Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 27, 6.2 sadyo dāśuṣe kṣarasi //
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 72, 10.2 adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 90, 6.1 madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ /
ṚV, 1, 112, 11.1 yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat /
ṚV, 1, 116, 9.2 kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya //
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 164, 42.1 tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ /
ṚV, 1, 164, 42.2 tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati //
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 1, 188, 5.2 duro ghṛtāny akṣaran //
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 4, 19, 6.1 tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm /
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 66, 5.2 jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ //
ṚV, 7, 34, 2.1 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ //
ṚV, 8, 7, 1.1 pra yad vas triṣṭubham iṣam maruto vipro akṣarat /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 50, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚV, 9, 6, 2.1 abhi tyam madyam madam indav indra iti kṣara /
ṚV, 9, 8, 1.1 ete somā abhi priyam indrasya kāmam akṣaran /
ṚV, 9, 17, 2.2 indraṃ somāso akṣaran //
ṚV, 9, 17, 8.1 madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ /
ṚV, 9, 18, 1.1 pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ /
ṚV, 9, 21, 3.2 sindhor ūrmā vy akṣaran //
ṚV, 9, 28, 2.1 eṣa pavitre akṣarat somo devebhyaḥ sutaḥ /
ṚV, 9, 29, 1.1 prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā /
ṚV, 9, 30, 1.1 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran /
ṚV, 9, 33, 2.2 vājaṃ gomantam akṣaran //
ṚV, 9, 35, 3.2 kṣarā ṇo abhi vāryam //
ṚV, 9, 39, 4.2 sindhor ūrmā vy akṣarat //
ṚV, 9, 43, 5.2 yad akṣār ati devayuḥ //
ṚV, 9, 46, 1.2 kṣarantaḥ parvatāvṛdhaḥ //
ṚV, 9, 61, 3.2 kṣarā sahasriṇīr iṣaḥ //
ṚV, 9, 63, 3.1 suta indrāya viṣṇave somaḥ kalaśe akṣarat /
ṚV, 9, 63, 14.2 vājaṃ gomantam akṣaran //
ṚV, 9, 63, 15.2 pavitram aty akṣaran //
ṚV, 9, 66, 28.1 pra suvāna indur akṣāḥ pavitram aty avyayam /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 86, 20.2 tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 98, 2.2 indur abhi druṇā hito hiyāno dhārābhir akṣāḥ //
ṚV, 9, 98, 3.1 pari ṣya suvāno akṣā indur avye madacyutaḥ /
ṚV, 9, 98, 11.1 te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran /
ṚV, 9, 101, 4.2 pavitravanto akṣaran devān gacchantu vo madāḥ //
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 9, 109, 8.1 nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit //
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 109, 17.1 sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ //
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /
ṚV, 10, 13, 5.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam /
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /