Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 4, 158.1 khyāto gandhābhrayogo'yaṃ śreṣṭhaścāraṇakarmaṇi /
ĀK, 1, 4, 245.1 pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 299.1 tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 301.1 tārabījamidaṃ khyātaṃ pārade tacca jārayet /
ĀK, 1, 4, 320.2 tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham //
ĀK, 1, 10, 8.2 siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi //
ĀK, 1, 10, 39.2 hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane //
ĀK, 1, 12, 52.1 khyātā hastiśironāmnā khyātā hastiśileti sā /
ĀK, 1, 12, 52.1 khyātā hastiśironāmnā khyātā hastiśileti sā /
ĀK, 1, 12, 159.2 śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā //
ĀK, 1, 12, 165.2 tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ //
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 15, 259.1 tadā prabhṛti lokeṣu khyātā sā cendravallikā /
ĀK, 1, 15, 421.2 siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ //
ĀK, 1, 15, 523.2 pratipede ca tannāmnā khyātā somalatā bhuvi //
ĀK, 1, 15, 530.2 divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam //
ĀK, 1, 19, 114.2 īṣadamlamiti khyātaṃ pānakaṃ taddhitaṃkaram //
ĀK, 1, 19, 117.1 pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ /
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 1, 20, 55.2 etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam //
ĀK, 1, 20, 103.1 eṣā khyātā mahāmudrā malasaṃśodhanī varā /
ĀK, 1, 20, 172.2 ājñācakramiti khyātaṃ pare vyomni nirāmaye //
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 23, 182.2 yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā //
ĀK, 1, 23, 337.1 tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye /
ĀK, 2, 1, 9.1 ete uparasāḥ khyātā rasarājasya karmaṇi /
ĀK, 2, 1, 241.2 śreṣṭhau siddharasau khyātau dehalohakarau parau //
ĀK, 2, 1, 352.1 rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
ĀK, 2, 5, 64.1 yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam /
ĀK, 2, 8, 42.2 puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ //