Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Devīmāhātmya
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 5, 22, 6.1 takman vyāla vi gada vyaṅga bhūri yāvaya /
Buddhacarita
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
BCar, 5, 24.2 iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda //
BCar, 6, 42.2 svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ //
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
BCar, 8, 51.2 vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca //
BCar, 11, 1.2 svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda //
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
Mahābhārata
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 1, 176, 33.4 vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam //
MBh, 1, 178, 17.7 dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 192, 7.34 saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ /
MBh, 2, 46, 32.1 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa /
MBh, 2, 48, 1.2 dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha /
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 3, 64, 9.2 sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha //
MBh, 3, 85, 2.2 diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa //
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 196, 14.3 tattvena bharataśreṣṭha gadatas tan nibodha me //
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 3, 256, 10.2 jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu //
MBh, 3, 277, 34.2 tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu //
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 5, 158, 5.2 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha //
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 10, 37.1 ata ūrdhvaṃ janapadānnibodha gadato mama /
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 100, 26.3 ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam //
MBh, 7, 133, 53.3 atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija //
MBh, 8, 26, 41.1 sa śalyam ābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā /
MBh, 8, 26, 61.2 avahasad avamanya vīryavān pratiṣiṣidhe ca jagāda cottaram //
MBh, 12, 1, 40.2 sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ //
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 161, 4.2 jagāda viduro vākyaṃ dharmaśāstram anusmaran //
MBh, 12, 161, 20.2 nakulaḥ sahadevaśca vākyaṃ jagadatuḥ param //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 248, 19.2 jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 66, 3.3 gadatastanmamādyeha śṛṇu satyaparākrama /
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
MBh, 13, 73, 13.3 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira //
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 16, 17.2 śṛṇuṣvāvahito bhūtvā gadato mama mādhava //
MBh, 14, 25, 2.2 śṛṇu me gadato bhadre rahasyam idam uttamam //
MBh, 14, 30, 29.1 vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha /
MBh, 14, 31, 6.2 jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha //
MBh, 14, 35, 29.1 gadatastaṃ mamādyeha panthānaṃ durvidaṃ param /
MBh, 14, 52, 4.2 bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu //
MBh, 14, 59, 7.1 prādhānyatastu gadataḥ samāsenaiva me śṛṇu /
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 27, 3.1 asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu /
Manusmṛti
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
Rāmāyaṇa
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Ay, 32, 1.2 sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ //
Rām, Ār, 67, 18.2 idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ //
Rām, Ki, 57, 9.1 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā /
Rām, Su, 28, 44.2 madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān //
Rām, Su, 56, 77.1 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām /
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Rām, Yu, 10, 6.2 pāśahastānnarān dṛṣṭvā śṛṇu tān gadato mama //
Rām, Yu, 37, 21.2 vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda //
Rām, Utt, 43, 8.2 śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha //
Rām, Utt, 43, 17.2 āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha //
Saundarānanda
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
SaundĀ, 4, 37.1 ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda /
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 6, 20.1 ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda /
SaundĀ, 8, 9.1 sa jagāda tataścikīrṣitaṃ ghananiśvāsagṛhītamantarā /
SaundĀ, 10, 2.2 sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya //
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 17, 62.2 praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda //
Amaruśataka
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 44.1 kuryād añjanayogau vā ślokārdhagaditāvimau /
AHS, Utt., 16, 61.1 parasparam asaṃkīrṇāḥ kārtsnyena gaditā gadāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 267.2 tān atidrutayā gatyā jagāma ca jagāda ca //
Daśakumāracarita
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 102.0 kathaya iti snehaniryantraṇaṃ śanairagādīt //
DKCar, 2, 8, 2.0 sa ca trāsagadgadamagadat mahābhāga kliṣṭasya me kriyatāmārya sāhāyyakam //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
Harivaṃśa
HV, 7, 24.1 atha putrān imāṃs tasya nibodha gadato mama /
Kirātārjunīya
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 15, 7.2 senānyā te jagadire kiṃcidāyastacetasā //
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
Kūrmapurāṇa
KūPur, 1, 7, 30.2 sthānābhimāninaḥ sarvān gadatastān nibodhata //
KūPur, 1, 16, 61.2 jagāda daityaṃ jagadantarātmā pātālamūlaṃ praviśeti bhūyaḥ //
KūPur, 2, 12, 3.2 samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama //
KūPur, 2, 18, 2.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
KūPur, 2, 44, 1.3 prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama //
KūPur, 2, 44, 68.3 kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
Liṅgapurāṇa
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 68, 1.3 saṃkṣepeṇānupūrvyācca gadato me nibodhata //
LiPur, 1, 70, 182.1 devānṛṣīṃś ca mahato gadatastān nibodhata /
LiPur, 2, 5, 127.1 parvato 'pi tathā prāha tasyāpyevaṃ jagāda saḥ /
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
Matsyapurāṇa
MPur, 1, 10.3 mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
MPur, 19, 1.3 gacchanti pitṛlokasthānprāpakaḥ ko 'tra gadyate //
MPur, 21, 27.2 gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha //
MPur, 23, 13.2 tenauṣadhīśaḥ somo 'bhūddvijeśaścāpi gadyate //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 43, 5.3 vistareṇānupūrvyā ca gadato me nibodhata //
MPur, 53, 7.2 śrutvā jagāda ca munīnprati devāṃścaturmukhaḥ //
MPur, 53, 43.2 sahasrāṇi śataṃ caikamiti martyeṣu gadyate //
MPur, 128, 35.2 tapanastejaso yogādāditya iti gadyate //
MPur, 138, 52.2 raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim //
MPur, 171, 23.2 tato jagāda tripadāṃ gāyatrīṃ vedapūjitām //
Nāṭyaśāstra
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
Suśrutasaṃhitā
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Viṣṇupurāṇa
ViPur, 1, 12, 44.2 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 2, 4.2 maitreya śrūyatām etat saṃkṣepād gadato mama /
ViPur, 2, 7, 18.2 svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ //
ViPur, 2, 13, 10.1 nānyajjagāda maitreya kiṃcitsvapnāntareṣvapi /
ViPur, 2, 14, 21.2 paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama //
ViPur, 3, 9, 24.2 tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi //
ViPur, 3, 17, 8.1 mayāpi tasya gadataḥ śrutametanmahātmanaḥ /
ViPur, 4, 24, 121.2 nikhilo gadituṃ śakyo naiva janmaśatair api //
ViPur, 5, 34, 3.2 gadato mama viprarṣe śrūyatāmidamādarāt /
ViPur, 6, 2, 1.3 tacchrūyatāṃ mahābhāga gadato mama tattvataḥ //
ViPur, 6, 3, 13.1 tasya svarūpam atyugraṃ maitreya gadato mama /
ViPur, 6, 5, 63.2 tad etacchrūyatām atra saṃbandhe gadato mama //
ViPur, 6, 7, 27.2 yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
ViPur, 6, 7, 98.2 narendra gadituṃ śakyam api vijñeyavedibhiḥ //
ViPur, 6, 8, 2.2 vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā //
Acintyastava
Acintyastava, 1, 1.1 pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 10, 31.1 evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
BhāgPur, 1, 12, 3.1 tadidaṃ śrotum icchāmo gadituṃ yadi manyase /
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 9, 6.1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
BhāgPur, 2, 9, 30.3 sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā //
BhāgPur, 3, 1, 9.1 yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ /
BhāgPur, 3, 6, 11.2 nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu //
BhāgPur, 3, 8, 8.2 jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca //
BhāgPur, 3, 16, 1.3 pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ //
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 3, 18, 21.2 vilakṣya daityaṃ bhagavān sahasraṇīr jagāda nārāyaṇam ādisūkaram //
BhāgPur, 4, 1, 10.2 tatsambandhi śrutaprāyaṃ bhavatā gadato mama //
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
BhāgPur, 4, 25, 9.2 purañjanasya caritaṃ nibodha gadato mama //
BhāgPur, 8, 6, 16.3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān //
Bhāratamañjarī
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 5, 459.1 śrutvaitadgāḍhasaṃrambho jagāda dhṛtarāṣṭrajaḥ /
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 33.3 matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ //
BhāMañj, 6, 37.1 taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ /
BhāMañj, 6, 67.1 iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ /
BhāMañj, 6, 133.1 ityuktavati kaunteye jagāda madhusūdanaḥ /
BhāMañj, 6, 436.2 jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ //
BhāMañj, 6, 494.1 vaikartanastadākarṇya jagāda vinatānanaḥ /
BhāMañj, 7, 137.1 śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ /
BhāMañj, 7, 139.1 ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
BhāMañj, 7, 230.1 ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ /
BhāMañj, 7, 309.1 ityukte kururājena bhāradvājo jagāda tam /
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 422.1 ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ /
BhāMañj, 7, 470.2 jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ //
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 7, 750.2 jagāda dharmatanayaṃ śvasannanuśayākulaḥ /
BhāMañj, 7, 760.1 ityuktavati śaineye jagāda drupadātmajaḥ /
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 90.1 iti karṇena gadite madrarājo 'pyabhāṣata /
BhāMañj, 13, 73.2 śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva //
BhāMañj, 13, 112.1 janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ /
BhāMañj, 13, 211.1 dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 258.2 tato jagāda gāṅgeyaḥ praṇamya manasā harim //
BhāMañj, 13, 331.2 āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ /
BhāMañj, 13, 389.2 vibhraṣṭena purā pṛṣṭo jagāda nayakovidaḥ //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 482.2 prahlādavakrānnirgatya jagāda kamalā svayam //
BhāMañj, 13, 560.2 vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām //
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 614.2 pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ //
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 638.2 gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ //
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 869.1 iti pṛṣṭaḥ surendreṇa jagāda kamalodbhavaḥ /
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
BhāMañj, 13, 1226.2 baddhvā taṃ sarpamādāya jagādābhyetya gautamīm //
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1452.2 jagāda pañcacūlākhyā yathārthaṃ śāpakampitā //
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
BhāMañj, 13, 1521.2 tuṣṭaścirānmunivaro rathānmuktvā jagāda tau //
BhāMañj, 13, 1556.2 sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ //
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 137.2 tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ //
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
BhāMañj, 17, 18.2 punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ //
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 19, 5.2 jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum //
BhāMañj, 19, 24.1 iti kṣitibhujādiṣṭā jagāda jagatī natā /
Garuḍapurāṇa
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
Gītagovinda
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
Kathāsaritsāgara
KSS, 1, 1, 55.1 praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
KSS, 1, 2, 6.2 kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare //
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 3, 21.1 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
KSS, 1, 5, 71.1 tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
KSS, 1, 5, 135.2 tato vararuciḥ kiṃcidvihasyeva jagāda tam //
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 7, 47.2 kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ //
KSS, 1, 7, 73.2 upādhyāyena sā jñātā na mayeti jagāda saḥ //
KSS, 1, 7, 78.2 janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ //
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 2, 1, 79.2 kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā //
KSS, 2, 1, 86.2 kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam //
KSS, 2, 2, 2.2 sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ //
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 95.2 astīti gatvā jagade kañcukī bāhuśālinā //
KSS, 2, 3, 28.1 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
KSS, 2, 3, 58.1 ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
KSS, 2, 3, 71.2 aṅgārako 'patadbhūmau niryajjīvo jagāda ca //
KSS, 2, 4, 91.1 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
KSS, 2, 4, 99.1 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
KSS, 2, 5, 52.2 sā jagāda kathā kācittvayā me varṇyatāmiti //
KSS, 2, 5, 100.1 tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
KSS, 2, 5, 114.1 jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā /
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 2, 6, 50.2 tacchrutvaiva sa tāṃ bālo jagādāparamātaram //
KSS, 2, 6, 73.2 sa cāgatyāgrato rājñīṃ hasanniti jagāda tām //
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 1, 77.2 abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ //
KSS, 3, 1, 95.2 jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ //
KSS, 3, 1, 100.2 iti dūtamukhenātha tamariṃ jagaduśca te //
KSS, 3, 2, 111.2 iti vāsavadattā ca jagāda rudatī muhuḥ //
KSS, 3, 2, 114.2 iti padmāvatī tatra jagādāmatsarāśayā //
KSS, 3, 3, 58.2 jagāda bhadra vijñāpyastāto 'mbā ca girā mama //
KSS, 3, 3, 99.1 sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
KSS, 3, 4, 20.2 iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā //
KSS, 3, 4, 58.1 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
KSS, 3, 4, 98.2 taṃ jagādāśvajātijño rājā varaturaṃgamam //
KSS, 3, 4, 162.2 pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā //
KSS, 3, 4, 180.1 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
KSS, 3, 4, 187.1 iti tenoditā bālā bibhyatī sā jagāda tam /
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
KSS, 3, 4, 274.2 evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam //
KSS, 3, 4, 297.1 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
KSS, 3, 4, 347.2 smṛtamātrāgataṃ taṃ ca jagāda racitānatim //
KSS, 3, 6, 64.1 kaṃ darpayāmīti madājjātamātro jagāda ca /
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 3, 6, 201.1 prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 135.2 sā brāhmaṇī piṅgalikā jagade pārśvavartinī //
KSS, 4, 2, 43.2 jīmūtaketur apyevaṃ jagāda kṛtaniścayaḥ //
KSS, 4, 2, 52.1 tacchrutvaiva sa jīmūtavāhano 'pi jagāda tam /
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 191.2 sa caivam atha śakreṇa gadito jñātavastunā //
KSS, 4, 2, 194.1 varaprabhāvabhītāṃś ca mugdhān ārājjagāda tān /
KSS, 4, 2, 241.2 vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ //
KSS, 5, 1, 23.2 vijanopasthitāṃ devīṃ jagāda kanakaprabhām //
KSS, 5, 1, 47.1 anyedyurāsthānagato jagāda sa ca pārśvagān /
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 1, 220.2 nāmagrāhaṃ samāhūya sa jagādopari sthitān //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
KSS, 5, 2, 82.2 śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam //
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 2, 184.2 iti kṣaṇācca jagade sa dūrād ekayā striyā //
KSS, 5, 2, 189.2 saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām //
KSS, 5, 2, 195.1 tatastasmai jagādaivam ā mūlāt sā manīṣitam /
KSS, 5, 2, 210.1 tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
KSS, 5, 2, 253.2 dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam //
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 162.1 evam uktavatīm eva śaktidevo jagāda tām /
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 201.1 tatastaṃ sa jagādaivaṃ devadattaṃ mahāvratī /
KSS, 5, 3, 215.1 jagāda ca mahābhāga sutā yakṣapateraham /
KSS, 5, 3, 219.2 so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī //
KSS, 5, 3, 249.1 jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /
KSS, 5, 3, 252.1 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
KSS, 5, 3, 274.2 vāsagṛhāntaḥ prāptaścandraprabhayā tayā jagade //
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
KSS, 6, 1, 75.2 rājñe kaliṅgadattāya so 'pi prīto jagāda tām //
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 1, 140.2 kathāntare prasaṅgena mantriṇā jagade nṛpaḥ //
KSS, 6, 2, 14.2 śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduśca paricchadam //
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ /
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /
Kālikāpurāṇa
KālPur, 52, 9.2 jagāda sa mahādevaḥ śṛṇutaṃ mantrakalpakau //
KālPur, 55, 33.2 yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate //
Rasahṛdayatantra
RHT, 5, 33.1 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
Rasaratnasamuccaya
RRS, 2, 122.2 rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //
Rasaratnākara
RRĀ, Ras.kh., 4, 15.1 amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
RRĀ, Ras.kh., 7, 72.5 nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ //
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 16, 121.2 dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //
Rasendracintāmaṇi
RCint, 1, 12.3 dvau prakārau tato devo jagāda paramaḥ śivaḥ /
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
Rasendracūḍāmaṇi
RCūM, 10, 74.2 rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //
Rasārṇava
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
Rājanighaṇṭu
RājNigh, 2, 12.2 dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.2 pārado gadito yasmāt parārthaṃ sādhakottamaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
Skandapurāṇa
SkPur, 7, 24.2 mahākapālaṃ tat tasmāt triṣu lokeṣu gadyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 7.0 trijagati trailokye gaditāni kathitāni //
Tantrāloka
TĀ, 20, 10.1 nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate /
Ānandakanda
ĀK, 1, 10, 107.1 ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ /
ĀK, 1, 23, 4.2 śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ //
Śukasaptati
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 6, 12.1 sā ca patimukhāt śrutvā sakhīpurī jagāda /
Śusa, 7, 6.1 tataḥ sa brāhmaṇa ūrdhvabāhurjagāda tavāham atithirdhanārthī /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 11, 23.6 āgataṃ ca patiṃ jagāda asya viṣūcikā upapannā /
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 17, 4.2 tenopāyaścintitaḥ śambalo śambalīti jagāda /
Bhāvaprakāśa
BhPr, 7, 3, 82.2 śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //
BhPr, 7, 3, 126.0 dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //
Devīmāhātmya
Devīmāhātmya, 1, 1.3 niśāmaya tadutpattiṃ vistarād gadato mama //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 34.2 vināyakas tava suta iti sarvaṃ jagāda ha //
GokPurS, 11, 47.2 kaśyapādyair munivarair gaditaṃ tatra vai śrutam //
Haribhaktivilāsa
HBhVil, 2, 231.2 tad aśakyaṃ tu gaditum api varṣaśatair api //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 18.0 svarṇajāraṇamidaṃ gaditam //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.4 cuṃ gaditvā nvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye /
Rasakāmadhenu
RKDh, 1, 1, 149.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
Rasasaṃketakalikā
RSK, 5, 23.2 śrīnāgārjunagaditā guṭikā mṛtasaṃjīvanīkhyātā //
Rasataraṅgiṇī
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 26.2 smṛtvā jagāda ca munīnprati devaścaturmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 4.2 jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 54, 20.2 parityajya tadā krodhaṃ munibhāvājjagāda ha //
SkPur (Rkh), Revākhaṇḍa, 54, 21.2 udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā /
SkPur (Rkh), Revākhaṇḍa, 56, 78.1 bhāryāyā vacanaṃ śrutvā śabarastāṃ jagāda ha /
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 118, 31.1 nikṣipya bhagavāndevaḥ punaranyajjagāda ha /
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 133, 14.1 jagādāśu tato vāyuḥ praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 218, 40.2 taṃ kṣamasveti jagadus tataḥ sa virarāma ha //
SkPur (Rkh), Revākhaṇḍa, 227, 56.2 sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
Sātvatatantra
SātT, 1, 43.1 eṣām aṃśāvatārān me nibodha gadato mama /
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
SātT, 9, 23.2 mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.18 kāmināṃ prītijanakaṃ kiṃcit tad api gadyate //