Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 106, 14.1 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām /
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ki, 7, 12.2 tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi //
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 20, 22.2 kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham //
Rām, Utt, 66, 3.2 yathā na kṣīyate bālastathā saumya vidhīyatām //
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /