Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 13, 1.0 somāya krītāya prohyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 2.0 tām anukṛtim askannāṃ vatsatarīm ājanti somakrayaṇīṃ tayā somaṃ rājānāṃ krīṇanti //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaprāyaścittāni
AVPr, 3, 1, 12.0 asuraḥ krītaḥ //
AVPr, 6, 4, 5.0 yady akrītasomam apahareyur anyaḥ krītavyaḥ //
AVPr, 6, 4, 5.0 yady akrītasomam apahareyur anyaḥ krītavyaḥ //
AVPr, 6, 4, 6.0 yadi krīto naṣṭaḥ syāt sā nityābhiṣicyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 2.2 te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi //
AVŚ, 4, 7, 6.1 pavastais tvā pary akrīṇan dūrśebhir ajinair uta /
AVŚ, 11, 6, 23.1 yan mātalī rathakrītam amṛtaṃ veda bheṣajam /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa yā nārī sā na patnī vidhīyate /
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 32.1 kānīnaṃ ca sahoḍhaṃ ca krītaṃ paunarbhavaṃ tathā /
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 3.0 padena caritvā rājānaṃ krītvohyātithyaṃ nirvapati //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 24, 25.0 rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti //
BaudhŚS, 18, 1, 9.0 tasyaikarātrīṇasya somaṃ krīṇanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
Gautamadharmasūtra
GautDhS, 3, 10, 31.1 kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 23.0 anyatas tu dhanam krīṇīyān na vikrīṇīta //
Gopathabrāhmaṇa
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 199, 1.0 adhikarṇyā somaṃ krīṇanti //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 199, 5.0 adhikarṇyā somaṃ krīṇanti //
JB, 1, 199, 9.0 yad adhikarṇyā somaṃ krīṇanti yajamāna enaṃ tena prajanayati //
JB, 1, 354, 1.0 yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 3, 1.0 krīte rājani subrahmaṇyam āmantrayante //
Kauśikasūtra
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 19.0 tasmāt somaṃ krītaṃ dakṣiṇā parivahanti //
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
KauṣB, 7, 12, 4.0 sa imaṃ krītameva praviśati //
KauṣB, 7, 12, 5.0 tad yat somaṃ rājānaṃ krīṇāti //
KauṣB, 7, 12, 7.0 tasmai krītāya navānvāha //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 7.0 krīte vā //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
Kāṭhakasaṃhitā
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 12, 11, 36.0 klībāt sīsena tokmāni krīṇāti //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 20, 8, 4.0 amedhyenaivāmedhyaṃ krīṇāti //
KS, 20, 8, 7.0 yāvān evāsyātmā taṃ krīṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.6 sahasrapoṣaṃ puṣyantī parameṇa paśunā krīyasva /
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 2, 4, 2, 5.0 anṛtenaivānṛtād anṛtaṃ krīṇāti //
MS, 3, 7, 4, 1.2 yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syāt /
MS, 3, 7, 4, 1.5 yat tayā krīṇīyāt pramāyuko yajamānaḥ syāt /
MS, 3, 7, 4, 1.8 svenaiva rūpeṇa krīyate /
MS, 3, 7, 4, 1.10 tathā sarvayā krīyate /
MS, 3, 7, 4, 1.14 apsu krayyāḥ /
MS, 3, 7, 4, 2.5 tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukāḥ /
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 1.0 yadi somam akrītam apahareyur anyaḥ kretavyaḥ //
PB, 9, 5, 1.0 yadi somam akrītam apahareyur anyaḥ kretavyaḥ //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 6.1 tiṣyeṇa ghṛtaṃ krīṇīyāt /
Taittirīyasaṃhitā
TS, 1, 8, 18, 2.1 sadyaḥ somaṃ krīṇanti //
TS, 1, 8, 18, 4.1 daśabhir vatsataraiḥ somaṃ krīṇāti //
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 4, 11.0 krīte some maitrāvaruṇāya daṇḍam prayacchati //
TS, 6, 1, 6, 43.0 tasmāt tisro rātrīḥ krītaḥ somo vasati //
TS, 6, 1, 6, 57.0 ekahāyanyā krīṇāti //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 6, 61.0 sarvayaivainaṃ krīṇāti //
TS, 6, 1, 6, 62.0 yacchvetayā krīṇīyād duścarmā yajamānaḥ syāt //
TS, 6, 1, 6, 65.0 aruṇayā piṅgākṣyā krīṇāti //
TS, 6, 1, 6, 67.0 svayaivainaṃ devatayā krīṇāti //
TS, 6, 1, 7, 59.0 anumatayaivainayā krīṇāti //
TS, 6, 1, 9, 20.0 apām ante krīṇāti //
TS, 6, 1, 9, 21.0 sarasam evainaṃ krīṇāti //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 1, 10, 6.0 ajayā krīṇāti //
TS, 6, 1, 10, 7.0 satapasam evainaṃ krīṇāti //
TS, 6, 1, 10, 8.0 hiraṇyena krīṇāti //
TS, 6, 1, 10, 9.0 saśukram evainaṃ krīṇāti //
TS, 6, 1, 10, 10.0 dhenvā krīṇāti //
TS, 6, 1, 10, 11.0 sāśiram evainaṃ krīṇāti //
TS, 6, 1, 10, 12.0 ṛṣabheṇa krīṇāti //
TS, 6, 1, 10, 13.0 sendram evainaṃ krīṇāti //
TS, 6, 1, 10, 14.0 anaḍuhā krīṇāti //
TS, 6, 1, 10, 16.0 vahninaiva vahni yajñasya krīṇāti //
TS, 6, 1, 10, 17.0 mithunābhyāṃ krīṇāti mithunasyāvaruddhyai //
TS, 6, 1, 10, 18.0 vāsasā krīṇāti //
TS, 6, 1, 10, 20.0 sarvābhya evainaṃ devatābhyaḥ krīṇāti //
TS, 6, 1, 10, 28.0 śukraṃ te śukreṇa krīṇāmīty āha //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 1, 11, 49.0 varuṇo vā eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 7, 1, 6, 2.6 tasmād rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇīyāt /
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.1 śataiḥ somaḥ krīto bhavati /
TS, 7, 1, 6, 3.2 sukrītena yajate /
Vaitānasūtra
VaitS, 3, 3, 9.1 krīte kurīraṃ nirmuṣṇāti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 35.1 paṇitvā dhanakrītāṃ sa mānuṣaḥ //
VasDhS, 1, 37.1 yā patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu //
VasDhS, 4, 16.1 aśaktau krītotpannena varteran //
VasDhS, 16, 16.2 paitṛkaṃ krītam ādheyam anvādheyaṃ pratigraham iti //
VasDhS, 17, 30.1 krītas tṛtīyaḥ //
VasDhS, 17, 32.1 hariścandro vai rājā so 'jīgartasya sauyavaseḥ putraṃ cikrāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 8, 55.3 mitraḥ krītaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 73.1 some krīte havirdhānapravartane ca //
VārŚS, 3, 2, 1, 25.1 bahuṃ rājānaṃ krīṇāti //
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 23.0 dīkṣito 'krītarājakaḥ //
ĀpDhS, 1, 20, 16.0 akrītapaṇyair vyavahareta //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 9.1 yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet /
ĀpŚS, 18, 12, 2.1 saha somau krīṇāty abhiṣecanīyāya daśapeyāya ca /
ĀpŚS, 18, 20, 13.1 sadyaḥ somaṃ krīṇanti //
ĀpŚS, 18, 20, 15.1 daśabhir vatsataraiḥ sāṇḍaiḥ somaṃ krīṇāti //
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 15.0 krītotpannena vā varteran //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 1.1 rājānaṃ krīṇanti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 2.1 sa yad amutra rājānaṃ kreṣyann upapraiṣyan yajate tasmāt tat prāyaṇīyaṃ nāma /
ŚBM, 5, 1, 2, 14.1 atha yatra rājānaṃ krīṇāti /
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 4, 5, 15.1 atha rājānaṃ krītvā /
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
Ṛgveda
ṚV, 4, 24, 10.1 ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ /
Arthaśāstra
ArthaŚ, 2, 14, 15.1 tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 2, 13.1 tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
Avadānaśataka
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 50.0 krītāt karaṇapūrvāt //
Aṣṭādhyāyī, 4, 3, 38.0 kṛtalabdhakrītakuśalāḥ //
Aṣṭādhyāyī, 4, 3, 156.0 krītavat parimāṇāt //
Aṣṭādhyāyī, 5, 1, 1.0 prākkrītāc chaḥ //
Aṣṭādhyāyī, 6, 1, 82.0 krayyas tadarthe //
Aṣṭādhyāyī, 6, 2, 151.0 manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ //
Mahābhārata
MBh, 1, 69, 18.1 svapatnīprabhavān pañca labdhān krītān vivardhitān /
MBh, 1, 88, 3.3 krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ //
MBh, 1, 111, 29.1 dattaḥ krītaḥ kṛtrimaśca upagacchet svayaṃ ca yaḥ /
MBh, 2, 5, 24.1 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam /
MBh, 2, 5, 83.2 tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana //
MBh, 2, 55, 9.2 krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare //
MBh, 5, 56, 53.3 krīṇīyāt taṃ sahasreṇa nītimannāma tat padam //
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 12, 80, 13.3 tena krītena dharmeṇa tato yajñaḥ pratāyate //
MBh, 12, 90, 22.2 krīṇanto bahu vālpena kāntārakṛtaniśramāḥ //
MBh, 12, 124, 17.2 atasteṣāṃ guṇakrītā vasudhā svayam āgamat //
MBh, 12, 171, 5.2 kenacid dhanaśeṣeṇa krītavān damyagoyugam //
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 254, 8.2 krītvā vai prativikrīṇe parahastād amāyayā //
MBh, 12, 349, 12.1 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ /
MBh, 13, 44, 6.1 dhanena bahunā krītvā sampralobhya ca bāndhavān /
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 46.1 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ /
MBh, 13, 45, 3.1 atha cet sāharecchulkaṃ krītā śulkapradasya sā /
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 16.2 dharmārjitadhanakrītān sa lokān aśnute 'kṣayān //
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
Manusmṛti
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
ManuS, 8, 413.1 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā /
ManuS, 8, 415.1 dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau /
ManuS, 9, 158.1 kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā /
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
Rāmāyaṇa
Rām, Ay, 103, 28.1 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama /
Bodhicaryāvatāra
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 9, 137.1 paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 111.2 krīto yavāḍhakena tvam iti yāvan na vakṣyasi //
BKŚS, 4, 123.2 kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam //
BKŚS, 4, 124.2 ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 4, 125.2 krīto yavāḍhakenāsi mayety apriyam abruvam //
BKŚS, 16, 51.1 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt /
BKŚS, 18, 8.1 daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā /
BKŚS, 18, 454.1 tān krīṇīyāta kausumbhanailaśākalikāmbaraiḥ /
BKŚS, 18, 586.1 krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān /
BKŚS, 26, 28.1 athāntaḥpurikā dāsī kimapi kretum āgatā /
BKŚS, 27, 110.2 krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā //
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
Divyāvadāna
Divyāv, 2, 279.0 yūyameva tasyāntikāt krītvānuprayacchata //
Divyāv, 11, 21.1 tatkasya hetoḥ mayā eṣa bahunā mūlyena krītaḥ //
Divyāv, 18, 130.1 paścāt tena brāhmaṇena tasyārthe chagalikā krītā //
Divyāv, 19, 267.1 tayā vīthīṃ gatvā karpāsaḥ krītaḥ //
Harṣacarita
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Kumārasaṃbhava
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
Kātyāyanasmṛti
KātySmṛ, 1, 227.2 vikrayādānasaṃbandhe krītvā dhanam ayacchati //
KātySmṛ, 1, 621.2 avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
KātySmṛ, 1, 687.2 ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
KātySmṛ, 1, 688.2 krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
KātySmṛ, 1, 691.1 dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī /
KātySmṛ, 1, 696.2 sadoṣam api tat krītaṃ vikretur na bhavet punaḥ //
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 698.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
KātySmṛ, 1, 707.2 krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //
KātySmṛ, 1, 722.1 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.22 ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ /
Kūrmapurāṇa
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
Matsyapurāṇa
MPur, 42, 3.3 krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 17.2 vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca //
NāSmṛ, 2, 1, 85.2 pratigrahādhikrīteṣu pūrvā pūrvā garīyasī //
NāSmṛ, 2, 5, 24.1 gṛhajātas tathā krīto labdho dāyād upāgataḥ /
NāSmṛ, 2, 7, 3.2 hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet //
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 9, 2.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
NāSmṛ, 2, 9, 4.2 parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
NāSmṛ, 2, 12, 51.1 prāptā deśād dhanakrītā kṣutpipāsāturā ca yā /
NāSmṛ, 2, 13, 44.1 paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā /
NāSmṛ, 2, 18, 23.1 tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 129.1 krītam akrīṇato yā hāniḥ sā kretur eva syāt //
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
ViSmṛ, 5, 166.1 yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau //
ViSmṛ, 15, 20.1 krītaśca navamaḥ //
ViSmṛ, 15, 21.1 sa ca yena krītaḥ //
ViSmṛ, 19, 14.1 krītalabdhāśanāś ca bhaveyuḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 23.2 ādhau pratigrahe krīte pūrvā tu balavattarā //
YāSmṛ, 2, 131.1 krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ /
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
YāSmṛ, 3, 16.1 krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 32.2 straiṇān narād yārthatṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī //
Bhāratamañjarī
BhāMañj, 13, 363.1 suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ /
BhāMañj, 13, 363.1 suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ /
BhāMañj, 13, 363.2 dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā //
BhāMañj, 13, 731.1 kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam /
BhāMañj, 13, 1416.2 bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām //
Garuḍapurāṇa
GarPur, 1, 71, 19.2 śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana //
GarPur, 1, 104, 5.1 brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
GarPur, 1, 106, 11.1 krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
Gītagovinda
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa yā nārī na sā patnī vidhīyate /
Hitopadeśa
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Kathāsaritsāgara
KSS, 1, 1, 42.1 tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
KSS, 1, 6, 43.2 cikrītavān ahaṃ tāni nītvā kāṣṭhāni cāpaṇe //
KSS, 1, 6, 44.1 tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
KSS, 1, 6, 45.2 kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam //
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 3, 4, 375.2 tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho //
KSS, 3, 5, 37.2 krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham //
KSS, 3, 5, 42.1 devadāsasakāśāc ca krīṇāti sma sa tadgṛham /
KSS, 3, 6, 150.1 ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
KSS, 4, 1, 87.2 krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ //
Mukundamālā
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
Narmamālā
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 103.3 krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 56, 104.2 madhyamaṃ phalamārāme tvadhamaṃ krītameva ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 15, 13, 1.0 saha somau krīṇanti //