Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 3, 165.1 bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam /
TĀ, 9, 38.1 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
TĀ, 16, 103.1 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
TĀ, 16, 149.1 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
TĀ, 16, 221.1 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
TĀ, 17, 3.1 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
TĀ, 17, 71.2 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ //
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 82.2 dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu //
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 17, 101.2 pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam //
TĀ, 18, 4.1 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
TĀ, 19, 19.1 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
TĀ, 21, 39.2 vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam //
TĀ, 26, 70.2 ṛte 'nyatsvayamaśnīyādagādhe 'mbhasyatha kṣipet //