Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 55.1 praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
KSS, 1, 2, 6.2 kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare //
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 3, 21.1 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
KSS, 1, 5, 71.1 tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
KSS, 1, 5, 135.2 tato vararuciḥ kiṃcidvihasyeva jagāda tam //
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 7, 47.2 kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ //
KSS, 1, 7, 73.2 upādhyāyena sā jñātā na mayeti jagāda saḥ //
KSS, 1, 7, 78.2 janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ //
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 2, 1, 79.2 kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā //
KSS, 2, 1, 86.2 kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam //
KSS, 2, 2, 2.2 sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ //
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 95.2 astīti gatvā jagade kañcukī bāhuśālinā //
KSS, 2, 3, 28.1 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
KSS, 2, 3, 58.1 ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
KSS, 2, 3, 71.2 aṅgārako 'patadbhūmau niryajjīvo jagāda ca //
KSS, 2, 4, 91.1 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
KSS, 2, 4, 99.1 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
KSS, 2, 5, 52.2 sā jagāda kathā kācittvayā me varṇyatāmiti //
KSS, 2, 5, 100.1 tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
KSS, 2, 5, 114.1 jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā /
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 2, 6, 50.2 tacchrutvaiva sa tāṃ bālo jagādāparamātaram //
KSS, 2, 6, 73.2 sa cāgatyāgrato rājñīṃ hasanniti jagāda tām //
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 1, 77.2 abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ //
KSS, 3, 1, 95.2 jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ //
KSS, 3, 1, 100.2 iti dūtamukhenātha tamariṃ jagaduśca te //
KSS, 3, 2, 111.2 iti vāsavadattā ca jagāda rudatī muhuḥ //
KSS, 3, 2, 114.2 iti padmāvatī tatra jagādāmatsarāśayā //
KSS, 3, 3, 58.2 jagāda bhadra vijñāpyastāto 'mbā ca girā mama //
KSS, 3, 3, 99.1 sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
KSS, 3, 4, 20.2 iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā //
KSS, 3, 4, 58.1 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
KSS, 3, 4, 98.2 taṃ jagādāśvajātijño rājā varaturaṃgamam //
KSS, 3, 4, 162.2 pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā //
KSS, 3, 4, 180.1 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
KSS, 3, 4, 187.1 iti tenoditā bālā bibhyatī sā jagāda tam /
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
KSS, 3, 4, 274.2 evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam //
KSS, 3, 4, 297.1 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
KSS, 3, 4, 347.2 smṛtamātrāgataṃ taṃ ca jagāda racitānatim //
KSS, 3, 6, 64.1 kaṃ darpayāmīti madājjātamātro jagāda ca /
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 3, 6, 201.1 prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 135.2 sā brāhmaṇī piṅgalikā jagade pārśvavartinī //
KSS, 4, 2, 43.2 jīmūtaketur apyevaṃ jagāda kṛtaniścayaḥ //
KSS, 4, 2, 52.1 tacchrutvaiva sa jīmūtavāhano 'pi jagāda tam /
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 191.2 sa caivam atha śakreṇa gadito jñātavastunā //
KSS, 4, 2, 194.1 varaprabhāvabhītāṃś ca mugdhān ārājjagāda tān /
KSS, 4, 2, 241.2 vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ //
KSS, 5, 1, 23.2 vijanopasthitāṃ devīṃ jagāda kanakaprabhām //
KSS, 5, 1, 47.1 anyedyurāsthānagato jagāda sa ca pārśvagān /
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 1, 220.2 nāmagrāhaṃ samāhūya sa jagādopari sthitān //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
KSS, 5, 2, 82.2 śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam //
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 2, 184.2 iti kṣaṇācca jagade sa dūrād ekayā striyā //
KSS, 5, 2, 189.2 saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām //
KSS, 5, 2, 195.1 tatastasmai jagādaivam ā mūlāt sā manīṣitam /
KSS, 5, 2, 210.1 tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
KSS, 5, 2, 253.2 dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam //
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 162.1 evam uktavatīm eva śaktidevo jagāda tām /
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 201.1 tatastaṃ sa jagādaivaṃ devadattaṃ mahāvratī /
KSS, 5, 3, 215.1 jagāda ca mahābhāga sutā yakṣapateraham /
KSS, 5, 3, 219.2 so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī //
KSS, 5, 3, 249.1 jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /
KSS, 5, 3, 252.1 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
KSS, 5, 3, 274.2 vāsagṛhāntaḥ prāptaścandraprabhayā tayā jagade //
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
KSS, 6, 1, 75.2 rājñe kaliṅgadattāya so 'pi prīto jagāda tām //
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 1, 140.2 kathāntare prasaṅgena mantriṇā jagade nṛpaḥ //
KSS, 6, 2, 14.2 śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduśca paricchadam //
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ /
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /