Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 6, 11.3 tato mām anayad rakṣaḥ krośantīṃ kurarīm iva //
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 118, 17.1 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca /
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 119, 18.2 cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān //
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 128, 4.42 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 16.1 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 1, 146, 17.4 paśyantyā me harantyeva krośantyāścāpi nistrapāḥ /
MBh, 1, 165, 40.2 krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata /
MBh, 1, 192, 7.111 samutkūlitam ājñāya cukruśur drupadātmajāḥ /
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 224, 19.2 ekaikaśaśca tān putrān krośamānānvapadyata /
MBh, 2, 61, 50.2 sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan //
MBh, 2, 70, 10.1 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm /
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 60, 13.2 muhur ālīyate bhītā muhuḥ krośati roditi //
MBh, 3, 106, 10.4 khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān //
MBh, 3, 116, 21.2 jahāra vatsaṃ krośantyā babhañja ca mahādrumān //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 126, 13.1 tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā /
MBh, 3, 231, 13.1 iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ /
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 271, 6.1 taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān /
MBh, 5, 50, 26.1 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ /
MBh, 5, 52, 7.2 mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya //
MBh, 5, 56, 35.2 krośato mama duṣputro yoddhum icchati saṃjaya //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 128, 8.2 krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn //
MBh, 5, 142, 2.2 krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ //
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 6, 16, 21.2 krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti //
MBh, 6, 44, 8.2 dantair abhihatāstatra cukruśuḥ paramāturāḥ //
MBh, 6, 44, 19.1 tatra tatra naraughāṇāṃ krośatām itaretaram /
MBh, 6, 48, 31.2 aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ //
MBh, 6, 55, 17.2 mā māṃ parityajetyanye cukruśuḥ patitā raṇe //
MBh, 6, 61, 33.1 na ca me krośatastāta śrutavān asi vai purā /
MBh, 6, 66, 14.1 krośanti kuñjarāstatra śaravarṣapratāpitāḥ /
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 90, 7.2 samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ //
MBh, 6, 102, 56.3 krośantaḥ prādravan sarve vāsudevabhayānnarāḥ //
MBh, 6, 112, 61.2 sarve 'bhyadhāvan krośantastad adbhutam ivābhavat //
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 45, 18.2 hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 68, 40.1 cukruśuśca nipetuśca babhramuścāpare diśaḥ /
MBh, 7, 74, 42.1 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ /
MBh, 7, 75, 21.1 krośatāṃ yatamānānām asaṃsaktau paraṃtapau /
MBh, 7, 84, 25.2 cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 7, 147, 15.2 śuśruve tumulaḥ śabdaḥ krośatām itaretaram //
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 165, 52.1 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ /
MBh, 7, 165, 120.2 pārṣataḥ krośamānānāṃ vīrāṇām achinacchiraḥ //
MBh, 7, 167, 16.1 krośantastāta putreti palāyanto 'pare bhayāt /
MBh, 7, 172, 17.1 cukruśur dānavāścāpi dikṣu sarvāsu bhairavam /
MBh, 8, 7, 6.1 krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam /
MBh, 8, 14, 55.1 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 34, 1.3 krośatas tava putrasya na sma rājan nyavartata //
MBh, 8, 36, 7.1 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam /
MBh, 8, 45, 30.2 krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ //
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg vā narottamāḥ //
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 59, 35.2 pradudruvur diśo bhītāś cukruśuś cāpi sūtajam //
MBh, 9, 8, 35.1 akrośan bāndhavān anye tatra tatra paraṃtapa /
MBh, 9, 8, 35.2 krośadbhir bāndhavaiścānye bhayārtā na nivartire //
MBh, 9, 15, 13.2 prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire //
MBh, 9, 17, 12.1 bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ /
MBh, 9, 28, 66.2 luluvuśca tadā keśān krośantyastatra tatra ha //
MBh, 9, 28, 67.2 krośantyastatra ruruduḥ krandamānā viśāṃ pate //
MBh, 9, 63, 36.2 gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate //
MBh, 10, 5, 20.2 krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ //
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 83.1 visvaraṃ cukruśuścānye bahvabaddhaṃ tathāvadan /
MBh, 10, 8, 96.2 krośantastāta putreti daivopahatacetasaḥ //
MBh, 11, 9, 13.1 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api /
MBh, 11, 11, 5.2 kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha //
MBh, 11, 11, 10.1 atītya tā mahābāhuḥ krośantīḥ kurarīr iva /
MBh, 11, 11, 21.2 hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ //
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 16, 48.1 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca /
MBh, 11, 20, 28.2 virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca //
MBh, 11, 23, 7.2 krośantyabhisamāsādya kṣatriyāḥ kṣatriyarṣabham //
MBh, 11, 24, 15.2 iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava //
MBh, 12, 29, 120.1 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 12, 39, 28.2 vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ //
MBh, 12, 99, 25.1 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ /
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 38.2 krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham //
MBh, 12, 115, 3.1 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 149, 94.1 nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ /
MBh, 12, 158, 4.3 ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 254, 26.2 krośatastīram āsādya yathā sarve jalecarāḥ //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 13, 139, 30.1 mayaiṣā tapasā prāptā krośataste jalādhipa /
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 14, 65, 12.2 krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ //
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 68, 2.2 cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ //
MBh, 14, 77, 17.2 sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ //
MBh, 15, 30, 2.2 krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti //
MBh, 15, 44, 51.2 uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api //
MBh, 16, 5, 10.2 athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām //
MBh, 16, 8, 16.2 dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām //