Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 4, 389.1 kṣīyante tasya pāpāni bahujanmārjitāni ca /
ĀK, 1, 4, 413.2 mahārasānanurasānkṣīṇalohāni cākṣaye //
ĀK, 1, 7, 11.2 kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike //
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 11, 3.1 tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api /
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 110.2 śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye //
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 19, 146.2 kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram //
ĀK, 1, 19, 218.2 annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ //
ĀK, 1, 20, 87.2 evaṃ kṛte mūlabandhe kṣīyate malamūlakam //
ĀK, 1, 20, 129.2 tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ //
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
ĀK, 1, 25, 66.2 iyatā pūrvasūto'sau kṣīyate na kathaṃcana //
ĀK, 2, 8, 19.2 rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam //