Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Toḍalatantra
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 11, 7.2 indraś ca tasmā agniś ca kruddhau digdhābhir asyatām //
Atharvaveda (Śaunaka)
AVŚ, 4, 36, 10.2 malvo yo mahyaṃ krudhyati sa u pāśān na mucyate //
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 20.1 mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ /
AVŚ, 12, 2, 5.1 yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte /
AVŚ, 12, 4, 37.1 pravīyamānā carati kruddhā gopataye vaśā /
AVŚ, 12, 5, 36.0 śarvaḥ kruddhaḥ piśyamānā śimidā piśitā //
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.2 yo antarā rodasī kruddhaś cakṣuṣaikṣata /
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 2.5 te ha brāhmaṇāś cukrudhuḥ kathaṃ nu no brahmiṣṭho bruvīteti /
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
Gopathabrāhmaṇa
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.6 iti kruddham abhimantrayate //
Jaiminīyabrāhmaṇa
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 62, 10.0 te hāsmai sarva evākruddhā bhavanti //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
Kauśikasūtra
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 15.0 sa ha kruddhaḥ pradravant sarasvatīm etena sūktena tuṣṭāva //
Kāṭhakasaṃhitā
KS, 10, 11, 88.0 taṃ marutaḥ kruddhā vajram udyatyābhyapatan //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 1.1 yat tvā kruddhaḥ parovapa manyunā sumanastara /
MS, 2, 9, 9, 5.2 avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
Pāraskaragṛhyasūtra
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
Taittirīyasaṃhitā
TS, 1, 5, 3, 5.1 yat tvā kruddhaḥ parovapa manyunā yad avartyā /
TS, 1, 5, 4, 14.1 yat tvā kruddhaḥ parovapeti āha //
TS, 5, 5, 7, 27.0 sa yathā vyāghraḥ kruddhas tiṣṭhaty evaṃ vā eṣa etarhi //
Vaitānasūtra
VaitS, 2, 1, 13.1 yat tvā kruddhā ity upoddharanty ācāryāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
Āpastambagṛhyasūtra
ĀpGS, 23, 2.1 kruddham uttarābhyām abhimantrayeta vikrodho bhavati //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 7.1 sa tvaṣṭā cukrodha /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 5, 15, 3.2 sa saṃvato navajātas tuturyāt siṃhaṃ na kruddham abhitaḥ pari ṣṭhuḥ //
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
Ṛgvedakhilāni
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
Arthaśāstra
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
Buddhacarita
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
Carakasaṃhitā
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 14, 18.1 tṛṣyatāṃ kṣudhitānāṃ ca kruddhānāṃ śocatāmapi /
Ca, Vim., 8, 23.1 nākāryamasti kruddhasya nāvācyamapi vidyate /
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Mahābhārata
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 106.3 kruddhasyānupraśamanaṃ hareścaiva kirīṭinā /
MBh, 1, 2, 163.1 hate 'bhimanyau kruddhena yatra pārthena saṃyuge /
MBh, 1, 3, 8.1 sa tayā kruddhayā tatroktaḥ /
MBh, 1, 7, 1.2 śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt /
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 36, 18.2 tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat //
MBh, 1, 37, 15.2 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt /
MBh, 1, 46, 10.2 taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 55, 19.2 bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ //
MBh, 1, 65, 34.1 ati nakṣatravaṃśāṃśca kruddho nakṣatrasaṃpadā /
MBh, 1, 65, 35.2 yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho //
MBh, 1, 68, 23.2 bhartāram abhisamprekṣya kruddhā vacanam abravīt //
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 70, 20.1 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 74, 6.2 na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ /
MBh, 1, 74, 6.4 kruddhasya niṣphalānyeva dānayajñatapāṃsi ca /
MBh, 1, 75, 4.3 mā śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate /
MBh, 1, 76, 22.2 kruddhād āśīviṣāt sarpājjvalanāt sarvatomukhāt /
MBh, 1, 78, 36.2 kruddhenośanasā śapto yayātir nāhuṣastadā /
MBh, 1, 89, 17.3 tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam //
MBh, 1, 93, 38.1 nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam /
MBh, 1, 94, 75.2 na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa //
MBh, 1, 96, 6.11 kṣatriyāṇāṃ vacaḥ śrutvā bhīṣmaścukrodha bhārata /
MBh, 1, 96, 31.3 tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam /
MBh, 1, 96, 31.4 sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat /
MBh, 1, 96, 35.2 kruddhaḥ śāṃtanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata //
MBh, 1, 96, 36.1 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ /
MBh, 1, 98, 1.4 kruddhena ca mahābhāge haihayādhipatir hataḥ /
MBh, 1, 98, 13.9 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ //
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 17.7 kruddhā mohābhibhūtāste sarve tatrāśramaukasaḥ /
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 138, 2.3 sa roṣita iva kruddho vane bhañjan mahādrumān /
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 140, 12.3 vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ //
MBh, 1, 140, 15.3 puṃskāmāṃ śaṅkamānaśca cukrodha puruṣādakaḥ //
MBh, 1, 141, 20.1 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ /
MBh, 1, 143, 3.2 kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ /
MBh, 1, 143, 4.2 rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati //
MBh, 1, 151, 5.2 vivṛtya nayane kruddha idaṃ vacanam abravīt //
MBh, 1, 151, 14.1 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān /
MBh, 1, 151, 18.11 samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram /
MBh, 1, 151, 18.16 tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ /
MBh, 1, 151, 18.20 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ /
MBh, 1, 151, 18.24 tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ /
MBh, 1, 151, 18.28 tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam /
MBh, 1, 158, 5.2 tena śabdena cāviṣṭaścukrodha balavad balī //
MBh, 1, 158, 22.2 aṅgāraparṇastacchrutvā kruddha ānamya kārmukam /
MBh, 1, 158, 28.2 ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha /
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 171, 13.1 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san /
MBh, 1, 180, 12.1 tān gṛhītaśarāvāpān kruddhān āpatato nṛpān /
MBh, 1, 181, 5.1 tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān /
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 181, 20.21 kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 185, 4.3 amṛṣyamāṇeṣu narādhipeṣu kruddheṣu taṃ tatra samāpatatsu //
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 1, 192, 7.185 akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran /
MBh, 1, 202, 15.1 tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ /
MBh, 1, 212, 1.108 kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati /
MBh, 1, 215, 11.41 tataste yājakāḥ kruddhāstam ūcur nṛpasattamam /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 215, 11.124 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 216, 32.2 dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan //
MBh, 1, 217, 21.1 tato namucihā kruddho bhṛśam arciṣmatastadā /
MBh, 1, 218, 33.1 parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ /
MBh, 2, 39, 18.2 bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam //
MBh, 2, 42, 20.2 kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati //
MBh, 2, 42, 21.2 vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ /
MBh, 2, 61, 62.2 taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan //
MBh, 2, 63, 15.1 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ /
MBh, 2, 64, 14.1 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa /
MBh, 2, 66, 10.1 ahīn āśīviṣān kruddhān daṃśāya samupasthitān /
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 2, 72, 17.1 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi /
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 6, 17.1 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi /
MBh, 3, 8, 15.1 uvāca paramakruddha udyamyātmānam ātmanā /
MBh, 3, 9, 3.2 vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata //
MBh, 3, 12, 46.2 daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata //
MBh, 3, 12, 51.2 prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha //
MBh, 3, 13, 7.2 pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam /
MBh, 3, 13, 95.2 nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ //
MBh, 3, 13, 111.2 bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt //
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 29, 17.2 kruddho daṇḍān praṇayati vividhān svena tejasā //
MBh, 3, 30, 4.1 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api /
MBh, 3, 30, 4.1 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api /
MBh, 3, 30, 4.2 kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate //
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 6.2 ātmānam api ca kruddhaḥ preṣayed yamasādanam //
MBh, 3, 30, 9.2 krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ //
MBh, 3, 30, 10.1 mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ /
MBh, 3, 30, 18.1 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati /
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 30, 19.1 hantyavadhyān api kruddho gurūn rūkṣais tudaty api /
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 30, 44.2 śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ //
MBh, 3, 34, 1.3 niḥśvasann upasaṃgamya kruddho rājānam abravīt //
MBh, 3, 34, 84.2 yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge //
MBh, 3, 46, 41.2 kruddhe pārthe ca bhīme ca vāsudeve ca sātvate //
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 68, 8.3 rahitā bhartṛbhiś caiva na krudhyanti kadācana //
MBh, 3, 68, 9.2 yat sā tena parityaktā tatra na kroddhum arhati //
MBh, 3, 68, 10.2 ādhibhir dahyamānasya śyāmā na kroddhum arhati //
MBh, 3, 68, 11.2 bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati //
MBh, 3, 72, 26.1 rahitā bhartṛbhiś caiva na krudhyanti kadācana /
MBh, 3, 72, 27.2 ādhibhir dahyamānasya śyāmā na kroddhum arhati //
MBh, 3, 94, 6.2 cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam //
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 106, 2.1 tataḥ kruddho mahārāja kapilo munisattamaḥ /
MBh, 3, 113, 14.2 anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ //
MBh, 3, 122, 13.2 akrudhyat sa tayā viddhe netre paramamanyumān /
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 152, 14.2 kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ //
MBh, 3, 154, 46.1 tayor āsīt samprahāraḥ kruddhayor bhīmarakṣasoḥ /
MBh, 3, 158, 22.2 cukrodha yakṣādhipatir yujyatām iti cābravīt //
MBh, 3, 158, 47.1 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā /
MBh, 3, 170, 17.2 abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ //
MBh, 3, 183, 12.1 tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ /
MBh, 3, 190, 30.1 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa /
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 195, 23.2 kruddhaścābhakṣayat teṣāṃ śastrāṇi vividhāni ca //
MBh, 3, 195, 25.1 mukhajenāgninā kruddho lokān udvartayann iva /
MBh, 3, 195, 25.3 sagarasyātmajān kruddhas tad adbhutam ivābhavat //
MBh, 3, 197, 4.1 tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 3, 207, 6.3 yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ //
MBh, 3, 212, 9.2 matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt //
MBh, 3, 213, 13.1 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat /
MBh, 3, 216, 9.2 visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ /
MBh, 3, 219, 49.1 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 222, 34.2 āśīviṣān iva kruddhān patīn paricarāmyaham //
MBh, 3, 230, 21.2 utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ //
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 252, 6.2 padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam //
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 261, 46.2 utpapātāsanāt kruddho dantair dantān upaspṛśan //
MBh, 3, 273, 32.2 kruddhaṃ saṃśamayāmāsa jagṛhe ca sa tadvacaḥ //
MBh, 3, 274, 1.2 tataḥ kruddho daśagrīvaḥ priye putre nipātite /
MBh, 3, 274, 21.1 tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān /
MBh, 3, 290, 15.2 śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te //
MBh, 3, 291, 3.2 mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ //
MBh, 4, 5, 24.31 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ /
MBh, 4, 18, 7.2 krudhyantīṃ māṃ ca samprekṣya samaśaṅkata māṃ tvayi //
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 23.1 gandharvo balavān eti kruddha udyamya pādapam /
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 23.2 vairāṭī paramakruddhā yuyudhe paramādbhutam //
MBh, 4, 32, 29.2 athāsya sārathiṃ kruddho rathopasthād apāharat //
MBh, 4, 44, 12.1 āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam /
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 4, 52, 7.1 sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ /
MBh, 4, 52, 20.2 cikṣepa samare kruddhastrayodaśa śilāśitān //
MBh, 4, 53, 47.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 4, 59, 25.3 śarāṃśca subahūn kruddho mumocāśu dhanaṃjaye //
MBh, 5, 5, 10.2 niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani //
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 11, 22.2 bṛhaspater aṅgirasaś cukrodha sa nṛpastadā //
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 2.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho /
MBh, 5, 12, 3.1 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ /
MBh, 5, 15, 17.1 mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam /
MBh, 5, 15, 18.1 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite /
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 26, 24.2 kruddhasya ced bhīmasenasya vegāt suyodhano manyate siddham artham //
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 33, 36.2 yaśca krudhyatyanīśaḥ san sa ca mūḍhatamo naraḥ //
MBh, 5, 33, 82.2 mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ //
MBh, 5, 35, 16.6 āśīviṣāviva kruddhāvekamārgam ihāgatau //
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 47, 21.2 āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 32.2 kruddhaḥ śaraiśchetsyati cāpamuktais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 49, 41.2 duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ /
MBh, 5, 50, 2.2 kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ //
MBh, 5, 50, 22.2 haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 58, 24.1 bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 70, 86.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 80, 11.2 dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum //
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 86, 8.1 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ /
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 91, 21.2 kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ //
MBh, 5, 103, 2.2 suparṇaḥ paramakruddho vāsavaṃ samupādravat //
MBh, 5, 122, 46.2 kruddhasya bhīmasenasya prekṣituṃ mukham āhave //
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 122, 56.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 124, 3.1 yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ /
MBh, 5, 126, 24.2 kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan //
MBh, 5, 126, 28.1 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha /
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 128, 24.1 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā /
MBh, 5, 128, 51.2 āśīviṣam iva kruddhaṃ tejorāśim anirjitam //
MBh, 5, 133, 30.1 kruddhāṃl lubdhān parikṣīṇān avakṣiptān vimānitān /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 147, 10.1 taṃ pitā paramakruddho yayātir nahuṣātmajaḥ /
MBh, 5, 147, 11.2 śaśāpa tān api kruddho yayātistanayān atha //
MBh, 5, 148, 2.1 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ /
MBh, 5, 158, 2.2 duryodhanasamādeśaṃ śrutvā na kroddhum arhasi //
MBh, 5, 159, 1.3 āśīviṣam iva kruddhaṃ tudan vākyaśalākayā //
MBh, 5, 159, 3.2 āśīviṣā iva kruddhā vīkṣāṃcakruḥ parasparam //
MBh, 5, 160, 15.2 kruddhena bhīmasenena bhrātā duḥśāsanastava //
MBh, 5, 160, 20.1 vāsudevadvitīye hi mayi kruddhe narādhipa /
MBh, 5, 170, 15.2 yogo yoga iti kruddhāḥ sārathīṃścāpyacodayan //
MBh, 5, 178, 27.2 yo hanyāt samare kruddho yudhyantam apalāyinam /
MBh, 5, 180, 34.2 śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmam avākiram //
MBh, 5, 182, 4.2 akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge //
MBh, 5, 190, 16.2 vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ //
MBh, 6, 43, 15.1 saubhadrastu tataḥ kruddhaḥ pātite rathasārathau /
MBh, 6, 43, 16.3 anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ //
MBh, 6, 43, 35.1 bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate /
MBh, 6, 43, 35.1 bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate /
MBh, 6, 43, 38.1 tau tatra samare kruddhau nardantau ca muhur muhuḥ /
MBh, 6, 43, 43.2 aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam //
MBh, 6, 43, 50.1 gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat /
MBh, 6, 43, 65.1 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham /
MBh, 6, 44, 7.1 bahudhādārayan kruddhā viṣāṇair itaretaram /
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 45, 37.1 tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ /
MBh, 6, 46, 7.1 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca saṃyuge /
MBh, 6, 48, 12.2 vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ //
MBh, 6, 48, 49.1 tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ /
MBh, 6, 48, 51.1 tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam /
MBh, 6, 49, 3.1 bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 50, 28.1 kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge /
MBh, 6, 50, 68.1 kruddhaśca cāpam āyamya balavad balināṃ varaḥ /
MBh, 6, 50, 115.2 tāvakān avadhīt kruddho bhīmasya balam ādadhat //
MBh, 6, 53, 33.1 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān /
MBh, 6, 54, 1.2 tataste pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge /
MBh, 6, 54, 3.3 cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati //
MBh, 6, 54, 7.1 tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam /
MBh, 6, 54, 24.1 arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate /
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 57, 29.2 tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ //
MBh, 6, 57, 33.1 tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam /
MBh, 6, 57, 35.1 tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā /
MBh, 6, 57, 36.2 ājaghānorasi kruddhastato yuddham avartata //
MBh, 6, 58, 53.1 nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ /
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 60, 34.2 eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān //
MBh, 6, 60, 45.1 tatastu nṛpatiḥ kruddho bhīmasenaṃ stanāntare /
MBh, 6, 65, 22.1 śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān /
MBh, 6, 65, 23.1 bhīmasenastataḥ kruddho bhāradvājam avidhyata /
MBh, 6, 65, 24.2 bhīmasenaṃ raṇe kruddhāśchādayāṃcakrire śaraiḥ //
MBh, 6, 66, 22.2 bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ //
MBh, 6, 68, 22.2 kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata //
MBh, 6, 70, 23.1 saumadattistataḥ kruddhasteṣāṃ cāpāni bhārata /
MBh, 6, 71, 29.1 droṇastu samare kruddho bhīmaṃ navabhir āyasaiḥ /
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 74, 8.1 tau dṛṣṭvā samare kruddhau vinighnantau parasparam /
MBh, 6, 74, 11.1 bhṛśaṃ kruddhaśca tejasvī nārācena samarpayat /
MBh, 6, 74, 26.1 draupadeyā raṇe kruddhā duryodhanam avārayan /
MBh, 6, 75, 10.1 ṣaḍviṃśat tarasā kruddho mumocāśu suyodhane /
MBh, 6, 75, 48.2 duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam //
MBh, 6, 75, 52.2 śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ /
MBh, 6, 75, 57.1 tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 77, 29.2 sasainyaṃ samare kruddho rākṣasaḥ samabhidravat //
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 77, 40.1 tataḥ kruddho 'rjuno rājann aindram astram udīrayat /
MBh, 6, 78, 16.3 dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ //
MBh, 6, 78, 20.1 bhāradvājastataḥ kruddhaḥ śaram āśīviṣopamam /
MBh, 6, 78, 27.1 aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ /
MBh, 6, 78, 28.3 śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 78, 36.1 sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave /
MBh, 6, 78, 47.1 tasya senāpatiḥ kruddho dhanuścicheda māriṣa /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 34.1 tasya prāgjyotiṣaḥ kruddhastomarān sa caturdaśa /
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 6, 79, 49.1 sahadevastataḥ kruddhaḥ śaram udyamya vīryavān /
MBh, 6, 80, 9.1 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ /
MBh, 6, 80, 25.1 cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām /
MBh, 6, 80, 33.1 saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ /
MBh, 6, 80, 45.2 yad arjuno raṇe kruddhaḥ saṃyātastāvakān prati //
MBh, 6, 81, 17.2 ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam //
MBh, 6, 82, 9.2 nārācaṃ preṣayāmāsa kruddha āśīviṣopamam //
MBh, 6, 82, 26.2 prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ //
MBh, 6, 82, 35.2 āvantyau samare kruddhāvabhyayāt sa paraṃtapau //
MBh, 6, 82, 38.1 droṇaśca samare kruddhaḥ putrasya priyakṛt tava /
MBh, 6, 84, 1.2 bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ /
MBh, 6, 85, 24.2 cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ //
MBh, 6, 85, 27.1 tato bhīmo raṇe kruddho rabhasaśca viśeṣataḥ /
MBh, 6, 85, 35.2 kruddhe śāṃtanave bhīṣme droṇe ca rathasattame //
MBh, 6, 85, 36.2 tathetareṣu kruddheṣu tāvakānām api kṣayaḥ //
MBh, 6, 86, 63.2 tataścukrodha balavāṃścakre vegaṃ ca saṃyuge //
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 88, 3.3 āśīviṣā iva kruddhāḥ parvate gandhamādane //
MBh, 6, 88, 13.2 mumoca paramakruddhastasmin ghore niśācare //
MBh, 6, 88, 30.1 ācāryasyārdhacandreṇa kruddhaścicheda kārmukam /
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 37.2 yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ //
MBh, 6, 90, 38.2 akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ //
MBh, 6, 91, 36.1 tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān /
MBh, 6, 91, 40.2 tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan //
MBh, 6, 91, 45.1 tataḥ prāgjyotiṣaḥ kruddhastomarān vai caturdaśa /
MBh, 6, 92, 19.2 prajajvāla raṇe kruddho haviṣā havyavāḍ iva //
MBh, 6, 95, 1.4 adya bhīṣmo raṇe kruddho nihaniṣyati somakān //
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 96, 4.2 saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān //
MBh, 6, 96, 29.1 tataḥ sa rākṣasaḥ kruddhaḥ samprāpyaivārjuniṃ raṇe /
MBh, 6, 96, 35.1 te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ /
MBh, 6, 96, 41.2 alambuso bhṛśaṃ rājannāgendra iva cukrudhe //
MBh, 6, 96, 45.2 jaghāna rākṣasaḥ kruddhaḥ sārathīṃśca mahābalaḥ //
MBh, 6, 97, 14.1 abhimanyustataḥ kruddho navatiṃ nataparvaṇām /
MBh, 6, 97, 17.1 tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ /
MBh, 6, 97, 40.1 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ /
MBh, 6, 97, 46.2 vārṣṇeyaṃ samare kruddho nārācena samardayat //
MBh, 6, 97, 56.2 abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ //
MBh, 6, 98, 10.1 trigartarāḍ api kruddho bhṛśam āyamya kārmukam /
MBh, 6, 98, 18.1 atha kruddho raṇe pārthastrigartān prati bhārata /
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 6, 100, 35.2 ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ //
MBh, 6, 101, 1.2 dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavair abhisaṃvṛtam /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 6, 103, 16.2 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca devarāṭ //
MBh, 6, 103, 68.3 bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam //
MBh, 6, 104, 24.3 yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
MBh, 6, 104, 31.1 nijaghne samare kruddho hastyaśvam amitaṃ bahu /
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 105, 1.3 pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam //
MBh, 6, 105, 29.2 āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan //
MBh, 6, 106, 14.1 sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat /
MBh, 6, 106, 15.2 aśvatthāmā tataḥ kruddho vārayāmāsa bhārata //
MBh, 6, 106, 27.2 tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat //
MBh, 6, 106, 32.1 duḥśāsanastataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 6, 106, 35.1 duḥśāsanaṃ tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ /
MBh, 6, 106, 39.1 tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ /
MBh, 6, 106, 41.1 tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke /
MBh, 6, 107, 7.1 bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 10.2 bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 107, 22.1 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ /
MBh, 6, 107, 30.3 ājaghānorasi kruddha icchan bhīṣmasya jīvitam //
MBh, 6, 107, 31.2 ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā /
MBh, 6, 107, 32.1 nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ /
MBh, 6, 107, 36.2 ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ //
MBh, 6, 107, 45.2 anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ //
MBh, 6, 107, 50.1 cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara /
MBh, 6, 107, 50.2 citrasenastava sutaḥ kruddharūpam avārayat //
MBh, 6, 109, 12.2 tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān /
MBh, 6, 110, 25.2 ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 2.2 ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ //
MBh, 6, 112, 9.2 ājaghānorasi kruddho nārācena paraṃtapaḥ //
MBh, 6, 112, 28.1 suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate /
MBh, 6, 112, 29.2 ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata /
MBh, 6, 112, 33.2 phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ //
MBh, 6, 112, 47.1 tasya kruddho mahārāja pārṣataḥ paravīrahā /
MBh, 6, 112, 85.2 arjunaṃ samare kruddhaṃ vārayāmāsa sāyakaiḥ //
MBh, 6, 114, 15.2 saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ //
MBh, 6, 114, 16.2 abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān //
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 41.2 ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ //
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 7, 7, 11.1 tam antakam iva kruddham āpatantaṃ yatavratam /
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 9, 27.1 āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt /
MBh, 7, 12, 26.2 vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ //
MBh, 7, 13, 22.2 nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam //
MBh, 7, 13, 40.1 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate /
MBh, 7, 13, 80.2 ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt //
MBh, 7, 14, 4.3 samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt //
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 16, 48.2 gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe //
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 7.1 atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 18, 9.1 kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ /
MBh, 7, 20, 9.1 vṛkastu paramakruddho droṇaṃ ṣaṣṭyā stanāntare /
MBh, 7, 20, 24.1 taṃ dahantam anīkāni kruddham agniṃ yathā vanam /
MBh, 7, 20, 24.2 dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ //
MBh, 7, 22, 1.3 ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ //
MBh, 7, 24, 6.1 taṃ bāṇair avatastāra kruddho mṛtyum ivāhave /
MBh, 7, 24, 9.1 taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat /
MBh, 7, 24, 9.1 taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat /
MBh, 7, 24, 11.2 nārācair bahubhiḥ kruddhaḥ sarvamarmasvatāḍayat //
MBh, 7, 24, 30.1 taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ /
MBh, 7, 24, 47.2 cedirājaḥ śarān asyan kruddho droṇād avārayat //
MBh, 7, 24, 49.2 akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat //
MBh, 7, 24, 57.2 rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ //
MBh, 7, 25, 10.2 kruddho duryodhano 'bhyetya pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 25, 21.2 vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam //
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 27, 18.2 matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye //
MBh, 7, 27, 20.1 yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ /
MBh, 7, 27, 28.1 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam /
MBh, 7, 27, 30.2 prāhiṇonmṛtyulokāya tato 'krudhyad dhanaṃjayaḥ //
MBh, 7, 28, 1.2 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ /
MBh, 7, 28, 11.2 bhagadattastataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ //
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 29, 6.2 prāhiṇonmṛtyulokāya kruddho bāṇair dhanaṃjayaḥ //
MBh, 7, 30, 15.2 ajātaśatroḥ kruddhasya putrasya tava cābhavat //
MBh, 7, 30, 21.2 mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ //
MBh, 7, 36, 1.3 duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt //
MBh, 7, 36, 26.1 so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ /
MBh, 7, 36, 31.1 sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ /
MBh, 7, 37, 3.2 śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt //
MBh, 7, 37, 21.2 mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ //
MBh, 7, 38, 26.2 saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran //
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 41, 8.3 yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat //
MBh, 7, 41, 10.2 sindhurājena yenaikaḥ kruddhān pārthān avārayat //
MBh, 7, 43, 11.1 vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ /
MBh, 7, 43, 13.2 sakuṇḍalāni sragvīṇi kruddhaścicheda phālguniḥ //
MBh, 7, 43, 19.2 raṇe 'bhimanyoḥ kruddhasya rūpam antaradhīyata //
MBh, 7, 44, 21.1 sa gāḍhaviddhaḥ kruddhaśca tottrair gaja ivārditaḥ /
MBh, 7, 44, 28.1 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān /
MBh, 7, 45, 18.1 tato duryodhanaḥ kruddhaḥ priye putre nipātite /
MBh, 7, 45, 20.2 vegenābhyapatat kruddhaḥ saindhavasya mahad balam //
MBh, 7, 47, 3.1 karṇaṃ cāpyakarot kruddho rudhirotpīḍavāhinam /
MBh, 7, 47, 38.2 āsthitaścakram udyamya droṇaṃ kruddho 'bhyadhāvata //
MBh, 7, 48, 9.1 tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa /
MBh, 7, 49, 19.2 pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati //
MBh, 7, 50, 80.1 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ /
MBh, 7, 50, 83.2 rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt //
MBh, 7, 54, 2.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ /
MBh, 7, 56, 28.2 mayā kruddhena samare pāṇḍavārthe nipātitām //
MBh, 7, 61, 3.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 64, 55.2 tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ //
MBh, 7, 65, 5.2 duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt //
MBh, 7, 66, 40.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 67, 21.2 śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ //
MBh, 7, 67, 37.2 ājaghāna bhṛśaṃ kruddhastottrair iva mahādvipam //
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 67, 64.2 saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane //
MBh, 7, 68, 10.2 pūrayāmāsatuḥ kruddhau taḍāgaṃ jaladau yathā //
MBh, 7, 68, 11.1 śrutāyuśca tataḥ kruddhastomareṇa dhanaṃjayam /
MBh, 7, 68, 29.2 preṣayat paramakruddho yamasya sadanaṃ prati //
MBh, 7, 68, 31.2 kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ //
MBh, 7, 68, 54.2 śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ //
MBh, 7, 69, 18.2 mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam //
MBh, 7, 69, 38.1 sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam /
MBh, 7, 70, 13.2 pāṇḍavān samare kruddhān pāñcālāṃśca sakekayān //
MBh, 7, 70, 40.2 sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi //
MBh, 7, 70, 45.2 āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat //
MBh, 7, 70, 46.2 alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave //
MBh, 7, 70, 47.2 sainyena mahatā yuktaḥ kruddharūpam avārayat //
MBh, 7, 71, 8.2 ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ //
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 73, 45.1 tataḥ kruddho mahārāja dhanurvedasya pāragaḥ /
MBh, 7, 74, 19.2 ājaghāna raṇe kruddho marmajño marmabhedibhiḥ //
MBh, 7, 74, 28.2 spṛṣṭvā nākampayat kruddho mainākam iva parvatam //
MBh, 7, 74, 44.1 astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan /
MBh, 7, 74, 46.2 yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat //
MBh, 7, 74, 50.2 ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata //
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 75, 35.1 tato nṛpatayaḥ kruddhāḥ parivavrur dhanaṃjayam /
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 78, 26.1 tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṃlihan /
MBh, 7, 79, 16.2 amṛṣyamāṇāstaṃ śabdaṃ kruddhāḥ paramadhanvinaḥ /
MBh, 7, 79, 33.2 pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva //
MBh, 7, 81, 16.1 bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam /
MBh, 7, 81, 22.1 tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge /
MBh, 7, 81, 37.2 gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ //
MBh, 7, 81, 39.1 tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa /
MBh, 7, 82, 14.1 vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam /
MBh, 7, 82, 20.1 mādreyastu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ /
MBh, 7, 82, 26.1 sahadevastataḥ kruddho niramitraṃ mahāhave /
MBh, 7, 82, 39.1 tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī /
MBh, 7, 84, 3.1 alambuso bhṛśaṃ kruddho ghaṭotkacam atāḍayat /
MBh, 7, 84, 8.2 alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ //
MBh, 7, 84, 17.1 taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhastu rākṣasaḥ /
MBh, 7, 84, 23.2 bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat //
MBh, 7, 85, 9.1 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ /
MBh, 7, 86, 19.2 yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram //
MBh, 7, 86, 29.2 ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 7, 86, 47.1 dhṛṣṭadyumnaśca samare droṇaṃ kruddhaṃ paraṃtapaḥ /
MBh, 7, 86, 50.2 dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati //
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 87, 48.1 kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ /
MBh, 7, 88, 37.1 taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn /
MBh, 7, 90, 7.1 āgacchatastān sahasā kruddharūpān sahānugān /
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 90, 22.3 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam //
MBh, 7, 90, 23.2 bhīmaseno raṇe kruddho hārdikyaṃ samavārayat //
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 36.1 tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ /
MBh, 7, 91, 4.2 avākirat susaṃkruddhastato 'krudhyata sātyakiḥ //
MBh, 7, 91, 29.2 akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ //
MBh, 7, 91, 30.1 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ /
MBh, 7, 91, 42.3 visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha //
MBh, 7, 91, 53.2 droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan //
MBh, 7, 93, 9.1 samutpatanti valmīkād yathā kruddhā mahoragāḥ /
MBh, 7, 93, 12.2 ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ /
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 27.1 nirviddhastu śarair ghorair akrudhyat sātyakir bhṛśam /
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 95, 27.1 adya me kruddharūpasya nighnataśca varān varān /
MBh, 7, 97, 7.2 kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ //
MBh, 7, 97, 45.2 eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ //
MBh, 7, 98, 17.1 yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 98, 43.2 dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam /
MBh, 7, 98, 43.3 abhyavartata saṃgrāme kruddho droṇarathaṃ prati //
MBh, 7, 98, 46.2 ājaghānorasi kruddho navatyā nataparvaṇām //
MBh, 7, 99, 18.1 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate /
MBh, 7, 99, 21.1 sātyakistu raṇe kruddho mohayitvā sutaṃ tava /
MBh, 7, 100, 31.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 102, 90.1 tataḥ kruddho mahārāja bhīmasenaḥ parākramī /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 104, 2.2 kruddhasya bhīmasenasya yastiṣṭhed agrato raṇe //
MBh, 7, 104, 5.1 kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ /
MBh, 7, 104, 22.1 tasya bhīmo bhṛśaṃ kruddhastrīñ śarānnataparvaṇaḥ /
MBh, 7, 105, 13.2 sa no rakṣyatamastāta kruddhād bhīto dhanaṃjayāt //
MBh, 7, 105, 33.1 tam āpatantaṃ samprekṣya kruddhaṃ parapuraṃjayam /
MBh, 7, 106, 23.2 amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa //
MBh, 7, 106, 28.2 vivyādha balavān kruddhastottrair iva mahādvipam //
MBh, 7, 106, 33.2 kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ //
MBh, 7, 107, 3.1 kruddham ādhirathiṃ dṛṣṭvā putrāstava viśāṃ pate /
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 108, 17.1 rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam /
MBh, 7, 108, 17.1 rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam /
MBh, 7, 108, 41.2 na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 109, 26.2 kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ //
MBh, 7, 110, 21.2 bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam //
MBh, 7, 111, 2.2 bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt //
MBh, 7, 111, 14.2 raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa //
MBh, 7, 111, 23.2 vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ //
MBh, 7, 112, 22.1 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ /
MBh, 7, 114, 9.1 tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā /
MBh, 7, 114, 10.2 amarṣī balavān kruddhaḥ preṣayāmāsa bhārata //
MBh, 7, 114, 12.2 ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 114, 12.2 ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 114, 14.2 anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau //
MBh, 7, 114, 20.1 tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata /
MBh, 7, 114, 31.2 karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ //
MBh, 7, 114, 33.2 acintayitvā bhīmastu kruddhaḥ karṇam upādravat //
MBh, 7, 114, 40.2 suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā //
MBh, 7, 114, 42.2 amarṣī balavān kruddho didhakṣann iva pāvakaḥ //
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 114, 47.2 tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati //
MBh, 7, 114, 53.2 śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram //
MBh, 7, 114, 61.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 7, 114, 66.2 tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ //
MBh, 7, 116, 3.2 avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ //
MBh, 7, 117, 19.2 jighāṃsū paramakruddhāvabhijaghnatur āhave //
MBh, 7, 117, 34.2 muhur ājaghnatuḥ kruddhāvanyonyam arimardanau //
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 117, 46.1 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ /
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 120, 86.2 yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti //
MBh, 7, 122, 57.1 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā /
MBh, 7, 123, 24.3 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ //
MBh, 7, 124, 24.2 yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava //
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 125, 2.2 kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa //
MBh, 7, 128, 25.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 129, 4.2 dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān //
MBh, 7, 129, 34.2 droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ //
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 130, 20.1 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ /
MBh, 7, 130, 20.1 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ /
MBh, 7, 131, 1.3 somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt //
MBh, 7, 131, 19.3 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm //
MBh, 7, 131, 24.2 drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani //
MBh, 7, 131, 63.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 131, 101.3 svasūtam abravīt kruddho droṇaputrāya māṃ vaha //
MBh, 7, 131, 103.1 sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ /
MBh, 7, 132, 3.1 somadattaḥ punaḥ kruddho dṛṣṭvā sātyakim āhave /
MBh, 7, 132, 9.2 somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi //
MBh, 7, 132, 22.1 tato yudhiṣṭhiraḥ kruddhastavānīkam aśātayat /
MBh, 7, 132, 28.1 droṇastu paramakruddho vāyavyāstreṇa pārthivam /
MBh, 7, 132, 29.3 cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam //
MBh, 7, 134, 47.2 kruddhayor vāśitāhetor vanyayor gajayor iva //
MBh, 7, 135, 26.1 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ /
MBh, 7, 136, 3.2 prāhiṇonmṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ //
MBh, 7, 136, 10.1 droṇastu paramakruddho vāyavyāstreṇa saṃyuge /
MBh, 7, 137, 14.2 adṛśyetāṃ raṇe kruddhāvulkābhir iva kuñjarau //
MBh, 7, 137, 20.1 sātvato 'pi raṇe kruddhaḥ somadattasya dhanvinaḥ /
MBh, 7, 137, 36.1 tato yudhiṣṭhiraḥ kruddhastāvakānāṃ mahābalam /
MBh, 7, 139, 14.2 dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān //
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 5.2 kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ //
MBh, 7, 141, 7.1 tataḥ kruddho mahārāja śaineyaḥ prahasann iva /
MBh, 7, 141, 16.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 141, 23.2 patantīm upari kruddho drauṇir avyathitendriyaḥ //
MBh, 7, 141, 45.1 tato duryodhanaḥ kruddho bhīmasenasya māriṣa /
MBh, 7, 142, 30.1 tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām /
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 143, 29.1 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn /
MBh, 7, 143, 36.2 cicheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 144, 1.3 abhyayāt saubalaḥ kruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 144, 13.3 abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha //
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 145, 9.1 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 145, 38.2 avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare //
MBh, 7, 146, 14.1 tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 147, 3.1 bhavadbhyām iha saṃgrāmaḥ kruddhābhyāṃ sampravartitaḥ /
MBh, 7, 147, 11.2 avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 147, 26.2 upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām /
MBh, 7, 147, 36.2 kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api //
MBh, 7, 149, 15.1 alaṃbalastataḥ kruddho bhaimaseniṃ mahāmṛdhe /
MBh, 7, 149, 19.2 ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham //
MBh, 7, 149, 22.1 taṃ pramathya tataḥ kruddhastūrṇaṃ haiḍimbir ākṣipat /
MBh, 7, 149, 30.2 utpapāta bhṛśaṃ kruddhaḥ śyenavannipapāta ha //
MBh, 7, 150, 43.2 cikṣepādhiratheḥ kruddho bhaimasenir jighāṃsayā //
MBh, 7, 150, 47.1 ghaṭotkacena kruddhena gadā hemāṅgadā tadā /
MBh, 7, 150, 85.2 bhīmavīryabalopetāt kruddhād vaivasvatād iva //
MBh, 7, 150, 86.1 tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata /
MBh, 7, 150, 88.2 sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha //
MBh, 7, 150, 90.1 sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ /
MBh, 7, 150, 99.1 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ /
MBh, 7, 152, 15.1 tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ /
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 155, 20.1 āśīviṣa iva kruddhaḥ stambhito mantratejasā /
MBh, 7, 158, 59.1 mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 7, 161, 25.1 kecid āsannirutsāhāḥ kecit kruddhā manasvinaḥ /
MBh, 7, 161, 41.1 tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa /
MBh, 7, 161, 46.1 ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ /
MBh, 7, 162, 47.2 amarṣitena kruddhasya kruddhenāmarṣitasya ca //
MBh, 7, 162, 47.2 amarṣitena kruddhasya kruddhenāmarṣitasya ca //
MBh, 7, 163, 1.2 tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat /
MBh, 7, 164, 35.2 anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ //
MBh, 7, 164, 58.2 yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā //
MBh, 7, 164, 84.1 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān /
MBh, 7, 164, 128.2 jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 164, 128.2 jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 164, 134.2 nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ //
MBh, 7, 164, 142.1 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 165, 7.2 adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ /
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 7, 167, 39.1 grastam ācāryaputreṇa kruddhena hatabandhunā /
MBh, 7, 168, 2.1 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata /
MBh, 7, 169, 45.1 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 7, 171, 41.1 taṃ drauṇiḥ samare kruddhaśchādayāmāsa patribhiḥ /
MBh, 7, 171, 43.2 tasya cānucarān sarvān kruddhaḥ prācchādayaccharaiḥ //
MBh, 8, 9, 2.2 karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ //
MBh, 8, 9, 8.2 saṃśaptakagaṇān kruddho 'bhyadhāvad dhanaṃjayaḥ //
MBh, 8, 9, 20.1 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ /
MBh, 8, 9, 24.1 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ /
MBh, 8, 10, 1.3 ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ //
MBh, 8, 10, 3.1 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe /
MBh, 8, 10, 8.2 bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 10, 16.1 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravaccharaiḥ /
MBh, 8, 10, 16.2 antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ /
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 12, 45.1 tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 8, 13, 11.2 punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ //
MBh, 8, 14, 8.1 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan /
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 16, 30.2 saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha //
MBh, 8, 17, 1.3 dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ //
MBh, 8, 17, 18.2 aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ //
MBh, 8, 17, 30.1 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm /
MBh, 8, 17, 32.1 tato bhārata kruddhena tava putreṇa dhanvinā /
MBh, 8, 17, 35.1 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave /
MBh, 8, 17, 43.1 tataḥ kruddho mahārāja sahadevaḥ pratāpavān /
MBh, 8, 17, 60.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 8, 17, 80.1 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ /
MBh, 8, 18, 3.1 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge /
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 18, 31.1 tataḥ kruddho mahārāja saubalaḥ paravīrahā /
MBh, 8, 18, 50.1 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa /
MBh, 8, 18, 67.2 aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat //
MBh, 8, 19, 21.2 śastraughair mamṛduḥ kruddhā nādayanto diśo daśa //
MBh, 8, 19, 38.2 sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat //
MBh, 8, 20, 9.1 tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ /
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 20, 26.2 cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī //
MBh, 8, 20, 28.1 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ /
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 22, 7.1 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 23, 28.1 dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān /
MBh, 8, 24, 116.1 tasmin sthite tadā rājan kruddhe vidhṛtakārmuke /
MBh, 8, 24, 121.2 maheśvareṇa kruddhena trailokyasya hitaiṣiṇā //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 27, 39.1 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi /
MBh, 8, 29, 15.2 yuddhe sahiṣye himavān ivācalo dhanaṃjayaṃ kruddham amṛṣyamāṇam //
MBh, 8, 30, 84.2 tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ //
MBh, 8, 31, 57.1 paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ /
MBh, 8, 31, 61.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 8, 32, 7.2 kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ //
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 32, 31.1 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan /
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 33, 7.1 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam /
MBh, 8, 33, 31.2 kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati //
MBh, 8, 33, 34.1 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 33, 45.2 tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ //
MBh, 8, 34, 12.1 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam /
MBh, 8, 34, 14.1 trailokyasya samastasya śaktaḥ kruddho nivāraṇe /
MBh, 8, 34, 31.2 ājaghānorasi kruddho nārācena stanāntare /
MBh, 8, 34, 38.2 taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā //
MBh, 8, 35, 11.1 vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ /
MBh, 8, 35, 25.2 vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ //
MBh, 8, 35, 38.2 hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt //
MBh, 8, 35, 41.2 kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ //
MBh, 8, 35, 59.1 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām /
MBh, 8, 37, 15.1 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ /
MBh, 8, 38, 5.1 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau /
MBh, 8, 38, 6.2 śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ //
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 38, 33.2 ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam //
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 39, 14.1 so 'tikruddhas tato rājann āśīviṣa iva śvasan /
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 8, 39, 35.2 chādayāmāsa samare kruddho 'ntaka iva prajāḥ //
MBh, 8, 40, 7.1 tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ /
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 30.2 dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam //
MBh, 8, 40, 45.1 teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ /
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 40, 77.1 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm /
MBh, 8, 40, 88.2 kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī //
MBh, 8, 40, 90.1 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ /
MBh, 8, 40, 123.1 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā /
MBh, 8, 42, 52.2 arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ /
MBh, 8, 43, 56.2 āśīviṣam iva kruddhaṃ tasmād dravati vāhinī //
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 43, 74.2 puraṃdarasame kruddhe nivṛtte bharatarṣabhe //
MBh, 8, 43, 75.2 kruddhena narasiṃhena bhīmasenena vāritāḥ //
MBh, 8, 44, 30.1 tataḥ sa pārṣataḥ kruddho dhanuś cicheda māriṣa /
MBh, 8, 44, 35.1 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva /
MBh, 8, 44, 40.1 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ /
MBh, 8, 44, 43.1 saubalas tasya samare kruddho rājan pratāpavān /
MBh, 8, 45, 3.1 tataḥ kruddho mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 8, 48, 1.2 śrutvā karṇaṃ kalyam udāravīryaṃ kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ /
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 8, 49, 8.2 arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan //
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 8, 55, 4.2 saṃnādayanto vasudhāṃ diśaś ca kruddhā nṛsiṃhā jayam abhyudīyuḥ //
MBh, 8, 55, 52.1 tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate /
MBh, 8, 55, 56.1 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān /
MBh, 8, 55, 58.2 bhīmasenāya cikṣepa kruddharūpo viśāṃ pate //
MBh, 8, 56, 18.2 vivyādha samare kruddho jatrudeśe mahābalaḥ //
MBh, 8, 56, 21.1 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ /
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 8, 58, 9.3 kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ //
MBh, 8, 58, 9.3 kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ //
MBh, 8, 60, 15.1 tam uttamaujā janamejayaś ca kruddhau yudhāmanyuśikhaṇḍinau ca /
MBh, 8, 61, 6.3 āsvādya cāsvādya ca vīkṣamāṇaḥ kruddho 'tivelaṃ prajagāda vākyam //
MBh, 8, 62, 4.2 bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau //
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 63, 16.1 indravṛtrāv iva kruddhau sūryācandramasaprabhau /
MBh, 8, 63, 53.1 na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kvacit /
MBh, 8, 65, 12.2 tam arjunaḥ pratyavidhyacchitāgraiḥ kakṣāntare daśabhir atīva kruddhaḥ //
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 53.2 tasya karṇaḥ śaraiḥ kruddhaś cicheda jyāṃ sutejanaiḥ //
MBh, 9, 6, 29.2 vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsviva //
MBh, 9, 6, 31.2 madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana /
MBh, 9, 8, 9.1 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn /
MBh, 9, 9, 24.3 atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ //
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 9, 45.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 9, 10, 27.1 tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ /
MBh, 9, 10, 29.1 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ /
MBh, 9, 10, 33.2 bāṇavarṣeṇa mahatā kruddharūpam avārayat //
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 10, 42.1 tasya bhīmo raṇe kruddhaḥ saṃdaṣṭadaśanacchadaḥ /
MBh, 9, 10, 49.2 jaghāna guhyakān kruddho mandārārthe mahābalaḥ /
MBh, 9, 10, 52.1 tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram /
MBh, 9, 11, 49.2 vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ //
MBh, 9, 11, 62.1 tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ /
MBh, 9, 12, 17.1 sātyakistu tataḥ kruddho dharmaputre śarārdite /
MBh, 9, 12, 19.1 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ /
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 12, 35.2 na hi kruddho raṇe rājā kṣapayeta balaṃ mama //
MBh, 9, 13, 31.1 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ /
MBh, 9, 13, 37.1 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham /
MBh, 9, 14, 23.1 madrarājastataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 9, 15, 4.1 tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ /
MBh, 9, 15, 51.2 vyapothayata saṃgrāme kruddho rudraḥ paśūn iva //
MBh, 9, 16, 6.2 parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 9, 16, 19.1 tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 45.1 akrudhyata raṇe bhīmastaistadā paryavasthitaiḥ /
MBh, 9, 18, 60.1 śreyo no bhīmasenasya kruddhasya pramukhe sthitam /
MBh, 9, 21, 19.1 bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat /
MBh, 9, 21, 32.1 gautamastu raṇe kruddho draupadeyānmahābalān /
MBh, 9, 22, 62.2 pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm //
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 25, 2.2 daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam //
MBh, 9, 25, 7.1 tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha /
MBh, 9, 25, 10.1 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa /
MBh, 9, 25, 11.1 tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim /
MBh, 9, 25, 24.2 bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ //
MBh, 9, 26, 47.1 bhīmastu samare kruddhaḥ putraṃ tava janādhipa /
MBh, 9, 26, 48.1 tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat /
MBh, 9, 27, 6.1 tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata /
MBh, 9, 27, 10.2 vyacaranta raṇe kruddhā vinighnantaḥ parasparam //
MBh, 9, 27, 28.2 sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ /
MBh, 9, 27, 45.2 bhṛśam abhyahanat kruddhastottrair iva mahādvipam //
MBh, 9, 27, 55.1 tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
MBh, 9, 28, 1.2 tataḥ kruddhā mahārāja saubalasya padānugāḥ /
MBh, 9, 28, 2.2 bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ //
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 31, 14.2 ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe //
MBh, 9, 31, 42.2 udvṛtya nayane kruddho didhakṣur iva pāṇḍavān //
MBh, 9, 31, 47.2 vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam //
MBh, 9, 34, 55.1 tacchrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate /
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 35, 48.1 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā /
MBh, 9, 39, 20.1 tasya kruddho mahārāja vasiṣṭho munisattamaḥ /
MBh, 9, 41, 16.1 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya /
MBh, 9, 41, 18.2 viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya //
MBh, 9, 41, 34.1 taṃ tu kruddham abhiprekṣya brahmahatyābhayānnadī /
MBh, 9, 42, 1.2 sā śaptā tena kruddhena viśvāmitreṇa dhīmatā /
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 9, 55, 27.2 bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha //
MBh, 9, 56, 35.2 abhikruddhasya kruddhastu tāḍayāmāsa tāṃ gadām //
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 56, 55.1 utthāya tu mahābāhuḥ kruddho nāga iva śvasan /
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 9, 57, 28.2 abhyahārayatāṃ kruddhau pragṛhya mahatī gade //
MBh, 9, 59, 3.3 rāmaḥ praharatāṃ śreṣṭhaścukrodha balavad balī //
MBh, 9, 59, 15.3 ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan //
MBh, 9, 59, 16.2 teṣāṃ vṛddhyābhivṛddhir no mā krudhaḥ puruṣarṣabha //
MBh, 9, 59, 20.3 bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ //
MBh, 9, 60, 25.2 kruddhasyāśīviṣasyeva chinnapucchasya bhārata //
MBh, 9, 62, 12.2 mānasenāgninā kruddhā bhasmasānnaḥ kariṣyati //
MBh, 9, 63, 15.2 kruddhena bhīmasenena pādena mṛditaṃ śiraḥ //
MBh, 10, 4, 15.2 daityasenām iva kruddhaḥ sarvadānavasūdanaḥ //
MBh, 10, 7, 43.1 pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā /
MBh, 10, 8, 21.2 marmasvabhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ //
MBh, 10, 8, 114.2 kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi //
MBh, 10, 8, 115.2 kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe //
MBh, 10, 8, 122.2 nyapātayannarān kruddhaḥ paśūn paśupatir yathā //
MBh, 10, 10, 16.1 kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ /
MBh, 10, 17, 21.2 cukrodha bhagavān rudro liṅgaṃ svaṃ cāpyavidhyata //
MBh, 10, 18, 8.1 tataḥ kruddho mahādevas tad upādāya kārmukam /
MBh, 10, 18, 16.2 pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat //
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 11, 18, 28.2 duḥśāsanasya yat kruddho 'pibacchoṇitam āhave //
MBh, 12, 2, 23.1 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva /
MBh, 12, 18, 6.2 kruddhā manasvinī bhāryā vivikte hetumad vacaḥ //
MBh, 12, 21, 5.1 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati /
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 30, 27.1 tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau /
MBh, 12, 30, 27.2 pratijagmatur anyonyaṃ kruddhāviva gajottamau //
MBh, 12, 56, 51.1 krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca /
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 68, 44.1 aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān /
MBh, 12, 75, 12.1 mucukundastataḥ kruddhaḥ pratyuvāca dhaneśvaram /
MBh, 12, 83, 29.1 āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 31.2 vaiśvānara iva kruddhaḥ samūlam api nirdahet /
MBh, 12, 90, 20.2 āśīviṣā iva kruddhā bhujagā bhujagān iva //
MBh, 12, 96, 11.2 jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ //
MBh, 12, 102, 9.1 meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ /
MBh, 12, 111, 20.1 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca /
MBh, 12, 115, 19.1 kruddho daśārdhena hi tāḍayed vā sa pāṃsubhir vāpakiret tuṣair vā /
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare /
MBh, 12, 140, 36.2 kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa //
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 150, 26.2 tasmānna bibhye devarṣe kruddhād api samīraṇāt //
MBh, 12, 151, 5.2 śalmaliṃ tam upāgamya kruddho vacanam abravīt //
MBh, 12, 151, 10.2 pavana tvaṃ vane kruddho darśayātmānam ātmanā //
MBh, 12, 151, 11.1 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi /
MBh, 12, 151, 17.2 ariṣṭāḥ syuḥ sadā kruddhāt pavanānnātra saṃśayaḥ //
MBh, 12, 151, 21.1 tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān /
MBh, 12, 170, 15.1 nirdaśaṃścādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā /
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 173, 7.2 indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam //
MBh, 12, 180, 18.1 hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ /
MBh, 12, 217, 26.1 purā sarvaṃ pravyathate mayi kruddhe puraṃdara /
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 220, 69.1 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge /
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 12, 237, 14.1 na krudhyenna prahṛṣyecca mānito 'mānitaśca yaḥ /
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 249, 6.2 saṃhārāntaṃ prasīdasva mā krudhastridaśeśvara /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 272, 19.1 tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 34.1 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim /
MBh, 12, 288, 15.1 akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ /
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 318, 17.1 garbhāccodvijamānānāṃ kruddhād āśīviṣād iva /
MBh, 12, 323, 13.1 bṛhaspatistataḥ kruddhaḥ sruvam udyamya vegitaḥ /
MBh, 12, 328, 46.2 etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca //
MBh, 12, 329, 16.2 atha bṛhaspatir apāṃ cukrodha /
MBh, 13, 8, 23.2 āśīviṣān iva kruddhān dvijān upacaret sadā //
MBh, 13, 8, 25.2 hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ //
MBh, 13, 14, 62.2 taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt //
MBh, 13, 51, 19.1 hanyāddhi bhagavān kruddhastrailokyam api kevalam /
MBh, 13, 53, 45.2 kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ //
MBh, 13, 55, 21.2 krudhyethā yadi mātsaryād iti tanmarṣitaṃ ca te //
MBh, 13, 58, 34.2 āśīviṣān iva kruddhāṃstān upācarata dvijān //
MBh, 13, 76, 20.2 śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ /
MBh, 13, 76, 23.1 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
MBh, 13, 83, 48.1 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
MBh, 13, 97, 14.1 sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām /
MBh, 13, 97, 16.2 etajjñātvā mama vibho mā krudhastvaṃ tapodhana //
MBh, 13, 103, 20.2 agastyasya tadā kruddho vāmenābhyahanacchiraḥ //
MBh, 13, 103, 21.2 śaśāpa balavat kruddho nahuṣaṃ pāpacetasam //
MBh, 13, 103, 31.3 sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ //
MBh, 13, 107, 44.1 dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā /
MBh, 13, 107, 44.2 kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā //
MBh, 13, 107, 46.2 anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira //
MBh, 13, 109, 55.2 vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam //
MBh, 13, 112, 80.2 yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam //
MBh, 13, 132, 25.2 sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ //
MBh, 13, 137, 13.2 kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye /
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 138, 8.2 kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ //
MBh, 13, 139, 22.1 nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ /
MBh, 13, 139, 24.1 tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ /
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 13, 145, 8.1 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ /
MBh, 13, 145, 10.1 yāṃśca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk /
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
MBh, 14, 9, 31.3 taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra //
MBh, 14, 11, 8.2 vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat //
MBh, 14, 53, 20.2 kruddheva bhūtvā ca punar yathāvad anudarśitāḥ //
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 73, 28.2 parivavrur guḍākeśaṃ tatrākrudhyad dhanaṃjayaḥ //
MBh, 14, 74, 12.1 tam āpatantaṃ samprekṣya kruddho rājan dhanaṃjayaḥ /
MBh, 14, 75, 11.1 cukrodha balavaccāpi pāṇḍavastasya bhūpateḥ /
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 75, 16.1 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ /
MBh, 14, 85, 4.2 parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ //
MBh, 16, 4, 27.2 abhidrutya śiraḥ kruddhaścicheda kṛtavarmaṇaḥ //
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 32.1 hanyamāne tu śaineye kruddho rukmiṇinandanaḥ /
MBh, 16, 4, 43.2 pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata //
Manusmṛti
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 4, 207.1 mattakruddhāturāṇāṃ ca na bhuñjīta kadācana /
ManuS, 6, 48.1 krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet /
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
Rāmāyaṇa
Rām, Bā, 24, 10.2 agastyaḥ paramakruddhas tāṭakām api śaptavān //
Rām, Bā, 25, 9.1 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām /
Rām, Bā, 29, 14.2 cikṣepa paramakruddho mārīcorasi rāghavaḥ //
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 75, 4.1 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham /
Rām, Bā, 75, 5.2 jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ //
Rām, Ay, 1, 24.2 apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ /
Rām, Ay, 9, 16.1 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 10, 32.2 kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā //
Rām, Ay, 11, 4.2 pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva //
Rām, Ay, 16, 56.2 lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ //
Rām, Ay, 20, 3.2 babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham //
Rām, Ay, 32, 12.1 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
Rām, Ay, 32, 16.1 taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan /
Rām, Ay, 36, 3.1 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
Rām, Ay, 36, 3.1 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 47, 25.2 tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam //
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 72, 12.2 kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ //
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ār, 2, 20.2 abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan //
Rām, Ār, 2, 22.1 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ /
Rām, Ār, 17, 21.1 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
Rām, Ār, 18, 10.1 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ /
Rām, Ār, 18, 17.2 vyādideśa kharaḥ kruddho rākṣasān antakopamān //
Rām, Ār, 19, 18.2 jagrāha paramakruddhaś caturdaśa śilāśitān //
Rām, Ār, 22, 24.1 devarājam api kruddho mattairāvatayāyinam /
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ār, 23, 27.1 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 24, 6.1 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ /
Rām, Ār, 24, 23.2 cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ //
Rām, Ār, 24, 26.2 abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ //
Rām, Ār, 25, 4.1 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ /
Rām, Ār, 25, 11.1 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ /
Rām, Ār, 26, 13.2 triśirovakṣasi kruddho nijaghāna caturdaśa //
Rām, Ār, 27, 4.2 kharaś cikṣepa rāmāya kruddhān āśīviṣān iva //
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 27, 17.1 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ /
Rām, Ār, 27, 22.1 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ /
Rām, Ār, 27, 26.2 jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān //
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 32, 1.1 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 42, 8.2 āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ //
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 49, 34.1 tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān /
Rām, Ār, 54, 23.2 rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt //
Rām, Ār, 57, 21.2 kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ //
Rām, Ār, 60, 18.2 kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Ār, 63, 9.1 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 12.2 kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm //
Rām, Ār, 67, 5.1 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti /
Rām, Ār, 68, 11.2 bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā //
Rām, Ki, 12, 16.1 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ /
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 29, 42.1 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 30, 20.1 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ /
Rām, Ki, 30, 26.2 apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadām //
Rām, Ki, 31, 3.2 lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye //
Rām, Ki, 31, 12.1 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ /
Rām, Ki, 32, 3.1 niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam /
Rām, Ki, 33, 1.1 tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham /
Rām, Ki, 33, 2.1 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā /
Rām, Ki, 33, 6.2 abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā //
Rām, Ki, 33, 11.2 dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama //
Rām, Ki, 47, 11.2 pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ //
Rām, Ki, 56, 19.1 kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe /
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Su, 1, 110.1 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ /
Rām, Su, 1, 111.1 sa mām upagataḥ kruddho vajram udyamya devarāṭ /
Rām, Su, 1, 143.1 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ /
Rām, Su, 1, 144.1 ityuktvā surasāṃ kruddho daśayojanam āyataḥ /
Rām, Su, 1, 146.1 hanumāṃstu tataḥ kruddhastriṃśadyojanam āyataḥ /
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 22, 11.1 ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān /
Rām, Su, 28, 14.2 nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā //
Rām, Su, 36, 18.1 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe /
Rām, Su, 36, 19.1 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā /
Rām, Su, 36, 20.2 krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā //
Rām, Su, 36, 22.1 āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ /
Rām, Su, 39, 13.1 tato mārutavat kruddho mārutir bhīmavikramaḥ /
Rām, Su, 41, 13.1 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ //
Rām, Su, 42, 10.2 tāṃ śarair daśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ //
Rām, Su, 42, 18.2 cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ //
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Su, 50, 3.1 taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryam upasthitam /
Rām, Su, 56, 60.2 uvāca paramakruddhā sītā vacanam uttamam //
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Su, 60, 16.1 tato dadhimukhaḥ kruddho vanapastatra vānaraḥ /
Rām, Su, 60, 20.2 gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ //
Rām, Su, 60, 23.1 atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ /
Rām, Su, 61, 7.2 vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ //
Rām, Su, 65, 7.2 āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ //
Rām, Yu, 4, 87.2 utpatantam iva kruddhaṃ yādogaṇasamākulam //
Rām, Yu, 8, 12.2 abravīt paramakruddho rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 8, 14.2 kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt //
Rām, Yu, 9, 5.1 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ /
Rām, Yu, 10, 2.1 vaset saha sapatnena kruddhenāśīviṣeṇa vā /
Rām, Yu, 14, 3.1 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ /
Rām, Yu, 14, 12.2 adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram //
Rām, Yu, 19, 9.2 yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ //
Rām, Yu, 21, 3.2 nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ //
Rām, Yu, 33, 18.1 ājaghānendrajit kruddho vajreṇeva śatakratuḥ /
Rām, Yu, 33, 21.2 bibheda samare kruddho hanūmantaṃ stanāntare //
Rām, Yu, 33, 27.2 kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ //
Rām, Yu, 34, 17.1 teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām /
Rām, Yu, 34, 30.2 bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ //
Rām, Yu, 35, 8.2 kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ //
Rām, Yu, 42, 15.1 anye tu paramakruddhā rākṣasā bhīmavikramāḥ /
Rām, Yu, 42, 33.1 tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām /
Rām, Yu, 43, 26.2 maindaśca paramakruddhaścakrur vegam anuttamam //
Rām, Yu, 44, 22.2 hanūmān paramakruddhaścaraṇair dārayat kṣitim //
Rām, Yu, 44, 24.1 tam antakam iva kruddhaṃ samare prāṇahāriṇam /
Rām, Yu, 44, 25.2 dadarśākampano vīraścukrodha ca nanāda ca //
Rām, Yu, 45, 1.1 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ /
Rām, Yu, 45, 31.2 prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ //
Rām, Yu, 46, 14.1 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ /
Rām, Yu, 46, 32.1 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ /
Rām, Yu, 46, 41.2 prahastasyorasi kruddho visasarja mahākapiḥ //
Rām, Yu, 47, 108.1 atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat /
Rām, Yu, 47, 108.2 ājaghānorasi kruddho vajrakalpena muṣṭinā //
Rām, Yu, 47, 119.2 vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ //
Rām, Yu, 48, 42.2 śāpasya vaśam āpannastataḥ kruddhā niśācarāḥ //
Rām, Yu, 49, 30.2 katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ //
Rām, Yu, 50, 11.1 bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam /
Rām, Yu, 51, 21.2 bhrukuṭiṃ caiva saṃcakre kruddhaścainam uvāca ha //
Rām, Yu, 53, 15.2 adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān //
Rām, Yu, 54, 8.2 nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ /
Rām, Yu, 55, 73.1 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ /
Rām, Yu, 55, 75.2 cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ //
Rām, Yu, 55, 79.2 aṅgāramiśrāḥ kruddhasya mukhānniścerur arciṣaḥ //
Rām, Yu, 55, 94.2 mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam //
Rām, Yu, 57, 48.1 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān /
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 58, 30.2 vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 58, 49.2 ājaghānorasi kruddho gadayā vajrakalpayā //
Rām, Yu, 58, 51.2 kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata //
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 59, 46.1 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam /
Rām, Yu, 59, 55.2 mṛgarāja iva kruddho nāgarājasya śoṇitam //
Rām, Yu, 59, 67.2 atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade //
Rām, Yu, 59, 87.2 tejasā saṃpradīptāgrau kruddhāviva bhujaṃgamau //
Rām, Yu, 63, 26.2 kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ //
Rām, Yu, 63, 46.2 ājaghānorasi kruddho vajravegena muṣṭinā //
Rām, Yu, 66, 28.1 tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ /
Rām, Yu, 67, 27.2 vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ //
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 75, 9.2 abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt //
Rām, Yu, 76, 1.2 sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan //
Rām, Yu, 76, 16.2 abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi //
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Yu, 78, 1.2 indrajit paramakruddhaḥ samprajajvāla tejasā //
Rām, Yu, 78, 6.3 avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan //
Rām, Yu, 78, 11.1 tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ /
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 80, 18.1 tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ /
Rām, Yu, 80, 21.1 tam antakam iva kruddhaṃ carācaracikhādiṣum /
Rām, Yu, 80, 36.2 lokapālā hi catvāraḥ kruddhenānena nirjitāḥ /
Rām, Yu, 80, 39.2 dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam //
Rām, Yu, 81, 1.2 niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan //
Rām, Yu, 81, 32.2 ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ //
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 83, 39.2 anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām //
Rām, Yu, 83, 40.1 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 85, 2.2 babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 85, 13.1 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi /
Rām, Yu, 85, 29.2 cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ //
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 86, 18.2 rākṣasaḥ paramakruddho vāliputre nyapātayat //
Rām, Yu, 87, 21.2 dīpyamānānmahāvegān kruddhān āśīviṣān iva //
Rām, Yu, 87, 42.2 rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan //
Rām, Yu, 88, 13.1 etasminn antare kruddho rāghavasyānujo balī /
Rām, Yu, 88, 31.2 rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca //
Rām, Yu, 88, 41.3 babhañja samare kruddho balavad vicakarṣa ca //
Rām, Yu, 90, 15.2 sasarja paramakruddhaḥ punar eva niśācaraḥ //
Rām, Yu, 90, 22.1 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 90, 33.1 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃcit saṃraktalocanaḥ /
Rām, Yu, 91, 1.1 tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ /
Rām, Yu, 91, 13.1 tacchūlaṃ paramakruddho madhye jagrāha vīryavān /
Rām, Yu, 91, 24.2 jagrāha paramakruddho rāghavo raghunandanaḥ //
Rām, Yu, 92, 6.2 nijaghānorasi kruddho rāghavasya mahātmanaḥ //
Rām, Yu, 94, 10.1 tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ /
Rām, Yu, 96, 13.1 tayā dharṣaṇayā kruddho mātaler na tathātmanaḥ /
Rām, Yu, 96, 20.1 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ /
Rām, Yu, 96, 29.1 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ /
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Rām, Utt, 6, 39.3 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva //
Rām, Utt, 8, 17.1 vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ /
Rām, Utt, 13, 33.1 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 15, 5.1 kruddhena ca tadā rāma mārīcena durātmanā /
Rām, Utt, 15, 9.1 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam /
Rām, Utt, 17, 23.1 tato vedavatī kruddhā keśān hastena sāchinat /
Rām, Utt, 18, 13.2 raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot //
Rām, Utt, 19, 16.1 tato rākṣasarājena kruddhena nṛpatistadā /
Rām, Utt, 21, 24.1 vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ /
Rām, Utt, 21, 25.2 labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ //
Rām, Utt, 22, 6.2 kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham //
Rām, Utt, 22, 17.1 rākṣasendrastataḥ kruddhaścāpam āyamya saṃyuge /
Rām, Utt, 22, 19.1 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ /
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 22, 27.1 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ /
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 23, 23.1 etasminn antare kruddhā varuṇasya mahātmanaḥ /
Rām, Utt, 23, 31.1 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam /
Rām, Utt, 23, 36.2 rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan //
Rām, Utt, 23, 37.1 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ /
Rām, Utt, 24, 32.1 sa hi śapto vanoddeśaḥ kruddhenośanasā purā /
Rām, Utt, 25, 29.1 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 27, 28.2 kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām //
Rām, Utt, 27, 31.2 nānāpraharaṇaiḥ kruddho raṇam evābhyavartata //
Rām, Utt, 28, 2.1 tataḥ sa balavān kruddho rāvaṇasya suto yudhi /
Rām, Utt, 28, 11.2 taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire //
Rām, Utt, 28, 12.1 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ /
Rām, Utt, 28, 41.1 etasminn antare kruddho daśagrīvaḥ pratāpavān /
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 28.1 tataḥ kruddhena tenāsi śaptaḥ paramatejasā /
Rām, Utt, 32, 35.2 kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ //
Rām, Utt, 32, 42.2 prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ //
Rām, Utt, 32, 52.1 rudrakālāviva kruddhau tau tathā rākṣasārjunau /
Rām, Utt, 32, 59.1 tato 'rjunena kruddhena sarvaprāṇena sā gadā /
Rām, Utt, 32, 66.2 saha tai rākṣasaiḥ kruddho 'bhidudrāva pārthivam //
Rām, Utt, 35, 46.1 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ /
Rām, Utt, 35, 48.2 cukrodhendrāya pavanaḥ prajānām aśivāya ca //
Rām, Utt, 35, 58.1 yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca /
Rām, Utt, 36, 32.1 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ /
Rām, Utt, 36, 32.2 śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ //
Rām, Utt, 49, 5.2 nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate //
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 72, 4.2 vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 91, 6.1 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam /
Saundarānanda
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
Agnipurāṇa
AgniPur, 6, 11.2 kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā //
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Sū., 23, 23.2 kruddhajvaritatāntākṣiśirorukśokajāgare //
AHS, Śār., 2, 16.1 vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam /
AHS, Nidānasthāna, 1, 23.2 pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ //
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 10, 19.1 kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā /
AHS, Nidānasthāna, 11, 21.2 kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran //
AHS, Nidānasthāna, 11, 37.1 vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā /
AHS, Nidānasthāna, 11, 50.1 sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ /
AHS, Nidānasthāna, 13, 65.2 bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 15, 7.1 tatra pakvāśaye kruddhaḥ śūlānāhāntrakūjanam /
AHS, Nidānasthāna, 15, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ //
AHS, Nidānasthāna, 16, 3.1 vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ /
AHS, Nidānasthāna, 16, 8.1 ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati /
AHS, Utt., 2, 63.2 tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam //
AHS, Utt., 5, 49.2 savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ //
AHS, Utt., 7, 35.1 samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ /
AHS, Utt., 10, 1.3 vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ /
AHS, Utt., 19, 2.2 kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ //
AHS, Utt., 19, 15.1 vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet /
AHS, Utt., 21, 3.1 kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān /
AHS, Utt., 26, 29.1 mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā /
AHS, Utt., 33, 29.1 yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ /
AHS, Utt., 33, 44.1 kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām /
AHS, Utt., 36, 87.1 viṣāpāye 'nilaṃ kruddhaṃ snehādibhirupācaret /
Bodhicaryāvatāra
BoCA, 3, 15.1 yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
BoCA, 6, 60.2 puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 118.1 nāradena purā śaptaḥ kruddhenāhaṃ yathā tathā /
BKŚS, 4, 95.1 somadattas tataḥ kruddhaḥ sutāṃ caṇḍam abhartsayat /
BKŚS, 7, 50.1 mayā tu dāpitān anyān krudhyann iva vihāya saḥ /
BKŚS, 11, 32.1 kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ /
BKŚS, 11, 95.1 tato hariśikhenoktaḥ kruddhena marubhūtikaḥ /
BKŚS, 13, 25.2 pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt //
BKŚS, 15, 112.2 tadā kruddhena guruṇā yācitā dakṣiṇām imām //
BKŚS, 15, 126.1 tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau /
BKŚS, 17, 49.1 amantrayanta yāntaś ca kruddhā nāgarakā mithaḥ /
BKŚS, 17, 55.2 kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ //
BKŚS, 18, 337.1 tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ /
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 20, 202.1 tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ /
BKŚS, 20, 225.2 tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām //
BKŚS, 20, 228.2 mahākālam iva kruddhaṃ gaṇāmaragaṇānugam //
BKŚS, 23, 101.1 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam /
BKŚS, 26, 38.2 viruddhavādinaṃ kruddhaḥ piṅgalaṃ niravāsayat //
BKŚS, 27, 70.1 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ /
Daśakumāracarita
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
Harivaṃśa
HV, 4, 22.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya //
HV, 5, 14.2 anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ //
HV, 8, 29.3 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt //
HV, 10, 15.2 bhojayāmāsa tac chrutvā vasiṣṭho 'py asya cukrudhe //
HV, 10, 29.1 dharmaṃ kulocitaṃ kruddho rājā nirasad acyutaḥ /
HV, 10, 37.2 hehayān nijaghānāśu kruddho rudraḥ paśūn iva /
HV, 19, 4.1 śrutvā tu yācyamānāṃ tāṃ kruddhāṃ sūkṣmāṃ pipīlikām /
HV, 22, 30.1 śaśāpa tān api kruddho yayātir aparājitaḥ /
HV, 23, 77.2 sauhotrir abravīd gaṅgāṃ kruddho bharatasattama //
Kirātārjunīya
Kir, 7, 24.1 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām /
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kumārasaṃbhava
KumSaṃ, 1, 20.2 kruddhe 'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām //
Kāmasūtra
KāSū, 2, 4, 2.1 tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ /
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
Kūrmapurāṇa
KūPur, 1, 9, 44.1 tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam /
KūPur, 1, 23, 22.1 etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ /
KūPur, 1, 34, 31.1 vyādhito yadi vā dīnaḥ kruddho vāpi bhavennaraḥ /
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 19, 17.2 na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
Liṅgapurāṇa
LiPur, 1, 10, 6.1 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ /
LiPur, 1, 20, 66.2 tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam //
LiPur, 1, 29, 27.2 ṛṣiṇā gautamenorvyāṃ kruddhena vinipātitam //
LiPur, 1, 64, 116.2 saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ //
LiPur, 1, 70, 233.1 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame /
Matsyapurāṇa
MPur, 20, 32.2 proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā //
MPur, 30, 23.2 kruddhādāśīviṣāt sarpājjvalanātsarvatomukhāt /
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 98.2 viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt //
MPur, 48, 40.1 so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ /
MPur, 121, 31.2 tasyā ye bindavaḥ kecitkruddhāyāḥ patitā bhuvi //
MPur, 131, 40.2 guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ //
MPur, 135, 45.2 viśanti kruddhavadanā valmīkamiva pannagāḥ //
MPur, 136, 5.2 kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati //
MPur, 138, 54.1 vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ /
MPur, 145, 49.2 na krudhyeta pratihataḥ sa jitātmā bhaviṣyati //
MPur, 150, 51.1 diśo'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam /
MPur, 150, 134.1 kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ /
MPur, 150, 145.1 viratānāṃ raṇādasmātkruddhaḥ prāṇānhariṣyati /
MPur, 150, 229.2 cicheda tilaśaḥ kruddho darśayanpāṇilāghavam //
MPur, 151, 1.2 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
MPur, 151, 6.2 ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam //
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 11.2 abhyadravadraṇe kruddho daityānīke tu pauruṣāt //
MPur, 151, 13.1 ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā /
MPur, 160, 19.1 tataḥ kruddho mahādaityastārako'suranāyakaḥ /
MPur, 160, 21.2 bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ //
MPur, 163, 6.2 mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ //
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 163, 58.2 tadā kruddhena mahatā kampitāni samantataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 206.1 kruddhaḥ karoti pāpāni kruddhaḥ pāpāni bhāṣate /
PABh zu PāśupSūtra, 1, 9, 206.1 kruddhaḥ karoti pāpāni kruddhaḥ pāpāni bhāṣate /
PABh zu PāśupSūtra, 1, 9, 206.2 kruddho bhavati nirlajjastasmāt krodhaṃ vivarjayet //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 2, 13, 6.3 saṃrabdhau paramakruddhau yudhi ghnantau parasparam //
Suśrutasaṃhitā
Su, Sū., 21, 38.2 saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati //
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 20.1 kruddhaś ca kurute rogān ghorān bastigudāśrayān /
Su, Nid., 1, 22.2 vāyurāmāśaye kruddhaśchardyādīn kurute gadān //
Su, Nid., 1, 24.2 śrotrādiṣvindriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ //
Su, Nid., 1, 43.2 kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu //
Su, Nid., 1, 48.2 ākhorviṣam iva kruddhaṃ taddehamanusarpati //
Su, Cik., 38, 29.2 kruddhe 'nile caturthastu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ //
Su, Cik., 39, 25.1 krudhyataḥ kupitaṃ pittaṃ kuryāttāṃstānupadravān /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 3, 19.1 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ /
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Ka., 4, 13.2 pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā //
Su, Ka., 6, 25.1 eṣo 'gnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ /
Su, Ka., 7, 25.2 aruṇenānilaḥ kruddho vātajān kurute gadān //
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Su, Utt., 60, 55.2 vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ //
Tantrākhyāyikā
TAkhy, 1, 192.1 sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt //
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 25.1 saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ /
ViPur, 1, 5, 45.2 tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame /
ViPur, 1, 9, 11.1 tataś cukrodha bhagavān durvāsā munisattamaḥ /
ViPur, 1, 9, 11.2 maitreya devarājānaṃ kruddhaś caitad uvāca ha //
ViPur, 1, 15, 3.1 tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 19, 24.2 papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam //
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 12, 37.1 śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī /
ViPur, 3, 15, 29.2 akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ //
ViPur, 5, 25, 9.2 nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī //
ViPur, 5, 35, 5.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ /
ViPur, 5, 35, 11.2 karṇaduryodhanādyāśca cukrudhurdvijasattama //
ViPur, 6, 6, 41.1 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ /
Viṣṇusmṛti
ViSmṛ, 51, 19.1 mattakruddhāturāṇāṃ ca //
ViSmṛ, 71, 22.1 na kruddhasya guror mukham //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 162.1 cikitsakāturakruddhapuṃścalīmattavidviṣām /
Śatakatraya
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 41.1 tadā viśveśvaraḥ kruddho bhagavāl lokabhāvanaḥ /
BhāgPur, 3, 14, 42.3 āśāse putrayor mahyaṃ mā kruddhād brāhmaṇāt prabho //
BhāgPur, 3, 16, 30.1 etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā /
BhāgPur, 3, 18, 16.2 abhyadhāvaddhariḥ kruddhaḥ saṃrambhād daṣṭadacchadam //
BhāgPur, 3, 20, 24.2 anvīyamānas tarasā kruddho bhītaḥ parāpatat //
BhāgPur, 4, 2, 17.3 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame //
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 14, 30.2 bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ //
BhāgPur, 4, 17, 13.2 saṃdadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā //
Bhāratamañjarī
BhāMañj, 1, 318.2 gantumabhyudyayau kruddhaḥ saṃrambhagalitāṃśukaḥ //
BhāMañj, 1, 345.2 śaśāpa kupitaḥ kruddho jarājīrṇo bhaveti tam //
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 1, 996.1 mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 1, 1372.1 śatamanyustataḥ kruddhastridaśairuddhṛtāyudhaiḥ /
BhāMañj, 1, 1383.1 mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam /
BhāMañj, 5, 65.1 tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ /
BhāMañj, 6, 208.1 tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ /
BhāMañj, 6, 219.2 saubhadraśca raṇe kruddho hanyādeva gaṇānapi //
BhāMañj, 6, 276.1 kruddhasya tasya kalpāntakarālānalarociṣaḥ /
BhāMañj, 6, 311.1 tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam /
BhāMañj, 6, 380.1 rākṣaso 'tha bhṛśaṃ kruddho rūpamāsthāya gāruḍam /
BhāMañj, 7, 96.2 prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ //
BhāMañj, 7, 108.1 kruddhastato 'rdhacandreṇa hṛdi viddhaḥ kirīṭinā /
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
BhāMañj, 7, 405.1 dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ /
BhāMañj, 7, 409.1 tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
BhāMañj, 7, 579.1 tato vimohinīṃ māyāṃ drauṇiḥ kruddhasya rakṣasaḥ /
BhāMañj, 7, 599.2 karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat //
BhāMañj, 7, 726.2 prayutānyadahatkruddho droṇo rudra ivāparaḥ //
BhāMañj, 7, 785.2 avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ //
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 8, 33.1 tato madrādhipaḥ kruddhaḥ saṃrambhalulitāṃśukaḥ /
BhāMañj, 8, 143.1 etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ /
BhāMañj, 9, 16.2 kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ //
BhāMañj, 9, 26.1 madrarājastataḥ kruddhaḥ pāṇḍuputrānsahānugān /
BhāMañj, 9, 28.2 kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ //
BhāMañj, 9, 42.1 tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ /
BhāMañj, 11, 55.2 droṇaputro 'pi khaḍgena kruddhastaṃ vidadhe dvidhā //
BhāMañj, 11, 73.1 raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ /
BhāMañj, 12, 11.2 tasmānna pāṇḍuputrebhyaḥ kilbiṣāt kroddhumarhasi //
BhāMañj, 13, 426.2 śuddhāya tasmai bhṛtyāya vimohātputra mā krudhaḥ //
BhāMañj, 13, 559.2 tuṇḍena rājaputrasya kruddhā netre vyadārayat /
BhāMañj, 13, 1017.1 kruddhasya tasya lālāṭasvedavārikaṇātkṣaṇāt /
BhāMañj, 13, 1604.2 tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt //
BhāMañj, 13, 1622.2 sa jāyāṃ vīkṣya madhyāhne kruddhaḥ sūryamudaikṣata //
BhāMañj, 14, 43.1 tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ /
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 38.1 kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
GarPur, 1, 6, 18.1 dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi /
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
GarPur, 1, 96, 61.2 cikitsakāturakruddhaklībaraṅgopajīvinām //
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 142, 22.2 pādāvamarśanāt kruddho māṇḍavyastamuvāca ha //
GarPur, 1, 146, 24.1 pratirogamiti kruddhā rogavidhyanugāminaḥ /
GarPur, 1, 147, 1.4 kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ //
GarPur, 1, 147, 67.2 doṣo jvarayati kruddhaścirācciratareṇa ca //
GarPur, 1, 150, 17.1 śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
GarPur, 1, 151, 4.2 āyāsātpavanaḥ kruddhaḥ kṣudrāṃ hikkāṃ pravartayet //
GarPur, 1, 158, 20.2 mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut //
GarPur, 1, 159, 6.2 kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā //
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 160, 50.1 sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ /
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
GarPur, 1, 166, 7.2 tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam //
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 166, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
GarPur, 1, 167, 3.2 vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ //
GarPur, 1, 167, 8.2 ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati //
Hitopadeśa
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 119.7 sā brūte anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ /
Hitop, 2, 119.10 ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati /
Hitop, 4, 27.6 atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā /
Hitop, 4, 62.2 mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ /
Kathāsaritsāgara
KSS, 1, 7, 47.2 kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ //
KSS, 2, 2, 124.2 anyān api bahūn kruddhān aśvārohān pradhāvitān //
KSS, 2, 4, 35.2 vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā //
KSS, 2, 5, 188.2 iti kruddhāśca tāmūcustatrasthā vaṇijastadā //
KSS, 2, 6, 74.2 ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati //
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 2, 6, 87.2 ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti //
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 6, 15.2 gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat //
KSS, 3, 6, 131.2 devadāruvane pūrvam api śarvāya cukrudhuḥ //
KSS, 4, 2, 57.2 śaśāpollaṅghanakruddho martyayonau pateti mām //
KSS, 4, 2, 139.2 pṛṣṭhe tayā patitayā kruddho mām aśapanmuniḥ //
KSS, 5, 3, 58.1 atinirbandhinīstāśca muniḥ kruddhaḥ śaśāpa saḥ /
KSS, 5, 3, 140.1 tacchrutvā dāśaputrāste kruddhā bhṛtyān babhāṣire /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 78.0 nanvakruddho'pi naṭaḥ kruddha iva bhāti //
NŚVi zu NāṭŚ, 6, 32.2, 80.0 kruddhena sadṛśaḥ //
Rasaratnasamuccaya
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 4.2 kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn //
Skandapurāṇa
SkPur, 8, 12.1 tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ /
SkPur, 13, 32.2 ko 'yamatreti saṃmantrya cukrudhur bhṛśamārditāḥ //
Smaradīpikā
Smaradīpikā, 1, 44.2 lubdhā pīnastanī kruddhā hastinī sā prakīrtitā //
Spandakārikā
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 45.2 anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī //
Śukasaptati
Śusa, 13, 2.7 patistu gṛhe kṣudhārtaḥ kruddhaśca /
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 28.1 kruddhaḥ provāca tāṃ mārgam udgantuṃ mama darśaya /
GokPurS, 1, 40.2 kruddhaḥ san tāṃ saṃjihīrṣuḥ kiṃcid īśānabhāgagaḥ //
GokPurS, 10, 9.1 kruddhaś cāsatyavacanāt ketakīm aśapat tadā /
Haribhaktivilāsa
HBhVil, 4, 361.2 api ghnantaḥ śapanto vā viruddhā api ye kruddhāḥ /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
ParDhSmṛti, 12, 58.1 śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 31.1 kruddho nirbhartsayāmāsa huṅkāreṇa maheśvarīm /
SkPur (Rkh), Revākhaṇḍa, 48, 6.1 tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 3.1 kruddhairdevasamūhaiśca dānavā nihatā raṇe /
SkPur (Rkh), Revākhaṇḍa, 72, 28.1 sā tatastena vākyena kruddhā kālānalopamā /
SkPur (Rkh), Revākhaṇḍa, 90, 52.2 tālameghas tataḥ kruddho rathārūḍho vinirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 57.1 tataḥ kruddhena daityena hyāgneyaṃ bāṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 90, 64.1 janārdanas tataḥ kruddhastālameghāya bhārata /
SkPur (Rkh), Revākhaṇḍa, 99, 5.1 mandākinī tataḥ kruddhā vyālasyopari bhārata /
SkPur (Rkh), Revākhaṇḍa, 111, 11.1 tataḥ kruddhā mahādevī śāpavācamuvāca ha /
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 36.2 taṃ dṛṣṭvā ca balaṃ kruddhaṃ durdharṣaṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 142, 42.1 pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja /
SkPur (Rkh), Revākhaṇḍa, 142, 45.1 tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam /
SkPur (Rkh), Revākhaṇḍa, 181, 23.2 tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
SkPur (Rkh), Revākhaṇḍa, 218, 20.2 gṛhītvā paramakruddho jamadagniruvāca ha //