Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 27.1 pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate /
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 38.1 kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām /
AHS, Sū., 5, 49.1 vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ /
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 11, 15.1 liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 11, 44.2 rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate //
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 10.1 vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu /
AHS, Sū., 17, 22.1 stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ /
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 11.2 pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ //
AHS, Śār., 1, 14.2 parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā //
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 102.1 gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 106.1 gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī /
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 4, 30.2 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā //
AHS, Nidānasthāna, 5, 23.1 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 12, 6.2 kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Cikitsitasthāna, 1, 15.1 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini /
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 91.1 śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 154.1 pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān /
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 7, 29.2 madyātipānād abdhātau kṣīṇe tejasi coddhate //
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Cikitsitasthāna, 9, 98.1 picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ /
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Cikitsitasthāna, 10, 91.2 dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye //
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 18, 9.1 nirāme śleṣmaṇi kṣīṇe vātapittottare hitam /
AHS, Cikitsitasthāna, 20, 18.2 śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya //
AHS, Kalpasiddhisthāna, 2, 31.2 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave //
AHS, Kalpasiddhisthāna, 4, 51.1 vyāyāmamathitoraskakṣīṇendriyabalaujasām /
AHS, Kalpasiddhisthāna, 4, 73.1 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām /
AHS, Kalpasiddhisthāna, 5, 24.1 gudaṃ dahan likhan kṣiṇvan karotyasya parisravam /
AHS, Kalpasiddhisthāna, 5, 27.2 yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam //
AHS, Utt., 6, 3.2 kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt //
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 28, 19.1 kṣiṇoti tiryaṅ nirgacchann unmārgaṃ kṣatato gatiḥ /
AHS, Utt., 33, 45.1 sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ /
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 39, 41.1 bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ /
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /