Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 51.2 pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam //
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana /
Rām, Bā, 29, 14.2 cikṣepa paramakruddho mārīcorasi rāghavaḥ //
Rām, Bā, 29, 15.2 sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave //
Rām, Bā, 29, 19.2 subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi //
Rām, Bā, 55, 6.1 aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ /
Rām, Bā, 55, 10.2 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā //
Rām, Bā, 55, 12.1 etāny astrāṇi cikṣepa sarvāṇi raghunandana /
Rām, Bā, 55, 13.2 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ //
Rām, Bā, 75, 21.2 rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam //
Rām, Ay, 29, 25.2 āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ //
Rām, Ay, 50, 16.2 atha cikṣepa saumitriḥ samiddhe jātavedasi //
Rām, Ār, 19, 16.3 cikṣipus tāni śūlāni rāghavaṃ prati durjayam //
Rām, Ār, 24, 23.2 cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ //
Rām, Ār, 27, 4.2 kharaś cikṣepa rāmāya kruddhān āśīviṣān iva //
Rām, Ār, 28, 25.2 kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā //
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 32, 6.2 dīptān kṣipati nārācān sarpān iva mahāviṣān //
Rām, Ār, 36, 16.2 tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane //
Rām, Ār, 67, 28.2 tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi //
Rām, Ki, 11, 15.2 cikṣepa bahudhā bhūmau dundubhir vinanāda ca //
Rām, Ki, 11, 40.2 cikṣepa vegavān vālī vegenaikena yojanam //
Rām, Ki, 11, 49.3 tolayitvā mahābāhuś cikṣepa daśayojanam //
Rām, Ki, 11, 50.1 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt /
Rām, Ki, 11, 51.1 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe /
Rām, Ki, 12, 2.2 sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ki, 17, 8.2 rāmabāṇāsanakṣiptam āvahat paramāṃ gatim //
Rām, Ki, 19, 12.1 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Su, 1, 111.2 tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā //
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Su, 36, 27.1 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati /
Rām, Su, 38, 4.2 kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm //
Rām, Su, 39, 13.2 ūruvegena mahatā drumān kṣeptum athārabhat //
Rām, Su, 42, 10.1 tarasā tāṃ samutpāṭya cikṣepa balavad balī /
Rām, Su, 42, 12.2 cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Su, 65, 13.1 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati /
Rām, Yu, 4, 25.1 anyonyaṃ sahasā dṛptā nirvahanti kṣipanti ca /
Rām, Yu, 15, 21.1 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām /
Rām, Yu, 22, 41.1 rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat /
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 73.2 anyāṃśca vividhān vṛkṣānnīlaścikṣepa saṃyuge //
Rām, Yu, 47, 102.2 cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ //
Rām, Yu, 48, 30.1 nedur āsphoṭayāmāsuś cikṣipuste niśācarāḥ /
Rām, Yu, 53, 32.1 bahuvyāmāṃśca vipulān kṣepaṇīyān durāsadān /
Rām, Yu, 53, 32.2 tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān //
Rām, Yu, 55, 15.1 nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate /
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 57, 37.1 jagarjuśca praṇeduśca cikṣipuścāpi sāyakān /
Rām, Yu, 57, 51.2 ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ //
Rām, Yu, 57, 80.2 asmin vajrasamasparśe prāsaṃ kṣipa mamorasi //
Rām, Yu, 58, 6.1 devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ /
Rām, Yu, 58, 20.1 tataścikṣepa śailāgraṃ nīlastriśirase tadā /
Rām, Yu, 58, 31.2 cikṣepānilaputrāya triśirā rāvaṇātmajaḥ //
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 59, 85.2 atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ //
Rām, Yu, 59, 91.1 tatastad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ /
Rām, Yu, 63, 3.1 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ /
Rām, Yu, 63, 31.2 anyāṃśca vividhān vṛkṣāṃścikṣepa ca mahābalaḥ //
Rām, Yu, 69, 13.2 cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ //
Rām, Yu, 75, 8.1 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi /
Rām, Yu, 84, 22.2 virūpākṣāya cikṣepa sugrīvo jaladopamām //
Rām, Yu, 85, 9.2 cikṣepa ca mahātejāstad vadhāya harīśvaraḥ //
Rām, Yu, 85, 12.2 sālam utpāṭya cikṣepa rakṣase raṇamūrdhani /
Rām, Yu, 85, 18.1 taṃ samudyamya cikṣepa so 'pyanyāṃ vyākṣipad gadām /
Rām, Yu, 85, 21.2 bhujaiścikṣepatur vīrāvanyonyam aparājitau //
Rām, Yu, 86, 14.2 mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ //
Rām, Yu, 86, 15.1 sa tu kṣipto balavatā parighastasya rakṣasaḥ /
Rām, Yu, 87, 34.2 tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ //
Rām, Yu, 88, 19.2 vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān //
Rām, Yu, 88, 31.2 rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca //
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 91, 20.2 evam uktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ //
Rām, Yu, 91, 26.1 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha /
Rām, Yu, 92, 21.1 nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa /
Rām, Yu, 92, 29.1 kṣiptāścāpi śarāstena śastrāṇi vividhāni ca /
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Yu, 96, 11.1 cikṣepa ca punar bāṇān vajrapātasamasvanān /
Rām, Yu, 97, 15.2 cikṣepa param āyattastaṃ śaraṃ marmaghātinam //
Rām, Utt, 8, 10.2 mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ //
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 24, 27.1 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān /
Rām, Utt, 61, 8.2 śatrughnorasi cikṣepa taṃ śūraḥ śatadhāchinat //
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /