Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 5, 459.1 śrutvaitadgāḍhasaṃrambho jagāda dhṛtarāṣṭrajaḥ /
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 33.3 matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ //
BhāMañj, 6, 37.1 taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ /
BhāMañj, 6, 67.1 iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ /
BhāMañj, 6, 133.1 ityuktavati kaunteye jagāda madhusūdanaḥ /
BhāMañj, 6, 436.2 jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ //
BhāMañj, 6, 494.1 vaikartanastadākarṇya jagāda vinatānanaḥ /
BhāMañj, 7, 137.1 śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ /
BhāMañj, 7, 139.1 ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
BhāMañj, 7, 230.1 ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
BhāMañj, 7, 309.1 ityukte kururājena bhāradvājo jagāda tam /
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 422.1 ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ /
BhāMañj, 7, 470.2 jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ //
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 7, 750.2 jagāda dharmatanayaṃ śvasannanuśayākulaḥ /
BhāMañj, 7, 760.1 ityuktavati śaineye jagāda drupadātmajaḥ /
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 90.1 iti karṇena gadite madrarājo 'pyabhāṣata /
BhāMañj, 13, 73.2 śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva //
BhāMañj, 13, 112.1 janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ /
BhāMañj, 13, 211.1 dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 258.2 tato jagāda gāṅgeyaḥ praṇamya manasā harim //
BhāMañj, 13, 331.2 āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ /
BhāMañj, 13, 389.2 vibhraṣṭena purā pṛṣṭo jagāda nayakovidaḥ //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 482.2 prahlādavakrānnirgatya jagāda kamalā svayam //
BhāMañj, 13, 560.2 vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām //
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 614.2 pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ //
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 638.2 gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ //
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 869.1 iti pṛṣṭaḥ surendreṇa jagāda kamalodbhavaḥ /
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
BhāMañj, 13, 1226.2 baddhvā taṃ sarpamādāya jagādābhyetya gautamīm //
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1452.2 jagāda pañcacūlākhyā yathārthaṃ śāpakampitā //
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
BhāMañj, 13, 1521.2 tuṣṭaścirānmunivaro rathānmuktvā jagāda tau //
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 137.2 tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ //
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
BhāMañj, 17, 18.2 punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ //
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 19, 5.2 jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum //
BhāMañj, 19, 24.1 iti kṣitibhujādiṣṭā jagāda jagatī natā /