Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
Gopathabrāhmaṇa
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
Kāṭhakasaṃhitā
KS, 10, 7, 24.0 na vo 'bhāgadheyaḥ kṣamiṣya iti //
KS, 10, 7, 26.0 tato vai sa tebhyo 'kṣamata //
KS, 10, 7, 33.0 kṣamata eva //
Vasiṣṭhadharmasūtra
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
Ṛgveda
ṚV, 2, 28, 3.2 yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ //
ṚV, 2, 29, 2.2 abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḍayatāparaṃ ca //
ṚV, 2, 33, 1.2 abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ //
ṚV, 2, 33, 7.2 apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ //
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
Arthaśāstra
ArthaŚ, 4, 12, 32.1 patiścet kṣameta visṛjyetobhayam //
Aṣṭasāhasrikā
ASāh, 1, 20.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 3, 11.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 3, 14.13 saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 5, 1.6 yathā te kṣamate vyākuryāḥ /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Buddhacarita
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
Lalitavistara
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
Mahābhārata
MBh, 1, 1, 63.33 yaccāpi sarvagaṃ vastu tat prabho kṣantum arhasi /
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 11, 7.1 kṣantum arhasi me brahmañśāpo 'yaṃ vinivartyatām /
MBh, 1, 12, 5.14 kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ /
MBh, 1, 12, 5.17 vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara /
MBh, 1, 37, 22.2 kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ //
MBh, 1, 37, 24.3 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi //
MBh, 1, 38, 18.3 kṣāntavāṃstava tat karma putrastasya na cakṣame //
MBh, 1, 38, 18.3 kṣāntavāṃstava tat karma putrastasya na cakṣame //
MBh, 1, 55, 27.2 apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā //
MBh, 1, 56, 5.2 prayujyamānān saṃkleśān kṣāntavanto durātmanām //
MBh, 1, 67, 17.14 duruktam api rājendra kṣantavyaṃ dharmakāraṇāt //
MBh, 1, 68, 11.14 akāryaṃ vāpyaniṣṭaṃ vā kṣantum arhati tad bhavān /
MBh, 1, 69, 5.2 nidarśanārthaṃ na dveṣāt tacchrutvā kṣantum arhasi /
MBh, 1, 69, 42.2 praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe /
MBh, 1, 69, 42.4 tvayāpyevaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ /
MBh, 1, 69, 42.5 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ //
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 78, 15.4 śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai /
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 113, 10.29 sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai /
MBh, 1, 113, 12.3 tapasā dīptavīryo hi śvetaketur na cakṣame /
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 1, 116, 22.44 muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava /
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 129, 10.1 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 129, 18.51 saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 159, 10.1 strīsakāśe ca kauravya na pumān kṣantum arhati /
MBh, 1, 171, 3.1 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati /
MBh, 1, 171, 6.2 ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat //
MBh, 1, 209, 2.2 ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija //
MBh, 1, 209, 6.2 śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi //
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 35, 4.2 mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi //
MBh, 2, 40, 21.2 śiśupālasyāparādhān kṣamethāstvaṃ mahābala //
MBh, 2, 40, 22.2 aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ /
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 42, 20.1 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama /
MBh, 2, 42, 20.1 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama /
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 66, 16.1 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te /
MBh, 2, 66, 16.2 draupadyāśca parikleśaṃ kasteṣāṃ kṣantum arhati //
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 72, 29.1 tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ /
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 7, 21.2 kṣāntam eva mayā rājan gurur naḥ paramo bhavān /
MBh, 3, 29, 7.1 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati /
MBh, 3, 29, 25.2 upakāreṇa tat tasya kṣantavyam aparādhinaḥ //
MBh, 3, 29, 26.1 abuddhim āśritānāṃ ca kṣantavyam aparādhinām /
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 29, 29.2 kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā //
MBh, 3, 29, 31.3 tathā lokabhayāccaiva kṣantavyam aparādhinaḥ //
MBh, 3, 30, 13.2 kṣantavyaṃ puruṣeṇāhur āpatsvapi vijānatā //
MBh, 3, 30, 32.1 kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane /
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 30, 36.2 yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati //
MBh, 3, 30, 41.1 kṣantavyam eva satataṃ puruṣeṇa vijānatā /
MBh, 3, 30, 41.2 yadā hi kṣamate sarvaṃ brahma sampadyate tadā //
MBh, 3, 34, 16.1 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ /
MBh, 3, 35, 17.2 yad yājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tat kṣāntam iti sma bhīma //
MBh, 3, 40, 57.3 vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara //
MBh, 3, 40, 60.2 śaraṇaṃ samprapannāya tat kṣamasvādya śaṃkara //
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 48, 5.2 draupadyās taṃ parikleśaṃ na kṣaṃsyete tvamarṣiṇau //
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 76, 12.2 mayā kṛtānyakāryāṇi tāni me kṣantum arhasi //
MBh, 3, 76, 13.3 kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava //
MBh, 3, 122, 21.2 ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi //
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 125, 21.1 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ /
MBh, 3, 128, 18.2 kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ //
MBh, 3, 147, 21.2 prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama //
MBh, 3, 178, 39.2 ajñānāt sampravṛttasya bhagavan kṣantum arhasi //
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 190, 36.2 na hi kṣamyate tanmayā /
MBh, 3, 197, 20.1 kṣantum arhasi me vipra bhartā me daivataṃ mahat /
MBh, 3, 197, 23.3 aparādham imaṃ vipra kṣantum arhasi me 'nagha //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 3, 197, 42.1 atyuktam api me sarvaṃ kṣantum arhasyanindita /
MBh, 3, 205, 28.3 kṣantum arhasi me brahmann iti cokto mayā muniḥ //
MBh, 3, 206, 2.2 kṣantum arhasi tat sarvaṃ prasīda bhagavann iti //
MBh, 3, 222, 59.1 abhipannāsmi pāñcāli yājñaseni kṣamasva me /
MBh, 3, 286, 5.2 iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi //
MBh, 3, 290, 23.2 bālyād bāleti kṛtvā tat kṣantum arhasi me vibho //
MBh, 3, 296, 3.3 atitīkṣṇā mayā kṣāntāstena prāptāḥ sma saṃśayam //
MBh, 4, 20, 13.1 mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam /
MBh, 4, 23, 27.2 trayodaśāhamātraṃ me rājā kṣamatu bhāmini /
MBh, 4, 39, 22.3 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama //
MBh, 4, 45, 14.1 draupadyāstaṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati /
MBh, 4, 46, 5.2 ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam //
MBh, 4, 46, 6.2 kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca //
MBh, 4, 46, 10.1 ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane /
MBh, 4, 46, 12.2 ācārya eva kṣamatāṃ śāntir atra vidhīyatām /
MBh, 4, 46, 16.2 dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati //
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 4, 66, 20.2 kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ //
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 26, 27.1 jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam /
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 34, 71.2 vaktā pāpam upādatte kṣamamāṇo vimucyate //
MBh, 5, 39, 46.1 kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt /
MBh, 5, 62, 29.2 pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava //
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 103, 28.1 kṣantum arhasi me deva vihvalasyālpacetasaḥ /
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 135, 15.2 pāñcālī paruṣāṇyuktā ko nu tat kṣantum arhati //
MBh, 5, 136, 5.3 sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ //
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 6, 16, 4.2 anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane //
MBh, 6, 54, 35.2 yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm //
MBh, 7, 22, 30.2 suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan //
MBh, 7, 88, 42.2 sātvatena mahārāja kṛtavarmā na cakṣame //
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 134, 6.2 aśvatthāman prasīdasva kṣantum arhasi mānada /
MBh, 7, 167, 32.2 tanna jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ //
MBh, 7, 168, 4.1 kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu /
MBh, 7, 169, 21.1 śrūyate śrūyate ceti kṣamyate ceti mādhava /
MBh, 7, 169, 53.1 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ /
MBh, 7, 169, 53.1 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ /
MBh, 8, 25, 6.2 mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ //
MBh, 8, 27, 72.2 śrutvā caikamanā mūḍha kṣama vā brūhi vottaram //
MBh, 8, 28, 9.2 yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ //
MBh, 8, 29, 20.2 hanyām ahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt //
MBh, 8, 49, 10.2 samakṣaṃ tava govinda na tat kṣantum ihotsahe //
MBh, 8, 49, 111.2 kṣantum arhasi me rājan praṇatasyābhiyācataḥ //
MBh, 8, 50, 10.2 kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā //
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 8, 66, 60.2 so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 66, 63.3 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam //
MBh, 8, 66, 65.2 smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava //
MBh, 9, 4, 11.2 kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet //
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 11, 14, 2.2 ātmānaṃ trātukāmena tanme tvaṃ kṣantum arhasi //
MBh, 12, 8, 13.2 hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi //
MBh, 12, 13, 12.2 duḥkhapralāpān ārtasya tasmānme kṣantum arhasi //
MBh, 12, 24, 20.2 dhṛtadaṇḍasya durbuddher bhagavan kṣantum arhasi //
MBh, 12, 52, 10.1 tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta /
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 56, 39.1 kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ /
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 76, 5.2 nihanyāt sarvato dasyūnna kāmāt kasyacit kṣamet //
MBh, 12, 82, 5.2 ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame //
MBh, 12, 83, 20.1 tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā /
MBh, 12, 83, 21.2 kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam //
MBh, 12, 97, 6.2 yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ tadā bhavet //
MBh, 12, 103, 30.1 vijitya kṣamamāṇasya yaśo rājño 'bhivardhate /
MBh, 12, 104, 17.1 dīrghakālam api kṣāntvā vihanyād eva śātravān /
MBh, 12, 118, 8.1 kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam /
MBh, 12, 119, 10.1 nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ /
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 151, 31.1 tasmāt kṣameta bālāya jaḍāya badhirāya ca /
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 12, 156, 16.1 dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate /
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 171, 43.1 kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ /
MBh, 12, 216, 27.2 kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ //
MBh, 12, 220, 66.2 kṣamasva nacirād indra tvām apyupagamiṣyati //
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 229, 21.2 sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ //
MBh, 12, 263, 50.2 mayā sneham avijñāya tatra me kṣantum arhasi //
MBh, 12, 263, 51.1 kṣāntam eva mayetyuktvā kuṇḍadhāro dvijarṣabham /
MBh, 12, 288, 12.1 ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
MBh, 12, 288, 18.1 pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca /
MBh, 12, 343, 10.1 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ /
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 13, 1, 20.2 mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 11, 10.1 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca /
MBh, 13, 12, 37.3 iṣṭastridaśaśārdūla tatra me kṣantum arhasi //
MBh, 13, 14, 165.2 madbhakta iti deveśa tat sarvaṃ kṣantum arhasi //
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 69, 15.1 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 90, 24.1 akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ /
MBh, 13, 96, 49.2 atikramaṃ me bhagavan kṣantum arhasyanindita //
MBh, 13, 109, 65.2 kṣāntam ekena bhaktena tena vipratvam āgataḥ //
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 127, 20.2 vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ //
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 145, 36.2 tān udāratayā cāham akṣamaṃ tasya duḥsaham //
MBh, 14, 79, 5.2 kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam //
MBh, 15, 14, 3.2 asamyag vā mahābhāgāstat kṣantavyam atandritaiḥ //
Manusmṛti
ManuS, 5, 158.1 āsīta ā maraṇāt kṣāntā niyatā brahmacāriṇī /
ManuS, 8, 312.1 kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām /
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
Rāmāyaṇa
Rām, Bā, 14, 7.2 mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe //
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Bā, 45, 22.2 abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi //
Rām, Ay, 2, 21.1 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ /
Rām, Ay, 4, 41.1 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe /
Rām, Ay, 46, 30.2 bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi //
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Rām, Ay, 72, 20.2 avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti //
Rām, Ay, 103, 30.1 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
Rām, Ār, 5, 9.2 arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi //
Rām, Ār, 10, 76.1 snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ /
Rām, Ār, 49, 23.2 dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau //
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 26, 23.1 niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha /
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 34, 9.2 avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati //
Rām, Ki, 35, 11.2 preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati //
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 52, 22.2 na kṣamiṣyati naḥ sarvān aparādhakṛto gatān //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Su, 62, 7.2 maurkhyāt pūrvaṃ kṛto doṣastad bhavān kṣantum arhati //
Rām, Yu, 8, 6.2 idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam //
Rām, Yu, 10, 14.2 idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava //
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Rām, Utt, 32, 29.1 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā /
Rām, Utt, 36, 30.2 jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ //
Rām, Utt, 60, 15.1 tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam /
Rām, Utt, 88, 3.3 parityaktā mayā sītā tad bhavān kṣantum arhati //
Saundarānanda
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
SaundĀ, 5, 44.2 tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Bodhicaryāvatāra
BoCA, 6, 48.1 etānāśritya me pāpaṃ kṣīyate kṣamato bahu /
BoCA, 6, 66.2 sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ //
BoCA, 6, 124.2 tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 57.2 icchāyāś cāvighātena tena naḥ kṣamyatām iti //
BKŚS, 10, 265.2 na hy āśīviṣadagdha antrāḥ kṣamante divasān iti //
BKŚS, 11, 52.2 tat kṣamasva na hi svāsthā bādhante tvādṛśām iti //
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 20, 5.2 dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti //
BKŚS, 28, 24.1 kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ /
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //
Daśakumāracarita
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 2, 2, 91.1 śrutvā caitadanukampamāno 'bravam bhadra kṣamasva //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
Divyāvadāna
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 23.2 bālyād vā yadi vā mohāt tad bhavān kṣantum arhati //
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
HV, 16, 24.2 āsan vanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ //
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 13, 63.2 akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā //
Kātyāyanasmṛti
KātySmṛ, 1, 924.2 bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //
Kūrmapurāṇa
KūPur, 1, 15, 217.1 kṣamasva devi śailaje kṛtaṃ mayā vimohataḥ /
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
Liṅgapurāṇa
LiPur, 1, 21, 53.2 namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca //
LiPur, 1, 31, 34.1 karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi /
LiPur, 1, 36, 18.2 yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te //
LiPur, 1, 36, 70.1 dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe /
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 72, 165.2 tathāpi bhaktyā vilapantamīśa pitāmahaṃ māṃ bhagavankṣamasva //
LiPur, 1, 92, 181.1 kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara /
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 2, 18, 60.1 na tatkṣamati deveśo brahmā vā yadi keśavaḥ /
LiPur, 2, 21, 73.1 kṣantavyamiti viprendra devadevasya śāsanam /
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
Matsyapurāṇa
MPur, 7, 63.1 tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ /
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 20, 35.3 tadekamaparādhaṃ me kṣantumarhasi bhāmini //
MPur, 28, 9.1 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā /
MPur, 47, 167.2 madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi //
Nāradasmṛti
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
Nāṭyaśāstra
NāṭŚ, 1, 65.2 na kṣamiṣyāmahe nāṭyametadāgamyatāmiti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 211.0 etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 9, 24.1 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato /
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 5, 7, 54.2 yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
ViPur, 5, 7, 54.2 yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
ViPur, 5, 21, 5.1 tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
ViPur, 5, 29, 29.2 tat kṣamyatāmadoṣāya tvatsutaḥ sa nipātitaḥ //
ViPur, 5, 31, 2.3 kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama //
ViPur, 5, 33, 17.2 taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ //
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 35, 34.2 avijñātaprabhāvāṇāṃ kṣamyatāmaparādhinām //
ViPur, 5, 35, 36.2 kṣāntameva mayetyāha balo balavatāṃ varaḥ //
ViPur, 5, 37, 66.2 kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhumarhasi //
ViPur, 6, 8, 11.2 tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ //
Viṣṇusmṛti
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
Yājñavalkyasmṛti
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
Śatakatraya
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 4.2 yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 47.2 pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati //
BhāgPur, 4, 20, 2.3 kṣamāpayata ātmānamamuṣya kṣantumarhasi //
BhāgPur, 10, 4, 23.1 kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ /
BhāgPur, 10, 4, 25.1 bhrātuḥ samanutaptasya kṣāntaroṣā ca devakī /
Bhāratamañjarī
BhāMañj, 1, 57.3 sakeśamaśuciprāyamannaṃ tasmātkṣamasva me //
BhāMañj, 1, 507.2 prasīda karuṇāsindho kṣamyatāṃ bālacāpalam //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 5, 575.2 tadasmākaṃ kimāyātaṃ nyakkāraṃ yatkṣamāmahe //
BhāMañj, 6, 138.1 kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ /
BhāMañj, 8, 204.2 uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān //
BhāMañj, 13, 715.2 pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām //
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 124, 17.2 kṣamasva jagatāṃ nātha trailokyādhipate hara //
Gītagovinda
GītGov, 3, 15.1 kṣamyatām aparam kadāpi tava īdṛśam na karomi /
Hitopadeśa
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 122.3 idānīṃ punar na kṣantavyaḥ /
Hitop, 3, 10.12 tan na kṣantavyam idānīm /
Hitop, 3, 17.10 tataḥ kṣamyatām /
Kathāsaritsāgara
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
Kālikāpurāṇa
KālPur, 54, 45.1 mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā /
Rasaratnasamuccaya
RRS, 9, 62.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
Rasendracintāmaṇi
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
Rasendracūḍāmaṇi
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
Skandapurāṇa
SkPur, 18, 31.3 kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
Tantrāloka
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 41.2 yonimudrāṃ tato baddhvā kṣamasveti visarjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 30.1 saṃhāreṇa mahādeva kṣamasveti visarjayet /
Ānandakanda
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
Āryāsaptaśatī
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /
Śukasaptati
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 7, 22.2 tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha //
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
Haribhaktivilāsa
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
Kokilasaṃdeśa
KokSam, 2, 22.2 pāṇī kalpadrumakisalayaprābhavaṃ na kṣamete vāṇī tasyā vahati bhavatāṃ pañcamairbālamaitrīm //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 17, 30.1 saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 54, 25.2 vijñāpayāmi viprarṣe kṣantavyaṃ te mamopari /
SkPur (Rkh), Revākhaṇḍa, 57, 28.1 prasādaḥ kriyatāṃ devi kṣamasvādya janaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 97, 63.1 kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatām api /
SkPur (Rkh), Revākhaṇḍa, 97, 69.1 āpadastārayiṣyāmi kṣamyatāṃ me duruttaram /
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 142, 48.3 sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi //
SkPur (Rkh), Revākhaṇḍa, 171, 10.1 bhasmasācca karomyadya bhavadbhiḥ kṣamyatāmiha /
SkPur (Rkh), Revākhaṇḍa, 171, 33.2 kṣantavyamasya rājño 'tha kopaścaiva visarjyatām //
SkPur (Rkh), Revākhaṇḍa, 171, 48.2 ajñānād dṛṣṭimāndyācca skhalanaṃ kṣantumarhatha //
SkPur (Rkh), Revākhaṇḍa, 171, 51.2 satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha //
SkPur (Rkh), Revākhaṇḍa, 172, 16.1 kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 52.2 apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 171.1 kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 40.2 taṃ kṣamasveti jagadus tataḥ sa virarāma ha //
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
Sātvatatantra
SātT, 7, 44.3 aparādhaśataṃ tasya kṣamate svasya keśavaḥ //
SātT, 7, 46.2 aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ //
SātT, 7, 52.1 kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam /