Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 73, 11.1 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki /
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 179, 6.1 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ /
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 221, 31.1 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā /
MBh, 5, 129, 15.1 cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe /
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 6, 1, 23.2 kurukṣetre sthite yatte sāgarakṣubhitopame //
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 78, 2.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava /
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 54, 5.1 cukṣubhuśca mahārāja sāgarā makarālayāḥ /
MBh, 7, 63, 31.2 droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam //
MBh, 7, 78, 39.2 jayadrathasya goptārastataḥ kṣubdhāḥ sahānugāḥ //
MBh, 7, 107, 23.2 akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ //
MBh, 7, 131, 69.2 prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe //
MBh, 7, 145, 5.2 vātoddhūtau kṣubdhasattvau bhairavau sāgarāviva //
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 7, 163, 44.2 vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ //
MBh, 7, 167, 2.1 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ /
MBh, 8, 39, 28.2 cukṣubhe bharataśreṣṭha timineva nadīmukham //
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 9, 7, 12.1 tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam /
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 9, 54, 31.1 prajāsaṃharaṇe kṣubdhau samudrāviva dustarau /
MBh, 9, 57, 25.2 kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ //
MBh, 12, 139, 2.1 maryādāsu prabhinnāsu kṣubhite dharmaniścaye /
MBh, 12, 139, 67.3 aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm //
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 160, 39.2 tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 320, 6.2 hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā //
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 13, 145, 14.1 āpaścukṣubhire caiva cakampe ca vasuṃdharā /
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //