Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 35, 14.1 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 64, 7.1 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ /
Rām, Ay, 16, 6.1 ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram /
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ay, 106, 4.1 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām /
Rām, Ki, 9, 12.2 mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ //
Rām, Ki, 65, 24.1 saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati /
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Yu, 41, 4.2 tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ //
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 51, 28.1 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 96, 15.2 śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ //
Rām, Yu, 96, 16.1 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ /
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //