Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 26.2 smṛtvā jagāda ca munīnprati devaścaturmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 4.2 jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 54, 20.2 parityajya tadā krodhaṃ munibhāvājjagāda ha //
SkPur (Rkh), Revākhaṇḍa, 54, 21.2 udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā /
SkPur (Rkh), Revākhaṇḍa, 56, 78.1 bhāryāyā vacanaṃ śrutvā śabarastāṃ jagāda ha /
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 118, 31.1 nikṣipya bhagavāndevaḥ punaranyajjagāda ha /
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 133, 14.1 jagādāśu tato vāyuḥ praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 218, 40.2 taṃ kṣamasveti jagadus tataḥ sa virarāma ha //
SkPur (Rkh), Revākhaṇḍa, 227, 56.2 sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /