Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 23, 14.2 kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā //
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 40, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 47, 247.1 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
MPur, 47, 262.1 kṣīṇe kaliyuge tasmiṃstataḥ kṛtamavartata /
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 105, 7.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 37.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 45.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 107, 6.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 119, 24.1 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi /
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 124, 111.2 ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ //
MPur, 126, 65.1 kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca /
MPur, 126, 72.2 yāvacca kṣīyate tasmādbhāgaḥ pañcadaśastu saḥ //
MPur, 128, 29.1 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate /
MPur, 128, 32.2 na kṣīyate yatastāni tasmānnakṣatratā smṛtā //
MPur, 137, 2.2 yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā //
MPur, 141, 24.1 kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca /
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 144, 1.3 tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate //
MPur, 150, 67.1 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ /
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 154, 482.1 vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ /
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
MPur, 175, 51.1 utpannamātraścovāca pitaraṃ kṣīṇayā girā /