Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 62, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 5, 30, 4.1 yathā kūpaḥ śatadhāraḥ sahasradhāro akṣitaḥ /
AVP, 5, 30, 4.2 evā me astu dhānyaṃ sahasradhāram akṣitam //
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //