Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 14, 23.2 vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ //
MBh, 1, 37, 26.1 teneha kṣudhitenādya śrāntena ca tapasvinā /
MBh, 1, 45, 23.2 kṣudhitaḥ sa mahāraṇye dadarśa munim antike //
MBh, 1, 55, 21.22 tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ /
MBh, 1, 145, 7.14 iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ //
MBh, 1, 166, 21.2 yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā //
MBh, 1, 166, 30.2 tasmai prādād brāhmaṇāya kṣudhitāya tapasvine //
MBh, 1, 222, 8.1 yadā sa bhakṣitastena kṣudhitena patatriṇā /
MBh, 3, 2, 53.2 tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam //
MBh, 3, 60, 11.1 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ /
MBh, 3, 72, 28.2 bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam //
MBh, 3, 113, 16.1 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān ghoṣān samāsāditavān samṛddhān /
MBh, 3, 175, 16.1 sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam /
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 186, 57.1 tatas tānyalpasārāṇi sattvāni kṣudhitāni ca /
MBh, 3, 197, 20.2 sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā //
MBh, 3, 246, 15.1 prādāt sa tapasopāttaṃ kṣudhitāyātithivratī /
MBh, 5, 104, 9.2 bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha //
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 29, 20.1 vividhāni ca rakṣāṃsi kṣudhitānyarjunaṃ prati /
MBh, 9, 42, 15.1 vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt /
MBh, 10, 17, 16.1 tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim /
MBh, 12, 10, 13.1 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā /
MBh, 12, 83, 52.2 tasya me rocase rājan kṣudhitasyeva bhojanam //
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 136, 163.1 jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te /
MBh, 12, 136, 167.1 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca /
MBh, 12, 139, 24.2 babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam //
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 139, 67.2 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai /
MBh, 12, 165, 25.2 nyaṣīdacca pariśrāntaḥ klāntaśca kṣudhitaśca ha //
MBh, 13, 52, 37.1 tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau /
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 55, 19.1 kṣudhito mām asūyethāḥ śramād veti narādhipa /
MBh, 13, 65, 55.1 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa /
MBh, 14, 56, 5.3 na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai //
MBh, 14, 90, 22.2 kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ //