇukramān krāntvā /
ŚBM, 6, 7, 2, 10.1 atha viṣṇukramān kramate /
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 10.3 yad viṣṇur bhūtvākramanta tasmād viṣṇukramāḥ /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 13.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 4, 8.1 sa vai viṣṇukramān krāntvātha tadānīm eva vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 10.1 sa vā ardham eva saṃvatsarasya viṣṇukramān kramate /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 6, 7, 4, 14.1 sa yadi viṣṇukramīyam ahaḥ syāt viṣṇukramān krāntvā vātsapreṇopatiṣṭheta /
ŚBM, 6, 7, 4, 14.2 atha yadi vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramān krāntvā vātsapram antataḥ kuryāt /
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
ŚBM, 13, 2, 6, 3.0 apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
Ṛgveda
ṚV, 1, 22, 17.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam /
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 105, 6.2 kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī //
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 144, 1.2 abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate //
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 182, 3.2 ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave //
ṚV, 2, 19, 2.2 pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta //
ṚV, 4, 15, 3.1 pari vājapatiḥ kavir agnir havyāny akramīt /
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 22, 6.2 adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta //
ṚV, 5, 47, 3.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau //
ṚV, 5, 53, 11.2 anu krāmema dhītibhiḥ //
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 6, 62, 2.1 tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ /
ṚV, 6, 69, 5.1 indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe /
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 100, 3.1 trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā /
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 29, 7.1 trīṇy eka urugāyo vi cakrame yatra devāso madanti //
ṚV, 8, 63, 9.1 asya vṛṣṇo vyodana uru kramiṣṭa jīvase /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 8, 93, 14.1 vi yad aher adha tviṣo viśve devāso akramuḥ /
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 9, 10, 1.2 somāso rāye akramuḥ //
ṚV, 9, 23, 2.1 anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ /
ṚV, 9, 31, 1.1 pra somāsaḥ svādhyaḥ pavamānāso akramuḥ /
ṚV, 9, 32, 1.2 sutā vidathe akramuḥ //
ṚV, 9, 36, 1.2 kārṣman vājī ny akramīt //
ṚV, 9, 40, 1.1 punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ /
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 45, 4.1 aty ū pavitram akramīd vājī dhuraṃ na yāmani /
ṚV, 9, 64, 29.1 hinvāno hetṛbhir yata ā vājaṃ vājy akramīt /
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 86, 17.1 pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ /
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 9, 114, 1.1 ya indoḥ pavamānasyānu dhāmāny akramīt /
ṚV, 10, 56, 5.1 sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ /
ṚV, 10, 60, 6.2 paṇīn ny akramīr abhi viśvān rājann arādhasaḥ //
ṚV, 10, 75, 1.2 pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā //
ṚV, 10, 90, 4.2 tato viṣvaṅ vy akrāmat sāśanānaśane abhi //
ṚV, 10, 97, 10.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
ṚV, 10, 117, 8.1 ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt /
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
ṚV, 10, 164, 1.1 apehi manasas pate 'pa krāma paraś cara /
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 189, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
Ṛgvedakhilāni
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 3.2 janaṃ vā etasmād annādyaṃ krāmati /
Avadānaśataka
AvŚat, 7, 6.4 tataḥ kṣiptamātraṃ śakaṭacakramāṇaṃ bhūtvā upari bhagavataḥ sthitam //
Carakasaṃhitā
Ca, Indr., 11, 26.1 eteṣu rogaḥ kramate bheṣajaṃ pratihanyate /
Mahābhārata
MBh, 1, 64, 32.1 yajñavidyāṅgavidbhiśca kramadbhiśca kramān api /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 3, 13, 24.2 tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā //
MBh, 3, 82, 92.1 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 109, 19.1 atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam /
MBh, 5, 110, 5.2 kramamāṇasya te rūpaṃ dṛśyate pannagāśana /
MBh, 7, 32, 11.2 tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ //
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 86, 48.2 na droṇasainyaṃ balavat krāmet tatra kathaṃcana //
MBh, 12, 220, 7.2 viṣṇukrānteṣu lokeṣu devarāje śatakratau //
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 13, 72, 5.2 na tatra kramate kālo na jarā na ca pāpakam /
MBh, 13, 82, 38.2 na tatra kramate mṛtyur na jarā na ca pāvakaḥ /
MBh, 14, 16, 21.2 dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ //
MBh, 14, 46, 48.1 na tatra kramate buddhir nendriyāṇi na devatāḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 5, 2.2 asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam //
MMadhKār, 7, 15.1 utpadyamānam utpattāvidaṃ na kramate yadā /
Rāmāyaṇa
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 11, 4.2 krāmaty anudite sūrye vālī vyapagataklamaḥ //
Rām, Ki, 64, 15.2 pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ //
Rām, Su, 1, 126.2 kramato yojanaśataṃ nirbhayasya bhaye sati //
Rām, Su, 2, 4.1 śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi /
Rām, Su, 5, 24.2 kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ //
Rām, Su, 11, 10.1 uparyupari vā nūnaṃ sāgaraṃ kramatastadā /
Rām, Su, 14, 12.1 sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ /
Rām, Su, 34, 7.2 vikramaślāghanīyena kramatā goṣpadīkṛtaḥ //
Rām, Yu, 25, 4.1 na hi me kramamāṇāyā nirālambe vihāyasi /
Rām, Yu, 49, 2.2 kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum //
Rām, Yu, 88, 49.1 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 35, 26.2 yathāyaṃ vāyuputrastu kramate 'mbaram uttamam //
Rām, Utt, 35, 29.1 bahuyojanasāhasraṃ kramatyeṣa tato 'mbaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 15, 106.1 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ /
BKŚS, 17, 112.2 tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā //
BKŚS, 17, 113.2 krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam //
BKŚS, 18, 537.2 sendracāpād ivāmbhodāt krāntāt saudāmanīlatā //
BKŚS, 20, 62.2 yena krāntā samudrāntā tīrthasnānāya medinī //
BKŚS, 25, 21.2 ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti //
Daśakumāracarita
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
Divyāvadāna
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Kirātārjunīya
Kir, 5, 34.1 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ /
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 12, 34.2 krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //
Kir, 16, 2.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ /
Kumārasaṃbhava
KumSaṃ, 7, 70.2 krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa //
Liṅgapurāṇa
LiPur, 1, 54, 31.2 āpaḥ pītāstu sūryeṇa kramante śaśinaḥ kramāt //
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 70, 105.1 kramaṇaḥ kramaṇīyatvāt pālakaścāpi pālanāt /
Matsyapurāṇa
MPur, 50, 11.1 tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 124, 66.2 abhyantaraṃ sa paryeti kramate maṇḍalāni tu //
Nāradasmṛti
NāSmṛ, 2, 6, 21.1 ayonau kramate yas tu bahubhir vāpi vāsayet /
Nāṭyaśāstra
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
Suśrutasaṃhitā
Su, Cik., 29, 11.2 āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet //
Su, Ka., 4, 21.2 viṣaghnauṣadhiyukte ca deśe na kramate viṣam //
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Viṣṇupurāṇa
ViPur, 1, 17, 33.3 daiteyās tena satyena mā krāmantvāyudhāni vaḥ //
Bhāratamañjarī
BhāMañj, 6, 35.1 avatīrya sadācārastutikramyakulasthitim /
BhāMañj, 13, 174.1 iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram /
Garuḍapurāṇa
GarPur, 1, 72, 11.1 yāvantaṃ ca kramedagniṃ padmarāgopayogataḥ /
GarPur, 1, 72, 11.2 indranīlamaṇistasmātkrameta sumahattaram //
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
Rasahṛdayatantra
RHT, 8, 5.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
RHT, 16, 27.2 kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //
RHT, 17, 2.1 annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate /
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
RHT, 19, 61.1 krāmati tato hi sūto janayati putrāṃśca devagarbhābhān /
Rasaprakāśasudhākara
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 1, 138.2 bījāni pāradasyāpi kramate ca na saṃśayaḥ //
Rasaratnasamuccaya
RRS, 2, 129.1 śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
RRS, 3, 58.1 balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
Rasaratnākara
RRĀ, R.kh., 2, 25.2 na krameddehalohābhyāṃ rogahartā bhaveddhruvam //
RRĀ, V.kh., 10, 53.1 krāmaṇena vinā sūto na krameddehalohayoḥ /
Rasendracintāmaṇi
RCint, 3, 140.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /
RCint, 3, 187.2 tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //
Rasendracūḍāmaṇi
RCūM, 10, 78.1 śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /
Rasārṇava
RArṇ, 6, 56.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
RArṇ, 6, 72.2 napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //
RArṇ, 11, 197.2 sahadevīvahniśikhākalkena kramate rasaḥ //
RArṇ, 11, 216.1 auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
RArṇ, 11, 217.2 krāmaṇena vinā sūto na kramet na ca vedhayet /
RArṇ, 11, 221.1 sa hi krāmati loheṣu tena kuryādrasāyanam /
RArṇ, 13, 16.2 abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //
RArṇ, 14, 18.2 yathā lohe tathā dehe kramate nātra saṃśayaḥ //
RArṇ, 14, 48.2 yathā lohe tathā dehe kramate nānyathā kvacit //
RArṇ, 15, 38.5 vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 18, 48.2 nārīsaṅgād varārohe dehe krāmyati sūtakaḥ //
RArṇ, 18, 51.2 yasyāḥ sparśanamātreṇa rasaḥ krāmyati vigrahe //
RArṇ, 18, 52.2 tathā krāmyati deveśi sūtako'sau tataḥ kramāt //
RArṇ, 18, 114.2 dehe krāmati sūtendro nātra kāryā vicāraṇā //
RArṇ, 18, 115.1 avaśyaṃ kramate sūtaḥ strīyoge krāmaṇaṃ param /
RArṇ, 18, 144.2 vāmena mardayedevaṃ sūtaḥ krāmati nirvyathaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.1 krāntākāśāntarālāḥ /
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 26.0 tadanu ca krāntagaganāntarālaḥ //
Tantrāloka
TĀ, 5, 55.2 triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām //
TĀ, 6, 94.3 ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī //
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 6, 197.2 aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt //
Ānandakanda
ĀK, 1, 4, 501.1 sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi /
ĀK, 1, 4, 502.2 krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān //
ĀK, 1, 6, 77.1 nārīsaṅgād varārohe dehe krāmati sūtakaḥ /
ĀK, 1, 6, 79.2 yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe //
ĀK, 1, 6, 80.2 tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt //
ĀK, 1, 6, 114.1 vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ /
ĀK, 1, 10, 37.1 pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum /
ĀK, 1, 10, 71.1 vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
ĀK, 1, 10, 84.1 pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ /
ĀK, 1, 23, 597.1 abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
ĀK, 2, 5, 15.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
Haribhaktivilāsa
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
Haṃsadūta
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Mugdhāvabodhinī
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 5.2, 1.0 sarvakāraṇaṃ tīkṣṇamāha krāmatītyādi //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 16, 27.2, 3.0 punaḥ phaṇiyogāt nāgasaṃyogataḥ mākṣikayutahemagairikayā saha tāpyamilitasvarṇagairikayā sārdhaṃ krāmati //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 44.2, 6.2 tasyāḥ sparśanamātreṇa dehe kramati sūtakaḥ /
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 64.2, 1.0 pūrvavidhānaṃ praśaṃsayann āha krāmatītyādi //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 8.2 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
Rasārṇavakalpa
RAK, 1, 464.2 ṣoḍaśāṃśena kalkena kramate sarvadhātuṣu //
RAK, 1, 480.2 na kramecca kvaciddevi rasa īśvarabhāṣitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 19.1 namo varāharūpāya krāntalokatrayāya ca /
SkPur (Rkh), Revākhaṇḍa, 72, 64.2 na viṣaṃ kramate teṣāṃ vicaranti yathecchayā //
SkPur (Rkh), Revākhaṇḍa, 151, 12.2 taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 8.6 viṣṇukramān kramate //