Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 11, 15.1 kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 19, 21.2 kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅna jīryati //
Su, Sū., 20, 30.2 kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 31, 20.2 śvāsinaḥ kāsino vāpi yasya taṃ kṣīṇamādiśet //
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 17.2 saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 77.2 bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 360.2 smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām //
Su, Nid., 1, 68.1 garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye /
Su, Nid., 1, 73.1 kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 1, 51.1 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu /
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 24.1 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām /
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 26, 4.2 yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām //
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 2, 55.2 dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Utt., 39, 42.1 nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam /
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Su, Utt., 39, 136.2 upavāsaśramakṛte kṣīṇaṃ vātādhike jvare //
Su, Utt., 39, 147.1 annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā /
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 149.2 saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam //
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 21.1 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam /
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /
Su, Utt., 41, 10.2 kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ //
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 45, 12.2 jayedanyataradvāpi kṣīṇasya śamanairasṛk //
Su, Utt., 46, 3.1 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ /
Su, Utt., 47, 70.2 tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 58, 64.2 vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham //
Su, Utt., 64, 57.2 mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //