Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 2, 1, 36.1 svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ /
NāSmṛ, 2, 1, 37.2 rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ //
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 175.2 sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati //
NāSmṛ, 2, 1, 183.2 dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 11, 22.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
NāSmṛ, 2, 12, 36.2 dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ //
NāSmṛ, 2, 12, 74.1 āsām anyatamāṃ gatvā gurutalpaga ucyate /
NāSmṛ, 2, 12, 77.2 gamyāḥ syur ānulomyena striyo na pratilomataḥ //
NāSmṛ, 2, 12, 78.2 gamyā api hi nopeyās tāś ced anyaparigrahāḥ //
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 12, 86.2 tatas tadvacanād gacched anuśiṣya striyā saha //
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ /
NāSmṛ, 2, 18, 28.1 dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ /
NāSmṛ, 2, 18, 34.1 agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ /
NāSmṛ, 2, 19, 53.1 rājā stenena gantavyo muktakeśena dhāvatā /
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //