Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vārāhaśrautasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 18.1 klinnāyā medhyam āhṛtya pracchādanam //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ //
Gautamadharmasūtra
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
Buddhacarita
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 11.2 svidyati klidyate gandhī sa paittaḥ śvayathuḥ smṛtaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Lalitavistara
LalVis, 12, 44.10 so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //
Mahābhārata
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
MBh, 1, 125, 13.2 kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat //
MBh, 1, 126, 33.2 babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā //
MBh, 1, 199, 25.22 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam /
MBh, 1, 218, 27.3 śerate rudhiraklinnā indragopakasaṃnibhāḥ //
MBh, 2, 46, 31.1 klinnavastrasya ca jale kiṃkarā rājacoditāḥ /
MBh, 2, 51, 8.2 varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati //
MBh, 3, 116, 8.1 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā /
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 6, 75, 30.2 vikarṇarudhiraklinnā vamanta iva śoṇitam //
MBh, 7, 125, 1.3 aśruklinnamukho dīno nirutsāho dviṣajjaye /
MBh, 8, 28, 52.1 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam /
MBh, 8, 59, 32.2 āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
Rāmāyaṇa
Rām, Bā, 40, 20.1 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā /
Rām, Bā, 41, 18.1 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām /
Rām, Ay, 92, 7.2 abhiṣekajalaklinno na me śāntir bhaviṣyati //
Rām, Ār, 53, 26.2 abhiṣekodakaklinnā tuṣṭā ca ramayasva mām //
Rām, Ki, 25, 1.1 tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam /
Rām, Ki, 27, 38.2 nadīkūlam iva klinnam avasīdāmi lakṣmaṇa //
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Ki, 51, 12.1 asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ /
Rām, Su, 36, 14.2 vihṛtya salilaklinnā tavāṅke samupāviśam //
Rām, Yu, 36, 29.1 evam uktvā tatastasya jalaklinnena pāṇinā /
Rām, Yu, 40, 14.1 jalaklinnena hastena tayor netre pramṛjya ca /
Rām, Yu, 79, 1.1 rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 84, 29.2 papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman //
Rām, Utt, 10, 4.1 varṣe meghodakaklinno vīrāsanam asevata /
Saundarānanda
SaundĀ, 5, 52.2 vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse //
SaundĀ, 6, 36.1 bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
Amarakośa
AKośa, 2, 324.2 syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī //
AKośa, 2, 324.2 syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 4.2 hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ //
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Nidānasthāna, 13, 63.2 gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate //
AHS, Utt., 21, 21.1 śīryante dantamāṃsāni mṛduklinnāsitāni ca /
AHS, Utt., 26, 25.2 snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ //
AHS, Utt., 31, 18.2 durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
Daśakumāracarita
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
Kāvyālaṃkāra
KāvyAl, 1, 48.1 viḍvarcoviṣṭhitaklinnachinnavāntapravṛttayaḥ /
KāvyAl, 1, 58.1 madaklinnakapolānāṃ dviradānāṃ catuḥśatī /
Kūrmapurāṇa
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
Liṅgapurāṇa
LiPur, 1, 65, 8.1 chāyāśāpāt padaṃ caikaṃ yamasya klinnamuttamam /
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 46, 128.2 klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam //
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Nid., 13, 28.2 durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ //
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 31, 34.2 yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām //
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 39, 9.1 dadyāduktena vidhinā klinnasikthāmapicchilām /
Su, Ka., 1, 46.1 śākasūpānnamāṃsāni klinnāni virasāni ca /
Su, Ka., 5, 56.2 śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam //
Su, Ka., 5, 57.2 kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca //
Su, Utt., 3, 19.2 tadā klinnatvamāpannam ucyate vartmakardamaḥ //
Su, Utt., 3, 21.1 arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravatyapi /
Su, Utt., 18, 6.2 ādhārau māṣacūrṇena klinnena parimaṇḍalau //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Viṣṇupurāṇa
ViPur, 2, 13, 41.2 klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ //
ViPur, 5, 14, 12.2 apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram //
ViPur, 6, 5, 48.1 kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 10.1 tatra svasṝr me nanu bhartṛsaṃmitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram /
Bhāratamañjarī
BhāMañj, 13, 517.1 api klinnasirājālaṃ pūtiparyuṣitaṃ śavam /
BhāMañj, 13, 835.2 jantavaḥ saṃtatimayāḥ klinnacarmalavā iva //
Garuḍapurāṇa
GarPur, 1, 50, 56.2 yadi syātklinnavāsā vai vārimadhyagataścaret //
GarPur, 1, 109, 37.2 yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi śaunaka //
GarPur, 1, 163, 20.2 gambhīrapākaḥ prāyoṣmaspṛṣṭaḥ klinno 'vadīryate //
GarPur, 1, 163, 24.2 śīrṇasnāyuśirāmāṃsāḥ klinnāśca śavagandhayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
Narmamālā
KṣNarm, 2, 128.1 bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
Rasahṛdayatantra
RHT, 1, 11.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
Rasamañjarī
RMañj, 3, 40.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //
Rasaratnasamuccaya
RRS, 1, 40.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
RRS, 3, 51.1 kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
RRS, 3, 55.0 sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //
Rasaratnākara
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
Rasendracūḍāmaṇi
RCūM, 11, 80.1 sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
RCūM, 16, 31.2 saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 147.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham //
Rasādhyāya
RAdhy, 1, 35.1 parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /
Ānandakanda
ĀK, 1, 19, 31.1 bhūlatānivahacchannā jalaklinnā ca paṅkilā /
Śyainikaśāstra
Śyainikaśāstra, 5, 74.2 klinnātparyuṣitāccaiva durjarādāmiṣāśanāt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.5 trirātraṃ kāṃjike sthāpyaṃ tat klinnaṃ mardayeddṛḍham //
Bhāvaprakāśa
BhPr, 7, 3, 215.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //
Haribhaktivilāsa
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.3 trirātraṃ sthāpayennīre tat klinnaṃ mardayeddṛḍham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 36.1 sacailaḥ klinnavasano maunamāsthāya saṃyataḥ /
Yogaratnākara
YRā, Dh., 122.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ //