Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 11.1 kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 4, 46.2 mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 5, 29.1 vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RRĀ, R.kh., 6, 5.1 nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
RRĀ, R.kh., 9, 58.2 ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, Ras.kh., 3, 71.2 vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 145.1 andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, Ras.kh., 3, 151.1 divyatejā mahākāyaḥ khecaratvena gacchati /
RRĀ, Ras.kh., 3, 160.1 tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
RRĀ, Ras.kh., 3, 180.1 andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā /
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 5, 39.2 māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet //
RRĀ, Ras.kh., 5, 57.2 nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam //
RRĀ, Ras.kh., 6, 45.2 kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet //
RRĀ, Ras.kh., 7, 11.2 naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati //
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, Ras.kh., 8, 21.1 pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
RRĀ, Ras.kh., 8, 32.1 gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ /
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, Ras.kh., 8, 49.2 tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam //
RRĀ, Ras.kh., 8, 81.1 tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ /
RRĀ, Ras.kh., 8, 82.1 yojanatritayaṃ gacchedekākī nirvikalpakaḥ /
RRĀ, Ras.kh., 8, 93.2 gaccheduttaradigbhāge tatsaro yojanārdhakam //
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 105.1 tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
RRĀ, Ras.kh., 8, 113.1 dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgam /
RRĀ, Ras.kh., 8, 116.1 tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ /
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, Ras.kh., 8, 147.2 tasya pūrvottare pārśve gacchedrājapathena tu //
RRĀ, Ras.kh., 8, 174.2 gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
RRĀ, V.kh., 2, 22.1 kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /
RRĀ, V.kh., 2, 34.2 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 3, 36.2 tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 3, 47.2 mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 3, 65.1 saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /
RRĀ, V.kh., 4, 11.1 koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /
RRĀ, V.kh., 4, 64.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 79.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 112.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 127.2 aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //
RRĀ, V.kh., 4, 132.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 144.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 5, 11.1 aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /
RRĀ, V.kh., 5, 26.1 andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /
RRĀ, V.kh., 6, 5.2 punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //
RRĀ, V.kh., 6, 13.2 andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 6, 44.2 māṣapiṣṭapralepena yathā dhūmo na gacchati //
RRĀ, V.kh., 6, 60.2 aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //
RRĀ, V.kh., 6, 81.2 andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //
RRĀ, V.kh., 6, 94.2 chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //
RRĀ, V.kh., 6, 96.2 andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 6, 109.1 svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 48.1 candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 49.1 tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 55.1 chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 120.2 aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 54.1 aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 84.1 vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /
RRĀ, V.kh., 8, 91.2 madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //
RRĀ, V.kh., 8, 93.2 tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //
RRĀ, V.kh., 8, 98.2 dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 26.1 vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /
RRĀ, V.kh., 9, 30.2 dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 37.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 64.2 liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 77.2 samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 79.2 aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //
RRĀ, V.kh., 9, 102.1 vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
RRĀ, V.kh., 9, 105.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 109.2 kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //
RRĀ, V.kh., 9, 127.1 etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
RRĀ, V.kh., 10, 33.2 dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //
RRĀ, V.kh., 12, 20.2 vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 24.0 aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //
RRĀ, V.kh., 13, 27.0 mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //
RRĀ, V.kh., 13, 46.0 chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 94.2 aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 98.2 pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 15, 51.1 mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
RRĀ, V.kh., 15, 62.1 kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /
RRĀ, V.kh., 15, 64.2 tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 16, 29.1 dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 35.1 caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
RRĀ, V.kh., 16, 55.2 vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 17, 10.3 aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 17, 29.2 dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 18, 125.1 jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /
RRĀ, V.kh., 19, 8.1 kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 34.3 vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
RRĀ, V.kh., 20, 41.3 koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 46.2 khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //
RRĀ, V.kh., 20, 73.2 pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //
RRĀ, V.kh., 20, 101.2 mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //