Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 6, 17.1 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake /
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 1, 20, 3.1 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 2, 6, 42.1 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ /
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 23, 10.1 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī /
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 38, 27.1 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ /
ViPur, 6, 3, 14.1 caturyugasahasrānte kṣīṇaprāye mahītale /
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /