Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Ānandakanda
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
Buddhacarita
BCar, 12, 103.1 kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
Carakasaṃhitā
Ca, Sū., 21, 35.1 yadā tu manasi klānte karmātmānaḥ klamānvitāḥ /
Ca, Sū., 21, 40.2 patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ //
Ca, Sū., 21, 41.1 krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Mahābhārata
MBh, 1, 63, 22.2 vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ //
MBh, 1, 118, 26.1 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ /
MBh, 2, 21, 19.1 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ /
MBh, 2, 21, 20.1 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe /
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 7, 28, 18.2 tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata //
MBh, 7, 74, 17.2 sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam //
MBh, 7, 88, 58.2 abhitastāñ śaraugheṇa klāntavāhān avārayat //
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 9, 34, 20.1 śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām /
MBh, 11, 25, 5.1 ātape klāmyamānānāṃ vividhānām iva srajām /
MBh, 11, 25, 5.2 klāntānām api nārīṇāṃ na śrīr jahati vai tanum //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 165, 25.2 nyaṣīdacca pariśrāntaḥ klāntaśca kṣudhitaśca ha //
MBh, 12, 344, 2.1 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam /
MBh, 12, 344, 2.1 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam /
MBh, 13, 84, 22.2 jalecaraḥ klāntamanāstejasāgneḥ pradīpitaḥ /
MBh, 14, 77, 21.2 kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ //
Rāmāyaṇa
Rām, Bā, 67, 1.1 janakena samādiṣṭā dūtās te klāntavāhanāḥ /
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 41, 33.1 tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Ay, 65, 5.1 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ /
Rām, Ay, 65, 23.2 sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ //
Rām, Ay, 106, 12.2 drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva //
Rām, Ki, 12, 22.1 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Su, 9, 4.1 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ /
Rām, Su, 9, 4.2 nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā //
Rām, Su, 27, 6.2 vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa //
Saṅghabhedavastu
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 50.1 antarhite pṛthivīparpaṭake te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 61.1 antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 58.1 krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ /
AHS, Sū., 24, 12.1 snehapītā tanur iva klāntā dṛṣṭir hi sīdati /
AHS, Nidānasthāna, 5, 55.1 uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam /
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Cikitsitasthāna, 21, 2.1 snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ /
Daśakumāracarita
DKCar, 2, 6, 113.1 mārgaklāntāṃ codvahanvanaṃ jagāhe //
Kirātārjunīya
Kir, 4, 17.1 sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ /
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kir, 12, 51.2 klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 82.2 vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva //
Kāvyādarśa
KāvĀ, 1, 98.1 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 47.2 vāsāya vāsaraḥ klānto viśatīva tamogṛham //
Meghadūta
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 164.1 klāntasāhasikaśrāntanirdhanāntyāvasāyinaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 428.2 kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Su, Utt., 58, 17.1 rūkṣasya klāntadehasya bastisthau pittamārutau /
Viṣṇupurāṇa
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
Śatakatraya
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.1 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ /
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
Bhāratamañjarī
BhāMañj, 7, 330.1 kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān /
Garuḍapurāṇa
GarPur, 1, 158, 37.2 rūkṣasya klāntadehasya bastisthau pittamārutau //
Gītagovinda
GītGov, 5, 29.2 racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate //
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
GītGov, 12, 19.1 atha kāntam ratiklāntam api maṇḍanavāñchayā /
Kathāsaritsāgara
KSS, 1, 7, 5.2 klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale //
KSS, 3, 5, 9.2 vratopavāsaklānte ca devyau dve puṣpakomale //
KSS, 6, 1, 33.2 anidro 'pacitāhāraklāntastasthau divāniśam //
KSS, 6, 1, 95.2 kadācid āgād āhārakāle klānto 'tithir dvijaḥ //
KSS, 6, 1, 113.2 udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale //
Narmamālā
KṣNarm, 1, 120.1 vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca /
Ānandakanda
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
Āryāsaptaśatī
Āsapt, 2, 69.1 abhinavakeliklāntā kalayati bālā krameṇa gharmāmbhaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 255.3 vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //