Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 48.2 dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta //
TĀ, 1, 134.2 so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 253.2 prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā //
TĀ, 1, 278.2 vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ //
TĀ, 1, 287.2 dvitīyasmin prakaraṇe gatopāyatvabheditā //
TĀ, 3, 43.1 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasmin pratibimbitastathā /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 96.2 ta evonmeṣayoge 'pi punastanmayatāṃ gate //
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 155.2 vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //
TĀ, 3, 182.1 catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt /
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 3, 207.2 tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
TĀ, 4, 37.1 guruśāstragate sattve 'sattve cātra vibhedakam /
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 202.2 udrecayanto gacchanti homakarmanimittatām //
TĀ, 4, 212.1 atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 6, 12.2 antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ //
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
TĀ, 6, 196.2 daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 8, 57.1 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
TĀ, 8, 156.1 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
TĀ, 8, 194.2 tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ //
TĀ, 8, 201.1 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
TĀ, 8, 232.2 etāni bhaktiyogaprāṇatyāgādigamyāni //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 41.1 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
TĀ, 11, 43.1 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
TĀ, 11, 57.1 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
TĀ, 11, 61.1 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /
TĀ, 12, 19.2 dhīkarmākṣagatā devīrniṣiddhaireva tarpayet //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 24.1 praviśyānyena niḥsṛtya kumbhasthe karkarīgate /
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 136.2 dharāpadān navapadīṃ mātṛkāmālinīgatām //
TĀ, 16, 184.1 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
TĀ, 16, 232.2 ityādinā tattvagatakramanyāsa udīritaḥ //
TĀ, 17, 32.1 śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā /
TĀ, 17, 81.1 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
TĀ, 17, 89.2 ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ //
TĀ, 19, 19.1 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
TĀ, 21, 6.2 gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ //
TĀ, 26, 45.1 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /