Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 1.0 te caite doṣaguṇālaṃkārahānādāne śāstrādeva gantavye //
Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 48, 6.0 tā ubhayīr gataśriyaḥ prajātikāmasya saṃnirvapet //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 9, 8.0 tat tan nādṛtyaṃ yathaiva gatvā kāṣṭhām aparādhnuyāt tādṛk tat //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
AB, 4, 15, 7.0 gacchati vai vartamānena yatra kāmayate tat svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 27, 2.0 sarvān kāmān gacchati ya evaṃ veda //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 13, 8.0 tat savitur vareṇyaṃ doṣo āgād ity anucaro 'nto vai gatam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 10.0 doṣo āgād iti sāvitram anto vai gatam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 8.0 gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 28, 18.0 tam etam brahmaṇaḥ parimaram maitreyaḥ kauṣāravaḥ sutvane kairiśaye bhārgāyaṇāya rājñe provāca taṃ ha pañca rājānaḥ parimamrus tataḥ sutvā mahajjagāma //
Aitareyopaniṣad
AU, 2, 2, 1.1 tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā /
AU, 2, 2, 1.3 sāsyaitam ātmānam atra gataṃ bhāvayati //
AU, 2, 4, 1.2 athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti /
Atharvaprāyaścittāni
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 2, 5, 20.1 dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān /
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 6, 1, 5.2 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
AVPr, 6, 1, 20.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ /
AVPr, 6, 2, 1.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
AVPr, 6, 9, 1.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 7, 3.1 anavadyābhiḥ sam u jagma ābhir apsarābhir api gandharva āsu /
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 39, 1.1 agne gobhir na ā gahīndo rayyā sacasva naḥ /
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 59, 3.2 amuṃ tvaṃ tam ito gaccha yam ahaṃ dveṣmi pūruṣam //
AVP, 1, 60, 1.2 sapatni naśyatād ito dūraṃ gacchādhy okasaḥ //
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 84, 1.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
AVP, 1, 84, 2.1 yat te bhūmiṃ catuḥsraktiṃ mano jagāma dūrakam /
AVP, 1, 84, 3.1 yat te yamaṃ vaivasvataṃ mano jagāma dūrakam /
AVP, 1, 84, 4.1 yat te samudram arṇavaṃ mano jagāma dūrakam /
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 84, 6.1 yat te vāyum antarikṣaṃ mano jagāma dūrakam /
AVP, 1, 84, 7.1 yat te sūryaṃ yad uṣasaṃ mano jagāma dūrakam /
AVP, 1, 84, 8.1 yat te candraṃ nakṣatrāṇi mano jagāma dūrakam /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 1, 103, 4.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVP, 1, 106, 1.1 āyam agan saṃvatsaraḥ patir ekāṣṭake tava /
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 4, 4, 10.1 ayaṃ stuvāna āgamat taṃ smota prati haryata /
AVP, 4, 13, 5.2 girim enā ā veśaya tamāṃsi yatra gachāṃs tat pāpīr api pādaya //
AVP, 4, 24, 7.2 giriṃ gaccha dhūmaketo hṛṣe namāṃsi santu te //
AVP, 4, 26, 3.2 kuvit patidviṣo yatīr indreṇa saṃ gamāmahai //
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
AVP, 4, 38, 2.2 yau gachatho nṛcakṣasā babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 6, 9.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVP, 5, 12, 2.1 yoniṃ gaccha madhavāna yonyāṃ puruṣo bhava /
AVP, 5, 13, 1.1 śivaḥ śivābhir vayasvan saṃ gacchasva tanvā jātavedaḥ /
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 5, 18, 2.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVP, 5, 21, 8.2 śakambharasya muṣṭihā punar gacha mahāvṛṣān //
AVP, 5, 26, 4.1 śreṣṭho me rājā varuṇo havaṃ satyena gacchatu /
AVP, 10, 1, 5.3 durṇāmnīs tatra gacchata tatra sarvāḥ paretana //
AVP, 10, 5, 7.2 indreṇa jinvato maṇir ā māgan saha varcasā //
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 6.2 bhago nipadyamāneṣu prātar mā bhaga āgamat //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 12, 1, 5.2 śakambharasya muṣṭihā punar gaccha mahāvṛṣān //
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 2, 4.2 abhūd u prārthas takmā sa gamiṣyati balhikān //
AVP, 12, 2, 5.1 ado gaccha mūjavatas tato vā gha parastaram /
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 10, 7.1 vaśaṃ kṛṇvānā vaśinīyam āgan padaṃ kalyāṇy avapaśyamānā /
AVP, 12, 12, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 4.2 saṃ śrutena gamemahi mā śrutena vi rādhiṣi //
AVŚ, 1, 5, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 5, 6.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 2, 25, 5.2 tamāṃsi yatra gacchanti tat kravyādo ajīgamam //
AVŚ, 2, 25, 5.2 tamāṃsi yatra gacchanti tat kravyādo ajīgamam //
AVŚ, 2, 30, 2.2 saṃ vāṃ bhagāso agmata saṃ cittāni sam u vratā //
AVŚ, 2, 30, 3.2 tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā //
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 2, 34, 5.2 divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ //
AVŚ, 2, 36, 1.1 ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena /
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 5, 1.1 āyam agan parṇamaṇir balī balena pramṛṇant sapatnān /
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 10, 8.1 āyam agant saṃvatsaraḥ patir ekāṣṭake tava /
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 11, 10.2 śrameṇānaḍvān kīlālaṃ kīnāśaś cābhi gacchataḥ //
AVŚ, 4, 13, 5.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVŚ, 4, 14, 2.2 divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 37, 6.1 eyam agann oṣadhīnāṃ vīrudhām vīryāvatī /
AVŚ, 5, 5, 6.2 rutaṃ gacchāsi niṣkṛte niṣkṛtir nāma vā asi //
AVŚ, 5, 14, 10.1 putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa /
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 22, 7.1 takman mūjavato gaccha balhikān vā parastarām /
AVŚ, 5, 22, 9.2 abhūd u prārthas takmā sa gamiṣyati balhikān //
AVŚ, 5, 22, 12.2 pāpmā bhrātṛvyeṇa saha gacchāmum araṇaṃ janam //
AVŚ, 5, 23, 3.2 datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 6, 4, 2.2 apa tasya dveṣo gamed abhihruto yāvayacchatrum antitam //
AVŚ, 6, 7, 1.2 tenā no 'vasā gahi //
AVŚ, 6, 12, 1.1 pari dyām iva sūryo 'hīnāṃ janimāgamam /
AVŚ, 6, 32, 2.2 vīrud vo viśvatovīryā yamena sam ajīgamat //
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 68, 1.1 āyam agant savitā kṣureṇoṣṇena vāya udakenehi /
AVŚ, 6, 74, 1.2 sam vo 'yam brahmaṇaspatir bhagaḥ saṃ vo ajīgamat //
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 108, 1.1 tvaṃ no medhe prathamā gobhir aśvebhir ā gahi /
AVŚ, 6, 113, 2.1 marīcīr dhūmān pra viśānu pāpmann udārān gacchota vā nīhārān /
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 7, 9, 4.2 punar no naṣṭam ājatu saṃ naṣṭena gamemahi //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 25, 1.2 yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 25, 2.2 purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 26, 2.2 parāvata ā jagamyāt parasyāḥ //
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 41, 1.2 taran viśvāny avarā rajāṃsīndreṇa sakhyā śiva ā jagamyāt //
AVŚ, 7, 53, 7.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 79, 2.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVŚ, 7, 83, 4.2 duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 7, 97, 5.2 svāṃ yoniṃ gaccha svāhā //
AVŚ, 7, 98, 1.2 saṃ devair viśvadevebhir aktam indraṃ gacchatu haviḥ svāhā //
AVŚ, 8, 1, 8.1 mā gatānām ā dīdhīthā ye nayanti parāvatam /
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 5.2 paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ //
AVŚ, 9, 5, 17.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 10, 1, 8.2 taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ //
AVŚ, 10, 4, 15.1 āyam agan yuvā bhiṣak pṛśnihāparājitaḥ /
AVŚ, 10, 6, 2.2 pūrṇo manthena māgamad rasena saha varcasā //
AVŚ, 10, 7, 42.2 prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam //
AVŚ, 10, 8, 16.1 yataḥ sūryaḥ udety astaṃ yatra ca gacchati /
AVŚ, 10, 8, 33.2 vadantīr yatra gacchanti tad āhur brāhmaṇaṃ mahat //
AVŚ, 10, 9, 11.1 ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati /
AVŚ, 10, 10, 13.1 saṃ hi somenāgata sam u sarveṇa padvatā /
AVŚ, 10, 10, 14.1 saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ /
AVŚ, 10, 10, 15.1 saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā /
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 11, 1, 8.2 atha gacchema sukṛtasya lokam //
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 35.1 vṛṣabho 'si svarga ṛṣīn ārṣeyān gaccha /
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 3, 32.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 33.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 34.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 35.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 36.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 37.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 38.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 39.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 40.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 41.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 42.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 43.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 44.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 45.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 46.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 47.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 48.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 49.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 8, 33.2 ada ekena gacchaty ada ekena gacchatīhaikena niṣevate //
AVŚ, 11, 8, 33.2 ada ekena gacchaty ada ekena gacchatīhaikena niṣevate //
AVŚ, 11, 10, 16.3 āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām //
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
AVŚ, 12, 4, 32.2 dānena rājanyo vaśāyā mātur heḍam na gacchati //
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 14, 1, 20.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi //
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 14, 2, 36.2 agant sa devaḥ paramaṃ sadhastham aganma yatra pratiranta āyuḥ //
AVŚ, 14, 2, 36.2 agant sa devaḥ paramaṃ sadhastham aganma yatra pratiranta āyuḥ //
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 10, 8.0 ainaṃ brahma gacchati brahmavarcasī bhavati //
AVŚ, 15, 10, 10.0 ainam indriyaṃ gacchatīndriyavān bhavati //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
AVŚ, 18, 1, 51.2 ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yor arapo dadhāta //
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 2, 1.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
AVŚ, 18, 2, 5.2 yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti //
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 15.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 17.2 ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt //
AVŚ, 18, 2, 18.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 46.2 aparipareṇa pathā yamarājñaḥ pitṝn gaccha //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
AVŚ, 18, 2, 56.2 tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt //
AVŚ, 18, 3, 9.2 mano niviṣṭam anusaṃviśasva yatra bhūmer juṣase tatra gaccha //
AVŚ, 18, 3, 44.1 agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ /
AVŚ, 18, 3, 45.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
AVŚ, 18, 3, 58.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
AVŚ, 18, 4, 41.2 sa veda nihitān nidhīn pitṝn parāvato gatān //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 18, 4, 54.1 ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 14.1 āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca gatvā punastomena yajeta sarvapṛṣṭhayā vā //
BaudhDhS, 1, 3, 38.1 dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet //
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
BaudhDhS, 1, 7, 8.1 padam api na gacched iṣumātrād ity eke //
BaudhDhS, 1, 8, 23.2 gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 1, 9, 8.2 abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ //
BaudhDhS, 1, 9, 10.1 āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate /
BaudhDhS, 1, 10, 8.1 iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati //
BaudhDhS, 1, 10, 32.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahadyaśaḥ //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
BaudhDhS, 1, 19, 8.1 pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam /
BaudhDhS, 1, 19, 9.2 eno gacchati kartāraṃ yatra nindyo ha nindyate //
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
BaudhDhS, 2, 4, 10.2 vaśā cotpannaputrā ca nīrajaskā gataprajā /
BaudhDhS, 2, 4, 14.2 caṇḍālīṃ brāhmaṇo gatvā bhuktvā ca pratigṛhya ca /
BaudhDhS, 2, 4, 15.1 pitur guror narendrasya bhāryāṃ gatvā pramādataḥ /
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
BaudhDhS, 2, 6, 14.1 pleṅkhayor antareṇa na gacchet //
BaudhDhS, 2, 6, 15.1 vatsatantīṃ ca nopari gacchet //
BaudhDhS, 2, 6, 37.2 mātulaśvaśurau pūjyau saṃvatsaragatāgatāv iti //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 11, 17.1 araṇyaṃ gatvā //
BaudhDhS, 2, 17, 16.2 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 1, 24.1 brahmacaryam ṛtau vā gacchati //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 4, 1, 16.2 sā ced akṣatayoniḥ syād gatapratyāgatā satī /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
BaudhDhS, 4, 6, 9.2 bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 2, 29.1 atiśiṣṭāḥ parācīrninīyamānā anumantrayate samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 2, 5, 12.3 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 9, 12.1 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BaudhGS, 2, 9, 12.2 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati //
BaudhGS, 2, 9, 14.2 devānāṃ devayajñena dvijā gacchanti sāmyatām //
BaudhGS, 2, 9, 16.1 etāsāṃ sāmyatāṃ gatvā devatānāṃ śataṃ samāḥ /
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 4, 10.2 mithunasya svastyayany asy api panthām agasmahi svasti gām anehasam /
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
BaudhŚS, 1, 11, 7.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 12.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 17.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 24.0 agan agnīd ity āhādhvaryuḥ //
BaudhŚS, 1, 19, 25.0 agan ity āhāgnīdhraḥ //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 2, 3, 24.0 ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti //
BaudhŚS, 4, 6, 8.0 saṃ te prāṇo vāyunā gacchatām iti lalāṭe //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
BaudhŚS, 4, 10, 9.0 agniṃ vaiśvānaraṃ gaccha svāheti sarvam antato 'nupraharati //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān vā sauvīrān vā karaskarān vā kaliṅgān vā gacchati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīṇām abhiśastipāvā //
BhārGS, 1, 13, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvatī /
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 23, 8.3 grāmaṃ sajānayo gacchantīcchanto 'paridākṛtān svāhā /
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 11, 2.7 eha gacchantu pitaro haviṣe attavā iti //
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 15, 12.3 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BhārGS, 3, 15, 12.4 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati /
BhārGS, 3, 15, 12.8 devānāṃ devayajñena dvijā gacchanti sātmatām /
BhārGS, 3, 15, 12.11 eteṣāṃ sātmatāṃ gatvā devatānāṃ śataṃ samāḥ /
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 25, 5.1 sam āpo adbhir agmateti piṣṭeṣv ānayati //
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
BhārŚS, 7, 11, 3.2 saṃ te prāṇo vāyunā gacchatām iti śirasi /
BhārŚS, 7, 14, 5.0 yā te prāṇāñchug jagāmeti grīvāsu ninayati //
BhārŚS, 7, 16, 8.0 vaṣaṭkṛte juhoti jātavedo vapayā gaccha devān ity etayā //
BhārŚS, 7, 16, 10.1 vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti /
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
BĀU, 1, 5, 20.7 puṇyam evāmuṃ gacchati /
BĀU, 1, 5, 20.8 na ha vai devān pāpaṃ gacchati //
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.4 kva nv aśvamedhayājino gacchantīti /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 1.5 nāhaṃ tad bhagavan veda yatra gamiṣyāmīti /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 3, 1.1 janakaṃ ha vaidehaṃ yājñavalkyo jagāma /
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
BĀU, 5, 12, 1.7 ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ /
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
BĀU, 6, 1, 7.1 te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ /
BĀU, 6, 2, 4.4 bhavān eva gacchatv iti /
Chāndogyopaniṣad
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 4, 17, 9.3 yato yata āvartate tat tad gacchati //
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 13, 2.5 andho 'bhaviṣyo yan māṃ nāgamiṣya iti //
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 5.4 sa yāvat kṣipyen manas tāvad ādityaṃ gacchati /
ChU, 8, 8, 4.3 sa ha śāntahṛdaya eva virocano 'surāñ jagāma /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 2, 6.0 paścimena gārhapatyaṃ gatvā paścād āhavanīyasyopaviśya sruveṇa srucyājyaṃ gṛhṇīyād yāvad gṛhītī syāt //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 1.0 āhavanīyaṃ gatvāyaṃ sahohā iti trir udgātā gāyet //
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 1, 12.0 cātvālam upasthāyottareṇāgnīdhrīyaṃ gatvā paścāt tiṣṭhantaḥ //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 11, 4, 18.0 yeneto gaccheyur anyena pratyāvrajeyuḥ pāpmano 'vyatiṣaṅgāya //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 2, 21.0 akṣāṃś ced abhijuhuyus tatra gatvā tūṣṇīmupaviśet //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 1, 6.0 prohya sphyaṃ paścimena vediṃ gatvā nidhīyamānayor agnyos tūṣṇīm upaviśet //
DrāhŚS, 13, 1, 8.0 avabhṛthanyaṅgaṃ gacchatsu pūrveṇāgnī cātvālaṃ ca gacchet //
DrāhŚS, 13, 1, 8.0 avabhṛthanyaṅgaṃ gacchatsu pūrveṇāgnī cātvālaṃ ca gacchet //
DrāhŚS, 13, 1, 21.0 evameva vediṃ gatvā stambayajur hariṣyatsu //
DrāhŚS, 13, 4, 9.0 yajamānaṃ ced vasātiśeṣeṇābhiṣiñceyur upotthāyāntareṇāgnī gatvādhvaryuṇoktaḥ saṃśānāni gāyet //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 3, 1.0 tam abhīndhiṣyatsu gārhapatyaṃ gatvā yajuṣopaviśeddakṣiṇena //
DrāhŚS, 14, 4, 4.0 agniṃ vikrakṣyatsu sarvauṣadhaṃ ca vapsyatsu tatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 4, 16.0 parivāryamāṇayos tatraiva gatvāsīta //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 13.0 praveśiteṣu havirdhānaṃ paścimena gatvāsīteti gautamaḥ //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
DrāhŚS, 15, 4, 8.0 gateṣu ca //
Gautamadharmasūtra
GautDhS, 1, 2, 28.1 gacchantam anuvrajet /
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
GautDhS, 1, 9, 52.1 nopari vatsatantīṃ gacchet //
GautDhS, 1, 9, 54.1 na yajñam avṛto gacchet //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
GobhGS, 2, 10, 20.0 prekṣamāṇo japaty āgantrā sam aganmahīti //
GobhGS, 3, 10, 33.0 yathā na prāg agner bhūmiṃ śoṇitaṃ gacchet //
GobhGS, 4, 4, 23.0 devadevatyeṣu jātavedo vapayā gaccha devān iti //
Gopathabrāhmaṇa
GB, 1, 1, 25, 16.0 yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam //
GB, 1, 1, 25, 18.0 yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam //
GB, 1, 1, 25, 20.0 yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam //
GB, 1, 1, 25, 22.0 yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmakam //
GB, 1, 2, 2, 3.0 mṛgān asya brahmavarcasaṃ gacchati //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 18, 21.0 tān vāg abhyuvāca śaṃyumātharvaṇaṃ gacchateti //
GB, 1, 3, 21, 7.0 na tatra gacched yatra manasā jigamiṣet //
GB, 1, 3, 21, 13.0 na tatra gacched yatra cakṣuṣā parāpaśyet //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 5, 14, 7.0 eṣa ha vai candramā bhūtvā sarvāṃllokān gacchati //
GB, 1, 5, 14, 8.0 tad yad gacchati tasmād gayaḥ //
GB, 2, 2, 11, 4.0 te na vyāvṛtam agacchan //
GB, 2, 2, 16, 6.0 apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 2, 22, 15.0 gantaneti bahūni vāha //
GB, 2, 2, 22, 18.0 ā vām andhāṃsi madirāṇy agmanniti bahūni vāha //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 13, 8.0 ā no mitrāvaruṇā no gantaṃ riśādaseti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 15, 8.0 indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau //
GB, 2, 3, 15, 11.0 indrāgnī ā gatam iti yajati //
GB, 2, 3, 20, 20.0 śreṣṭhatāṃ gacchati //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 9.0 tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 12, 2.5 ariṣṭaḥ svasti gacchatu vivighnann abhidāsataḥ /
HirGS, 1, 12, 5.1 tad gacchati yatrāsmā apacitiṃ kariṣyanto bhavanti //
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 18, 4.2 iti goṣṭhagatāḥ /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 2, 3, 7.24 mātā jaghanyā gacchanti grāme vikhuram icchantī /
HirGS, 2, 9, 5.1 atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 11.1 tata udakāntaṃ gatvā trīnudakāñjalīnninayati //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.10 devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā /
JaimGS, 1, 4, 12.1 samudraṃ vaḥ prahiṇomīty apo ninīya samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
JaimGS, 1, 17, 18.0 śvo bhūte 'raṇyaṃ gatvāgnim upasamādhāya vatsam upānvānīya vāsa udveṣṭayet //
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
JaimGS, 2, 2, 19.0 śeṣasya prāśnīyān na cānnatṛptiṃ gacchet //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 46, 1.2 so 'kāmayata bahuḥ syām prajāyeya bhūmānaṃ gaccheyam iti //
JUB, 1, 59, 1.1 atha ha brahmadattaś caikitāneyaḥ kuruṃ jagāmābhipratāriṇaṃ kākṣasenim /
JUB, 2, 8, 4.1 tān hovāca dūraṃ gacchateti /
JUB, 2, 8, 4.3 taṃ ha jagmuḥ /
JUB, 2, 9, 1.1 taṃ ha brūyād dūraṃ gaccheti /
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
JUB, 3, 1, 7.1 anv agnir gacchati /
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 14, 4.2 sa hi suvar gacchati //
JUB, 3, 40, 1.2 etena vai prajāpatir amṛtatvam agacchad etena devā etenarṣayaḥ //
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 11.0 so 'mṛtatvaṃ gacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
JB, 1, 18, 10.2 sa hi suvar gacchati //
JB, 1, 42, 6.0 sa ha tāntaḥ paraṃ lokaṃ jagāma //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 67, 3.0 asthūriṇā hi tatra gacchati yatra jigamiṣati //
JB, 1, 68, 3.0 so 'kāmayata bahuḥ syāṃ prajāyeya bhūmānaṃ gaccheyam iti //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 79, 6.0 apetaro rudhyate 'vetaro gacchati //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 91, 4.0 so 'kāmayata śraiṣṭhyam āsāṃ prajānāṃ gaccheyam iti //
JB, 1, 91, 7.0 tato vai sa tāsāṃ prajānāṃ śraiṣṭhyam agacchat //
JB, 1, 91, 8.0 gacchati svānāṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 96, 6.0 gacchann indrasya niṣkṛtam iti //
JB, 1, 104, 1.0 gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet //
JB, 1, 104, 5.0 triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 13.0 anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet //
JB, 1, 104, 16.0 paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet //
JB, 1, 104, 29.0 agmann ṛtasya yonim eti //
JB, 1, 104, 31.0 etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 104, 31.0 etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 108, 3.0 tasyāpagamanam agatasyākṣo 'cchidyata //
JB, 1, 113, 1.0 devān vai yajñasyāhutir nāgacchat //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 113, 5.0 tato vai devān yajñasyāhutir agacchat //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 137, 26.0 ava haiva gacchati //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 184, 19.0 bhrātṛvyatāṃ vāva tasya tāv agacchatāṃ yāv ṛkṣaṃ ca markaṭaṃ cākarot //
JB, 1, 192, 3.0 tayendro jyaiṣṭhyam agacchat //
JB, 1, 206, 26.0 gacchati bradhnasya viṣṭapaṃ ya evaṃ veda //
JB, 1, 214, 12.0 vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti //
JB, 1, 214, 16.0 tato vai so 'va sva okasy agacchat //
JB, 1, 214, 22.0 rājyaṃ vai sa tad agacchat //
JB, 1, 214, 23.0 aśnute śriyaṃ gacchati rājyaṃ ya evaṃ veda //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 229, 13.0 bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 241, 10.0 gacchati haitābhyāṃ savāsitvam //
JB, 1, 248, 10.0 yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām //
JB, 1, 248, 13.0 tasmād ahaṃ paramatām agaccham iti //
JB, 1, 248, 14.0 gacchati paramatāṃ ya evaṃ veda //
JB, 1, 267, 7.0 anuṣṭubhā niṣṭhāṃ gacchati hrasīyasaiva chandasā //
JB, 1, 267, 9.0 pañcamyā niṣṭhāṃ gacchati //
JB, 1, 267, 11.0 anuṣṭubhā vācā niṣṭhāṃ gacchati //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 277, 5.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 277, 14.0 gacchati taṃ lokaṃ yatra devāḥ //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 280, 1.0 yo vai savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 9.0 sa ya evam etat savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 291, 10.0 yā hīta āhutayo gacchanti tā asau loka upajīvati //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 298, 21.0 svargam evaitallokaṃ gacchanti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 27.0 sa yady adīkṣitaṃ yakṣyamāṇaṃ gacched uttarata upaviśya pravācayeta //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 8, 9.0 so 'ntareṇa havirdhāne gatvā dakṣiṇasya havirdhānasya paścād akṣam upaviśati //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 12, 2.3 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 22, 19.0 gatvāhavanīye samidho 'bhyādadhāti samid asi tejo 'si tejo mayi dhehi svāheti //
Kauśikasūtra
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 16.0 aganma svaḥ ity ādityam īkṣate //
KauśS, 2, 1, 13.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 3, 8.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 9, 12.0 ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati //
KauśS, 7, 4, 17.0 āyam agan savitā kṣureṇa ity udapātram anumantrayate //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 8, 5, 15.0 śṛto gacchatv ity udvāsayantam //
KauśS, 9, 2, 1.4 ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema /
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
KauśS, 14, 2, 5.0 āyam agan saṃvatsara iti catasṛbhir vijñāyate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 1.0 tena hi sampadya mahimānaṃ gacchati //
KauṣB, 3, 5, 18.0 kṣayaṃ vā atra candro gacchati //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 8, 12, 11.0 tat pūrvo gatvā svargasyaiva lokasyāvasyed iti //
KauṣB, 9, 1, 20.0 so vā etad upasado nā canāgacchan nirvidyeva //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
Kauṣītakyupaniṣad
KU, 1, 1.11 ehyubhau gamiṣyāva iti /
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
Kaṭhopaniṣad
KaṭhUp, 1, 3.2 anandā nāma te lokās tān sa gacchati tā dadat //
KaṭhUp, 4, 9.1 yataś codeti sūryo astaṃ yatra ca gacchati /
KaṭhUp, 4, 11.2 mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati //
KaṭhUp, 6, 8.2 yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
KhādGS, 1, 3, 17.1 anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt //
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 3, 28.1 apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet //
KhādGS, 2, 3, 3.0 anupṛṣṭhaṃ gatvottaratastiṣṭhet //
KhādGS, 2, 3, 8.0 anupṛṣṭhaṃ gatvottarata upaviśet //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 5.0 ājyaśeṣam ādāya satakṣā gacchati //
KātyŚS, 6, 9, 10.0 pratiprasthātopayajati gudatṛtīyasya pracchedam anuyājeṣu samudraṃ gaccheti pratimantram //
KātyŚS, 6, 10, 1.0 barhir hutvāpo gacchanti hṛdayaśūlam ādāya //
KātyŚS, 10, 2, 17.0 sado gacchati vi svar iti //
KātyŚS, 10, 7, 5.0 udgātrānujñātā gacchati //
KātyŚS, 10, 8, 19.0 āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 2, 9.0 abhicaryamāṇo 'pi tāṃ diśaṃ gatvā //
KātyŚS, 15, 4, 23.0 gatvetarāḥ //
KātyŚS, 15, 7, 24.0 avaruhya gacchati stotrāya prahitaḥ //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
KātyŚS, 21, 1, 17.0 traidhātavyante samārohyātmann agnī sūryam upasthāyādbhyaḥ saṃbhṛta ity anuvākenānapekṣamāṇo 'raṇyaṃ gatvā na pratyeyāt //
KātyŚS, 21, 3, 13.0 upavyuṣasaṃ saśarīrā dakṣiṇā gacchanti //
KātyŚS, 21, 4, 22.0 adhyadhi gacchanty aśmanvatīr iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 32, 2.1 bhūyiṣṭhagateṣu garbhamāseṣu trīn sthālīpākāñ śrapayed āgneyam aindraṃ vaiṣṇavaṃ ca //
KāṭhGS, 40, 1.1 tṛtīyasya varṣasya bhūyiṣṭhagate cūḍāḥ kārayate //
KāṭhGS, 41, 7.1 jarāṃ gaccha paridhatsva vāso 'bhūr āpīvān abhiśastipāvā /
KāṭhGS, 45, 6.2 kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
Kāṭhakasaṃhitā
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
KS, 7, 6, 12.0 saṃ tvam agne sūryasya jyotiṣāgathā iti //
KS, 7, 6, 20.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyeti //
KS, 8, 1, 17.0 puṣṭim eva prajāyāḥ paśūnāṃ gacchati //
KS, 8, 4, 20.0 sāsurān agnim ādadhānān agacchat //
KS, 8, 4, 28.0 sā devān agnim ādadhānān agacchat //
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 8, 7, 7.0 gacchati pratiṣṭhām //
KS, 8, 7, 34.0 tasmād āmantraṇaṃ suprātar gacchet //
KS, 8, 7, 35.0 satyam eva gacchati //
KS, 9, 3, 27.0 te 'muṃ lokaṃ gatvā vyatṛṣyan //
KS, 9, 11, 29.0 gaccha svāheti //
KS, 10, 2, 6.0 sa girim agacchat //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 6, 5.0 imam ahaṃ dhṛtarāṣṭraṃ vaicitravīryaṃ gamiṣyāmi //
KS, 10, 8, 18.0 antaṃ vā eṣa gacchati yam aparundhanti //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 11, 2, 108.0 tayemaṃ bhūmānam agacchat //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 3, 32.0 tāny anupeyamānāni punar agacchan //
KS, 11, 3, 33.0 tasmāt stry anupeyamānā punar gacchati //
KS, 11, 4, 76.0 sauryaṃ caruṃ nirvaped gataśrīḥ //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 11, 8, 10.0 agniṃ vai puruṣasya pramītasya māṃsāni gacchanti //
KS, 12, 4, 54.0 antaṃ gacchet //
KS, 12, 4, 58.0 ojo vai vīryaṃ triṣṭubnāntaṃ gacchati //
KS, 12, 9, 3.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 14, 5, 11.0 sa svārājyam agacchat //
KS, 14, 5, 13.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 5, 23.0 sa svārājyam agacchat //
KS, 14, 5, 25.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
KS, 14, 7, 40.0 ā mā vājasya prasavo jagamyād iti //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 19, 2, 2.0 sa yatra yatrāgacchat taṃ prajāpatir anvapaśyat //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 10, 29.0 mathitvā gataśrer avadadhyāt //
KS, 19, 11, 38.0 divaṃ gaccha svaḥ pateti svargasya lokasya samaṣṭyai //
KS, 20, 6, 23.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadhatte //
KS, 20, 8, 32.0 tato vai sāhasrīṃ puṣṭiṃ paśūnāṃ jagāma //
KS, 20, 8, 33.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 9, 65.0 ya evam āsāṃ pratiṣṭhāṃ veda gacchati pratiṣṭhām //
KS, 20, 11, 43.0 svārājyaṃ gacchati ya evaṃ vidvān etā upadhatte //
KS, 21, 1, 64.0 gacchati pratiṣṭhāṃ ya evaṃ veda //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
KS, 21, 3, 49.0 ādhipatyam evaitābhir gacchati //
KS, 21, 5, 41.0 tato vai te vyāvṛtam agacchañchraiṣṭhyaṃ devānām //
KS, 21, 5, 48.0 vyāvṛtam eva gacchati śraiṣṭhyaṃ samānānām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 3.1 sam āpā oṣadhībhir gacchantāṃ sam oṣadhayo rasena /
MS, 1, 1, 10, 1.5 vrajaṃ gaccha gosthānam /
MS, 1, 1, 10, 1.11 vrajaṃ gaccha gosthānam /
MS, 1, 1, 10, 1.17 vrajaṃ gaccha gosthānam /
MS, 1, 1, 13, 6.5 vaśā pṛśnir bhūtvā maruto gaccha /
MS, 1, 2, 4, 1.3 bhrājaṃ gaccha /
MS, 1, 2, 5, 2.1 api panthām aganmahi svastigām anehasam /
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 2, 15, 1.17 saṃ te vāyur vātena gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
MS, 1, 2, 16, 5.5 svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam //
MS, 1, 2, 18, 1.1 samudraṃ gaccha svāhā /
MS, 1, 2, 18, 1.2 antarikṣaṃ gaccha svāhā /
MS, 1, 2, 18, 1.3 devaṃ savitāraṃ gaccha svāhā /
MS, 1, 2, 18, 1.4 ahorātre gaccha svāhā /
MS, 1, 2, 18, 1.5 mitrāvaruṇau gaccha svāhā /
MS, 1, 2, 18, 1.6 dyāvāpṛthivī gaccha svāhā /
MS, 1, 2, 18, 1.7 chandāṃsi gaccha svāhā /
MS, 1, 2, 18, 1.8 somaṃ gaccha svāhā /
MS, 1, 2, 18, 1.9 yajñaṃ gaccha svāhā /
MS, 1, 2, 18, 1.10 divyaṃ nabho gaccha svāhā /
MS, 1, 2, 18, 1.11 agniṃ vaiśvānaraṃ gaccha svāhā /
MS, 1, 3, 37, 3.1 dyāṃ gaccha /
MS, 1, 3, 37, 3.2 svar gaccha /
MS, 1, 3, 37, 7.3 asmadrātā madhumatīr devatrā gacchata /
MS, 1, 3, 38, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
MS, 1, 3, 38, 7.1 yajña yajñaṃ gaccha /
MS, 1, 3, 38, 7.2 yajñapatiṃ gaccha /
MS, 1, 3, 38, 7.3 svaṃ yoniṃ gaccha svāhā /
MS, 1, 3, 38, 7.6 bhrājaṃ gaccha /
MS, 1, 4, 1, 7.1 sā me satyāśīr devān gamyājjuṣṭāj juṣṭatarā paṇyāt paṇyatarā //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 2, 21.0 aganma svaḥ //
MS, 1, 4, 3, 1.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 2.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 4.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 5.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 7.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 8.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 4, 1.0 devān janam agan yajñaḥ //
MS, 1, 4, 4, 3.0 pitṝn janam agan yajñaḥ //
MS, 1, 4, 4, 5.0 manuṣyān janam agan yajñaḥ //
MS, 1, 4, 4, 7.0 apa oṣadhīr vanaspatīn janam agan yajñaḥ //
MS, 1, 4, 4, 9.0 pañcajanaṃ janam agan yajñaḥ //
MS, 1, 4, 5, 34.0 sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 4, 9, 2.0 janaṃ vā etad yajñasya gacchati yat skandati //
MS, 1, 4, 9, 4.0 yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe //
MS, 1, 4, 10, 14.0 saṃsthitena yajñena saṃsthāṃ gacchānīti //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 36.0 apratijagdhena vai devā havyena vasīyobhūyam agacchan //
MS, 1, 4, 10, 38.0 tad apratijagdhena vā etaddhavyena yajamāno vasīyobhūyaṃ gacchati //
MS, 1, 5, 2, 1.3 saṃ tvam agne sūryasya jyotiṣāgathāḥ //
MS, 1, 5, 2, 2.1 sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //
MS, 1, 5, 4, 10.17 urukasya te vācā vayaṃ saṃ bhaktena gamemahy agne gṛhapate //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 8.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste //
MS, 1, 6, 3, 8.0 tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 11.0 sa yadā samayādhvaṃ gacched atha yajamāno varaṃ dadyāt //
MS, 1, 6, 12, 22.0 janaṃ bhago 'gacchat //
MS, 1, 6, 12, 24.0 jano gantavyaḥ //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 8, 6, 31.0 āvirbhūyaṃ devamanuṣyeṣu gacchati ya evaṃ veda //
MS, 1, 9, 1, 11.0 indraṃ gaccha svāhā //
MS, 1, 9, 3, 29.0 sa indraṃ gaccha svāhety apānat //
MS, 1, 9, 7, 21.0 antam eva gatvānnādyam avarunddhe //
MS, 1, 9, 8, 4.0 tena vyāvṛtam agacchan //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 8, 42.0 svāṃ mātrāṃ gacchānīti //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 1, 10, 8, 44.0 yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //
MS, 1, 10, 14, 6.0 tasya yadā marmāgacchann athāceṣṭat //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 1, 10, 19, 16.0 pitṝn vā etad yajño 'gan //
MS, 1, 11, 2, 2.1 kāṣṭhāṃ gacchata //
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 1, 11, 5, 9.0 sa svārājyam agacchat //
MS, 1, 11, 5, 11.0 svārājyaṃ gacchati ya etena yajate //
MS, 1, 11, 5, 20.0 sa svārājyam agacchat //
MS, 1, 11, 5, 22.0 svārājyam gacchati ya etena yajate //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 1, 11, 5, 29.0 vājaṃ ha gacchati //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha vā enam apratikśātaṃ gacchati //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 2, 1, 3, 14.0 yatra grāmyasya paśor nopaśṛṇavas tad gaccha //
MS, 2, 1, 4, 15.0 sa girim agacchat //
MS, 2, 1, 8, 4.0 dhūmo vā asyāmūṃ gacchati nārciḥ //
MS, 2, 1, 10, 19.0 agnim etasya vratam agan //
MS, 2, 2, 2, 16.0 tato devā amṛtatvam agacchan //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 2, 7, 19.0 tā anupeyamānāḥ punar agacchan //
MS, 2, 2, 9, 3.0 antaṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 9, 16.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped gataśrīḥ //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 2, 11, 4.0 parāvataṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 13, 24.0 āgneyam aṣṭākapālaṃ nirvaped gataśrīḥ //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 4, 4, 28.0 yaj jagatyā paridadhyād antaṃ gacchet //
MS, 2, 4, 4, 29.0 atha yat triṣṭubhā paridadhāti nāntaṃ gacchati //
MS, 2, 4, 5, 33.0 te śriyo 'ntam agacchan //
MS, 2, 5, 3, 4.0 te na vyāvṛtam agacchan //
MS, 2, 5, 3, 41.0 sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 8, 14.0 svārājyam eva gacchati //
MS, 2, 5, 8, 15.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 8, 28.0 tena vijitiṃ bhūtiṃ gacchati //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
MS, 2, 5, 9, 16.0 svārājyam eva gacchati //
MS, 2, 5, 9, 17.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 7, 5, 6.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
MS, 2, 7, 8, 4.12 divaṃ gaccha /
MS, 2, 7, 16, 7.8 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //
MS, 2, 9, 10, 3.2 gaccha tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya /
MS, 2, 9, 10, 3.8 pathaṃ gaccha pathaṃ gaccha /
MS, 2, 9, 10, 3.8 pathaṃ gaccha pathaṃ gaccha /
MS, 2, 9, 10, 3.9 divaṃ gaccha divaṃ gaccha /
MS, 2, 9, 10, 3.9 divaṃ gaccha divaṃ gaccha /
MS, 2, 9, 10, 3.10 svar gaccha svar gaccha /
MS, 2, 9, 10, 3.10 svar gaccha svar gaccha /
MS, 2, 9, 10, 3.11 jyotir gaccha jyotir gaccha /
MS, 2, 9, 10, 3.11 jyotir gaccha jyotir gaccha /
MS, 2, 10, 6, 1.2 divaḥ pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
MS, 2, 10, 6, 9.3 citiṃ juhomi manasā yathā devā ihāgaman /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 5.2 idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 12, 5, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 2, 13, 1, 11.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasāgan //
MS, 2, 13, 1, 13.5 bhrājaṃ gaccha //
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
MS, 3, 7, 4, 2.48 yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan /
MS, 3, 10, 3, 67.0 nāmutra gacchantīti //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 2, 2, 3.2 āyamya tad bhāvagatena cetasā lakṣyaṃ tad evākṣaraṃ somya viddhi //
MuṇḍU, 3, 2, 7.1 gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu /
MuṇḍU, 3, 2, 8.1 yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 4, 2.2 apvā nāmāsi tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.4 apvo nāmāsi tasya te joṣṭraṃ gameyam /
MānGS, 1, 4, 2.9 tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.10 tasya te joṣṭraṃ gameyam iti sarvatrānuṣajati //
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 1, 21, 1.1 tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍāḥ kārayet /
MānGS, 2, 1, 8.1 kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 7, 1.2 apaḥ śvetapadāgahi pūrveṇa cāpareṇa ca /
MānGS, 2, 7, 5.2 āraik panthāṃ yātave sūryāyāganma yatra prataraṃ na āyuḥ /
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 4.0 badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 12, 10, 5.0 rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 13, 3, 15.0 etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ //
PB, 13, 9, 23.0 etena vai varuṇo rājyam ādhipatyam agacchad rājyam ādhipatyaṃ gacchati varuṇasāmnā tuṣṭuvānaḥ //
PB, 13, 9, 23.0 etena vai varuṇo rājyam ādhipatyam agacchad rājyam ādhipatyaṃ gacchati varuṇasāmnā tuṣṭuvānaḥ //
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 17.0 kakṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ //
PB, 14, 11, 33.0 udalo vā etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavatyaudalena tuṣṭuvānaḥ //
PB, 14, 12, 2.0 aindra no gadhi priya itīndriyasya vīryasyāvaruddhyai //
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
PB, 15, 2, 2.0 gacchantīva vā ete ye navamam ahar gacchanti //
PB, 15, 2, 2.0 gacchantīva vā ete ye navamam ahar gacchanti //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 35.0 sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ //
PB, 15, 5, 30.0 akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchajjemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ //
PB, 15, 5, 30.0 akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchajjemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.1 ācāmaty ā māgan yaśasā saṃsṛja varcasā /
PārGS, 1, 4, 12.1 athaināṃ vāsaḥ paridhāpayati jarāṃ gaccha paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
PārGS, 2, 7, 3.0 nṛtyagītavāditrāṇi na kuryānna ca gacchet //
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 14, 23.0 taṃ harantaṃ nāntareṇa gaccheyuḥ //
PārGS, 3, 7, 2.3 utūla parimīḍho 'si parimīḍhaḥ kva gamiṣyasīti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 5.0 anyasya gatvā kṛcchraṃ carann araṇyor ity etat //
SVidhB, 1, 6, 6.0 śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat //
SVidhB, 1, 7, 5.0 rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram //
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
SVidhB, 2, 4, 3.2 gate 'dhvany uttamaṃ samāpayitvā viramet //
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 4.4 tad agacchat /
TB, 1, 1, 4, 5.6 tad agacchat /
TB, 1, 1, 7, 3.13 tābhir amuṃ gaccha //
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 9, 8.10 tair eva saṃtvaṃ gacchati //
TB, 1, 2, 3, 4.12 yajñasyaivāntaṃ gatvā /
TB, 1, 2, 5, 1.1 apratiṣṭhāṃ vā ete gacchanti /
TB, 2, 1, 3, 3.6 agataṃ devalokam /
TB, 2, 1, 8, 1.8 yo vā gataśrīḥ syāt /
TB, 2, 2, 1, 4.8 tad enaṃ prakāśaṃ gatam /
TB, 2, 2, 3, 7.8 ainam apratikhyātaṃ gacchati /
TB, 2, 2, 4, 6.5 ainaṃ priyaṃ gacchati nāpriyam /
TB, 2, 2, 6, 1.4 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 3.8 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 4.1 tad enaṃ prakāśaṃ gatam /
TB, 2, 2, 10, 5.4 paramām eva kāṣṭhāṃ gacchati /
TB, 2, 3, 6, 4.12 ainam apratikhyātaṃ gacchati /
TB, 2, 3, 7, 2.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 2.7 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.9 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.4 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.11 ādityasya ca sāyujyaṃ gacchati //
TB, 2, 3, 9, 9.16 āsya taṃ janapadaṃ pūrvā kīrtir gacchati /
TB, 3, 1, 4, 2.6 sam enayā gaccheyeti /
TB, 3, 1, 4, 2.9 sam enayāgacchata /
TB, 3, 1, 4, 2.11 saṃ priyeṇa gacchate /
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.2 sam āpo adbhir agmata sam oṣadhayo rasena /
TS, 1, 1, 9, 1.6 vrajaṃ gaccha gosthānam /
TS, 1, 1, 9, 2.1 gaccha gosthānam /
TS, 1, 1, 9, 2.5 vrajaṃ gaccha gosthānam /
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 1, 11, 1.6 ūrjā pṛthivīṃ gacchata /
TS, 1, 3, 6, 2.1 gamadhye gāvo yatra bhūriśṛṅgā ayāsaḥ /
TS, 1, 3, 8, 1.7 saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 2.12 svāhordhvanabhasaṃ mārutaṃ gacchatam //
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 1, 5, 7, 60.1 saṃ tvam agne sūryasya varcasāgathā iti āha //
TS, 1, 5, 9, 5.1 athauṣadhīr antagatā dahati //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 6, 9, 10.0 tena sa paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 12.0 tena prajāpatiḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 14.0 tenendraḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 16.0 tenāgnīṣomau paramāṃ kāṣṭhām agacchatām //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 26.0 yad ṛcā viśaṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 33.0 bhrātṛvyam evāsya yajñasyāśīr gacchati //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 35.0 tathainānt samāvatī yajñasyāśīr gacchati //
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 14.0 ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 60.0 mahendrasyāhaṃ devayajyayā jemānam mahimānaṃ gameyam ity āha //
TS, 1, 6, 11, 61.0 jemānam eva mahimānaṃ gacchati //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 27.1 emā agmann āśiṣo dohakāmā iti //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 6, 1.1 aganma suvaḥ //
TS, 1, 7, 6, 2.1 suvar aganmeti //
TS, 1, 8, 21, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 2, 1, 2, 1.3 tā varuṇam agacchan /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 3, 4.9 indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ /
TS, 2, 1, 3, 4.10 pāpmānam eva vṛtraṃ tīrtvā pratiṣṭhāṃ gacchati /
TS, 2, 2, 6, 1.4 vaiśvānaraṃ dvādaśakapālaṃ nirvaped āyatanaṃ gatvā /
TS, 2, 2, 8, 5.6 sa na vyāvṛtam agacchat /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 4, 5, 1.1 agne gobhir na ā gahīndo puṣṭyā juṣasva naḥ /
TS, 2, 5, 2, 6.1 varaṃ vedainaṃ varo gacchati /
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 3, 4, 2, 3.2 vaśā tvaṃ vaśinī gaccha devānt satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 4, 3, 6.1 yajamānasya yad anārta udṛcaṃ gacchati /
TS, 5, 1, 5, 80.1 pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 1, 8, 50.1 rucam eva gacchati //
TS, 5, 1, 8, 69.1 aganma jyotir uttamam iti āha //
TS, 5, 1, 8, 71.1 ādityasyaiva sāyujyaṃ gacchati //
TS, 5, 1, 9, 34.1 yo gataśrīḥ syān mathitvā tasyāvadadhyāt //
TS, 5, 1, 9, 62.1 eṣv eva lokeṣv āvidaṃ gacchati //
TS, 5, 1, 10, 60.1 divaṃ gaccha suvaḥ pateti āha //
TS, 5, 2, 11, 6.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 5, 3, 2, 48.1 yasyaitā upadhīyante gacchati svārājyam //
TS, 5, 3, 9, 9.0 gacchati prakāśam //
TS, 5, 5, 8, 19.0 premāṇam evāsya gacchati //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 10, 27.0 gacchati śriyam pra paśūn āpnoti ya evaṃ veda //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 2, 11, 37.0 yadā mukhaṃ gacchaty athodaraṃ gacchati //
TS, 6, 2, 11, 37.0 yadā mukhaṃ gacchaty athodaraṃ gacchati //
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 8, 3.3 gacchati śriyam pra paśūn āpnoti ya evaṃ veda /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 4, 1, 11.0 samudraṃ gaccha svāhety āha //
TS, 6, 4, 1, 13.0 antarikṣaṃ gaccha svāhety āha //
TS, 6, 4, 1, 16.0 devaṃ savitāraṃ gaccha svāhety āha //
TS, 6, 4, 1, 18.0 ahorātre gaccha svāhety āha //
TS, 6, 4, 1, 21.0 mitrāvaruṇau gaccha svāhety āha //
TS, 6, 4, 1, 23.0 somaṃ gaccha svāhety āha //
TS, 6, 4, 1, 25.0 yajñaṃ gaccha svāhety āha //
TS, 6, 4, 1, 27.0 chandāṃsi gaccha svāhety āha //
TS, 6, 4, 1, 30.0 dyāvāpṛthivī gaccha svāhety āha //
TS, 6, 4, 1, 32.0 nabho divyaṃ gaccha svāhety āha //
TS, 6, 4, 1, 34.0 agniṃ vaiśvānaraṃ gaccha svāhety āha //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
TS, 6, 6, 1, 11.0 divaṃ gaccha //
TS, 6, 6, 1, 34.0 asmaddātrā devatrā gacchata madhumatīḥ //
TS, 6, 6, 2, 13.0 yajña yajñaṃ gaccha //
TS, 6, 6, 2, 14.0 yajñapatiṃ gacchety āha //
TS, 6, 6, 2, 16.0 svām yoniṃ gacchety āha //
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 7, 3.1 na gatamanā bhavati /
TS, 6, 6, 8, 18.0 tā na vyāvṛtam agacchan //
TS, 6, 6, 8, 24.0 tato vai te 'nyābhir devatābhir vyāvṛtam agacchan //
TS, 6, 6, 8, 25.0 yasyaivaṃ viduṣa ete grahā gṛhyante vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchati //
TS, 7, 5, 3, 2.3 anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti /
Taittirīyopaniṣad
TU, 2, 6, 1.5 utāvidvānamuṃ lokaṃ pretya kaścana gacchatī3 /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
Taittirīyāraṇyaka
TĀ, 2, 4, 7.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 5, 6, 5.10 sam agnir agnināgatety āha //
TĀ, 5, 6, 6.2 sam agnir agnināgatety āha /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 8, 3.10 pañca pradiśo gacchety āha //
TĀ, 5, 8, 4.2 devān gharmapān gaccha pitṝn gharmapān gacchety āha /
TĀ, 5, 8, 4.2 devān gharmapān gaccha pitṝn gharmapān gacchety āha /
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
TĀ, 5, 11, 3.2 kīrtir asya pūrvā gacchati janatām āyataḥ /
TĀ, 5, 11, 3.9 pūrvāsya janaṃ yataḥ kīrtir gacchati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 5.0 tābhyāṃ paramām eva kāṣṭhāṃ gacchatīti vijñāyate //
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vaitānasūtra
VaitS, 2, 5, 12.3 gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi /
VaitS, 3, 7, 8.2 ūrjaṃ mahyaṃ stutaṃ duhām ā mā stutasya stutaṃ gamet /
VaitS, 3, 14, 1.7 saṃ prāṇāpānābhyāṃ sam u cakṣuṣā saṃ śrotreṇa gacchasva soma rājan /
VaitS, 3, 14, 5.1 apāma somam aganma svar ity āvrajanti //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
VaitS, 8, 3, 21.1 pañcama endra no gadhi priya iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.3 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
VasDhS, 3, 40.1 na śmaśrugato lepaḥ //
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ /
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 32.3 sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate //
VasDhS, 6, 43.1 pāraṃparyagato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 8, 6.2 sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati //
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
VasDhS, 11, 24.1 uccheṣaṇaṃ bhūmigataṃ vikiraṃ lepanodakam /
VasDhS, 11, 78.1 aśvamedhāvabhṛthaṃ gacchet //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 16, 33.2 andhaḥ śatrukule gacched yaḥ sākṣyam anṛtaṃ vadet //
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
VasDhS, 17, 16.1 vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam //
VasDhS, 17, 52.1 anaṃśās tv āśramāntaragatāḥ //
VasDhS, 17, 76.1 ūrdhvaṃ pañcabhyo varṣebhyo bhartṛsakāśaṃ gacchet //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
VasDhS, 20, 34.1 brāhmaṇīṃ cātreyīṃ hatvā savanagatau ca rājanyavaiśyau //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 6.1 gāṃ gatvā śūdrāvadhena doṣo vyākhyātaḥ //
VasDhS, 23, 31.1 brāhmaṇas tu śunā daṣṭo nadīṃ gatvā samudragām /
VasDhS, 23, 40.1 aśvamedhāvabhṛthaṃ vā gacchet //
VasDhS, 25, 7.2 gatiṃ gantuṃ dvijāḥ śaktā yogāt samprāpnuvanti yām //
VasDhS, 28, 2.2 balāt kāropabhuktā vā corahastagatāpi vā //
VasDhS, 28, 5.2 gacchanti mānuṣān paścān naitā duṣyanti dharmataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 25.2 vrajaṃ gaccha goṣṭhānam /
VSM, 1, 26.2 vrajaṃ gaccha goṣṭhānam /
VSM, 1, 26.7 vrajaṃ gaccha goṣṭhānam /
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 2, 22.2 sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā //
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 2, 25.6 aganma svaḥ /
VSM, 3, 19.1 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena /
VSM, 3, 19.2 saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmiṣīya //
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 33.2 svasti yajamānasya gṛhān gacchatam //
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
VSM, 6, 10.3 saṃ te prāṇo vātena gacchatāṃ sam aṅgāni yajatraiḥ saṃ yajñapatir āśiṣā //
VSM, 6, 16.7 svāhākṛte ūrdhvanabhasaṃ mārutaṃ gacchatam //
VSM, 6, 18.1 saṃ te mano manasā saṃ prāṇaḥ prāṇena gacchatām /
VSM, 6, 21.1 samudraṃ gaccha svāhā /
VSM, 6, 21.2 antarikṣaṃ gaccha svāhā /
VSM, 6, 21.3 devaṃ savitāraṃ gaccha svāhā /
VSM, 6, 21.4 mitrāvaruṇau gaccha svāhā /
VSM, 6, 21.5 ahorātre gaccha svāhā /
VSM, 6, 21.6 chandāṃsi gaccha svāhā /
VSM, 6, 21.7 dyāvāpṛthivī gaccha svāhā /
VSM, 6, 21.8 yajñaṃ gaccha svāhā /
VSM, 6, 21.9 somaṃ gaccha svāhā /
VSM, 6, 21.10 divyaṃ nabho gaccha svāhā /
VSM, 6, 21.11 agniṃ vaiśvānaraṃ gaccha svāhā /
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 6, 28.3 sam āpo adbhir agmata sam oṣadhībhir oṣadhīḥ //
VSM, 7, 46.2 asmadrātā devatrā gacchata pradātāram āviśata //
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 59.5 yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 13.2 vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata //
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 21.8 svardevā aganma /
VSM, 11, 52.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
VSM, 13, 31.2 purīṣaṃ vasānaḥ sukṛtasya loke tatra gaccha yatra pūrve paretāḥ //
Vārāhagṛhyasūtra
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 6, 23.0 na nṛtyagīte gacchet //
VārGS, 8, 2.2 apvā nāmāsi tasyāste joṣṭrīṃ gameyam /
VārGS, 8, 2.6 apvo nāmāsi tasya te joṣṭraṃ gameyam /
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 40.1 pūrvārdhāt prathamaṃ jyeṣṭhasya jyaiṣṭhineyasya gataśriyo vā //
VārŚS, 1, 1, 3, 5.4 mahendrasyāhaṃ devayajyayā jemānaṃ mahimānaṃ gameyam /
VārŚS, 1, 1, 3, 6.4 sarasvatyā ahaṃ devayajyayā vācam annādyaṃ gameyam /
VārŚS, 1, 1, 3, 6.6 viśveṣāṃ devānām ahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyam /
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 3, 16.6 akṣito nāmāsi mā me kṣeṣṭhā ā mā gamyāḥ /
VārŚS, 1, 1, 4, 1.3 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.7 kuhvā ahaṃ devayajyayā pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 2, 2, 38.1 śuśruvān grāmaṇī rājanya iti gataśriyaḥ //
VārŚS, 1, 2, 2, 39.1 aurvo gautamo bhāradvāja iti mahendraṃ yajeran gataśriyaś ca //
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 1, 3, 6, 17.1 apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti /
VārŚS, 1, 3, 6, 17.2 agann ity āgnīdhraḥ /
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu vā gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
VārŚS, 1, 4, 3, 5.1 samayādhvaṃ gate tvāhavanīye mathyam āhāryaṃ vā //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 5, 2, 6.1 gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ //
VārŚS, 1, 5, 2, 6.1 gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ //
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
VārŚS, 1, 6, 7, 24.1 samudraṃ gaccha svāheti paryāyair ekādaśa hutvā mano hārdiṃ yaccheti hṛdayadeśam abhimṛśati //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
VārŚS, 3, 1, 1, 5.0 havirdhānagate some surāṃ droṇaṃ vālam ity apareṇa dvāreṇa prapādayati //
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 5, 44.1 parītya mārjālīyaṃ yathārthaṃ gacchanti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 15.0 nāstamite samiddhāro gacchet //
ĀpDhS, 1, 6, 8.0 gacchantam anugacchet //
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 15, 2.0 bhūmigatāsv apsv ācamya prayato bhavati //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
ĀpDhS, 1, 23, 3.2 nirhṛtya bhūtadāhīyān kṣemaṃ gacchati paṇḍitaḥ //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 31, 13.1 vatsatantīṃ ca nopari gacchet //
ĀpDhS, 1, 32, 20.0 samājaṃ ced gacchet pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 2, 5, 3.1 yadi tvareta guroḥ samīkṣāyāṃ svādhyāyam adhītya kāmaṃ gacchet /
ĀpDhS, 2, 8, 14.0 atithiṃ nirākṛtya yatra gate bhojane smaret tato viramyopoṣya //
ĀpDhS, 2, 13, 1.1 savarṇāpūrvaśāstravihitāyāṃ yathartu gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ //
ĀpDhS, 2, 16, 1.2 atha devāḥ karmabhir divaṃ jagmur ahīyanta manuṣyāḥ /
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 17, 17.0 udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam //
ĀpDhS, 2, 21, 2.0 teṣu sarveṣu yathopadeśam avyagro vartamānaḥ kṣemaṃ gacchati //
Āpastambagṛhyasūtra
ĀpGS, 12, 14.1 rātinā sambhāṣya yathārthaṃ gacchati //
ĀpGS, 23, 1.1 dakṣiṇena phalīkaraṇamuṣṭim uttarayā hutvā gatvottarāṃ japet //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 3.1 na gataśriyo 'nyam agniṃ praṇayati //
ĀpŚS, 6, 2, 9.1 paścāddhi sa tarhi gataḥ //
ĀpŚS, 6, 2, 12.1 nityo gataśriyo dhriyate //
ĀpŚS, 6, 4, 1.1 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo vā gataśrīḥ syāt /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 7, 14, 2.1 saṃ te prāṇo vāyunā gacchatām iti śirasi /
ĀpŚS, 7, 18, 8.1 yā te prāṇāñchug jagāmeti hṛdayadeśam //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 5, 14.1 suvar devāṁ aganmety agraṃ prāpya japati //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 19, 16, 18.1 ā gāvo agmann ity upahomāḥ //
ĀpŚS, 19, 19, 2.1 vaiśvānaraṃ dvādaśakapālaṃ nirvapet saṃgrāmāyatanaṃ gatvā //
ĀpŚS, 19, 19, 9.1 etām eva nirvaped āyatanaṃ gatvā //
ĀpŚS, 19, 19, 10.1 bhrātṛvyakṣetraṃ gatvaitām iṣṭiṃ nirvapet //
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 24.1 na tṛptiṃ gacchet //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 15, 2.8 aśvināv vartir asmad āśvināv eha gacchatam iti tṛcau /
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
ĀśvŚS, 7, 1, 17.0 vaikalpikāny agniṣṭome ahargaṇamadhyagate //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 12.1 tā haitā gataśrer evānubrūyāt /
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 2, 1, 1, 7.8 purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati /
ŚBM, 2, 1, 1, 8.5 sopaiva devāñ jagāmopāsurān /
ŚBM, 2, 1, 2, 8.6 śriyaṃ ha gacchati ya evaṃ vidvān mṛgaśīrṣa ādhatte //
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 4, 9.11 śriyaṃ gacchati /
ŚBM, 2, 2, 3, 1.2 sa rājyam agacchat /
ŚBM, 2, 2, 3, 1.8 yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.1 antarikṣaṃ gaccha svāheti /
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.1 mitrāvaruṇau gaccha svāheti /
ŚBM, 3, 8, 4, 15.1 ahorātre gaccha svāheti /
ŚBM, 3, 8, 4, 16.1 chandāṃsi gaccha svāheti /
ŚBM, 3, 8, 4, 17.1 dyāvāpṛthivī gaccha svāheti /
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.1 somaṃ gaccha svāheti /
ŚBM, 3, 8, 5, 3.1 divyaṃ nabho gaccha svāheti /
ŚBM, 3, 8, 5, 4.1 agniṃ vaiśvānaraṃ gaccha svāheti /
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 8, 2.2 atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 12.2 aganma jyotir amṛtā abhūmeti /
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 10, 1, 1, 1.3 prajāpater visrastasyāgraṃ raso 'gacchat //
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 4, 14.5 śriyaṃ gacchati /
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 3, 5, 13.2 tasmād yadānnasya tṛpyaty atha sa gata iva manyate /
ŚBM, 10, 3, 5, 16.10 kṣipra u haivāvidaṃ gacchati /
ŚBM, 10, 4, 3, 2.2 eṣa hi martyānām ahorātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 6, 1, 2.2 taṃ gacchāmeti /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 1, 6, 1.1 jāyām upagrahīṣyamāṇo 'nṛkṣarā iti varakān gacchato 'numantrayate //
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 6, 3.0 api panthām aganmahīti ca japati //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 8, 18.0 nādhīyatām antarā gacchet //
ŚāṅkhGS, 4, 12, 7.0 nāvṛto yajñaṃ gacchet //
ŚāṅkhGS, 4, 12, 9.0 na janasamavāyaṃ gacchet //
ŚāṅkhGS, 4, 12, 29.0 na dhuvanaṃ gacchet //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 3, 1, 8.0 ehyubhau gamiṣyāva iti //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 4, 12, 4.0 tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 7.0 tasya candramasam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 10.0 tasya vidyutam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 13.0 tasyādiśa eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 13, 3.0 tasya cakṣur eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 7.0 tasya śrotram eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 11.0 tasya mana eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 15.0 tasya prāṇam eva tejo gacchati //
ŚāṅkhĀ, 4, 14, 18.0 sa tad gacchati yatraite devāḥ //
ŚāṅkhĀ, 5, 2, 9.0 taddhaika āhur ekabhūyaṃ vai prāṇā gacchantīti //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 8, 5, 2.0 devaṃ devatrā sūryam aganma jyotir uttamam //
Ṛgveda
ṚV, 1, 1, 4.2 sa id deveṣu gacchati //
ṚV, 1, 1, 5.2 devo devebhir ā gamat //
ṚV, 1, 2, 4.1 indravāyū ime sutā upa prayobhir ā gatam /
ṚV, 1, 3, 7.1 omāsaś carṣaṇīdhṛto viśve devāsa ā gata /
ṚV, 1, 3, 8.1 viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ /
ṚV, 1, 4, 2.1 upa naḥ savanā gahi somasya somapāḥ piba /
ṚV, 1, 4, 3.2 mā no ati khya ā gahi //
ṚV, 1, 5, 3.2 gamad vājebhir ā sa naḥ //
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo vā rocanād adhi /
ṚV, 1, 14, 2.2 devebhir agna ā gahi //
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 16, 8.1 viśvam it savanaṃ sutam indro madāya gacchati /
ṚV, 1, 18, 8.2 hotrā deveṣu gacchati //
ṚV, 1, 19, 1.2 marudbhir agna ā gahi //
ṚV, 1, 19, 2.2 marudbhir agna ā gahi //
ṚV, 1, 19, 3.2 marudbhir agna ā gahi //
ṚV, 1, 19, 4.2 marudbhir agna ā gahi //
ṚV, 1, 19, 5.2 marudbhir agna ā gahi //
ṚV, 1, 19, 6.2 marudbhir agna ā gahi //
ṚV, 1, 19, 7.2 marudbhir agna ā gahi //
ṚV, 1, 19, 8.2 marudbhir agna ā gahi //
ṚV, 1, 19, 9.2 marudbhir agna ā gahi //
ṚV, 1, 20, 5.1 saṃ vo madāso agmatendreṇa ca marutvatā /
ṚV, 1, 21, 4.2 indrāgnī eha gacchatām //
ṚV, 1, 22, 1.1 prātaryujā vi bodhayāśvināv eha gacchatām /
ṚV, 1, 22, 4.1 nahi vām asti dūrake yatrā rathena gacchathaḥ /
ṚV, 1, 23, 1.1 tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime /
ṚV, 1, 23, 23.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 1, 30, 8.1 ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ /
ṚV, 1, 30, 22.1 tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ /
ṚV, 1, 32, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 39, 7.2 gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe //
ṚV, 1, 39, 9.2 asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ //
ṚV, 1, 41, 6.2 acchā gacchaty astṛtaḥ //
ṚV, 1, 46, 7.1 ā no nāvā matīnāṃ yātam pārāya gantave /
ṚV, 1, 46, 13.2 manuṣvacchambhū ā gatam //
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 7.2 ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ //
ṚV, 1, 47, 9.1 tena nāsatyā gataṃ rathena sūryatvacā /
ṚV, 1, 49, 1.1 uṣo bhadrebhir ā gahi divaś cid rocanād adhi /
ṚV, 1, 50, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
ṚV, 1, 58, 9.2 uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 60, 5.2 āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 61, 16.2 aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 62, 13.2 sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 63, 9.2 supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 64, 15.2 sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 85, 11.2 ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ //
ṚV, 1, 86, 3.2 sa gantā gomati vraje //
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 106, 2.1 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ /
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 2.2 yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 6.2 yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 7.2 yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 12.2 yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 16.2 yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 17.2 yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 20.2 omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.2 yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 16.2 āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 117, 15.1 ajohavīd aśvinā taugryo vām proᄆhaḥ samudram avyathir jaganvān /
ṚV, 1, 119, 3.1 saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe /
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 119, 8.1 agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam /
ṚV, 1, 122, 7.2 śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman //
ṚV, 1, 122, 11.1 adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 125, 5.1 nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati /
ṚV, 1, 130, 9.2 uśanā yat parāvato 'jagann ūtaye kave /
ṚV, 1, 135, 4.3 vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam //
ṚV, 1, 135, 4.3 vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam //
ṚV, 1, 135, 5.2 teṣām pibatam asmayū ā no gantam ihotyā /
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 137, 1.2 ā rājānā divispṛśāsmatrā gantam upa naḥ /
ṚV, 1, 137, 3.2 asmatrā gantam upa no 'rvāñcā somapītaye /
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 142, 13.1 svāhākṛtāny ā gahy upa havyāni vītaye /
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 145, 1.1 tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate /
ṚV, 1, 145, 3.1 tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me /
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 1, 178, 2.2 āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca //
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 186, 6.1 uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 1, 187, 7.1 yad ado pito ajagan vivasva parvatānām /
ṚV, 1, 187, 7.2 atrā cin no madho pito 'ram bhakṣāya gamyāḥ //
ṚV, 2, 6, 6.2 yajiṣṭha hotar ā gahi //
ṚV, 2, 11, 16.2 stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman //
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 2, 25, 4.1 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati /
ṚV, 2, 28, 7.2 mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 2, 34, 5.2 ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ //
ṚV, 2, 34, 6.1 ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana /
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 2.2 gantāsi sunvato gṛham //
ṚV, 2, 41, 13.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 1, 19.1 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 10, 4.1 sa ketur adhvarāṇām agnir devebhir ā gamat /
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 3, 13, 1.2 gamad devebhir ā sa no yajiṣṭho barhir ā sadat //
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 31, 7.1 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ /
ṚV, 3, 31, 18.2 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan //
ṚV, 3, 33, 3.1 acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma /
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 3, 37, 10.1 agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram /
ṚV, 3, 37, 11.1 arvāvato na ā gahy atho śakra parāvataḥ /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 3, 40, 8.1 arvāvato na ā gahi parāvataś ca vṛtrahan /
ṚV, 3, 40, 9.2 indreha tata ā gahi //
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 42, 2.1 tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam /
ṚV, 3, 44, 1.2 juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham //
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 54, 18.2 yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ //
ṚV, 3, 58, 4.1 ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante /
ṚV, 3, 58, 9.1 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe /
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 4, 2, 17.2 śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman //
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 16, 15.1 indraṃ kāmā vasūyanto agman svarmīᄆhe na savane cakānāḥ /
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 24, 3.2 mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau //
ṚV, 4, 29, 4.1 acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam /
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 32, 1.1 ā tū na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 4, 32, 5.2 anādhṛṣṭābhir ā gahi //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 38, 4.1 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan /
ṚV, 4, 41, 5.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 4, 43, 3.1 makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām /
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 4, 44, 6.2 naro yad vām aśvinā stomam āvan sadhastutim ājamīᄆhāso agman //
ṚV, 4, 45, 4.2 udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ //
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 46, 5.2 indravāyū ihā gatam //
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 4, 55, 10.2 indro no rādhasā gamat //
ṚV, 5, 5, 7.2 imaṃ no yajñam ā gatam //
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 26, 4.1 agne viśvebhir ā gahi devebhir havyadātaye /
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 31, 10.1 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ /
ṚV, 5, 31, 12.1 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan /
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 5, 42, 18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 43, 13.1 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ /
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 43, 17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 45, 9.2 raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan //
ṚV, 5, 46, 5.1 uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade /
ṚV, 5, 46, 6.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam //
ṚV, 5, 49, 4.1 tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman /
ṚV, 5, 51, 1.1 agne sutasya pītaye viśvair ūmebhir ā gahi /
ṚV, 5, 51, 2.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram /
ṚV, 5, 51, 3.1 viprebhir vipra santya prātaryāvabhir ā gahi /
ṚV, 5, 51, 15.2 punar dadatāghnatā jānatā saṃ gamemahi //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 56, 2.1 yathā cin manyase hṛdā tad in me jagmur āśasaḥ /
ṚV, 5, 57, 1.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana /
ṚV, 5, 64, 1.2 pari vrajeva bāhvor jaganvāṃsā svarṇaram //
ṚV, 5, 71, 1.1 ā no gantaṃ riśādasā varuṇa mitra barhaṇā /
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 74, 6.2 nū śrutam ma ā gatam avobhir vājinīvasū //
ṚV, 5, 75, 3.1 ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam /
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 76, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 77, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 87, 9.1 gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut /
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 19, 5.2 saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ //
ṚV, 6, 22, 11.1 sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo /
ṚV, 6, 23, 4.1 ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 35, 3.2 kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ //
ṚV, 6, 37, 2.1 pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan /
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 44, 15.2 gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ //
ṚV, 6, 45, 24.1 kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat /
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 50, 8.1 ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt /
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 51, 16.1 api panthām aganmahi svastigām anehasam /
ṚV, 6, 52, 7.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 6, 52, 8.2 taṃ viśva upa gacchatha //
ṚV, 6, 54, 2.1 sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati /
ṚV, 6, 54, 7.2 athāriṣṭābhir ā gahi //
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 6, 60, 8.2 indrāgnī tābhir ā gatam //
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 6, 60, 15.2 vītaṃ havyāny ā gatam pibataṃ somyam madhu //
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma //
ṚV, 6, 63, 2.1 aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ /
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 7.2 ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn //
ṚV, 7, 18, 9.1 īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma /
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 39, 3.2 arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya //
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan /
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
ṚV, 7, 69, 2.2 viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā //
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 70, 7.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 71, 6.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena //
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena //
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 74, 3.2 dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam //
ṚV, 7, 81, 2.2 taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi //
ṚV, 7, 82, 7.2 yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ //
ṚV, 7, 82, 8.1 arvāṅ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ /
ṚV, 7, 83, 3.2 asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam //
ṚV, 7, 84, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 2.1 adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi /
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 7, 89, 3.1 kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce /
ṚV, 7, 94, 7.1 indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā /
ṚV, 7, 97, 1.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca //
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 1, 16.1 ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi /
ṚV, 8, 1, 27.2 gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati //
ṚV, 8, 1, 27.2 gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati //
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 3, 17.2 arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi //
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 5, 16.2 vāghadbhir aśvinā gatam //
ṚV, 8, 5, 30.1 tena no vājinīvasū parāvataś cid ā gatam /
ṚV, 8, 7, 11.2 ā tū na upa gantana //
ṚV, 8, 7, 27.2 devāsa upa gantana //
ṚV, 8, 7, 30.1 kadā gacchātha maruta itthā vipraṃ havamānam /
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 8, 7.1 divaś cid rocanād adhy ā no gantaṃ svarvidā /
ṚV, 8, 8, 10.2 viśvāny aśvinā yuvam pra dhītāny agacchatam //
ṚV, 8, 8, 17.1 ā no gantaṃ riśādasemaṃ stomam purubhujā /
ṚV, 8, 8, 19.1 ā no gantam mayobhuvāśvinā śambhuvā yuvam /
ṚV, 8, 9, 1.1 ā nūnam aśvinā yuvaṃ vatsasya gantam avase /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 13, 10.2 gantārā dāśuṣo gṛhaṃ namasvinaḥ //
ṚV, 8, 13, 13.2 juṣāṇa indra saptibhir na ā gahi //
ṚV, 8, 13, 14.1 ā tū gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 18, 4.1 devebhir devy adite 'riṣṭabharmann ā gahi /
ṚV, 8, 18, 7.1 uta syā no divā matir aditir ūtyā gamat /
ṚV, 8, 20, 1.1 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 20, 2.2 iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ //
ṚV, 8, 20, 10.2 ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata //
ṚV, 8, 21, 4.2 yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye //
ṚV, 8, 22, 5.2 pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam //
ṚV, 8, 22, 10.2 tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam //
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 24, 7.2 ugra praṇetar adhi ṣū vaso gahi //
ṚV, 8, 24, 11.1 nū anyatrā cid adrivas tvan no jagmur āśasaḥ /
ṚV, 8, 26, 8.1 ā me asya pratīvyam indranāsatyā gatam /
ṚV, 8, 26, 9.2 sumatibhir upa viprāv ihā gatam //
ṚV, 8, 26, 20.2 ān no vāyo madhu pibāsmākaṃ savanā gahi //
ṚV, 8, 27, 5.1 ā no adya samanaso gantā viśve sajoṣasaḥ /
ṚV, 8, 32, 6.2 ārād upa svadhā gahi //
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 34, 6.1 smatpurandhir na ā gahi viśvatodhīr na ūtaye /
ṚV, 8, 34, 12.1 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ /
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 35, 5.1 stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 13.1 mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 14.1 aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 15.1 ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 38, 4.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 5.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 6.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 7.1 prātaryāvabhir ā gataṃ devebhir jenyāvasū /
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 45, 10.2 gamemed indra gomataḥ //
ṚV, 8, 45, 19.1 yacciddhi te api vyathir jaganvāṃso amanmahi /
ṚV, 8, 46, 9.2 sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje //
ṚV, 8, 46, 9.2 sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje //
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 11.2 ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ //
ṚV, 8, 49, 7.2 ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi //
ṚV, 8, 50, 7.2 yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi //
ṚV, 8, 51, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚV, 8, 54, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚV, 8, 54, 3.2 vasavo rudrā avase na ā gamañchṛṇvantu maruto havam //
ṚV, 8, 60, 4.2 abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ //
ṚV, 8, 61, 1.2 satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat //
ṚV, 8, 63, 4.2 śivo arkasya homany asmatrā gantv avase //
ṚV, 8, 64, 8.1 kasya svit savanaṃ vṛṣā jujuṣvāṁ ava gacchati /
ṚV, 8, 65, 9.1 viśvāṁ aryo vipaścito 'ti khyas tūyam ā gahi /
ṚV, 8, 66, 8.2 semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā //
ṚV, 8, 66, 12.2 tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam //
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 71, 5.2 sa tavotī goṣu gantā //
ṚV, 8, 72, 1.1 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ /
ṚV, 8, 73, 4.1 kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ /
ṚV, 8, 73, 10.1 ihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam /
ṚV, 8, 73, 14.1 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam /
ṚV, 8, 79, 5.1 arthino yanti ced arthaṃ gacchān id daduṣo rātim /
ṚV, 8, 80, 10.2 tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 8, 82, 2.1 tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 85, 1.1 ā me havaṃ nāsatyāśvinā gacchataṃ yuvam /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 8, 92, 13.2 aganma vajrinn āśasaḥ //
ṚV, 8, 92, 27.2 araṃ gamāma te vayam //
ṚV, 8, 93, 6.2 sarvāṃs tāṁ indra gacchasi //
ṚV, 8, 95, 8.1 indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ /
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 8, 98, 3.1 vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ /
ṚV, 8, 98, 4.1 endra no gadhi priyaḥ satrājid agohyaḥ /
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 8, 102, 9.2 ā vājair upa no gamat //
ṚV, 9, 5, 8.2 imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ //
ṚV, 9, 5, 11.1 viśve devāḥ svāhākṛtim pavamānasyā gata /
ṚV, 9, 7, 7.1 sa vāyum indram aśvinā sākam madena gacchati /
ṚV, 9, 8, 2.1 punānāsaś camūṣado gacchanto vāyum aśvinā /
ṚV, 9, 14, 7.1 abhi kṣipaḥ sam agmata marjayantīr iṣas patim /
ṚV, 9, 15, 1.2 gacchann indrasya niṣkṛtam //
ṚV, 9, 15, 6.2 ava śādeṣu gacchati //
ṚV, 9, 20, 7.1 krīᄆur makho na maṃhayuḥ pavitraṃ soma gacchasi /
ṚV, 9, 25, 5.2 indraṃ gacchan kavikratuḥ //
ṚV, 9, 32, 5.2 agann ājiṃ yathā hitam //
ṚV, 9, 38, 1.2 gacchan vājaṃ sahasriṇam //
ṚV, 9, 38, 4.2 gacchañ jāro na yoṣitam //
ṚV, 9, 40, 2.1 ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ /
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
ṚV, 9, 61, 25.2 gacchann indrasya niṣkṛtam //
ṚV, 9, 63, 6.2 indraṃ gacchanta indavaḥ //
ṚV, 9, 63, 22.1 pavasva devāyuṣag indraṃ gacchatu te madaḥ /
ṚV, 9, 64, 17.2 agmann ṛtasya yonim ā //
ṚV, 9, 65, 5.2 iho ṣv indav ā gahi //
ṚV, 9, 66, 12.2 agmann ṛtasya yonim ā //
ṚV, 9, 67, 19.1 grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi /
ṚV, 9, 67, 29.2 aganma bibhrato namaḥ //
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 93, 2.2 maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ //
ṚV, 9, 93, 5.2 pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 98, 7.2 yo devān viśvāṁ it pari madena saha gacchati //
ṚV, 9, 101, 4.2 pavitravanto akṣaran devān gacchantu vo madāḥ //
ṚV, 9, 107, 9.2 samudraṃ na saṃvaraṇāny agman mandī madāya tośate //
ṚV, 9, 111, 3.2 agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan /
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 3, 7.2 agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṁ eha gamyāḥ //
ṚV, 10, 5, 2.1 samānaṃ nīḍaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ /
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 9, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
ṚV, 10, 9, 9.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
ṚV, 10, 10, 10.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
ṚV, 10, 14, 8.2 hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ //
ṚV, 10, 14, 13.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
ṚV, 10, 15, 4.2 ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta //
ṚV, 10, 15, 5.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 16, 2.2 yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti //
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 16, 5.2 āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ //
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 16, 14.2 maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya //
ṚV, 10, 22, 6.1 adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham /
ṚV, 10, 22, 6.2 ā jagmathuḥ parākād divaś ca gmaś ca martyam //
ṚV, 10, 27, 15.1 sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te /
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma /
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 32, 1.1 pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṁ abhi ṣu prasīdataḥ /
ṚV, 10, 35, 11.1 ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ /
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 40, 3.1 prātar jarethe jaraṇeva kāpayā vastor vastor yajatā gacchatho gṛham /
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 11.2 priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi //
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 41, 2.2 viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā //
ṚV, 10, 41, 3.2 viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 60, 1.2 aganma bibhrato namaḥ //
ṚV, 10, 61, 4.2 vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū //
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
ṚV, 10, 61, 13.1 tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan /
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 86, 10.1 saṃhotraṃ sma purā nārī samanaṃ vāva gacchati /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 95, 14.1 sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u /
ṚV, 10, 97, 6.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
ṚV, 10, 98, 2.1 ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat /
ṚV, 10, 101, 9.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 106, 4.2 iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam //
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 114, 1.1 gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 137, 4.1 ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ /
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 154, 1.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 2.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 3.2 ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 4.2 pitṝn tapasvato yama tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 5.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
ṚV, 10, 155, 1.1 arāyi kāṇe vikaṭe giriṃ gaccha sadānve /
ṚV, 10, 155, 3.2 tad ā rabhasva durhaṇo tena gaccha parastaram //
ṚV, 10, 155, 4.1 yaddha prācīr ajagantoro maṇḍūradhāṇikīḥ /
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
ṚV, 10, 170, 4.1 vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ /
ṚV, 10, 171, 2.2 agacchaḥ somino gṛham //
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
ṚV, 10, 191, 2.1 saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām /
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.2 taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum //
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
ṚVKh, 1, 7, 5.1 yaṃ venaṃ tāgacchatam mānavasya śāryātasya śadanaṃ śasyamānā /
ṚVKh, 1, 9, 1.1 yaṃ gacchathaḥ sutapā devavantaṃ haviṣkṛtaṃ vṛṣaṇā rātahavyam /
ṚVKh, 2, 1, 2.2 garuᄆapakṣanipātena bhūmiṃ gaccha mahāyaśāḥ //
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 3, 3, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚVKh, 3, 6, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚVKh, 3, 10, 6.1 pāvamānīḥ svastyayanīr yābhir gacchati nāndanam /
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 15.2 tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 21.1 pāvamānīḥ svastyayanīr yābhir gacchati nāndanam /
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 8, 4.3 saha vratena bhūyāsaṃ brahmaṇā saṃ gamemahi //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.2 bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 2, 1, 32.1 iheva ca vā eṣa iheva ca manasā gacchati /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 3.1 tāvad rathena gantavyaṃ yāvad rathapathi sthitaḥ /
Amṛtabindūpaniṣat, 1, 3.2 chittvā rathapanthānaṃ ratham utsṛjya gacchati //
Amṛtabindūpaniṣat, 1, 4.2 asvareṇa makāreṇa padaṃ sūkṣmaṃ ca gacchati //
Arthaśāstra
ArthaŚ, 1, 5, 12.1 pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet /
ArthaŚ, 1, 8, 25.1 śāstravid adṛṣṭakarmā karmasu viṣādaṃ gacchet //
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 39.1 tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro vā rakṣyate //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 16, 7.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacchet //
ArthaŚ, 1, 19, 23.1 savatsāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇīkṛtyopasthānaṃ gacchet //
ArthaŚ, 1, 19, 25.1 upasthānagataḥ kāryārthinām advārāsaṅgaṃ kārayet //
ArthaŚ, 1, 19, 27.1 tena prakṛtikopam arivaśaṃ vā gacchet //
ArthaŚ, 1, 19, 30.1 agnyagāragataḥ kāryaṃ paśyed vaidyatapasvinām /
ArthaŚ, 1, 20, 14.1 antargṛhagataḥ sthavirastrīpariśuddhāṃ devīṃ paśyet //
ArthaŚ, 1, 21, 22.1 vyālagrāhaviśuddham udyānaṃ gacchet //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
ArthaŚ, 1, 21, 28.1 yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet //
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 2, 14, 21.1 tenākarod gatam apasāryate tattripuṭakāpasāritam //
ArthaŚ, 2, 16, 21.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacched anugrahārtham //
ArthaŚ, 2, 16, 25.2 yato lābhastato gacched alābhaṃ parivarjayet //
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 12, 10.1 trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ //
ArthaŚ, 4, 12, 22.1 svayaṃ prakṛtā rājadāsyaṃ gacchet //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
ArthaŚ, 4, 13, 40.1 striyam ayonau gacchataḥ pūrvaḥ sāhasadaṇḍaḥ puruṣam adhimehataśca //
ArthaŚ, 14, 2, 9.1 kaṭukālābau valīgate gatam ardhamāsasthitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 9.1 kaṭukālābau valīgate gatam ardhamāsasthitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
Avadānaśataka
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 3.6 tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ //
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 5.8 kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṃghaṃ ca /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 13, 2.2 sa tān vaṇija āha bhavanto buddhaṃ śaraṇaṃ gacchantv iti /
AvŚat, 13, 2.3 tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ //
AvŚat, 13, 8.13 ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ sarve te parinirvṛtāḥ /
AvŚat, 14, 1.4 na cāsya sā ītir upaśamaṃ gacchati /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 18, 3.4 tato bhagavān āyuṣmantam ānandam āmantrayate gaccha ānanda rājānaṃ prasenajitam /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 21, 2.21 tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ /
AvŚat, 21, 3.5 tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca /
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
AvŚat, 22, 1.8 bhagavantaṃ ca gacchantam anugacchati tiṣṭhantaṃ tiṣṭhati /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 1, 18.13 tena te bālā iti saṃjñāṃ gacchanti /
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 23.10 tenārthena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 1, 26.3 tasmātsa mahāsattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 6.7 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.9 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.5 sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.7 antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 11.14 śāriputra āha na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam /
ASāh, 7, 11.15 bhagavānāha tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 11.2 sa gacchenmahāsamudraṃ darśanāya /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.9 evamasya prajñāpāramitābhāvanā paripūriṃ gacchati //
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 24.0 dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ //
Aṣṭādhyāyī, 4, 3, 85.0 tad gacchati pathidūtayoḥ //
Aṣṭādhyāyī, 4, 4, 86.0 vaśaṃ gataḥ //
Aṣṭādhyāyī, 5, 1, 74.0 yojanaṃ gacchati //
Aṣṭādhyāyī, 6, 2, 13.0 gantavyapaṇyaṃ vāṇije //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.1 tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam /
Buddhacarita
BCar, 1, 5.2 śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa //
BCar, 1, 7.2 śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ //
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
BCar, 1, 45.1 ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma /
BCar, 1, 59.2 ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya //
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 1, 82.1 narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
BCar, 2, 24.2 alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ //
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 2, 48.1 putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
BCar, 2, 56.1 vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ /
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 3, 13.1 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
BCar, 3, 13.2 didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ //
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 3, 37.1 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
BCar, 3, 39.2 tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma //
BCar, 3, 40.2 dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva //
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 62.1 iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham /
BCar, 4, 76.2 jagāma yamunātīre jātarāgaḥ parāśaraḥ //
BCar, 4, 100.2 janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ //
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
BCar, 4, 102.2 anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇyaṃ kṣitipālakātmajaḥ //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 5, 14.2 balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena //
BCar, 5, 21.1 gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca /
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
BCar, 5, 80.2 vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma //
BCar, 5, 82.2 vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ //
BCar, 5, 87.2 aruṇaparuṣatāram antarikṣaṃ sa ca subahūni jagāma yojanāni //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 6, 50.2 lambate yadi tu sneho gatvāpi punarāvraja //
BCar, 6, 51.2 tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ //
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 7, 3.2 tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ //
BCar, 7, 4.1 viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ /
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 8, 1.1 tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 8, 39.2 gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
BCar, 8, 55.2 vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ //
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 8, 71.1 tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām /
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 9, 11.2 virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ //
BCar, 9, 13.1 tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam /
BCar, 9, 36.2 gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ //
BCar, 9, 36.2 gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ //
BCar, 9, 42.2 vayaḥprakarṣe 'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 9, 80.2 viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 10, 1.2 uttīrya gaṅgāṃ pracalattaraṅgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma //
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 11, 15.2 lobhādṛṣibhyaḥ kanakaṃ jihīrṣurjagāma nāśaṃ viṣayeṣvatṛptaḥ //
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
BCar, 12, 26.1 bravīmyahamahaṃ vedmi gacchāmyahamahaṃ sthitaḥ /
BCar, 12, 34.2 mahāmohastvasaṃmoha kāma ityeva gamyatām //
BCar, 12, 62.1 ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ /
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
BCar, 12, 109.2 udbhūtahṛdayānandā tatra nandabalāgamat //
BCar, 13, 25.2 cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu //
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
BCar, 13, 71.1 gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā /
Carakasaṃhitā
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Ca, Sū., 1, 20.1 sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam /
Ca, Sū., 2, 10.2 pakvāśayagate doṣe virekārthaṃ prayojayet //
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 33.1 dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ /
Ca, Sū., 5, 57.1 prāvṛṭśaradvasanteṣu gatameghe nabhastale /
Ca, Sū., 5, 75.2 jihvāmūlagataṃ yacca malamucchvāsarodhi ca //
Ca, Sū., 7, 58.2 vṛddhopasevino vṛddhāḥ svabhāvajñā gatavyathāḥ //
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 11, 61.2 kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 14, 9.1 āmāśayagate vāte kaphe pakvāśayāśrite /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 16, 21.2 rogāṇāṃ prasavānāṃ ca gatānāmāgatirdhruvā //
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 70.2 rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati //
Ca, Sū., 17, 80.1 tairāvṛtagatirvāyuroja ādāya gacchati /
Ca, Sū., 17, 81.2 darśayatyākṛtiṃ gatvā kṣayamāpyāyate punaḥ //
Ca, Sū., 18, 45.2 sthānāntaragataścaiva janayatyāmayān bahūn //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 14.2 kṛśaṃ prāyo 'bhidhāvanti rogāśca grahaṇīgatāḥ //
Ca, Sū., 22, 34.2 hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate //
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Sū., 26, 18.1 svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 20.1 mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ /
Ca, Nid., 4, 51.2 mṛtyuḥ prameharūpeṇa kṣipramādāya gacchati //
Ca, Nid., 8, 38.1 prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 18.1 āmāśayagataḥ pākamāhāraḥ prāpya kevalam /
Ca, Vim., 3, 24.6 tatastretāyāṃ dharmapādo 'ntardhānamagamat /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 135.1 yāni tu khalu vamanādiṣu bheṣajadravyāṇyupayogaṃ gacchanti tānyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 1, 74.1 śarīraṃ hi gate tasmiñśūnyāgāramacetanam /
Ca, Śār., 1, 74.2 pañcabhūtāvaśeṣatvāt pañcatvaṃ gatamucyate //
Ca, Śār., 1, 79.1 dehī sarvagato'pyātmā sve sve saṃsparśanendriye /
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 81.2 sarvayonigataṃ vidyādekayonāvapi sthitam //
Ca, Śār., 1, 150.2 tattvasmṛtibalaṃ yena gatā na punarāgatāḥ //
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 2, 21.1 vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 23.1 nivṛttendriyavākceṣṭaḥ suptaḥ svapnagato yadā /
Ca, Śār., 4, 5.1 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati //
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 24.2 munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 6.1 na ca nyubjāṃ pārśvagatāṃ vā saṃseveta /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 2, 14.2 te'pyanenānumānena vijñeyā vikṛtiṃ gatāḥ //
Ca, Indr., 3, 7.3 āture na sa saṃmohamāyurjñānasya gacchati //
Ca, Indr., 4, 9.2 sthite gacchati vā dṛṣṭvā jīvitāt parimucyate //
Ca, Indr., 5, 30.2 saṃsajati hi yaḥ svapne yo gacchan prapatatyapi //
Ca, Indr., 5, 40.2 arogaḥ saṃśayaṃ gatvā kaścideva pramucyate //
Ca, Indr., 8, 10.1 glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati /
Ca, Indr., 8, 25.2 āyuṣyantaṃ gate jantorbalaṃ ca parihīyate //
Ca, Indr., 9, 13.1 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam /
Ca, Indr., 10, 8.1 antareṇa gudaṃ gacchan nābhiṃ ca sahasānilaḥ /
Ca, Indr., 11, 4.2 lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ //
Ca, Indr., 11, 27.2 vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ //
Ca, Indr., 12, 17.2 samprekṣya cograkarmāṇaṃ na vaidyo gantumarhati //
Ca, Indr., 12, 31.2 śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā //
Ca, Indr., 12, 50.2 kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam //
Ca, Indr., 12, 50.2 kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam //
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 1, 79.2 jagmurvarṣasahasrāṇi rasāyanaparāḥ purā //
Ca, Cik., 2, 21.2 dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ //
Ca, Cik., 3, 70.1 kṛtvā vegaṃ gatabalāḥ sve sve sthāne vyavasthitāḥ /
Ca, Cik., 3, 80.2 vikṣepaṇaṃ ca gātrāṇāṃ śvāsaścāsthigate jvare //
Ca, Cik., 3, 82.1 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca /
Ca, Cik., 3, 82.2 prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ //
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Ca, Cik., 3, 83.2 asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati //
Ca, Cik., 3, 171.2 pittaṃ vā kaphapittaṃ vā pittāśayagataṃ haret //
Ca, Cik., 3, 175.2 tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ //
Ca, Cik., 3, 240.2 pakvāśayagate doṣe vakṣyante ye ca siddhiṣu //
Ca, Cik., 3, 244.2 gatāṅgaśūlo laghvaṅgaḥ sadyo bhavati vijvaraḥ //
Ca, Cik., 3, 273.1 vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām /
Ca, Cik., 3, 276.2 saptāhena hi pacyante saptadhātugatā malāḥ //
Ca, Cik., 3, 317.1 asthimajjagate deyā nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 3, 338.1 evamanye 'pi ca gadā vyāvartante punargatāḥ /
Ca, Cik., 4, 32.1 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate /
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 5, 24.2 pakvāśayagate bastirubhayaṃ jaṭharāśraye //
Ca, Cik., 1, 3, 11.1 bṛhatphalāḍhyam āruhya drumaṃ śākhāgataṃ phalam /
Ca, Cik., 1, 3, 14.1 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 25.2 viṣālakṣmīpraśamanaṃ sarvavācogatapradam //
Ca, Cik., 1, 4, 44.1 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ /
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 1, 46.1 tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ /
Ca, Cik., 2, 2, 29.2 ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Ca, Cik., 2, 4, 43.2 kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt //
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /
Garbhopaniṣat
GarbhOp, 1, 4.5 atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate /
GarbhOp, 1, 6.2 ekākī tena dahye 'haṃ gatās te phalabhoginaḥ //
Lalitavistara
LalVis, 2, 10.2 atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva //
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 28.21 tiryagyonigataprāṇānuparodhakaraṃ ca tatkulaṃ bhavati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 37.2 iṣvastraśikṣāsu ca pāramiṃ gatā na cāparaṃ hiṃsiṣu jīvitārtham //
LalVis, 3, 46.1 yatra pradeśe sthihate niṣīdate śayyāgatā ca kramaṇaṃ ca tasyāḥ /
LalVis, 4, 4.54 kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.57 dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate /
LalVis, 4, 8.2 mā gacchata punarapāyān asādhvasukhavedanā yatra //
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 45.1 tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto 'bhūt bhagavatsakāśe gantum /
LalVis, 6, 52.11 svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma //
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.3 tā api bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitaṃ rakṣanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.5 bodhisattvasya mātā ca nidhyāya sthitā paśyati sma kukṣigataṃ bodhisattvam /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.2 na codaragatāni duḥkhāni pratyanubhavati sma /
LalVis, 6, 61.14 te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 6, 63.1 evaṃrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 1.12 gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 28.1 evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 39.2 bhagavānāha yā gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti //
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.33 te mama śaraṇaṃ gatāḥ /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.4 pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.6 pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.7 pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 7, 83.9 pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.10 pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma /
LalVis, 7, 83.11 viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 7, 84.11 tataścopādāya kumārasyeha sarvārthasiddhaḥ sarvārthasiddha iti saṃjñāmagamat //
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.3 anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 11, 1.2 athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma /
LalVis, 11, 2.1 tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṃgamā dakṣiṇāyā diśa uttarāṃ diśaṃ gacchanti sma /
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 46.3 gaganatalagatāśca devaputrā ime gāthe 'bhāṣanta //
LalVis, 12, 59.27 iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet /
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.35 ato 'pyuttari agrasārā nāma gaṇanā yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 66.2 gaganatalagatāśca devaputrā imā gāthā abhāṣanta //
LalVis, 12, 68.4 gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta //
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 82.12 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta //
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
LalVis, 12, 92.1 gacchan vai śobhate ārya āgacchannapi śobhate /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
LalVis, 13, 154.2 upasaṃkramya gaganatalagata eva bodhisattvaṃ gāthābhiradhyabhāṣata //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 4.10 teṣāṃ cārdhayojanaṃ śabdo gacchati sma /
LalVis, 14, 5.2 udyānabhūmiṃ gamiṣyāmīti /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 1, 12.2 gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā /
MBh, 1, 1, 30.1 adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam /
MBh, 1, 1, 56.2 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 1, 1, 57.1 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim /
MBh, 1, 1, 63.7 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam /
MBh, 1, 1, 63.60 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam /
MBh, 1, 1, 105.8 dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 1, 1, 144.2 rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 1, 173.1 tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ /
MBh, 1, 1, 184.2 sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ //
MBh, 1, 2, 10.3 sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ //
MBh, 1, 2, 25.1 sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ /
MBh, 1, 2, 85.6 pāñcālān abhito jagmur yatra kautūhalānvitāḥ /
MBh, 1, 2, 87.8 jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani /
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 2, 90.6 samayaṃ pālayan vīro vanaṃ yatra jagāma ha //
MBh, 1, 2, 94.3 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 127.4 jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam //
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 1, 2, 139.6 śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān /
MBh, 1, 2, 155.2 yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param //
MBh, 1, 2, 157.3 śaratalpagataścaiva bhīṣmo yatra babhūva ha //
MBh, 1, 2, 166.2 atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ /
MBh, 1, 2, 171.11 śāpenaiva ca karṇasya tataścakraṃ mahīgatam /
MBh, 1, 2, 180.10 gatvā ca śibiradvāri durdarśaṃ tatra rākṣasam /
MBh, 1, 2, 182.2 sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ /
MBh, 1, 2, 212.3 dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha //
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 2, 215.2 tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ //
MBh, 1, 2, 216.1 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ /
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 2, 230.3 draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ /
MBh, 1, 2, 230.8 dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan /
MBh, 1, 2, 232.20 nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam /
MBh, 1, 2, 232.22 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam /
MBh, 1, 2, 233.15 tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ /
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 3, 20.2 gaccha kedārakhaṇḍaṃ badhāneti //
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 23.2 kva āruṇiḥ pāñcālyo gata iti //
MBh, 1, 3, 24.2 bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti //
MBh, 1, 3, 25.2 tasmāt sarve tatra gacchāmo yatra sa iti //
MBh, 1, 3, 26.1 sa tatra gatvā tasyāhvānāya śabdaṃ cakāra /
MBh, 1, 3, 30.1 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma //
MBh, 1, 3, 53.4 tato nāgacchati ciragataś ceti //
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 3, 82.1 tasya mahatā kālena guruḥ paritoṣaṃ jagāma /
MBh, 1, 3, 87.1 sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma //
MBh, 1, 3, 92.7 gamyatām iti //
MBh, 1, 3, 98.3 tad gaccha /
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 3, 99.3 tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum /
MBh, 1, 3, 100.2 gaccha pauṣyaṃ rājānam /
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 3, 113.2 asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti //
MBh, 1, 3, 114.3 na gacchatopaspṛṣṭaṃ bhavati na sthiteneti //
MBh, 1, 3, 131.3 na hi me manyur adyāpyupaśamaṃ gacchati /
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 3, 133.3 gamyatām iti //
MBh, 1, 3, 138.1 praviśya ca nāgalokaṃ svabhavanam agacchat /
MBh, 1, 7, 14.1 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ /
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 7, 23.2 jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ //
MBh, 1, 7, 24.1 devarṣayaśca muditāstato jagmur yathāgatam /
MBh, 1, 8, 7.1 utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha /
MBh, 1, 8, 17.1 sā daṣṭā sahasā bhūmau patitā gatacetanā /
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 9, 3.4 mumūrṣur api me prāṇān ādāyāśu gamiṣyati /
MBh, 1, 9, 6.3 na tu martyasya dharmātmann āyur asti gatāyuṣaḥ //
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 14.3 saṃtānaprakṣayād brahmann adho gacchāma medinīm /
MBh, 1, 13, 29.3 antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ /
MBh, 1, 13, 30.1 sa kadācid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran /
MBh, 1, 13, 43.2 jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ //
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 16, 26.2 amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt //
MBh, 1, 16, 27.12 vismayaṃ paramaṃ jagmur devāśca munidānavāḥ /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 16, 40.2 striyai dānavadaiteyāḥ sarve tadgatamānasāḥ /
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 19, 2.3 jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt //
MBh, 1, 19, 17.5 jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ /
MBh, 1, 20, 1.6 tathā hi gatvā te tasya pucche vālā iva sthitāḥ /
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 20, 6.1 taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 23, 1.3 suparṇenohyamānāste jagmustaṃ deśam āśu vai /
MBh, 1, 24, 1.3 gacchāmyamṛtam āhartuṃ bhakṣyam icchāmi veditum //
MBh, 1, 24, 8.3 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca //
MBh, 1, 25, 5.3 vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha //
MBh, 1, 25, 7.8 kva gantāsīti vegena mama tvaṃ vaktum arhasi /
MBh, 1, 25, 19.1 roṣadoṣānuṣaṅgeṇa tiryagyonigatāvapi /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 26, 5.1 sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam /
MBh, 1, 26, 21.1 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ /
MBh, 1, 27, 15.2 jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam //
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 29, 7.2 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ /
MBh, 1, 29, 11.2 agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ //
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 30, 18.2 śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ //
MBh, 1, 30, 21.6 viṣādam agamaṃstīvraṃ garuḍasya balāt prabho //
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 33, 17.1 taṃ gatvā daśatāṃ kaścid bhujagaḥ sa mariṣyati /
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 1, 33, 25.3 vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepsitam //
MBh, 1, 34, 16.3 uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ //
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 37, 12.2 yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca /
MBh, 1, 37, 16.1 sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai /
MBh, 1, 38, 27.1 tasmiṃśca gatamātre vai rājā gauramukhe tadā /
MBh, 1, 38, 34.2 gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ //
MBh, 1, 38, 37.3 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram /
MBh, 1, 39, 19.4 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā /
MBh, 1, 39, 19.6 sa jagāma tato vipro dhanaṃ labdhvā yathāsukham /
MBh, 1, 39, 20.2 jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam //
MBh, 1, 39, 21.1 atha śuśrāva gacchan sa takṣako jagatīpatim /
MBh, 1, 39, 24.2 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā /
MBh, 1, 39, 26.2 kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān //
MBh, 1, 39, 27.1 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu /
MBh, 1, 41, 27.2 chinnaḥ kālena so 'pyatra gantā vai narakaṃ tataḥ //
MBh, 1, 42, 3.5 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye /
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 42, 10.3 sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā /
MBh, 1, 42, 17.2 pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ //
MBh, 1, 43, 3.2 jaratkārustadā veśma bhujagasya jagāma ha //
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 43, 22.2 samīpe te na vatsyāmi gamiṣyāmi yathāgatam //
MBh, 1, 43, 23.2 astaṃ gantuṃ yathākālam iti me hṛdi vartate //
MBh, 1, 43, 28.1 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame /
MBh, 1, 43, 29.2 ito mayi gate bhīru gataḥ sa bhagavān iti /
MBh, 1, 43, 29.2 ito mayi gate bhīru gataḥ sa bhagavān iti /
MBh, 1, 43, 36.3 kathaṃ tyaktvā mahātmā san gantum icchasyanāgasam //
MBh, 1, 43, 39.2 ugrāya tapase bhūyo jagāma kṛtaniścayaḥ //
MBh, 1, 44, 1.2 gatamātraṃ tu bhartāraṃ jaratkārur avedayat /
MBh, 1, 44, 10.2 astītyudaram uddiśya mamedaṃ gatavāṃśca saḥ /
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 46, 3.2 anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā /
MBh, 1, 46, 14.2 rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata //
MBh, 1, 46, 17.1 gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram /
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 46, 31.1 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam /
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 47, 10.3 yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ //
MBh, 1, 48, 14.2 jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham /
MBh, 1, 48, 14.3 gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam //
MBh, 1, 48, 15.2 agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram //
MBh, 1, 48, 23.2 vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam //
MBh, 1, 49, 7.2 tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha //
MBh, 1, 49, 20.1 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam /
MBh, 1, 49, 25.3 ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam //
MBh, 1, 49, 27.1 sa gatvāpaśyad āstīko yajñāyatanam uttamam /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 11.12 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ /
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 53, 17.1 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam /
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 53, 24.3 jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān //
MBh, 1, 55, 11.2 udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ //
MBh, 1, 55, 21.2 brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ /
MBh, 1, 55, 21.18 ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ /
MBh, 1, 55, 21.27 śrutvā caivābhyagacchanta gatvā caivālabhanta tām //
MBh, 1, 55, 24.2 vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ //
MBh, 1, 55, 25.1 tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ /
MBh, 1, 55, 32.4 tato 'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana //
MBh, 1, 55, 42.4 dhṛtarāṣṭre gate svargaṃ vidure pañcatāṃ gate /
MBh, 1, 55, 42.4 dhṛtarāṣṭre gate svargaṃ vidure pañcatāṃ gate /
MBh, 1, 55, 42.7 mahāprasthānikaṃ kṛtvā gatāḥ svargam anuttamam //
MBh, 1, 56, 6.2 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ /
MBh, 1, 56, 28.2 dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati //
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 57, 18.2 praveśaṃ kārayāmāsa gate saṃvatsare tadā /
MBh, 1, 57, 22.2 haribhir vājibhir yuktam antarikṣagataṃ ratham /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 52.2 puroktā yā bhagavatā tiryagyonigatā śubhe /
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 57, 57.63 vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā //
MBh, 1, 57, 62.2 gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe /
MBh, 1, 57, 66.3 jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā //
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 1, 57, 68.65 apadātis tato gatvā vadhūjñātibhir arcitaḥ /
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 57, 68.107 parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam //
MBh, 1, 57, 70.5 gatvāśramapadaṃ puṇyam adṛśyantyāḥ parāśaraḥ /
MBh, 1, 57, 75.3 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam /
MBh, 1, 58, 9.2 tathaivānyāni bhūtāni tiryagyonigatānyapi /
MBh, 1, 58, 9.3 ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha //
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 37.2 jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham //
MBh, 1, 58, 44.3 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat //
MBh, 1, 58, 44.3 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat //
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 63, 5.2 āsīt kilakilāśabdastasmin gacchati pārthive //
MBh, 1, 63, 13.1 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam /
MBh, 1, 63, 22.1 śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ /
MBh, 1, 64, 3.3 śītamārutasaṃyuktaṃ jagāmānyan mahad vanam //
MBh, 1, 64, 27.1 muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam /
MBh, 1, 64, 29.2 purohitasahāyaśca jagāmāśramam uttamam /
MBh, 1, 64, 37.1 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ /
MBh, 1, 65, 1.2 tato gacchanmahābāhur eko 'mātyān visṛjya tān /
MBh, 1, 65, 8.2 kva gato bhagavān bhadre tan mamācakṣva śobhane /
MBh, 1, 65, 9.2 gataḥ pitā me bhagavān phalānyāhartum āśramāt /
MBh, 1, 65, 25.1 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya /
MBh, 1, 65, 31.2 dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ //
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 66, 4.1 sāgacchat tvaritā bhūmiṃ vāsastad abhiliṅgatī /
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 66, 8.6 tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā //
MBh, 1, 66, 9.2 kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam //
MBh, 1, 66, 12.1 upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām /
MBh, 1, 66, 12.5 kāmakrodhāvajitavān sakhā te kauśikīṃ gataḥ /
MBh, 1, 67, 5.2 phalāhāro gato rājan pitā me ita āśramāt /
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 14.17 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ /
MBh, 1, 67, 23.18 śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim /
MBh, 1, 67, 32.3 ṛtavo bahavaste vai gatā vyarthāḥ śucismite /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 6.15 tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam /
MBh, 1, 68, 6.17 kumārasya bhayād eva naiva jagmustadāśramam //
MBh, 1, 68, 9.19 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite /
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 68, 9.24 tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā /
MBh, 1, 68, 9.31 gatvābhivādya rājānaṃ yauvarājyam avāpsyasi /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 68, 9.56 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī /
MBh, 1, 68, 9.66 tasmād gatvā tu rājānam ārādhaya śucismite /
MBh, 1, 68, 9.71 gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai /
MBh, 1, 68, 11.8 kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam /
MBh, 1, 68, 11.10 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ /
MBh, 1, 68, 13.11 āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ /
MBh, 1, 68, 13.11 āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ /
MBh, 1, 68, 13.35 kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ /
MBh, 1, 68, 13.70 tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam /
MBh, 1, 68, 13.72 gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā /
MBh, 1, 68, 13.75 gateṣu teṣu vipreṣu rājamārgeṇa bhāminī /
MBh, 1, 68, 13.76 putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ /
MBh, 1, 68, 18.3 maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ /
MBh, 1, 68, 19.2 gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 46.3 poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai //
MBh, 1, 68, 60.1 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ /
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 68, 69.20 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā /
MBh, 1, 68, 71.1 kāmaṃ tvayā parityaktā gamiṣyāmyaham āśramam /
MBh, 1, 68, 75.7 bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi /
MBh, 1, 68, 76.2 viśeṣato matsakāśe duṣṭatāpasi gamyatām //
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 69, 10.6 aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate //
MBh, 1, 69, 12.1 abhivādya yathā vṛddhān santo gacchanti nirvṛtim /
MBh, 1, 69, 26.2 ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam /
MBh, 1, 69, 27.6 asākṣiṇī mandabhāgyā gamiṣyāmi yathāgatam //
MBh, 1, 70, 45.2 pauravo vaṃśa iti te khyātiṃ loke gamiṣyati //
MBh, 1, 71, 9.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MBh, 1, 71, 16.1 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ /
MBh, 1, 71, 28.1 ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MBh, 1, 71, 31.12 dattvā śālāvṛkebhyastu sukhaṃ jagmuḥ svam ālayam /
MBh, 1, 71, 32.4 ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 71, 35.3 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MBh, 1, 71, 41.7 gacchāmi devān aham adya vipra //
MBh, 1, 71, 44.3 nānyatra kukṣer mama bhedanena dṛśyet kaco madgato devayāni //
MBh, 1, 71, 57.4 na tatkīrtir jarāṃ gacched yājñīyaśca bhaviṣyati /
MBh, 1, 71, 58.2 anujñātaḥ kaco gantum iyeṣa tridaśālayam //
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 1, 72, 16.4 tataḥ kaca na te vidyā siddhim eṣā gamiṣyati //
MBh, 1, 72, 21.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MBh, 1, 73, 12.2 samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi /
MBh, 1, 73, 15.1 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam /
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 73, 23.6 uvāca mām upādāya gaccha śīghraṃ priyo 'si me /
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 73, 23.15 gate tu nāhuṣe tasmin devayānyapyaninditā /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 23.21 yatra yatra sakhībhiḥ sā gatā padam amārgata /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 73, 25.4 tvaritaṃ ghūrṇikā gatvā praviveśa purottamam /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 74, 9.2 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate /
MBh, 1, 74, 9.5 aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate //
MBh, 1, 75, 4.8 śarmiṣṭhayā devayānīṃ tena gacchāmyasadgatim //
MBh, 1, 75, 7.1 yadyasmān apahāya tvam ito gacchasi bhārgava /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 75, 11.9 devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ /
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 75, 16.2 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt /
MBh, 1, 76, 13.2 brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ /
MBh, 1, 76, 17.7 devayāni vijānīhi sa gacchen narakaṃ dhruvam /
MBh, 1, 76, 26.5 gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya /
MBh, 1, 76, 27.7 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati /
MBh, 1, 76, 27.11 gaccha gacchāgrato bhadre gacchāmi sahitastvayā /
MBh, 1, 76, 27.11 gaccha gacchāgrato bhadre gacchāmi sahitastvayā /
MBh, 1, 76, 27.11 gaccha gacchāgrato bhadre gacchāmi sahitastvayā /
MBh, 1, 76, 35.9 jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā //
MBh, 1, 77, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 77, 25.2 anyonyam abhisaṃpūjya jagmatustau yathāgatam //
MBh, 1, 78, 8.3 jagāma bhārgavī veśma tathyam ityeva jajñuṣī //
MBh, 1, 78, 33.1 abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MBh, 1, 79, 13.1 gurudāraprasakteṣu tiryagyonigateṣu ca /
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 79, 23.28 pūroḥ sakāśam agamajjñātvā pūrum alaṅghinam /
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 81, 2.2 phalamūlāśano dānto yathā svargam ito gataḥ //
MBh, 1, 81, 3.1 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham /
MBh, 1, 81, 3.5 svargataśca punar brahman nivasan devaveśmani /
MBh, 1, 81, 5.1 tata eva punaścāpi gataḥ svargam iti śrutiḥ /
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 81, 16.3 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MBh, 1, 82, 1.2 svargataḥ sa tu rājendro nivasan devasadmani /
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 87, 2.3 grāma eva vasan bhikṣustayoḥ pūrvataraṃ gataḥ //
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 88, 10.3 sarve pradāya bhavate gantāro narakaṃ vayam //
MBh, 1, 88, 12.31 pūruṃ me bhrātaraṃ rājye samāveśya divaṃ gataḥ /
MBh, 1, 88, 15.2 sarvair idānīṃ gantavyaṃ sahasvargajito vayam /
MBh, 1, 88, 16.6 sarve tvavabhṛthasnātāḥ svargatāḥ sādhavaḥ saha //
MBh, 1, 88, 17.2 ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā /
MBh, 1, 88, 26.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhir vyāpya pṛthvīm /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 91, 22.3 jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā /
MBh, 1, 92, 1.3 niṣasāda samā bahvīr gaṅgātīragato japan //
MBh, 1, 92, 6.2 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini /
MBh, 1, 92, 18.9 dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ /
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 92, 32.2 yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā /
MBh, 1, 92, 36.4 ratham āropya tāṃ devīṃ jagāma sa tayā saha /
MBh, 1, 92, 42.2 saṃvatsarān ṛtūn māsān na bubodha bahūn gatān //
MBh, 1, 92, 54.2 svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 93, 43.2 ādāya ca kumāraṃ taṃ jagāmātha yathepsitam /
MBh, 1, 93, 45.1 śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ /
MBh, 1, 94, 38.1 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam /
MBh, 1, 94, 46.1 sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā /
MBh, 1, 94, 64.12 dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ /
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 95, 5.1 svargate śaṃtanau bhīṣmaścitrāṅgadam ariṃdamam /
MBh, 1, 95, 7.6 āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā /
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 1, 96, 5.4 vaṅgāḥ puṇḍrāḥ kaliṅgāśca te jagmustāṃ purīṃ prati //
MBh, 1, 96, 40.2 svānyeva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya /
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 96, 53.23 anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.52 vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti /
MBh, 1, 96, 53.79 tasyāścaṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ /
MBh, 1, 96, 53.81 agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam /
MBh, 1, 96, 53.131 tato budbudakaṃ gatvā punar astrāṇi so 'karot /
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 97, 8.2 bāla eva gataḥ svargam aputraḥ puruṣarṣabha //
MBh, 1, 98, 13.5 jagāma maithunāyaiva mamatāṃ cārulocanām /
MBh, 1, 98, 13.6 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ /
MBh, 1, 98, 20.2 jagāma subahūn deśān andhastenoḍupena ha //
MBh, 1, 98, 21.2 apaśyan majjanagataḥ srotasābhyāśam āgatam //
MBh, 1, 98, 25.1 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha /
MBh, 1, 99, 3.16 bāla eva gataḥ svargaṃ bhārato bharatarṣabha /
MBh, 1, 99, 6.2 sā kadācid ahaṃ tatra gatā prathamayauvane /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 15.2 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ /
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 100, 4.4 jagāma tasyāḥ śayanaṃ vipule tapasi sthitaḥ //
MBh, 1, 100, 21.5 ityuktvā mātaraṃ tatra so 'bhivādya jagāma ha /
MBh, 1, 101, 2.4 sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā /
MBh, 1, 101, 4.4 tām eva vasatiṃ jagmustadgrāmālloptrahāriṇaḥ //
MBh, 1, 101, 7.3 tena gacchāmahe brahman pathā śīghrataraṃ vayam //
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 101, 15.3 bhagavan kena doṣeṇa gantāsi dvijasattama /
MBh, 1, 101, 16.2 doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 102, 15.8 gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 103, 2.2 notsādam agamaccedaṃ kadācid iha naḥ kulam //
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 105, 8.1 pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ /
MBh, 1, 105, 11.2 pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ //
MBh, 1, 105, 23.2 te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ /
MBh, 1, 107, 8.4 agacchat paramaṃ duḥkham apatyārtham ariṃdama /
MBh, 1, 107, 8.7 sa gatvā tapasā siddhiṃ viśvāmitro yathā bhuvi /
MBh, 1, 107, 23.2 jagāma tapase dhīmān himavantaṃ śiloccayam /
MBh, 1, 107, 23.4 jagāma parvatāyaiva tapase saṃśitavrataḥ //
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 109, 29.1 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā /
MBh, 1, 110, 37.2 gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 40.3 te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane /
MBh, 1, 110, 42.2 jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim //
MBh, 1, 111, 2.2 svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata //
MBh, 1, 111, 4.9 bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ /
MBh, 1, 111, 4.12 vayaṃ tatra gamiṣyāmo draṣṭukāmāḥ svayaṃbhuvam /
MBh, 1, 111, 4.15 aham apyāgamiṣyāmi yatra yūyaṃ gamiṣyatha //
MBh, 1, 111, 5.3 uparyupari gacchantaḥ śailarājam udaṅmukhāḥ //
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 111, 10.2 na sīdetām aduḥkhārhe mā gamo bharatarṣabha /
MBh, 1, 111, 10.3 aprajasya mahābhāga na svargaṃ gantum arhasi /
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 112, 4.2 apatyāya ca māṃ gaccha tvam eva kurunandana //
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 112, 20.2 tvadgatiṃ gantum icchāmi prasīdasva nayasva mām //
MBh, 1, 112, 22.2 tvām ahaṃ naraśārdūla gacchantam anivartinam //
MBh, 1, 112, 30.1 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava /
MBh, 1, 113, 6.1 taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ /
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 113, 21.2 madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam //
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 1, 114, 4.2 divā madhyagate sūrye tithau puṇye 'bhipūjite //
MBh, 1, 114, 9.10 tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ /
MBh, 1, 114, 11.13 śailābhyāśena gacchantyāstadā bharatasattama /
MBh, 1, 114, 13.9 divā madhyagate sūrye tithau puṇye trayodaśīm /
MBh, 1, 114, 31.7 gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān /
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 114, 66.1 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām /
MBh, 1, 115, 16.1 tato mādrī vicāryaiva jagāma manasāśvinau /
MBh, 1, 115, 28.40 dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ /
MBh, 1, 115, 28.51 jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ /
MBh, 1, 115, 28.53 trayodaśābdau ca yamau jagmatur nāgasāhvayam /
MBh, 1, 116, 9.2 mādrīṃ maithunadharmeṇa gacchamāno balād iva //
MBh, 1, 116, 10.1 jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ /
MBh, 1, 116, 10.2 śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām //
MBh, 1, 116, 13.1 tato mādrī samāliṅgya rājānaṃ gatacetasam /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 116, 22.32 hā rājan kasya nau hitvā gacchasi tridaśālayam /
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 22.41 nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 116, 22.60 hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 116, 22.67 tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam /
MBh, 1, 116, 22.69 etacchrutvā tu moditvā gantum arhasi kaurava /
MBh, 1, 116, 24.1 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam /
MBh, 1, 116, 26.3 mama hetor gato rājā divaṃ rājarṣisattamaḥ /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 117, 8.4 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ //
MBh, 1, 117, 20.2 kāmabhogān parityajya śataśṛṅgam ito gataḥ /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 117, 29.1 sā gatā saha tenaiva patilokam anuvratā /
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 118, 24.1 tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā /
MBh, 1, 118, 26.2 mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi /
MBh, 1, 119, 6.2 śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā //
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 119, 10.2 vanam ādāya bhadraṃ te gacchāvo yadi manyase //
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 38.46 ihāgamya kva nu gatastvayā vā preṣitaḥ kva nu /
MBh, 1, 119, 38.56 kva gato bhagavan kṣattar bhīmaseno na dṛśyate /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 1, 119, 43.105 drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ /
MBh, 1, 120, 12.2 jagāma retastat tasya śarastambe papāta ha //
MBh, 1, 120, 20.4 so 'cireṇaiva kālena paramācāryatāṃ gataḥ /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 121, 2.20 so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm //
MBh, 1, 121, 9.1 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ /
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 121, 23.2 priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati //
MBh, 1, 122, 11.4 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam /
MBh, 1, 122, 24.2 astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā //
MBh, 1, 122, 31.28 pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ /
MBh, 1, 123, 17.2 śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān /
MBh, 1, 123, 29.2 savyasācinam ādāya naiṣādiṃ prati jagmivān //
MBh, 1, 123, 31.2 abhigamyopasaṃgṛhya jagāma śirasā mahīm //
MBh, 1, 123, 39.6 tyā gacchatāṃ svaṃ niveśanam /
MBh, 1, 123, 68.2 jagāma gaṅgām abhito majjituṃ bharatarṣabha //
MBh, 1, 124, 15.3 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha //
MBh, 1, 125, 6.1 tato raṅgāṅgaṇagato droṇo vacanam abravīt /
MBh, 1, 125, 12.4 eṣa yat pratijānāti tasya pāraṃ gamiṣyati //
MBh, 1, 126, 9.2 kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ //
MBh, 1, 126, 27.2 kuntibhojasutā mohaṃ vijñātārthā jagāma ha //
MBh, 1, 129, 18.44 kathaṃ na vācyatāṃ tāta gacchema jagatastathā /
MBh, 1, 130, 1.37 yathā na vācyatāṃ putra gacchema ca tathā kuru /
MBh, 1, 130, 16.2 kathaṃ na vadhyatāṃ tāta gacchema jagatastathā //
MBh, 1, 132, 8.1 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam /
MBh, 1, 132, 19.1 sa gatvā tvarito rājan duryodhanamate sthitaḥ /
MBh, 1, 133, 11.1 sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati /
MBh, 1, 133, 12.2 gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ //
MBh, 1, 133, 17.2 āśīrbhir abhinandyaināñ jagmur nagaram eva hi //
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 134, 8.2 jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ //
MBh, 1, 134, 18.3 purocanam imaṃ dagdhvā gamyate vāraṇāvatān /
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 134, 18.5 darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me /
MBh, 1, 134, 18.7 adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ /
MBh, 1, 134, 18.14 tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa /
MBh, 1, 134, 18.19 tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa /
MBh, 1, 134, 18.36 darśayitvā pṛthag vāpi na gantavyaṃ subhītavat //
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 136, 6.2 jagmur niśi gṛhān eva samanujñāpya mādhavīm /
MBh, 1, 136, 15.2 bilena tena nirgatya jagmur gūḍham alakṣitāḥ //
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 136, 17.2 jagāma bhrātṝn ādāya sarvān mātaram eva ca //
MBh, 1, 136, 18.3 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe /
MBh, 1, 136, 19.2 sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ /
MBh, 1, 136, 19.7 sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane /
MBh, 1, 136, 19.28 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt /
MBh, 1, 136, 19.34 gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ //
MBh, 1, 137, 12.1 gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam /
MBh, 1, 137, 16.22 sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ /
MBh, 1, 137, 16.28 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.50 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 137, 23.2 ādāya kuntīṃ bhrātṝṃśca jagāmāśu mahābalaḥ //
MBh, 1, 138, 3.1 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ /
MBh, 1, 138, 8.2 nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 1, 138, 8.11 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam /
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 138, 12.2 jagāma tatra yatra sma ruvanti jalacāriṇaḥ //
MBh, 1, 138, 29.7 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam /
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 139, 11.2 jagāma tatra yatra sma pāṇḍavā bharatarṣabha //
MBh, 1, 139, 12.1 dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha /
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 139, 32.1 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru /
MBh, 1, 140, 1.2 tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ /
MBh, 1, 140, 6.2 sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā //
MBh, 1, 142, 21.5 gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama //
MBh, 1, 142, 33.2 śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ //
MBh, 1, 143, 1.6 ahaṃ te darśanād eva manmathasya vaśaṃ gatā /
MBh, 1, 143, 9.4 bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ //
MBh, 1, 143, 11.1 tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam /
MBh, 1, 143, 19.9 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā /
MBh, 1, 143, 19.13 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā /
MBh, 1, 143, 20.8 tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 143, 27.4 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ /
MBh, 1, 143, 32.2 sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī //
MBh, 1, 143, 37.6 ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave /
MBh, 1, 144, 4.3 kvacic chandena gacchantaste jagmuḥ prasabhaṃ punaḥ /
MBh, 1, 144, 4.3 kvacic chandena gacchantaste jagmuḥ prasabhaṃ punaḥ /
MBh, 1, 144, 20.2 jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ //
MBh, 1, 145, 1.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 2.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 1, 145, 6.4 sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam /
MBh, 1, 145, 7.9 tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca /
MBh, 1, 145, 8.1 tataḥ kadācid bhaikṣāya gatāste bharatarṣabhāḥ /
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 145, 38.1 ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ /
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 146, 2.1 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ /
MBh, 1, 146, 10.2 mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi //
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 147, 8.1 tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje /
MBh, 1, 148, 6.2 mahiṣau puruṣaścaiko yastad ādāya gacchati //
MBh, 1, 148, 16.2 sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam /
MBh, 1, 149, 3.1 mama pañca sutā brahmaṃsteṣām eko gamiṣyati /
MBh, 1, 150, 11.2 kaccin na duḥkhair buddhiste viplutā gatacetasaḥ //
MBh, 1, 150, 12.4 na ca śokena buddhir me viplutā gatacetanā //
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 1, 151, 1.35 sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam /
MBh, 1, 151, 11.3 bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam /
MBh, 1, 151, 13.11 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam /
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 151, 25.98 svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim /
MBh, 1, 151, 25.102 tasmāt saputrā gacchethā brāhmaṇi yadi rocate /
MBh, 1, 151, 25.107 ahaṃ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ /
MBh, 1, 152, 6.8 dvāradeśe vinikṣipya jagāmānupalakṣitaḥ /
MBh, 1, 152, 7.1 tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat /
MBh, 1, 152, 7.3 tūṣṇīm antargṛhaṃ gacchetyabhidhāya dvijottamam /
MBh, 1, 152, 7.4 mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca /
MBh, 1, 152, 9.3 ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare //
MBh, 1, 152, 17.1 sa tadannam upādāya gato bakavanaṃ prati /
MBh, 1, 154, 2.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm /
MBh, 1, 154, 7.1 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ /
MBh, 1, 154, 16.3 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam //
MBh, 1, 154, 25.9 jagmatur droṇapāñcālyau yathāgatam ariṃdamau /
MBh, 1, 155, 19.2 taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati //
MBh, 1, 155, 50.5 vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param /
MBh, 1, 156, 1.4 manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ /
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 156, 6.1 te vayaṃ sādhu pāñcālān gacchāma yadi manyase /
MBh, 1, 156, 8.2 te tatra sādhu gacchāmo yadi tvaṃ putra manyase //
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti vā punaḥ //
MBh, 1, 157, 13.2 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati //
MBh, 1, 157, 16.8 brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn /
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 157, 16.13 gacchato nastu pāñcālān drupadasya purīṃ prati /
MBh, 1, 157, 16.28 gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram /
MBh, 1, 157, 16.45 paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram /
MBh, 1, 158, 1.2 gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ /
MBh, 1, 158, 2.1 te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam /
MBh, 1, 158, 17.2 gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate /
MBh, 1, 158, 34.2 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ /
MBh, 1, 160, 32.2 jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ //
MBh, 1, 161, 4.2 mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau //
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 162, 12.1 jagāma manasā caiva vasiṣṭham ṛṣisattamam /
MBh, 1, 162, 16.3 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ //
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 163, 23.5 ādityalokaṃ ca tato jagāma bharatarṣabha /
MBh, 1, 165, 23.2 bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ /
MBh, 1, 165, 23.4 āśramān naiva gacchantī humbhārāvair nanāda ca //
MBh, 1, 165, 28.3 kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate //
MBh, 1, 165, 44.1 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā /
MBh, 1, 166, 4.2 tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi //
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 16.5 jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan //
MBh, 1, 166, 26.1 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate /
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 1, 166, 46.3 jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati //
MBh, 1, 167, 7.2 so 'gacchat parvatāṃścaiva saritaśca sarāṃsi ca //
MBh, 1, 167, 10.1 tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānam ātmanā /
MBh, 1, 167, 10.3 sa gatvā vividhāñ śailān deśān bahuvidhāṃstathā //
MBh, 1, 168, 9.2 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat /
MBh, 1, 168, 12.1 apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi /
MBh, 1, 168, 23.2 rājñābhivāditastena jagāma punar āśramam //
MBh, 1, 169, 20.4 gatvaikā kathayāmāsa kṣatriyāṇām upahvare /
MBh, 1, 169, 20.5 tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ /
MBh, 1, 169, 22.2 brāhmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām //
MBh, 1, 169, 24.1 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam /
MBh, 1, 169, 24.2 upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ //
MBh, 1, 171, 5.1 aśrauṣam aham ūrustho garbhaśayyāgatastadā /
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 173, 7.1 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 174, 6.1 tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te /
MBh, 1, 174, 12.2 menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram //
MBh, 1, 175, 2.2 brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn //
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 1, 175, 5.2 gacchatādyaiva pāñcālān drupadasya niveśanam /
MBh, 1, 175, 11.2 gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 15.2 anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam //
MBh, 1, 175, 20.2 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam /
MBh, 1, 176, 4.2 tatra tatra vasantaśca śanair jagmur mahārathāḥ //
MBh, 1, 176, 33.3 raṅgamadhyagatastatra meghagambhīrayā girā /
MBh, 1, 178, 4.1 te kṣatriyā raṅgagatāḥ sametā jigīṣamāṇā drupadātmajāṃ tām /
MBh, 1, 178, 5.1 kandarpabāṇābhinipīḍitāṅgāḥ kṛṣṇāgataiste hṛdayair narendrāḥ /
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 178, 16.3 gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ /
MBh, 1, 178, 17.3 sarvān nṛpāṃstān prasamīkṣya karṇo dhanurdharāṇāṃ pravaro jagāma /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.18 tad apyāropyamāṇastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 179, 8.2 na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām /
MBh, 1, 179, 22.5 ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī /
MBh, 1, 179, 22.7 gatvā tu paścāt prasamīkṣya kṛṣṇā pārthasya vakṣasyaviśaṅkamānā /
MBh, 1, 180, 12.2 drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ /
MBh, 1, 180, 12.4 jagāma drupado viprāñ śamārthī pratyapadyata //
MBh, 1, 180, 16.12 tadantare dharmasuto 'pi gatvā vijñāya kuntīṃ kuśalāṃ kṣaṇena /
MBh, 1, 181, 7.1 tato vaikartanaḥ karṇo jagāmārjunam ojasā /
MBh, 1, 181, 8.4 agacchajjayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam /
MBh, 1, 181, 8.7 tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam /
MBh, 1, 181, 20.3 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi /
MBh, 1, 181, 21.4 iti matvā drutaṃ karṇaḥ śibirāya jagāma ha //
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 181, 35.2 kṛcchreṇa jagmatustatra bhīmasenadhanaṃjayau //
MBh, 1, 182, 1.2 gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau /
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 183, 2.2 jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ //
MBh, 1, 184, 13.2 sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma //
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 185, 3.1 asajjamānaśca gatastarasvī vṛto dvijāgryair abhipūjyamānaḥ /
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 185, 8.2 sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ //
MBh, 1, 185, 15.1 gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām /
MBh, 1, 186, 3.9 yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā //
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.122 gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 188, 22.139 jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm //
MBh, 1, 189, 10.1 dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma /
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 1, 189, 14.2 tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam /
MBh, 1, 189, 27.2 gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ /
MBh, 1, 189, 30.1 tair eva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇam aprameyam /
MBh, 1, 189, 46.3 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati /
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 191, 1.2 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu /
MBh, 1, 191, 2.2 nāma saṃkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ //
MBh, 1, 191, 8.2 pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ //
MBh, 1, 192, 7.13 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha /
MBh, 1, 192, 7.21 ekībhāvaṃ gatā rājñā drupadena mahātmanā /
MBh, 1, 192, 7.75 svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama /
MBh, 1, 192, 7.82 dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ /
MBh, 1, 192, 7.98 pradaraśca na dātavyo na gantavyam acoditaiḥ /
MBh, 1, 192, 7.145 tau jagmatur asambhrāntau phalgunasya rathaṃ prati /
MBh, 1, 192, 7.157 tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ /
MBh, 1, 192, 7.198 svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ /
MBh, 1, 192, 7.207 dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā /
MBh, 1, 192, 7.209 preṣitā gacchatāriṣṭān asmān ākhyāta śauraye /
MBh, 1, 192, 7.210 te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm /
MBh, 1, 192, 12.6 asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ /
MBh, 1, 192, 23.2 na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ //
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 195, 15.2 yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati //
MBh, 1, 196, 4.1 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu /
MBh, 1, 196, 10.1 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam /
MBh, 1, 197, 29.21 śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha /
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 198, 6.3 tvam eva gatvā vidura tān ihānaya mācirāt //
MBh, 1, 198, 7.4 tato jagāma viduro dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 198, 8.1 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 1, 199, 4.1 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ /
MBh, 1, 199, 9.8 pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ /
MBh, 1, 199, 9.12 kūrmaścintayate putrān yatra vā tatra vā gataḥ /
MBh, 1, 199, 11.2 savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam /
MBh, 1, 199, 25.23 aupavāhyoparigataṃ divyacāmaravījitam /
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 199, 26.4 pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān /
MBh, 1, 199, 27.1 tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ /
MBh, 1, 199, 27.7 mahendraśāsanād gatvā viśvakarmā tu keśavam /
MBh, 1, 199, 35.12 aupavāhyagato rājā rājamārgam atītya ca /
MBh, 1, 199, 36.9 aupavāhyagato rājā rājamārgam atītya ca /
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 1, 200, 13.2 jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha //
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 200, 16.1 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān /
MBh, 1, 201, 3.5 sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ //
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 1, 201, 25.3 nivartya tapasastau ca brahmalokaṃ jagāma ha //
MBh, 1, 201, 26.2 avadhyau sarvalokasya svam eva bhavanaṃ gatau //
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 202, 12.2 krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham //
MBh, 1, 202, 26.2 jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ //
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 203, 18.2 gaccha sundopasundābhyām asurābhyāṃ tilottame /
MBh, 1, 203, 23.1 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā /
MBh, 1, 203, 24.2 gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham //
MBh, 1, 203, 29.1 gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ /
MBh, 1, 203, 30.1 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ /
MBh, 1, 204, 1.2 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau /
MBh, 1, 204, 10.2 śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau //
MBh, 1, 204, 12.1 tāvutpatyāsanaṃ hitvā jagmatur yatra sā sthitā /
MBh, 1, 204, 20.2 pātālam agamat sarvo viṣādabhayakampitaḥ //
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 1, 204, 29.3 nārado 'pyagamat prīta iṣṭaṃ deśaṃ mahāmuniḥ //
MBh, 1, 205, 16.1 anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ /
MBh, 1, 205, 20.1 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha /
MBh, 1, 205, 20.1 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha /
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 1, 206, 34.9 parityajya gatā sādhvī ulūpī nijamandiram /
MBh, 1, 207, 5.2 prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ //
MBh, 1, 207, 9.2 jagāma tāni sarvāṇi tīrthānyāyatanāni ca /
MBh, 1, 207, 13.5 samudratīreṇa śanair maṇalūraṃ jagāma ha //
MBh, 1, 207, 23.5 āmantrya nṛpatiṃ taṃ tu jagāma parivartitum //
MBh, 1, 208, 7.3 jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ //
MBh, 1, 209, 16.2 kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ /
MBh, 1, 209, 17.2 puṇyāni ramaṇīyāni tāni gacchata māciram //
MBh, 1, 209, 24.2 taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat /
MBh, 1, 210, 1.3 sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ //
MBh, 1, 210, 2.2 tāni sarvāṇi gatvā sa prabhāsam upajagmivān /
MBh, 1, 210, 2.30 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā /
MBh, 1, 211, 25.1 dharmarājāya tat sarvam indraprasthagatāya vai /
MBh, 1, 212, 1.3 gatāṃ raivatake kanyāṃ viditvā janamejaya /
MBh, 1, 212, 1.89 kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini /
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 1, 212, 1.155 yathā tava gato bhāvaḥ śravaṇān mayi bhāmini /
MBh, 1, 212, 1.156 tvadgataḥ satataṃ bhāvastathā śataguṇo mama /
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 212, 1.196 gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ /
MBh, 1, 212, 1.196 gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 212, 1.237 antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ /
MBh, 1, 212, 1.314 yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā /
MBh, 1, 212, 1.331 kanyāpuragatā bhūtvā tatparā samapadyata /
MBh, 1, 212, 1.337 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam /
MBh, 1, 212, 1.345 jagāma nṛpater veśma sakhībhistvaritā saha /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.394 abhikāmā sakāmena pārthena saha gacchati /
MBh, 1, 212, 1.466 ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya /
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 213, 11.1 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram /
MBh, 1, 213, 12.12 nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā /
MBh, 1, 213, 12.28 arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ /
MBh, 1, 213, 12.32 śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ /
MBh, 1, 213, 12.51 gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram /
MBh, 1, 213, 12.53 dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 213, 12.62 āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ /
MBh, 1, 213, 15.2 tatraiva gaccha kaunteya yatra sā sātvatātmajā /
MBh, 1, 213, 18.2 gopālikāmadhyagatā prayayau vrajinaṃ puram /
MBh, 1, 213, 22.2 arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā /
MBh, 1, 213, 48.3 sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ /
MBh, 1, 213, 55.4 pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm //
MBh, 1, 214, 14.2 uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati //
MBh, 1, 214, 17.3 jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ /
MBh, 1, 214, 26.2 samīpe jagmatuḥ kaṃcid uddeśaṃ sumanoharam //
MBh, 1, 214, 27.1 tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau /
MBh, 1, 214, 31.3 jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam //
MBh, 1, 214, 32.2 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ /
MBh, 1, 215, 11.38 ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.48 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ /
MBh, 1, 215, 11.102 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.116 gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt /
MBh, 1, 217, 1.14 gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ /
MBh, 1, 217, 1.19 khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 1, 217, 1.22 tato brahmāṇam agamat punar jñāpitavān prabhum /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 217, 9.2 gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ //
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 218, 3.3 āścaryam agaman devā munayaśca divi sthitāḥ /
MBh, 1, 218, 8.2 śiraścicheda gacchantyāstām apaśyat sureśvaraḥ //
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 1, 218, 16.2 jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ //
MBh, 1, 218, 42.2 āścaryam agamaṃstatra munayo divi viṣṭhitāḥ //
MBh, 1, 219, 13.2 dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau //
MBh, 1, 219, 18.1 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava /
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 219, 30.1 ekāyanagatā ye 'pi niṣpatantyatra kecana /
MBh, 1, 220, 7.1 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata /
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 1, 220, 17.2 tān apāsya sa tatraiva jagāma lapitāṃ prati /
MBh, 1, 220, 17.3 bālān sutān aṇḍagatān mātrā saha munir vane //
MBh, 1, 220, 18.1 tasmin gate mahābhāge lapitāṃ prati bhārata /
MBh, 1, 220, 19.1 tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane /
MBh, 1, 220, 25.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 1, 222, 16.3 jagāma tvaritā deśaṃ kṣemam agner anāśrayam //
MBh, 1, 223, 8.1 ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ /
MBh, 1, 224, 13.1 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase /
MBh, 1, 224, 14.3 apatyahetor vicare tacca kṛcchragataṃ mama //
MBh, 1, 224, 17.3 jagāma putrakān eva tvaritā putragṛddhinī //
MBh, 1, 224, 20.8 gurutvān mandapālasya iti pādāntikaṃ gatāḥ //
MBh, 1, 224, 25.1 yastvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā /
MBh, 1, 224, 25.2 tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm //
MBh, 1, 225, 4.3 mandapālas tato deśād anyaṃ deśaṃ jagāma ha //
MBh, 1, 225, 6.2 agacchat paramāṃ tṛptiṃ darśayāmāsa cārjunam //
MBh, 1, 225, 14.2 hutāśanam anujñāpya jagāma tridivaṃ punaḥ //
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 2, 19.3 yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ /
MBh, 2, 2, 19.8 gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 2, 23.1 akāmā iva pārthāste govindagatamānasāḥ /
MBh, 2, 2, 23.7 sa gato dvārakāṃ viṣṇur garutmān iva vegavān /
MBh, 2, 3, 1.3 āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham //
MBh, 2, 3, 12.1 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ /
MBh, 2, 3, 16.1 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata /
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 6, 4.2 na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ /
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 8, 24.1 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ /
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 7.2 agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām //
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 11, 50.1 pitṛlokagataś cāpi tvayā vipra pitā mama /
MBh, 2, 11, 66.6 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam //
MBh, 2, 11, 67.2 gantāraste mahendrasya pūrve sarve pitāmahāḥ /
MBh, 2, 11, 67.4 gantāraste mahendrasya pūrvaiḥ saha salokatām //
MBh, 2, 11, 71.2 āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati //
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 11, 73.1 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava /
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 12, 17.7 jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ /
MBh, 2, 12, 25.2 sarvalokāt paraṃ matvā jagāma manasā harim //
MBh, 2, 12, 31.2 indraprasthagataṃ pārtham abhyagacchajjanārdanaḥ //
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 41.2 ityetāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ //
MBh, 2, 13, 43.1 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau /
MBh, 2, 13, 59.2 smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ /
MBh, 2, 13, 63.5 pratijñāyāśca pāraṃ sa gataḥ kṣatriyapuṃgavaḥ //
MBh, 2, 13, 65.2 mathurāṃ samparityajya gatā dvāravatīṃ purīm /
MBh, 2, 13, 65.5 pāraṃ gatvā sa tasyājau yiyakṣur devam uttamam //
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 14, 4.2 dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha //
MBh, 2, 16, 5.2 katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ /
MBh, 2, 16, 19.1 tayor madhyagataś cāpi rarāja vasudhādhipaḥ /
MBh, 2, 16, 21.3 sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam /
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 2, 16, 30.2 gaccha rājan kṛtārtho 'si nivarta manujādhipa /
MBh, 2, 16, 30.12 gaccha rājan kṛtārtho 'si nivartasva janādhipa /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 16, 37.2 nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ /
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 17, 24.2 sabhāryaḥ svargam agamat tapastaptvā bṛhadrathaḥ /
MBh, 2, 18, 26.2 ramyaṃ padmasaro gatvā kālakūṭam atītya ca //
MBh, 2, 18, 28.2 atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm //
MBh, 2, 18, 29.2 kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ //
MBh, 2, 19, 23.2 rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ //
MBh, 2, 19, 29.1 tān pādyamadhuparkārhānmānārhān satkṛtiṃ gatān /
MBh, 2, 20, 9.1 asmāṃstad eno gaccheta tvayā bārhadrathe kṛtam /
MBh, 2, 20, 21.2 mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 20, 24.2 muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 22, 42.1 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ /
MBh, 2, 22, 50.2 jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ //
MBh, 2, 22, 56.1 tato gate bhagavati kṛṣṇe devakinandane /
MBh, 2, 26, 3.1 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat /
MBh, 2, 26, 4.2 vijityālpena kālena daśārṇān agamat prabhuḥ //
MBh, 2, 27, 24.2 vasu tebhya upādāya lauhityam agamad balī //
MBh, 2, 28, 20.1 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim /
MBh, 2, 28, 50.1 bharukacchaṃ gato dhīmān dūtānmādravatīsutaḥ /
MBh, 2, 29, 18.1 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram /
MBh, 2, 30, 6.2 abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak //
MBh, 2, 30, 44.2 jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ //
MBh, 2, 31, 1.2 sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ /
MBh, 2, 31, 19.2 satkṛtāśca yathoddiṣṭāñ jagmur āvasathānnṛpāḥ //
MBh, 2, 33, 6.2 vicikṣipur yathā śyenā nabhogatam ivāmiṣam //
MBh, 2, 34, 15.1 akasmād dharmaputrasya dharmātmeti yaśo gatam /
MBh, 2, 42, 2.1 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana /
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 2, 42, 29.1 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ /
MBh, 2, 42, 37.2 svarāṣṭrāṇi gamiṣyāmastad anujñātum arhasi //
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 42, 45.1 gateṣu pārthivendreṣu sarveṣu bharatarṣabha /
MBh, 2, 42, 46.1 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana /
MBh, 2, 42, 49.2 avaśyaṃ cāpi gantavyā tvayā dvāravatī purī //
MBh, 2, 42, 52.1 anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe /
MBh, 2, 42, 59.2 anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati //
MBh, 2, 42, 60.1 gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa /
MBh, 2, 43, 12.2 prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam //
MBh, 2, 43, 13.1 pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ /
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 2, 43, 18.2 duryodhana kutomūlaṃ niḥśvasann iva gacchasi //
MBh, 2, 45, 28.1 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau /
MBh, 2, 45, 29.1 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ /
MBh, 2, 45, 56.1 gaccha tvaṃ ratham āsthāya hayair vātasamair jave /
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 49, 16.1 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam /
MBh, 2, 49, 16.2 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ //
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 51, 20.2 yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva //
MBh, 2, 52, 15.1 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān na gantum icchāmi kave durodaram /
MBh, 2, 52, 22.1 sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau /
MBh, 2, 52, 33.1 tataste puruṣavyāghrā gatvā strībhistu saṃvidam /
MBh, 2, 52, 36.1 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām /
MBh, 2, 55, 16.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 2, 57, 12.2 sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti //
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 60, 7.2 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja /
MBh, 2, 60, 7.2 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja /
MBh, 2, 60, 8.2 sabhāṃ gatvā sa covāca draupadyāstad vacastadā /
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 2, 60, 11.2 sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ /
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 64.2 jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam //
MBh, 2, 61, 71.2 eno gacchati kartāraṃ nindārho yatra nindyate //
MBh, 2, 62, 4.3 na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā //
MBh, 2, 62, 14.3 loke na śakyate gantum api viprair mahātmabhiḥ //
MBh, 2, 63, 14.1 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ /
MBh, 2, 64, 6.1 amedhye vai gataprāṇe śūnye jñātibhir ujjhite /
MBh, 2, 65, 2.2 ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata /
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 2, 66, 2.3 rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati //
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 66, 24.2 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api /
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 2, 67, 1.2 tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram /
MBh, 2, 68, 3.2 parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ //
MBh, 2, 68, 21.1 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 69, 3.2 sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ //
MBh, 2, 69, 5.2 āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati /
MBh, 2, 70, 2.1 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā /
MBh, 2, 70, 3.1 kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm /
MBh, 2, 70, 10.1 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm /
MBh, 2, 70, 17.2 śataśṛṅgānmṛte pāṇḍau nāgamiṣyaṃ gajāhvayam //
MBh, 2, 70, 24.1 tato jagāma viduro dhṛtarāṣṭraniveśanam /
MBh, 2, 71, 1.2 kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 71, 3.3 bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ //
MBh, 2, 71, 4.2 mādrīputraḥ sahadevo mukham ālipya gacchati //
MBh, 2, 71, 7.2 gāyan gacchati mārgeṣu kuśān ādāya pāṇinā //
MBh, 2, 71, 8.2 vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ /
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 2, 71, 13.1 bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati /
MBh, 2, 71, 16.2 mukham ālipya tenāsau sahadevo 'pi gacchati //
MBh, 2, 71, 17.2 pāṃsūpacitasarvāṅgo nakulastena gacchati //
MBh, 2, 71, 22.2 evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati //
MBh, 2, 71, 23.1 hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam /
MBh, 2, 71, 24.1 evam ākāraliṅgaiste vyavasāyaṃ manogatam /
MBh, 2, 71, 24.2 kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ //
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 71, 35.1 gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān /
MBh, 2, 71, 36.1 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ /
MBh, 2, 71, 41.1 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ /
MBh, 2, 72, 1.2 vanaṃ gateṣu pārtheṣu nirjiteṣu durodare /
MBh, 2, 72, 16.1 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān /
MBh, 2, 72, 19.2 prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām //
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 3, 1, 15.2 sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ //
MBh, 3, 1, 15.2 sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ //
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 1, 18.2 vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha //
MBh, 3, 1, 40.1 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ /
MBh, 3, 2, 5.2 gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ /
MBh, 3, 2, 36.1 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
MBh, 3, 2, 76.1 rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ /
MBh, 3, 3, 6.1 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ /
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 19.2 yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ susāntvyamānāpyasatī strī jahāti //
MBh, 3, 6, 5.2 jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat //
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 7, 1.2 gate tu vidure rājann āśramaṃ pāṇḍavān prati /
MBh, 3, 7, 7.1 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama /
MBh, 3, 7, 9.2 na jahyājjīvitaṃ prājñas taṃ gacchānaya saṃjaya //
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 8, 5.2 punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ //
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 8, 18.1 teṣu sarveṣu śānteṣu gateṣvaviditāṃ gatim /
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 10, 7.1 triviṣṭapagatā rājan surabhiḥ prārudat kila /
MBh, 3, 10, 23.2 duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ //
MBh, 3, 11, 38.3 eṣa te viduraḥ sarvam ākhyāsyati gate mayi //
MBh, 3, 11, 39.3 kirmīravadhasaṃvigno bahir duryodhano 'gamat //
MBh, 3, 12, 3.2 jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam //
MBh, 3, 12, 4.1 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa /
MBh, 3, 12, 17.2 pañcaparvatamadhyasthā nadīvākulatāṃ gatā //
MBh, 3, 12, 23.1 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ /
MBh, 3, 12, 24.2 yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ //
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 12, 73.1 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ /
MBh, 3, 13, 99.2 tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ //
MBh, 3, 15, 2.2 śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha /
MBh, 3, 15, 8.2 vāsudevaḥ sumandātmā vasudevasuto gataḥ //
MBh, 3, 15, 9.2 ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ //
MBh, 3, 15, 16.1 tam aśrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 21, 1.2 ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā /
MBh, 3, 22, 26.1 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam /
MBh, 3, 23, 9.1 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata /
MBh, 3, 23, 37.2 hāhābhūtā diśo jagmur arditā mama sāyakaiḥ //
MBh, 3, 23, 41.1 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam /
MBh, 3, 23, 47.2 jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm //
MBh, 3, 25, 12.3 gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ //
MBh, 3, 28, 1.2 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā /
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.1 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam /
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 29, 21.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 3, 31, 27.2 īśvaraprerito gacchet svargaṃ narakam eva ca //
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 16.2 etāvān manyate bālo moham anyatra gacchati //
MBh, 3, 32, 22.1 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām /
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 33, 48.2 nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ /
MBh, 3, 34, 54.1 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi /
MBh, 3, 36, 10.2 ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ //
MBh, 3, 38, 11.2 na kasyacid dadan mārgaṃ gaccha tātottarāṃ diśam /
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 38, 25.1 namo dhātre vidhātre ca svasti gaccha hyanāmayam /
MBh, 3, 38, 27.1 tasya mārgād apākrāman sarvabhūtāni gacchataḥ /
MBh, 3, 38, 28.1 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ /
MBh, 3, 38, 41.3 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ //
MBh, 3, 38, 45.1 ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ /
MBh, 3, 39, 10.1 yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ /
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 39, 28.2 śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ /
MBh, 3, 39, 30.3 prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān //
MBh, 3, 40, 1.2 gateṣu teṣu sarveṣu tapasviṣu mahātmasu /
MBh, 3, 40, 35.2 vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam //
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 40, 56.1 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca /
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 42, 13.1 tato muhūrtād bhagavān airāvataśirogataḥ /
MBh, 3, 42, 36.2 parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ //
MBh, 3, 42, 39.2 jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ //
MBh, 3, 43, 1.2 gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ /
MBh, 3, 43, 15.2 mātale gaccha śīghraṃ tvam ārohasva rathottamam /
MBh, 3, 43, 23.2 svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ //
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 45, 9.2 jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā //
MBh, 3, 45, 10.2 dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha //
MBh, 3, 45, 25.1 yo 'sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ /
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 46, 7.1 mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ /
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 5.2 nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ /
MBh, 3, 49, 7.1 yo 'sau gacchati tejasvī bahūn kleśān acintayan /
MBh, 3, 49, 18.2 avadhūya mahārāja gacchema svargam uttamam //
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 3, 50, 21.2 te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ //
MBh, 3, 50, 22.1 vidarbhanagarīṃ gatvā damayantyās tadāntike /
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 51, 13.2 papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ //
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 51, 20.2 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ //
MBh, 3, 51, 23.2 śrutvā caivābruvan hṛṣṭā gacchāmo vayam apyuta //
MBh, 3, 51, 24.2 vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ //
MBh, 3, 52, 10.2 jagāma sa tathetyuktvā damayantyā niveśanam //
MBh, 3, 53, 18.2 mām eva gatasaṃkalpā vṛṇīte surasattamāḥ //
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 55, 3.2 gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam //
MBh, 3, 55, 3.2 gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam //
MBh, 3, 55, 12.1 tato gateṣu deveṣu kalir dvāparam abravīt /
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 1.3 unmattavad anunmattā devane gatacetasam //
MBh, 3, 57, 9.1 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt /
MBh, 3, 57, 18.2 aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha vā //
MBh, 3, 57, 22.2 aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā //
MBh, 3, 58, 7.1 damayantyekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt /
MBh, 3, 58, 8.2 nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama //
MBh, 3, 58, 13.2 tasyāntarīyam ādāya jagmuḥ sarve vihāyasā //
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 58, 16.1 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam /
MBh, 3, 58, 19.1 vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ /
MBh, 3, 58, 20.1 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham /
MBh, 3, 58, 22.1 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān /
MBh, 3, 58, 25.2 katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane //
MBh, 3, 58, 33.2 sahitāveva gacchāvo vidarbhān yadi manyase //
MBh, 3, 59, 1.3 na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana //
MBh, 3, 59, 2.1 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ /
MBh, 3, 59, 2.2 paridyūno gamiṣyāmi tava śokavivardhanaḥ //
MBh, 3, 59, 11.2 madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati //
MBh, 3, 59, 17.2 suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ //
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 59, 25.2 jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ //
MBh, 3, 60, 1.2 apakrānte nale rājan damayantī gataklamā /
MBh, 3, 60, 4.2 katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ //
MBh, 3, 60, 5.1 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām /
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 61, 56.2 damayantī tato bhūyo jagāma diśam uttarām //
MBh, 3, 61, 57.1 sā gatvā trīn ahorātrān dadarśa paramāṅganā /
MBh, 3, 61, 96.1 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā /
MBh, 3, 61, 98.1 aho batāyam agamaḥ śrīmān asmin vanāntare /
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 61, 103.2 jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā //
MBh, 3, 61, 106.1 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā /
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 116.2 tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 125.3 kṣipraṃ janapadaṃ gantā lābhāya manujātmaje //
MBh, 3, 62, 1.3 agacchat tena vai sārdhaṃ bhartṛdarśanalālasā //
MBh, 3, 62, 17.4 agacchad rājaśārdūla duḥkhaśokaparāyaṇā //
MBh, 3, 62, 18.1 gacchantī sā cirāt kālāt puram āsādayan mahat /
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 62, 21.1 sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ /
MBh, 3, 62, 21.2 tāṃ prāsādagatāpaśyad rājamātā janair vṛtām //
MBh, 3, 62, 31.1 tam ekavasanaṃ nagnam unmattaṃ gatacetasam /
MBh, 3, 63, 7.2 laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām //
MBh, 3, 63, 10.1 padāni gaṇayan gaccha svāni naiṣadha kānicit /
MBh, 3, 63, 19.1 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan /
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 65, 28.3 tvatkṛte bandhuvargāś ca gatasattvā ivāsate //
MBh, 3, 65, 33.2 jagāma yatra sā bālā brāhmaṇena sahābhavat //
MBh, 3, 66, 3.2 damayantyā gataḥ sārdhaṃ na prajñāyata karhicit //
MBh, 3, 66, 22.1 tataḥ sā nacirād eva vidarbhān agamacchubhā /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 2.2 ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ //
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 68, 22.1 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ /
MBh, 3, 68, 23.1 yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama /
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 69, 6.2 syād evam api kuryāt sā vivaśā gatasauhṛdā /
MBh, 3, 69, 7.2 yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam /
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 69, 14.2 mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ //
MBh, 3, 69, 15.2 ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ /
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 70, 38.2 nale tu samatikrānte kalir apyagamad gṛhān //
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 71, 28.1 ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe /
MBh, 3, 72, 1.2 gaccha keśini jānīhi ka eṣa rathavāhakaḥ /
MBh, 3, 72, 5.2 evaṃ samāhitā gatvā dūtī bāhukam abravīt /
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 72, 14.3 gatas tato yathākāmaṃ naiṣa jānāti naiṣadham //
MBh, 3, 72, 17.2 yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā /
MBh, 3, 72, 30.1 tataḥ sā keśinī gatvā damayantyai nyavedayat /
MBh, 3, 73, 2.1 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 73, 20.1 punar gaccha pramattasya bāhukasyopasaṃskṛtam /
MBh, 3, 73, 21.1 sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca /
MBh, 3, 73, 23.1 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ /
MBh, 3, 73, 28.2 vayaṃ ca deśātithayo gaccha bhadre namo 'stu te //
MBh, 3, 74, 9.2 suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam //
MBh, 3, 74, 10.2 apahāya tu ko gacchet puṇyaślokam ṛte nalam //
MBh, 3, 74, 11.2 yo mām utsṛjya vipine gatavān nidrayā hṛtām //
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 74, 20.1 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ /
MBh, 3, 75, 2.1 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ /
MBh, 3, 75, 5.2 samartho yojanaśataṃ gantum aśvair narādhipa //
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 77, 1.3 purād alpaparīvāro jagāma niṣadhān prati //
MBh, 3, 77, 12.2 diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam /
MBh, 3, 78, 12.3 arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati //
MBh, 3, 78, 17.2 dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ //
MBh, 3, 78, 18.1 bṛhadaśve gate pārtham aśrauṣīt savyasācinam /
MBh, 3, 79, 1.2 bhagavan kāmyakāt pārthe gate me prapitāmahe /
MBh, 3, 79, 4.2 gate tu kāmyakāt tāta pāṇḍave savyasācini /
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 80, 60.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 80, 62.1 jambūmārgād upāvṛtto gacchet taṇḍulikāśramam /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 80, 74.1 tato gaccheta dharmajña himavatsutam arbudam /
MBh, 3, 80, 77.1 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam /
MBh, 3, 80, 79.1 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame /
MBh, 3, 80, 81.1 varadānaṃ tato gacchet tīrthaṃ bharatasattama /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 88.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 80, 92.1 tato gaccheta dharmajña vasor dhārām abhiṣṭutām /
MBh, 3, 80, 99.1 atha pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 80, 100.1 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam /
MBh, 3, 80, 103.1 tato gaccheta dharmajña vimalaṃ tīrtham uttamam /
MBh, 3, 80, 104.2 sarvapāpaviśuddhātmā gacchecca paramāṃ gatim //
MBh, 3, 80, 105.1 tato gaccheta maladāṃ triṣu lokeṣu viśrutām /
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 80, 114.1 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām /
MBh, 3, 80, 116.1 tato gaccheta dharmajña dīrghasattraṃ yathākramam /
MBh, 3, 80, 118.1 tato vinaśanaṃ gacchenniyato niyatāśanaḥ /
MBh, 3, 80, 118.2 gacchatyantarhitā yatra marupṛṣṭhe sarasvatī /
MBh, 3, 80, 124.1 tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ /
MBh, 3, 80, 130.1 tato gaccheta rājendra saṃgamaṃ lokaviśrutam /
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 1.2 tato gaccheta rājendra kurukṣetram abhiṣṭutam /
MBh, 3, 81, 1.3 pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ //
MBh, 3, 81, 2.1 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham /
MBh, 3, 81, 5.2 pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati //
MBh, 3, 81, 6.1 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha /
MBh, 3, 81, 8.1 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam /
MBh, 3, 81, 9.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 81, 10.1 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 11.2 tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa /
MBh, 3, 81, 13.1 tato gaccheta dharmajña dvārapālaṃ tarantukam /
MBh, 3, 81, 14.1 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 81, 15.1 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam /
MBh, 3, 81, 22.1 tato rāmahradān gacchet tīrthasevī narādhipa /
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 39.3 agniṣṭomam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 81, 42.1 tato gaccheta rājendra dvārapālam arantukam /
MBh, 3, 81, 43.1 tato gaccheta dharmajña brahmāvartaṃ narādhipa /
MBh, 3, 81, 44.1 tato gaccheta dharmajña sutīrthakam anuttamam /
MBh, 3, 81, 45.2 aśvamedham avāpnoti pitṛlokaṃ ca gacchati //
MBh, 3, 81, 48.1 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 52.3 tatra snātvā naravyāghra gaccheta paramāṃ gatim //
MBh, 3, 81, 53.1 tato gaccheta rājendra mānuṣaṃ lokaviśrutam /
MBh, 3, 81, 58.1 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 62.1 tato gaccheta rājendra sarakaṃ lokaviśrutam /
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 71.2 sarvapāpaviśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 72.1 tato gaccheta rājendra phalakīvanam uttamam /
MBh, 3, 81, 75.2 rājasūyam avāpnoti ṛṣilokaṃ ca gacchati //
MBh, 3, 81, 76.1 tato gaccheta rājendra miśrakaṃ tīrtham uttamam /
MBh, 3, 81, 78.1 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 79.1 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ /
MBh, 3, 81, 83.2 gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha //
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 81, 92.3 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā //
MBh, 3, 81, 95.1 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 95.3 brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 96.1 tato gacchen naraśreṣṭha somatīrtham anuttamam /
MBh, 3, 81, 97.1 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa /
MBh, 3, 81, 105.3 ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām //
MBh, 3, 81, 107.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 3, 81, 114.2 sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 118.1 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha /
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 123.2 aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati //
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 81, 136.1 tato gaccheta rājendra tīrthaṃ śatasahasrakam /
MBh, 3, 81, 138.1 tato gaccheta rājendra reṇukātīrtham uttamam /
MBh, 3, 81, 140.1 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 144.1 svargadvāraṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 145.1 tato gacched anarakaṃ tīrthasevī narādhipa /
MBh, 3, 81, 151.1 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa /
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 155.1 badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ /
MBh, 3, 81, 159.1 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 162.1 tato gaccheta dharmajña dadhīcasya mahātmanaḥ /
MBh, 3, 81, 164.1 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān /
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 81, 165.1 tato gaccheta dharmajña tīrthaṃ saṃnihitīm api /
MBh, 3, 81, 169.3 padmavarṇena yānena brahmalokaṃ sa gacchati //
MBh, 3, 81, 175.1 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham /
MBh, 3, 82, 1.2 tato gaccheta dharmajña dharmatīrthaṃ purātanam /
MBh, 3, 82, 2.1 tato gaccheta dharmajña kārāpatanam uttamam /
MBh, 3, 82, 2.2 agniṣṭomam avāpnoti munilokaṃ ca gacchati //
MBh, 3, 82, 3.1 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ /
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 21.3 mahādevaprasādāddhi gaccheta paramāṃ gatim //
MBh, 3, 82, 22.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 82, 23.1 tato gaccheta dharmajña namaskṛtya mahāgirim /
MBh, 3, 82, 26.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 27.1 kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa /
MBh, 3, 82, 30.1 tato lalitikāṃ gacchecchaṃtanos tīrtham uttamam /
MBh, 3, 82, 32.1 tato gaccheta rājendra sugandhāṃ lokaviśrutām /
MBh, 3, 82, 33.1 rudrāvartaṃ tato gacchet tīrthasevī narādhipa /
MBh, 3, 82, 34.2 snāto 'śvamedham āpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 35.1 bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi /
MBh, 3, 82, 35.2 na durgatim avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 36.1 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam /
MBh, 3, 82, 36.2 gosahasram avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 37.1 arundhatīvaṭaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 38.1 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 38.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 39.1 yamunāprabhavaṃ gatvā upaspṛśya ca yāmune /
MBh, 3, 82, 40.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 41.1 sindhośca prabhavaṃ gatvā siddhagandharvasevitam /
MBh, 3, 82, 42.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 45.2 gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate //
MBh, 3, 82, 50.1 atha vetasikāṃ gatvā pitāmahaniṣevitām /
MBh, 3, 82, 50.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 60.1 tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 82, 63.1 gopratāraṃ tato gacchet sarayvās tīrtham uttamam /
MBh, 3, 82, 63.2 yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ //
MBh, 3, 82, 68.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 3, 82, 74.1 tato brahmasaro gacched dharmāraṇyopaśobhitam /
MBh, 3, 82, 76.1 tato gaccheta rājendra dhenukāṃ lokaviśrutām /
MBh, 3, 82, 79.1 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ /
MBh, 3, 82, 81.1 gaccheta tata udyantaṃ parvataṃ gītanāditam /
MBh, 3, 82, 87.1 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ /
MBh, 3, 82, 88.1 tato gaccheta rājendra brahmaṇas tīrtham uttamam /
MBh, 3, 82, 89.1 tato rājagṛhaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 91.1 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet /
MBh, 3, 82, 93.1 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa /
MBh, 3, 82, 96.1 tato vinaśanaṃ gacchet sarvapāpapramocanam /
MBh, 3, 82, 96.2 vājapeyam avāpnoti somalokaṃ ca gacchati //
MBh, 3, 82, 97.2 vājapeyam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 99.2 puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 100.2 agniṣṭomam avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 103.1 maheśvarapadaṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 105.2 puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 3, 82, 107.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 111.1 vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam /
MBh, 3, 82, 112.1 tatas tu vāmanaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 113.1 bharatasyāśramaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 114.1 tato gaccheta dharmajña campakāraṇyam uttamam /
MBh, 3, 82, 119.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 82, 128.1 pitāmahasaro gatvā śailarājapratiṣṭhitam /
MBh, 3, 82, 132.2 hayamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 133.2 aśvamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 82, 143.1 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām /
MBh, 3, 83, 6.1 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm /
MBh, 3, 83, 13.2 dīrgham āyur avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 16.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 18.2 aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati //
MBh, 3, 83, 19.1 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam /
MBh, 3, 83, 20.1 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ /
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 35.1 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ /
MBh, 3, 83, 39.1 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ /
MBh, 3, 83, 40.1 tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam /
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 42.1 tato devapathaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 83, 53.1 tataḥ kālañjaraṃ gatvā parvataṃ lokaviśrutam /
MBh, 3, 83, 57.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 83, 61.2 niyatātmā naraḥ pūto gaccheta paramāṃ gatim //
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 83, 88.1 gamyānyapi ca tīrthāni kīrtitānyagamāni ca /
MBh, 3, 83, 88.2 manasā tāni gaccheta sarvatīrthasamīkṣayā //
MBh, 3, 84, 16.2 avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā //
MBh, 3, 84, 20.2 vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati //
MBh, 3, 88, 3.2 yatra sārasvatair iṣṭvā gacchantyavabhṛthaṃ dvijāḥ //
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 89, 6.2 śakrasyārdhāsanagataṃ tatra me vismayo mahān /
MBh, 3, 89, 7.1 āha māṃ tatra deveśo gaccha pāṇḍusutān iti /
MBh, 3, 89, 16.1 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ /
MBh, 3, 90, 4.1 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ /
MBh, 3, 90, 17.2 tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ //
MBh, 3, 90, 18.3 laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi //
MBh, 3, 90, 22.3 viprāś ca yatayo yuktā jagmur nāgapuraṃ prati //
MBh, 3, 91, 2.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha /
MBh, 3, 91, 5.2 bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta //
MBh, 3, 91, 19.2 manasā kṛtaśaucā vai śuddhās tīrthāni gacchata //
MBh, 3, 91, 21.2 maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata //
MBh, 3, 92, 9.1 tān alajjān gatahrīkān hīnavṛttān vṛthāvratān /
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 92, 12.2 niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ //
MBh, 3, 92, 15.2 tīrthānyagacchan vibudhās tenāpur bhūtim uttamām //
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 93, 9.1 tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam /
MBh, 3, 93, 11.1 agastyo bhagavān yatra gato vaivasvataṃ prati /
MBh, 3, 93, 21.1 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ /
MBh, 3, 94, 7.1 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam /
MBh, 3, 95, 24.3 hanta gacchāmyahaṃ bhadre cara kāmam iha sthitā //
MBh, 3, 96, 1.2 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu /
MBh, 3, 96, 7.1 sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ /
MBh, 3, 96, 12.1 paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam /
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 97, 16.1 agastyenābhyanujñātā jagmū rājarṣayas tadā /
MBh, 3, 97, 22.1 tata ādhāya garbhaṃ tam agamad vanam eva saḥ /
MBh, 3, 97, 22.2 tasmin vanagate garbho vavṛdhe sapta śāradān //
MBh, 3, 97, 23.1 saptame 'bde gate cāpi prācyavat sa mahākaviḥ /
MBh, 3, 98, 8.1 taṃ gatvā sahitāḥ sarve varaṃ vai samprayācata /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 100, 4.1 cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam /
MBh, 3, 100, 8.2 mahītalasthā munayaḥ śarīrair gatajīvitaiḥ //
MBh, 3, 100, 15.2 śramaṃ jagmuśca paramam ājagmuḥ kṣayam eva ca //
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 103, 4.2 vismayaṃ paramaṃ jagmuḥ stutibhiś cāpyapūjayan //
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 104, 1.3 gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam //
MBh, 3, 104, 16.1 sa cāpi sagaro rājā jagāma svaṃ niveśanam /
MBh, 3, 105, 5.2 brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ //
MBh, 3, 105, 6.2 gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam //
MBh, 3, 105, 17.1 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam /
MBh, 3, 105, 20.2 agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ //
MBh, 3, 106, 7.2 kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ //
MBh, 3, 106, 20.3 jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī //
MBh, 3, 106, 34.2 pautre bhāraṃ samāveśya jagāma tridivaṃ tadā //
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 107, 14.1 saṃvatsarasahasre tu gate divye mahānadī /
MBh, 3, 107, 17.2 kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ //
MBh, 3, 107, 24.2 kailāsaṃ parvataṃ gatvā toṣayāmāsa śaṃkaram //
MBh, 3, 108, 15.2 kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha //
MBh, 3, 109, 20.3 jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm //
MBh, 3, 110, 27.2 sa gatvā punar āgacchat prasanneṣu dvijātiṣu /
MBh, 3, 110, 32.2 aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ //
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 111, 6.1 sā tatra gatvā kuśalā taponityasya saṃnidhau /
MBh, 3, 111, 17.2 avekṣamāṇā śanakair jagāma kṛtvāgnihotrasya tadāpadeśam //
MBh, 3, 111, 18.1 tasyāṃ gatāyāṃ madanena matto vicetanaś cābhavad ṛśyaśṛṅgaḥ /
MBh, 3, 111, 18.2 tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva //
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 3, 112, 17.1 gatena tenāsmi kṛto vicetā gātraṃ ca me saṃparitapyatīva /
MBh, 3, 112, 17.2 icchāmi tasyāntikam āśu gantuṃ taṃ ceha nityaṃ parivartamānam //
MBh, 3, 112, 18.1 gacchāmi tasyāntikam eva tāta kā nāma sā vratacaryā ca tasya /
MBh, 3, 113, 6.1 yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena /
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 113, 15.2 jagāma campāṃ pradidhakṣamāṇas tam aṅgarājaṃ viṣayaṃ ca tasya //
MBh, 3, 114, 1.3 ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta //
MBh, 3, 114, 3.1 tataḥ samudratīreṇa jagāma vasudhādhipaḥ /
MBh, 3, 114, 10.1 tataḥ sa paśum utsṛjya devayānena jagmivān /
MBh, 3, 114, 26.2 tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat /
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 116, 5.1 phalāhāreṣu sarveṣu gateṣvatha suteṣu vai /
MBh, 3, 116, 5.2 reṇukā snātum agamat kadācin niyatavratā //
MBh, 3, 116, 15.2 kopo 'gacchat sahasā prasannaścābravīd idam //
MBh, 3, 116, 27.2 ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ //
MBh, 3, 116, 28.1 apakrānteṣu caiteṣu jamadagnau tathāgate /
MBh, 3, 116, 29.1 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam /
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 2.2 samudragāṃ puṇyatamāṃ praśastāṃ jagāma pārikṣita pāṇḍuputraḥ //
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 118, 8.2 krameṇa gacchan paripūrṇakāmaḥ śūrpārakaṃ puṇyatamaṃ dadarśa //
MBh, 3, 118, 18.2 tau sarvavṛṣṇipravarau sasainyau yudhiṣṭhiraṃ jagmatur ājamīḍham //
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 121, 13.2 salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet //
MBh, 3, 124, 20.2 hanur ekā sthitā tasya bhūmāvekā divaṃ gatā //
MBh, 3, 125, 19.2 sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ //
MBh, 3, 126, 15.2 nirvāṇam agamad dhīmān susukhī cābhavat tadā //
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 129, 14.2 yūpolūkhalinas tāta gacchantyavabhṛthāplavam //
MBh, 3, 130, 1.2 iha martyās tapas taptvā svargaṃ gacchanti bhārata /
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 132, 20.1 tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ /
MBh, 3, 133, 7.1 śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām /
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 135, 22.3 kiṃ vighātena te vipra gacchādhīhi guror mukhāt //
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 135, 42.1 yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti /
MBh, 3, 137, 1.3 jagāma mādhave māsi raibhyāśramapadaṃ prati //
MBh, 3, 137, 4.2 tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā //
MBh, 3, 137, 12.2 jagmatus tau tathetyuktvā yavakrītajighāṃsayā //
MBh, 3, 137, 16.2 jagāma saritaḥ sarvās tāścāpyāsan viśoṣitāḥ //
MBh, 3, 138, 5.1 kaccin na raibhyaṃ putro me gatavān alpacetanaḥ /
MBh, 3, 138, 6.2 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ /
MBh, 3, 138, 12.2 gatavān eva taṃ kṣudraṃ kālāntakayamopamam //
MBh, 3, 138, 13.2 gatavān eva kopasya vaśaṃ paramadurmatiḥ //
MBh, 3, 139, 3.1 tatra tau samanujñātau pitrā kaunteya jagmatuḥ /
MBh, 3, 139, 4.1 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ /
MBh, 3, 139, 11.2 sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira /
MBh, 3, 139, 12.2 bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam //
MBh, 3, 139, 23.3 saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam //
MBh, 3, 141, 1.3 agninā tapasā caiva śakyaṃ gantuṃ vṛkodara //
MBh, 3, 141, 3.2 buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati //
MBh, 3, 141, 6.1 trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ /
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 141, 15.2 padbhir eva gamiṣyāmo mā rājan vimanā bhava //
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 141, 22.2 tapasā śakyate gantuṃ parvato gandhamādanaḥ /
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 142, 25.1 nātaptatapasā śakyo deśo gantuṃ vṛkodara /
MBh, 3, 142, 26.1 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ /
MBh, 3, 143, 20.1 tasminn uparate varṣe vāte ca samatāṃ gate /
MBh, 3, 143, 20.2 gate hyambhasi nimnāni prādurbhūte divākare //
MBh, 3, 144, 1.3 padbhyām anucitā gantuṃ draupadī samupāviśat //
MBh, 3, 145, 2.2 akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam //
MBh, 3, 145, 5.2 gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ //
MBh, 3, 145, 8.1 lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ /
MBh, 3, 145, 9.2 niyogād rākṣasendrasya jagmur bhīmaparākramāḥ //
MBh, 3, 145, 10.2 ālokayantas te jagmur viśālāṃ badarīṃ prati //
MBh, 3, 146, 12.2 jagāma dharmarājāya puṣpam ādāya tat tadā //
MBh, 3, 146, 14.2 ājihīrṣur jagāmāśu sa puṣpāṇyaparāṇyapi //
MBh, 3, 146, 20.2 baddhaśrotramanaścakṣur jagāmāmitavikramaḥ //
MBh, 3, 146, 35.1 so 'cintayad gate svargam arjune mayi cāgate /
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 3, 146, 69.1 vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam /
MBh, 3, 146, 80.1 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ /
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 147, 5.2 sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 147, 20.2 kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ //
MBh, 3, 147, 38.2 rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ //
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 148, 11.2 tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam //
MBh, 3, 148, 39.2 yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām //
MBh, 3, 149, 21.1 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ /
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 150, 6.2 mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha //
MBh, 3, 150, 8.1 yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam /
MBh, 3, 150, 16.1 gate tasmin harivare bhīmo 'pi balināṃ varaḥ /
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 151, 1.2 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 152, 25.1 tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ /
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 153, 16.2 gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ //
MBh, 3, 153, 23.1 te gatvā sahitāḥ sarve dadṛśus tatra kānane /
MBh, 3, 154, 1.3 gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca //
MBh, 3, 154, 9.1 ye 'nye kecin manuṣyeṣu tiryagyonigatā api /
MBh, 3, 154, 35.2 matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi //
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 154, 36.2 na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ //
MBh, 3, 154, 36.2 na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ //
MBh, 3, 155, 12.1 kvacij jagāma padbhyāṃ tu rākṣasair uhyate kvacit /
MBh, 3, 155, 18.2 pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ //
MBh, 3, 155, 31.2 agaman sahitās tatra na kaścid avahīyate //
MBh, 3, 155, 75.1 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ /
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 3, 156, 21.1 na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ /
MBh, 3, 156, 24.1 cāpalād iha gacchantaṃ pārtha yānam ataḥ param /
MBh, 3, 157, 10.2 rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho //
MBh, 3, 157, 11.2 agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 5.1 sphurataśca mahākāyān gatasattvāṃśca rākṣasān /
MBh, 3, 158, 19.2 śerate nihatā deva gatasattvāḥ parāsavaḥ //
MBh, 3, 158, 51.3 vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ /
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 158, 58.2 na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati //
MBh, 3, 159, 32.1 te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ /
MBh, 3, 159, 33.1 tatas tāni śarīrāṇi gatasattvāni rakṣasām /
MBh, 3, 159, 35.2 sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ //
MBh, 3, 160, 21.1 yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim /
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 3, 160, 28.2 bhāvayan sarvabhūtāni punar gacchati mandaram //
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 163, 1.2 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ /
MBh, 3, 163, 10.1 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ /
MBh, 3, 163, 11.1 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me /
MBh, 3, 163, 15.1 dvitīyaścāpi me māso jalaṃ bhakṣayato gataḥ /
MBh, 3, 163, 17.1 caturthe samabhikrānte prathame divase gate /
MBh, 3, 163, 38.2 apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm //
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 164, 6.2 agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ //
MBh, 3, 164, 21.2 tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava //
MBh, 3, 164, 29.1 śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata /
MBh, 3, 164, 30.3 madgatāni ca yānīha sarvāstrāṇi kurūdvaha //
MBh, 3, 166, 19.2 āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ //
MBh, 3, 167, 15.2 agaman prakṣayaṃ kecin nyavartanta tathāpare //
MBh, 3, 169, 8.1 antarbhūmigatāś cānye hayānāṃ caraṇānyatha /
MBh, 3, 169, 11.2 agacchaṃ paramām ārtiṃ mātalis tad alakṣayat //
MBh, 3, 169, 35.3 punar mātalinā sārdham agacchaṃ devasadma tat //
MBh, 3, 170, 12.2 nivasantyatra rājendra gatodvegā nirutsukāḥ /
MBh, 3, 170, 51.2 niśāmya paramaṃ harṣam agamad devasārathiḥ //
MBh, 3, 171, 8.2 samayo 'rjuna gantuṃ te bhrātaro hi smaranti te //
MBh, 3, 172, 10.1 antarbhūmigatā ye ca prāṇino janamejaya /
MBh, 3, 172, 23.2 jagmur anye ca ye tatra samājagmur nararṣabha //
MBh, 3, 173, 2.3 tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ //
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 176, 1.2 sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ /
MBh, 3, 176, 16.1 na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ /
MBh, 3, 176, 51.1 sa gatvā tais tadā cihnair dadarśa girigahvare /
MBh, 3, 177, 8.1 tad aiśvaryaṃ samāsādya darpo mām agamat tadā /
MBh, 3, 177, 17.2 yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam //
MBh, 3, 178, 2.3 ahiṃsānirataḥ svargaṃ gacchediti matir mama //
MBh, 3, 178, 44.2 svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ //
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 180, 25.1 ānartam evābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ /
MBh, 3, 180, 38.2 ajñātacaryāṃ vidhivat samāpya bhavadgatāḥ keśava pāṇḍaveyāḥ //
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 182, 5.2 jagāma haihayānāṃ vai sakāśaṃ prathitātmanām //
MBh, 3, 182, 8.2 jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā //
MBh, 3, 182, 12.3 anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ //
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 182, 21.2 svadeśam agaman hṛṣṭā rājāno bharatarṣabha //
MBh, 3, 183, 1.4 tam atrir gantum ārebhe vittārtham iti naḥ śrutam //
MBh, 3, 183, 4.2 vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu /
MBh, 3, 183, 9.1 gamiṣyāmi mahāprājñe rocate me vacas tava /
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 10.3 gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam //
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 185, 33.2 jagmatuśca yathākāmam anujñāpya parasparam //
MBh, 3, 185, 50.2 matprasādāt prajāsarge na ca mohaṃ gamiṣyati //
MBh, 3, 185, 51.1 ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ /
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 186, 79.2 apaśyan sarvabhūtāni vaiklavyam agamaṃ param //
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 186, 112.1 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā /
MBh, 3, 187, 2.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ /
MBh, 3, 187, 55.2 gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ //
MBh, 3, 188, 69.1 akālavarṣī parjanyo bhaviṣyati gate yuge /
MBh, 3, 188, 93.1 sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ /
MBh, 3, 190, 3.1 ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat //
MBh, 3, 190, 33.2 mā rājan krodhavaśaṃ gamaḥ /
MBh, 3, 190, 42.1 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat //
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 190, 50.1 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt /
MBh, 3, 190, 52.2 gacchaṃścābravīt sūtam /
MBh, 3, 190, 55.2 gacchātreya /
MBh, 3, 190, 56.1 sa gatvaivaṃ taṃ rājānam abravīt //
MBh, 3, 190, 58.1 sa gatvaivam upādhyāyāyācaṣṭa //
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 190, 70.1 rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ /
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 192, 7.2 dhundhumāratvam agamat tacchṛṇuṣva mahīpate //
MBh, 3, 192, 18.1 tava vikramaṇair devā nirvāṇam agaman param /
MBh, 3, 193, 7.2 jagāma tapase dhīmāṃs tapovanam amitrahā //
MBh, 3, 193, 11.2 bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi //
MBh, 3, 193, 17.1 antarbhūmigato rājan vasatyamitavikramaḥ /
MBh, 3, 193, 17.2 taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi //
MBh, 3, 194, 5.3 kriyatām iti rājarṣir jagāma vanam uttamam //
MBh, 3, 195, 4.1 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 195, 8.1 antarbhūmigatas tatra vālukāntarhitas tadā /
MBh, 3, 195, 18.2 sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam //
MBh, 3, 197, 5.2 balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām /
MBh, 3, 197, 41.3 tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama //
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 197, 43.4 svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane //
MBh, 3, 198, 2.2 śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham //
MBh, 3, 198, 3.2 taṃ gacchāmyaham adyaiva dharmaṃ praṣṭuṃ tapodhanam //
MBh, 3, 198, 5.2 tato jagāma mithilāṃ janakena surakṣitām //
MBh, 3, 198, 10.1 apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam /
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 15.2 gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha //
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 63.2 apathā gacchatāṃ teṣām anuyātāpi pīḍyate //
MBh, 3, 198, 90.2 gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam /
MBh, 3, 199, 12.2 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ //
MBh, 3, 200, 20.1 uparyupari lokasya sarvo gantuṃ samīhate /
MBh, 3, 200, 29.3 jātīḥ puṇyā hyapuṇyāś ca kathaṃ gacchati sattama //
MBh, 3, 200, 34.1 tiryagyonisahasrāṇi gatvā narakam eva ca /
MBh, 3, 200, 38.2 prāpnoti sukṛtāṃllokān yatra gatvā na śocati //
MBh, 3, 200, 39.1 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati /
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 203, 45.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret /
MBh, 3, 203, 50.2 brahma prāpnoti so 'tyantam asaṅgena ca gacchati //
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān //
MBh, 3, 205, 10.2 gamyatām adya viprarṣe śreyas te kathayāmyaham //
MBh, 3, 206, 5.2 jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi /
MBh, 3, 206, 8.2 abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama //
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 206, 34.1 sukhaśravyatayā vidvan muhūrtam iva me gatam /
MBh, 3, 207, 6.3 yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ //
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 212, 9.1 preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat /
MBh, 3, 213, 6.1 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam /
MBh, 3, 213, 11.3 kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana //
MBh, 3, 213, 30.2 tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam //
MBh, 3, 213, 30.2 tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam //
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 213, 48.1 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ /
MBh, 3, 214, 1.4 jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā //
MBh, 3, 214, 6.2 mātaro māṃ pratīkṣante gamiṣyāmi hutāśana //
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 214, 31.2 tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam //
MBh, 3, 214, 37.1 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ /
MBh, 3, 215, 3.2 yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī /
MBh, 3, 215, 8.1 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ /
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 217, 9.1 tataḥ saṃkalpya putratve skandaṃ mātṛgaṇo 'gamat /
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 219, 38.1 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati /
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 221, 8.2 gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ //
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 78.1 gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ /
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 226, 5.1 indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire /
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 12.2 yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ //
MBh, 3, 227, 13.2 upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam //
MBh, 3, 227, 14.2 kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha //
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 227, 19.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 227, 23.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 228, 6.3 viśrambhas tu na gantavyo ballavānām iti smare //
MBh, 3, 228, 17.1 tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ /
MBh, 3, 228, 20.1 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam /
MBh, 3, 228, 21.2 na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ //
MBh, 3, 229, 1.3 jagāma ghoṣān abhitas tatra cakre niveśanam //
MBh, 3, 229, 13.2 agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ /
MBh, 3, 229, 17.2 cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ //
MBh, 3, 229, 23.2 saro dvaitavanaṃ gatvā gandharvān idam abruvan //
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 229, 28.2 dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam //
MBh, 3, 231, 10.2 śaraṇaṃ pāṇḍavāñjagmur hriyamāṇe mahīpatau //
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 3, 235, 5.2 gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya //
MBh, 3, 235, 7.2 ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam //
MBh, 3, 235, 23.2 vidīryamāṇo vrīḍena jagāma nagaraṃ prati //
MBh, 3, 235, 24.1 tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 3, 238, 6.1 strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ /
MBh, 3, 238, 25.2 guravaḥ pālanīyās te gaccha pālaya medinīm //
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 238, 36.3 pālyamānās tvayā te hi nivasanti gatajvarāḥ //
MBh, 3, 239, 11.2 nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā /
MBh, 3, 239, 11.3 vrīḍayābhiparītātmā nairāśyam agamat param //
MBh, 3, 239, 12.3 naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata //
MBh, 3, 239, 13.2 gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama //
MBh, 3, 239, 24.2 nimeṣād agamaccāpi yatra rājā suyodhanaḥ //
MBh, 3, 240, 24.1 gaccha vīra na te buddhir anyā kāryā kathaṃcana /
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 39.1 gate trayodaśe varṣe satyenāyudham ālabhe /
MBh, 3, 241, 3.2 evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane /
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 241, 12.2 lajjayā vrīḍito rājañjagāma svaṃ niveśanam //
MBh, 3, 241, 13.1 gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ /
MBh, 3, 242, 7.2 gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān /
MBh, 3, 242, 8.1 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān /
MBh, 3, 242, 9.2 tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ //
MBh, 3, 242, 13.2 tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 243, 17.3 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata //
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 246, 17.2 athānulilipe 'ṅgāni jagāma ca yathāgatam //
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 3, 247, 3.2 nānṛtā nāstikāścaiva tatra gacchanti mudgala //
MBh, 3, 247, 5.1 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam /
MBh, 3, 247, 25.2 gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 247, 34.2 na cet saṃbudhyate tatra gacchatyadhamatāṃ tataḥ //
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti vā /
MBh, 3, 247, 43.2 jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām //
MBh, 3, 247, 47.3 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 3, 248, 13.2 etām evāham ādāya gamiṣyāmi svam ālayam //
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā /
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 250, 5.2 sāhaṃ vṛṇe pañca janān patitve ye khāṇḍavaprasthagatāḥ śrutās te //
MBh, 3, 251, 15.1 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ /
MBh, 3, 251, 15.1 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ /
MBh, 3, 251, 16.1 na vai prājñā gataśrīkaṃ bhartāram upayuñjate /
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 253, 23.2 padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti //
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 3, 255, 13.1 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ /
MBh, 3, 255, 52.1 bhīmārjunāvapi śrutvā krośamātragataṃ ripum /
MBh, 3, 255, 53.2 krośamātragatān aśvān saindhavasya jaghāna yat //
MBh, 3, 256, 5.2 sa moham agamad rājā prahāravarapīḍitaḥ //
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 256, 22.1 gatasattvam iva jñātvā kartāram aśubhasya tam /
MBh, 3, 256, 23.2 sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha //
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 3, 256, 25.1 sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim /
MBh, 3, 259, 21.1 tato brahmā svayaṃ gatvā tapasas tān nyavārayat /
MBh, 3, 259, 30.2 paramāpadgatasyāpi nādharme me matir bhavet /
MBh, 3, 260, 1.3 havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ //
MBh, 3, 260, 15.2 itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā //
MBh, 3, 261, 13.2 saṃdṛśya paramāṃ prītim agacchat kurunandana //
MBh, 3, 261, 25.2 bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ //
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 30.1 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam /
MBh, 3, 261, 31.1 gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau /
MBh, 3, 262, 11.1 tam abravīd daśagrīvo gaccha sītāṃ pralobhaya /
MBh, 3, 262, 15.1 tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 262, 40.1 bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām /
MBh, 3, 263, 2.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām /
MBh, 3, 263, 20.1 apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ /
MBh, 3, 263, 23.2 jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau //
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 264, 2.2 sevyamāno vane tasmiñjagāma manasā priyām //
MBh, 3, 264, 25.2 paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām //
MBh, 3, 264, 41.1 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ /
MBh, 3, 264, 50.2 śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā //
MBh, 3, 264, 52.2 ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ //
MBh, 3, 264, 53.1 gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī /
MBh, 3, 264, 70.2 asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām //
MBh, 3, 265, 13.1 gandharvāpsaraso bhadre mām āpānagataṃ sadā /
MBh, 3, 265, 29.2 tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam //
MBh, 3, 266, 5.1 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 266, 24.1 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ /
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 266, 59.2 upasṛtyābruvaṃ cāryām abhigamya rahogatām //
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 267, 36.2 yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam //
MBh, 3, 267, 51.1 tato gatvā samāsādya laṅkodyānānyanekaśaḥ /
MBh, 3, 268, 7.2 vidito rākṣasendrasya praviveśa gatavyathaḥ //
MBh, 3, 269, 4.2 nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ //
MBh, 3, 269, 13.2 khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ //
MBh, 3, 271, 12.2 jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ //
MBh, 3, 272, 6.2 kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja //
MBh, 3, 272, 16.1 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ /
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 275, 10.2 gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam //
MBh, 3, 275, 12.2 parahastagatāṃ nārīṃ muhūrtam api dhārayet //
MBh, 3, 275, 36.3 gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava //
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 3, 275, 55.1 gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 3, 277, 20.1 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 3, 277, 39.2 tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha //
MBh, 3, 277, 41.2 kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha //
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 278, 23.2 ehi sāvitri gaccha tvam anyaṃ varaya śobhane /
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 279, 3.1 medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ /
MBh, 3, 279, 18.1 gate pitari sarvāṇi saṃnyasyābharaṇāni sā /
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 280, 19.1 sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi /
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 280, 20.3 vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi //
MBh, 3, 280, 23.3 ayaṃ gacchati me bhartā phalāhāro mahāvanam //
MBh, 3, 280, 29.2 ubhābhyām abhyanujñātā sā jagāma yaśasvinī /
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 16.1 tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam /
MBh, 3, 281, 17.1 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham /
MBh, 3, 281, 19.2 nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam /
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 20.2 yatra me nīyate bhartā svayaṃ vā yatra gacchati /
MBh, 3, 281, 20.3 mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ //
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 3, 281, 60.2 jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram //
MBh, 3, 281, 64.3 gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ //
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 281, 78.1 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye /
MBh, 3, 281, 81.1 na kadācid vikāle hi gatapūrvo mayāśramaḥ /
MBh, 3, 281, 88.2 tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ //
MBh, 3, 281, 99.2 mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt //
MBh, 3, 281, 104.2 dakṣiṇena pariṣvajya jagāma mṛdugāminī //
MBh, 3, 281, 106.2 yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya //
MBh, 3, 281, 107.2 tasyottareṇa yaḥ panthās tena gaccha tvarasva ca /
MBh, 3, 282, 2.1 sa sarvān āśramān gatvā śaibyayā saha bhāryayā /
MBh, 3, 282, 2.2 putrahetoḥ parām ārtiṃ jagāma manujarṣabha //
MBh, 3, 282, 17.3 gatāhāram akṛtvā ca tathā jīvati satyavān //
MBh, 3, 282, 30.2 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ /
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 3, 284, 18.2 āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi //
MBh, 3, 284, 39.2 brāhmaṇacchadmine deva loke gantā parāṃ gatim //
MBh, 3, 285, 3.2 sā te prāṇān samādāya gamiṣyati na saṃśayaḥ //
MBh, 3, 285, 6.1 mṛtasya kīrtirmartyasya yathā mālā gatāyuṣaḥ /
MBh, 3, 285, 11.2 viśākhayormadhyagataḥ śaśīva vimalo divi //
MBh, 3, 287, 8.1 yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca /
MBh, 3, 287, 26.1 dauṣkuleyā viśeṣeṇa kathaṃcit pragrahaṃ gatāḥ /
MBh, 3, 288, 19.1 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī /
MBh, 3, 290, 1.2 gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye /
MBh, 3, 290, 4.2 na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā //
MBh, 3, 290, 11.2 gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ /
MBh, 3, 290, 12.2 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame /
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 290, 25.1 na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai /
MBh, 3, 290, 25.2 gamiṣyāmyanavadyāṅgi loke samavahāsyatām /
MBh, 3, 292, 3.2 kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe //
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 3, 292, 26.2 sa mañjūṣāgato garbhas taraṃgair uhyamānakaḥ //
MBh, 3, 293, 13.1 evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ /
MBh, 3, 293, 16.2 sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān //
MBh, 3, 293, 17.2 labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ //
MBh, 3, 294, 12.2 gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama //
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 3, 295, 10.1 tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam /
MBh, 3, 296, 9.2 gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya //
MBh, 3, 296, 20.2 bhrātarau te ciragatau bībhatso śatrukarśana /
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 3, 296, 33.1 ciraṃ gatās toyahetor na cāgacchanti bhārata /
MBh, 3, 296, 42.1 sa gacchan kānane tasmin hemajālapariṣkṛtam /
MBh, 3, 297, 2.2 bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ //
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 3, 298, 26.1 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ /
MBh, 4, 1, 2.24 durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati /
MBh, 4, 1, 3.9 gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat //
MBh, 4, 1, 11.3 yatra te rocate rājaṃstatra gacchāmahe vayam /
MBh, 4, 2, 21.11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 4, 4.2 pāñcālān eva gacchantu sūdapaurogavaiḥ saha //
MBh, 4, 4, 5.2 gatā hyasmān apākīrya sarve dvaitavanād iti //
MBh, 4, 4, 35.2 na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam //
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 4, 5, 10.4 tacced āyudham ādāya gacchāmo nagaraṃ vayam /
MBh, 4, 5, 14.1 samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati /
MBh, 4, 5, 24.24 praṇamya teṣāṃ śaraṇaṃ gato 'ham /
MBh, 4, 5, 24.42 nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha //
MBh, 4, 6, 7.2 samīpam āyāti ca me gatavyatho yathā gajastāmarasīṃ madotkaṭaḥ //
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 9, 10.1 bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit /
MBh, 4, 12, 23.1 bhrāmayitvā śataguṇaṃ gatasattvam acetanam /
MBh, 4, 12, 24.2 virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha //
MBh, 4, 12, 28.1 punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ /
MBh, 4, 13, 19.1 aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi /
MBh, 4, 14, 7.1 kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā /
MBh, 4, 14, 10.2 uttiṣṭha gaccha sairandhri kīcakasya niveśanam /
MBh, 4, 14, 11.2 na gaccheyam ahaṃ tasya rājaputri niveśanam /
MBh, 4, 15, 31.2 gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam //
MBh, 4, 15, 34.3 gaccha sairandhri gandharvāḥ kariṣyanti tava priyam //
MBh, 4, 15, 39.2 kīcako māvadhīt tatra surāhārīṃ gatāṃ tava /
MBh, 4, 15, 41.3 manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati //
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 16, 16.2 gaccha vai śayanāyaiva purā nānyo 'vabudhyate //
MBh, 4, 17, 4.1 vanavāsagatāyāśca saindhavena durātmanā /
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam /
MBh, 4, 20, 34.4 kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan //
MBh, 4, 21, 7.2 gatvā rājakulāyaiva draupadīm idam abravīt //
MBh, 4, 21, 14.3 eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava //
MBh, 4, 21, 17.1 tamisre tatra gacchethā gandharvāstanna jānate /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 4, 21, 27.2 gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava //
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 21, 45.1 nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ /
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 22, 10.2 jagmur udyamya te sarve śmaśānam abhitastadā //
MBh, 4, 22, 18.2 śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ //
MBh, 4, 22, 27.3 anyenāhaṃ gamiṣyāmi virāṭasya mahānasam //
MBh, 4, 22, 30.2 vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata //
MBh, 4, 23, 1.2 te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan /
MBh, 4, 23, 9.1 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale /
MBh, 4, 23, 11.2 mokṣitā bhīmasenena jagāma nagaraṃ prati //
MBh, 4, 23, 23.3 tiryagyonigatā bāle na cainām avabudhyase //
MBh, 4, 23, 25.2 sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim //
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 4, 25, 3.1 alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 25, 15.2 atyāhitaṃ vā gūḍhāste pāraṃ vormimato gatāḥ //
MBh, 4, 29, 17.2 saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ //
MBh, 4, 29, 22.1 yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ /
MBh, 4, 29, 27.1 sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ /
MBh, 4, 31, 16.2 jagmatuḥ sūryadattaśca madirāśvaśca pṛṣṭhataḥ //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 32, 45.2 yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ //
MBh, 4, 32, 47.2 gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva /
MBh, 4, 32, 48.2 ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama //
MBh, 4, 32, 50.1 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati /
MBh, 4, 33, 7.2 jagāma nagarāyaiva parikrośaṃstadārtavat //
MBh, 4, 34, 18.2 gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām //
MBh, 4, 34, 19.1 sā bhrātrā preṣitā śīghram agacchan nartanāgṛham /
MBh, 4, 35, 8.2 jagāma rājaputrasya sakāśam amitaujasaḥ //
MBh, 4, 35, 23.2 vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn //
MBh, 4, 36, 1.3 prayāhītyabravīt sūtaṃ yatra te kuravo gatāḥ //
MBh, 4, 36, 4.3 śmaśānam abhito gatvā āsasāda kurūn atha //
MBh, 4, 36, 37.2 gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat //
MBh, 4, 40, 9.2 niścayaṃ cāpi durmedhā na gacchāmi kathaṃcana //
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 4, 42, 22.1 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā /
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 43, 18.2 diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ //
MBh, 4, 43, 21.1 kāmaṃ gacchantu kuravo dhanam ādāya kevalam /
MBh, 4, 44, 13.2 anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi //
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 4, 47, 16.3 kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati /
MBh, 4, 47, 16.4 tato 'paraścaturbhāgo gāḥ samādāya gacchatu //
MBh, 4, 48, 11.1 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati /
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 48, 18.1 tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ /
MBh, 4, 52, 18.2 viyadgatāṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ /
MBh, 4, 52, 25.2 arjunena śarair nunnā pratimārgam athāgamat //
MBh, 4, 54, 14.2 jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ //
MBh, 4, 57, 5.2 madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ //
MBh, 4, 57, 8.1 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām /
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 4, 59, 37.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 4, 60, 11.2 tūrṇaṃ padānyaṣṭaśatāni gatvā viviṃśateḥ syandanam āruroha //
MBh, 4, 60, 16.3 na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 62, 2.1 gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 4, 62, 10.1 gacchantu tvaritāścaiva gopālāḥ preṣitāstvayā /
MBh, 4, 63, 3.1 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam /
MBh, 4, 63, 11.1 tasmād gacchantu me yodhā balena mahatā vṛtāḥ /
MBh, 4, 63, 14.2 yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati //
MBh, 4, 63, 53.3 anyatra saṃgrāmagatānna sa jīved asaṃśayam //
MBh, 4, 64, 32.2 antardhānaṃ gatastāta devaputraḥ pratāpavān /
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 4, 66, 13.2 hiraṇyakakṣyaḥ saṃgrāme dantābhyām agamanmahīm //
MBh, 4, 67, 20.2 tatrāgamad vāsudevo vanamālī halāyudhaḥ /
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 3, 14.2 gamiṣyanti sahāmātyā yamasya sadanaṃ prati //
MBh, 5, 3, 22.1 hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ /
MBh, 5, 4, 8.2 kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ //
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 5, 12.1 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ /
MBh, 5, 7, 1.2 gate dvāravatīṃ kṛṣṇe baladeve ca mādhave /
MBh, 5, 7, 4.2 ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ //
MBh, 5, 7, 27.2 gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha //
MBh, 5, 7, 31.1 gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt /
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 8, 14.2 śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat //
MBh, 5, 8, 15.1 upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca /
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 10.2 kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram //
MBh, 5, 9, 14.2 taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam /
MBh, 5, 9, 15.2 indreṇa tāstvanujñātā jagmustriśiraso 'ntikam /
MBh, 5, 9, 39.2 jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau //
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 5, 9, 52.2 jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam /
MBh, 5, 10, 5.3 śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam //
MBh, 5, 10, 11.1 gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk /
MBh, 5, 10, 13.1 gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiśca surottamāḥ /
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 16.2 rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā //
MBh, 5, 11, 22.1 atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām /
MBh, 5, 12, 10.3 jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ //
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 29.2 ekapatnyasi satyā ca gacchasva nahuṣaṃ prati //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 13, 7.3 bṛhaspatiniketaṃ sā jagāma ca tapasvinī //
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 16, 3.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 18, 14.2 kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ //
MBh, 5, 18, 25.3 jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ //
MBh, 5, 20, 6.1 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā /
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 21, 10.2 samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ //
MBh, 5, 22, 1.2 prāptān āhuḥ saṃjaya pāṇḍuputrān upaplavye tān vijānīhi gatvā /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 23, 26.2 gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti //
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 5, 26, 23.2 kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā //
MBh, 5, 26, 28.1 adyāpi tat tatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvam āttha /
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
MBh, 5, 29, 13.2 hitvā sukhaṃ pratirudhyendriyāṇi tena devānām agamad gauravaṃ saḥ //
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 30, 2.2 āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ //
MBh, 5, 30, 3.2 anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit /
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 30, 7.1 ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ /
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 31, 4.1 gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam /
MBh, 5, 31, 7.2 tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ //
MBh, 5, 31, 13.1 apaśyanmām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 33, 9.2 saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ /
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 45.2 eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt //
MBh, 5, 33, 64.1 pañca tvānugamiṣyanti yatra yatra gamiṣyasi /
MBh, 5, 35, 15.2 āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
MBh, 5, 35, 16.2 pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
MBh, 5, 35, 31.3 mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman //
MBh, 5, 35, 58.1 jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām /
MBh, 5, 35, 58.2 śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam //
MBh, 5, 36, 28.2 kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ //
MBh, 5, 36, 29.2 kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ //
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ /
MBh, 5, 38, 26.1 na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ /
MBh, 5, 38, 39.2 ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ //
MBh, 5, 40, 13.2 rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya //
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 5, 42, 11.2 gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ //
MBh, 5, 43, 33.1 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam /
MBh, 5, 46, 15.2 prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ /
MBh, 5, 46, 17.1 yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ /
MBh, 5, 46, 17.2 abruvaṃ pāṇḍavān gatvā tannibodhata pārthivāḥ //
MBh, 5, 47, 24.1 yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī /
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 47, 77.2 muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ //
MBh, 5, 47, 83.2 śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā //
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
MBh, 5, 48, 10.2 jagāma śakrastacchrutvā yatra tau tepatustapaḥ /
MBh, 5, 50, 36.1 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ /
MBh, 5, 50, 39.2 te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā //
MBh, 5, 50, 40.1 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā /
MBh, 5, 50, 59.1 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya /
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 53, 17.3 pārthaṃ hyete gatāḥ sarve vīryajñāstasya dhīmataḥ //
MBh, 5, 54, 21.2 tataste śaraṇaṃ jagmur devavratam imaṃ bhayāt //
MBh, 5, 54, 32.1 yukto duḥkhocitaścāhaṃ vidyāpāragatastathā /
MBh, 5, 54, 45.2 droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam //
MBh, 5, 54, 65.2 nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi //
MBh, 5, 56, 55.2 dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ //
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 58, 10.2 ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat //
MBh, 5, 59, 10.2 rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ //
MBh, 5, 60, 14.1 stambhitāsv apsu gacchanti mayā rathapadātayaḥ /
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 62, 7.2 tāvupādāya taṃ pāśaṃ jagmatuḥ khacarāvubhau //
MBh, 5, 62, 8.2 anvadhāvad anirviṇṇo yena yena sma gacchataḥ //
MBh, 5, 62, 15.1 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham /
MBh, 5, 62, 21.1 vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram /
MBh, 5, 67, 5.3 śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam //
MBh, 5, 67, 6.3 āpto naḥ saṃjayastāta śaraṇaṃ gaccha keśavam //
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 5, 67, 8.2 avāg gāndhāri putrāste gacchatyeṣa sudurmatiḥ /
MBh, 5, 67, 16.3 yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām //
MBh, 5, 70, 34.1 na cet prabudhyate kṛṣṇa narakāyaiva gacchati /
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 71, 25.1 ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam /
MBh, 5, 71, 33.1 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām /
MBh, 5, 77, 19.2 yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani //
MBh, 5, 79, 3.1 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām /
MBh, 5, 80, 10.2 saṃdhim icchenna kartavyastatra gatvā kathaṃcana //
MBh, 5, 80, 24.1 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā /
MBh, 5, 80, 40.1 trayodaśa hi varṣāṇi pratīkṣantyā gatāni me /
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 82, 13.1 sa gacchan brāhmaṇai rājaṃstatra tatra mahābhujaḥ /
MBh, 5, 84, 16.1 nagarād api yāḥ kāścid gamiṣyanti janārdanam /
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 87, 8.1 rājamārge narā na sma sambhavantyavaniṃ gatāḥ /
MBh, 5, 87, 25.2 dharmanityasya ca tadā gatadoṣasya dhīmataḥ //
MBh, 5, 88, 6.1 nikṛtyā bhraṃśitā rājyājjanārhā nirjanaṃ gatāḥ /
MBh, 5, 88, 48.2 bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām //
MBh, 5, 88, 50.2 sarve praikṣanta kurava ekavastrāṃ sabhāgatām //
MBh, 5, 88, 79.1 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 88, 81.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 88, 90.2 śūrasya rājño duhitā ājamīḍhakulaṃ gatā //
MBh, 5, 89, 25.2 na ca saṃprīyase rājanna cāpyāpadgatā vayam //
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 5, 89, 37.2 sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā //
MBh, 5, 90, 3.1 dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ /
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 5, 92, 8.1 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam /
MBh, 5, 92, 18.2 gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ //
MBh, 5, 92, 21.2 parivārya rathaṃ śaurer agacchanta paraṃtapāḥ //
MBh, 5, 92, 24.2 savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam //
MBh, 5, 92, 29.1 tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ /
MBh, 5, 92, 53.1 tatastūṣṇīṃ sarvam āsīd govindagatamānasam /
MBh, 5, 93, 10.1 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ /
MBh, 5, 93, 58.1 sa tām avasthāṃ samprāpya kṛṣṇāṃ prekṣya sabhāgatām /
MBh, 5, 94, 17.1 sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam /
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 94, 37.2 tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam //
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 96, 1.3 varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā //
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 96, 3.1 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 96, 25.2 tava kāryoparodhastu tasmād gacchāva māciram //
MBh, 5, 97, 16.2 varayiṣyāva taṃ gatvā yatnam āsthāya mātale //
MBh, 5, 98, 16.2 atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase //
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 99, 16.1 yadyatra na ruciḥ kācid ehi gacchāva mātale /
MBh, 5, 101, 4.2 surasāyāḥ sutā nāgā nivasanti gatavyathāḥ //
MBh, 5, 102, 12.3 vriyamāṇe tathā pautre putre ca nidhanaṃ gate //
MBh, 5, 102, 15.1 punar eva ca tenoktaṃ vainateyena gacchatā /
MBh, 5, 102, 18.2 trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam //
MBh, 5, 102, 28.2 kṛtadāro yathākāmaṃ jagāma ca gṛhān prati //
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 103, 17.1 so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ /
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 104, 13.1 bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 104, 19.3 anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava //
MBh, 5, 104, 23.2 viśvāmitrastam asakṛd gaccha gacchetyacodayat //
MBh, 5, 104, 23.2 viśvāmitrastam asakṛd gaccha gacchetyacodayat //
MBh, 5, 104, 24.1 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ /
MBh, 5, 104, 24.1 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ /
MBh, 5, 104, 26.2 hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram //
MBh, 5, 105, 5.2 gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me //
MBh, 5, 105, 14.2 viṣṇuṃ gacchāmyahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam //
MBh, 5, 105, 19.1 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham /
MBh, 5, 105, 19.2 deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram //
MBh, 5, 106, 2.2 uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava //
MBh, 5, 107, 5.2 tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ //
MBh, 5, 107, 7.2 vṛtā tvanavabodhena sukhaṃ tena na gamyate //
MBh, 5, 107, 10.2 gatadāro gatāmātyo gatarājyo vanaṃ gataḥ //
MBh, 5, 107, 10.2 gatadāro gatāmātyo gatarājyo vanaṃ gataḥ //
MBh, 5, 107, 10.2 gatadāro gatāmātyo gatarājyo vanaṃ gataḥ //
MBh, 5, 107, 10.2 gatadāro gatāmātyo gatarājyo vanaṃ gataḥ //
MBh, 5, 107, 13.2 atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā //
MBh, 5, 107, 14.3 atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate //
MBh, 5, 107, 21.2 brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama //
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ kā dvijasattama //
MBh, 5, 109, 17.1 na tat kenacid anyena gatapūrvaṃ dvijarṣabha /
MBh, 5, 109, 25.2 catasraḥ kramayogena kāmāśāṃ gantum icchasi //
MBh, 5, 110, 2.1 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā /
MBh, 5, 110, 14.2 tannivarta mahān kālo gacchato vinatātmaja //
MBh, 5, 111, 16.1 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ /
MBh, 5, 112, 16.2 aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ //
MBh, 5, 112, 17.1 pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ /
MBh, 5, 113, 16.2 uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam //
MBh, 5, 113, 17.1 gate patagarāje tu gālavaḥ saha kanyayā /
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 113, 18.1 so 'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam /
MBh, 5, 114, 19.2 kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam //
MBh, 5, 115, 2.1 tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ /
MBh, 5, 115, 17.2 yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate //
MBh, 5, 116, 2.1 gālavo vimṛśann eva svakāryagatamānasaḥ /
MBh, 5, 116, 2.2 jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam //
MBh, 5, 116, 3.1 tam uvācātha gatvā sa nṛpatiṃ satyavikramam /
MBh, 5, 116, 8.2 na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ //
MBh, 5, 116, 12.2 putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham //
MBh, 5, 116, 12.2 putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham //
MBh, 5, 117, 6.1 ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ /
MBh, 5, 117, 9.3 tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha //
MBh, 5, 118, 15.1 bahuvarṣasahasrākhye kāle bahuguṇe gate /
MBh, 5, 119, 7.3 na ca prajñāyase gaccha patasveti tam abravīt //
MBh, 5, 119, 12.2 sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ //
MBh, 5, 121, 22.1 idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām /
MBh, 5, 122, 18.2 uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam //
MBh, 5, 123, 8.1 mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ /
MBh, 5, 123, 25.1 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram /
MBh, 5, 123, 26.1 vāsudevena tīrthena tāta gacchasva saṃgamam /
MBh, 5, 125, 16.2 yacchayīmahi saṃgrāme śaratalpagatā vayam //
MBh, 5, 126, 36.2 jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ //
MBh, 5, 127, 2.1 gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm /
MBh, 5, 128, 44.1 prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ /
MBh, 5, 129, 15.2 vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha //
MBh, 5, 129, 18.1 ṛṣayo 'ntarhitā jagmustataste nāradādayaḥ /
MBh, 5, 129, 31.2 āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram //
MBh, 5, 130, 12.2 sa ced adharmaṃ carati narakāyaiva gacchati //
MBh, 5, 130, 32.2 mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 131, 16.1 udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim /
MBh, 5, 131, 34.2 diṣṭabhāvaṃ gatasyāpi vighase modate prajā //
MBh, 5, 132, 1.3 nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva //
MBh, 5, 132, 8.2 ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati //
MBh, 5, 132, 23.2 ekaśatruvadhenaiva śūro gacchati viśrutim //
MBh, 5, 132, 32.2 mā ca saindhavakanyānām avasanno vaśaṃ gamaḥ //
MBh, 5, 132, 35.1 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ /
MBh, 5, 133, 16.2 dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram //
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 135, 21.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāgatā /
MBh, 5, 135, 22.3 ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya //
MBh, 5, 135, 29.2 hayā jagmur mahāvegā manomārutaraṃhasaḥ //
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 136, 10.2 taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam //
MBh, 5, 137, 16.2 āvayor gatam āyuśca kṛtakṛtyau ca viddhi nau //
MBh, 5, 137, 22.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 5, 139, 18.1 yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā /
MBh, 5, 139, 53.1 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam /
MBh, 5, 140, 16.1 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 142, 1.2 asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate /
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 144, 10.2 pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati //
MBh, 5, 144, 26.2 tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak //
MBh, 5, 145, 2.2 svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha //
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 145, 4.1 saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ /
MBh, 5, 145, 5.2 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 6.2 mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 146, 23.3 vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha //
MBh, 5, 149, 33.3 sarvaṃ jānāti dharmātmā gatam eṣyacca keśavaḥ //
MBh, 5, 149, 41.3 dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām //
MBh, 5, 150, 9.1 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ /
MBh, 5, 153, 33.3 skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha //
MBh, 5, 155, 33.2 yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā //
MBh, 5, 155, 37.1 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā /
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 156, 9.2 enasā na sa daivaṃ vā kālaṃ vā gantum arhati //
MBh, 5, 157, 3.1 ulūka gaccha kaitavya pāṇḍavān sahasomakān /
MBh, 5, 157, 3.2 gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ //
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 158, 37.1 saṃyugaṃ gaccha bhīṣmeṇa bhinddhi tvaṃ śirasā girim /
MBh, 5, 160, 9.1 kaitavya gatvā bharatān sametya suyodhanaṃ dhārtarāṣṭraṃ bravīhi /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 160, 25.2 gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi //
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 5, 164, 38.2 airāvatagato rājā devānām iva vāsavaḥ //
MBh, 5, 165, 21.1 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa /
MBh, 5, 165, 25.2 suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati //
MBh, 5, 166, 19.1 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ /
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 167, 12.1 ekāyanagatāvetau pārthena dṛḍhabhaktikau /
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 169, 12.2 saṃdhyāgatāvivārkendū sameṣye puruṣottamau //
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 172, 5.1 gaccha bhadre punastatra sakāśaṃ bhāratasya vai /
MBh, 5, 172, 7.3 yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam //
MBh, 5, 172, 20.1 tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate /
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 173, 2.1 na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam /
MBh, 5, 173, 9.1 evaṃ sā pariniścitya jagāma nagarād bahiḥ /
MBh, 5, 173, 13.1 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ /
MBh, 5, 173, 16.1 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ /
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 174, 22.1 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam /
MBh, 5, 174, 23.1 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam /
MBh, 5, 174, 25.1 abhivādayitvā śirasā gamiṣye tava śāsanāt /
MBh, 5, 175, 3.1 tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama /
MBh, 5, 176, 5.3 na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ //
MBh, 5, 176, 14.1 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi /
MBh, 5, 176, 15.2 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ /
MBh, 5, 176, 35.3 śālvarājagataṃ ceto mama pūrvaṃ manīṣitam //
MBh, 5, 177, 18.2 gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ //
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 5, 178, 10.2 mayā caivābhyanujñātā gatā saubhapuraṃ prati //
MBh, 5, 178, 31.1 evaṃ gate 'pi tu mayā yacchakyaṃ bhṛgunandana /
MBh, 5, 178, 33.1 sa gaccha vinivartasva kurukṣetraṃ raṇapriya /
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 5, 179, 2.1 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha /
MBh, 5, 179, 6.1 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām /
MBh, 5, 179, 17.1 gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān /
MBh, 5, 179, 23.1 gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha /
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 5, 180, 27.2 tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat //
MBh, 5, 180, 39.2 jagāmāstaṃ sahasrāṃśustato yuddham upāramat //
MBh, 5, 181, 17.2 yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ //
MBh, 5, 181, 23.1 tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ /
MBh, 5, 183, 8.2 mayaiva saha rājendra jagāma vasudhātalam //
MBh, 5, 183, 11.3 ārtiṃ paramikāṃ jagmuste tadā mayi pātite //
MBh, 5, 183, 20.1 tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ /
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 5, 183, 25.2 visaṃjñakalpe dharaṇīṃ gate rāme mahātmani //
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 5, 184, 13.2 na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa //
MBh, 5, 185, 11.2 mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ //
MBh, 5, 185, 18.2 bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate //
MBh, 5, 185, 19.2 saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ //
MBh, 5, 185, 20.2 saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam //
MBh, 5, 186, 10.2 bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ //
MBh, 5, 186, 35.2 gamyatāṃ bhīṣma yuddhe 'smiṃstoṣito 'haṃ bhṛśaṃ tvayā //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te //
MBh, 5, 187, 9.1 gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana /
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 187, 14.2 tadaiva vyathito dīno gatacetā ivābhavam //
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 5, 188, 3.2 nihatya bhīṣmaṃ gaccheyaṃ śāntim ityeva niścayaḥ //
MBh, 5, 188, 12.2 smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī //
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 190, 1.3 tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā /
MBh, 5, 190, 15.2 jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca //
MBh, 5, 190, 18.2 hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha //
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 5, 192, 8.1 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā /
MBh, 5, 192, 19.2 jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam //
MBh, 5, 193, 51.3 gacchedānīṃ yathākāmaṃ cara lokān yathāsukham //
MBh, 6, 1, 33.2 vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam //
MBh, 6, 3, 43.2 yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata //
MBh, 6, 4, 9.2 labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ //
MBh, 6, 4, 18.1 iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ samprasthitānāṃ ca gamiṣyatāṃ ca /
MBh, 6, 7, 19.2 tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi //
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 6, 12, 20.2 āste 'tra bhagavān kṛṣṇastat kāntyā śyāmatāṃ gataḥ //
MBh, 6, 12, 27.1 tatra gacchanti siddhāśca cāraṇā daivatāni ca /
MBh, 6, 14, 4.2 śaratalpagataḥ so 'dya śete kurupitāmahaḥ //
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 18.2 bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ //
MBh, 6, 15, 33.1 pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim /
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 17, 8.2 gacchadhvaṃ tena śakrasya brahmaṇaśca salokatām //
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, 17, 10.2 saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ //
MBh, 6, 17, 37.1 gajaskandhagatāvāstāṃ bhagadattena saṃmitau /
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 21, 1.3 viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, BhaGī 2, 3.1 klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate /
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 2, 51.2 janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam //
MBh, 6, BhaGī 2, 52.2 tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca //
MBh, 6, BhaGī 2, 55.2 prajahāti yadā kāmānsarvānpārtha manogatān /
MBh, 6, BhaGī 3, 15.2 tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam //
MBh, 6, BhaGī 4, 23.1 gatasaṅgasya muktasya jñānāvasthitacetasaḥ /
MBh, 6, BhaGī 4, 24.2 brahmaiva tena gantavyaṃ brahmakarmasamādhinā //
MBh, 6, BhaGī 5, 5.1 yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate /
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, BhaGī 5, 17.2 gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ //
MBh, 6, BhaGī 6, 37.3 aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati //
MBh, 6, BhaGī 6, 40.3 na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati //
MBh, 6, BhaGī 6, 47.1 yogināmapi sarveṣāṃ madgatenāntarātmanā /
MBh, 6, BhaGī 7, 28.1 yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 8, 24.2 tatra prayātā gacchanti brahma brahmavido janāḥ //
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 10, 9.1 maccittā madgataprāṇā bodhayantaḥ parasparam /
MBh, 6, BhaGī 11, 51.3 idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ //
MBh, 6, BhaGī 12, 16.1 anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
MBh, 6, BhaGī 13, 17.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam //
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, BhaGī 14, 15.1 rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate /
MBh, 6, BhaGī 14, 18.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 6, BhaGī 14, 18.2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MBh, 6, BhaGī 15, 4.1 tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ /
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, BhaGī 15, 6.2 yadgatvā na nivartante taddhāma paramaṃ mama //
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, BhaGī 17, 10.1 yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat /
MBh, 6, BhaGī 18, 62.1 tameva śaraṇaṃ gaccha sarvabhāvena bhārata /
MBh, 6, BhaGī 18, 73.3 sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava //
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 6, 41, 14.3 yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa //
MBh, 6, 41, 15.3 novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ //
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 60.1 ṛte prāyagataṃ rājannyastaśastram acetanam /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 82.3 gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava //
MBh, 6, 41, 95.3 jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim //
MBh, 6, 42, 25.2 śuśubhāte raṇe 'tīva paṭe citragate iva //
MBh, 6, 45, 1.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe /
MBh, 6, 45, 46.3 madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 46, 11.2 vināśāyaiva gacchanti tathā me sainiko janaḥ //
MBh, 6, 46, 53.2 jagmuḥ parivṛtā rājaṃścalanta iva parvatāḥ //
MBh, 6, 48, 15.2 so 'haṃ bhīṣmaṃ gamiṣyāmi sainyahetor janārdana //
MBh, 6, 48, 53.1 maṇḍalāni vicitrāṇi gatapratyāgatāni ca /
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 49, 33.2 na śaśāka tato gantuṃ balavān api saṃyuge //
MBh, 6, 50, 22.2 sadhvajaḥ saha sūtena jagāma dharaṇītalam //
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 92.1 sa tatra gatvā śaineyo javena jayatāṃ varaḥ /
MBh, 6, 51, 1.2 gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 51, 43.2 astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati //
MBh, 6, 54, 16.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 6, 54, 23.2 amāvāsyāṃ gatau yadvat somasūryau nabhastale //
MBh, 6, 54, 31.2 abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ //
MBh, 6, 55, 3.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 55, 97.2 ādāya vegena jagāma viṣṇur jiṣṇuṃ mahāvāta ivaikavṛkṣam //
MBh, 6, 55, 105.1 gāṇḍīvaghoṣaḥ stanayitnukalpo jagāma pārthasya nabho diśaśca /
MBh, 6, 55, 105.2 jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ //
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 56, 25.2 jagāma saubhadram atītya bhīṣmo mahārathaṃ pārtham adīnasattvaḥ //
MBh, 6, 58, 50.2 vihvalanto gatā bhūmiṃ śailā iva dharātale //
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 6, 60, 74.2 yuddhe sumanaso bhūtvā śibirāyaiva jagmire //
MBh, 6, 61, 5.3 yena kṣayaṃ na gacchanti divi tārāgaṇā iva //
MBh, 6, 62, 3.1 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ /
MBh, 6, 62, 24.2 visṛjya sarvalokātmā jagāma bhavanaṃ svakam //
MBh, 6, 62, 30.2 mā gaccha saṃyugaṃ tena vāsudevena dhīmatā /
MBh, 6, 67, 16.2 pāṇḍavān samare jagmustāvakā bharatarṣabha //
MBh, 6, 67, 20.2 matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate //
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 68, 12.1 madhyaṃdinagate sūrye nabhasyākulatāṃ gate /
MBh, 6, 68, 12.1 madhyaṃdinagate sūrye nabhasyākulatāṃ gate /
MBh, 6, 70, 32.2 samprāpyaiva gatā nāśaṃ śalabhā iva pāvakam //
MBh, 6, 70, 37.1 tataḥ svaśibiraṃ gatvā nyaviśaṃstatra bhārata /
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 73, 18.2 dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ //
MBh, 6, 73, 27.2 ekāyanagate bhīme mayi cāvasthite yudhi //
MBh, 6, 73, 30.1 so 'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ /
MBh, 6, 73, 51.2 gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi //
MBh, 6, 73, 53.3 madhyaṃdinagate sūrye prayayuḥ sarva eva hi //
MBh, 6, 74, 17.1 tānnāmṛṣyata kaunteyo jīvamānā gatā iti /
MBh, 6, 75, 29.2 bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ //
MBh, 6, 76, 1.3 jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ //
MBh, 6, 77, 39.2 vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau //
MBh, 6, 78, 11.2 madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum //
MBh, 6, 78, 21.2 jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ //
MBh, 6, 79, 7.2 na doṣeṇa kuruśreṣṭha kauravān gantum arhasi //
MBh, 6, 79, 51.2 niṣasāda mahārāja kaśmalaṃ ca jagāma ha //
MBh, 6, 81, 4.1 mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ /
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 81, 35.3 avaplutaḥ siṃha ivācalāgrāj jagāma cānyaṃ bhuvi bhūmideśam //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 82, 52.1 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā /
MBh, 6, 85, 2.1 ahanyahani me putrāḥ kṣayaṃ gacchanti saṃjaya /
MBh, 6, 85, 12.2 akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 86, 10.2 indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam //
MBh, 6, 86, 10.2 indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam //
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 86, 42.2 apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ //
MBh, 6, 86, 56.1 samabhyāśagatasyājau tasya khaḍgena durmateḥ /
MBh, 6, 87, 28.2 antam adya gamiṣyāmi yadi notsṛjase raṇam //
MBh, 6, 88, 10.2 javena samabhidrutya jagāma dharaṇītalam //
MBh, 6, 88, 11.2 prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām //
MBh, 6, 88, 18.2 tatra gacchata bhadraṃ vo rājānaṃ parirakṣata //
MBh, 6, 89, 10.2 gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam //
MBh, 6, 89, 10.2 gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam //
MBh, 6, 89, 29.2 samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 6, 90, 14.1 te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire /
MBh, 6, 91, 15.2 ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ /
MBh, 6, 91, 17.1 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam /
MBh, 6, 91, 33.1 kirañ śarasahasrāṇi supratīkaśirogataḥ /
MBh, 6, 91, 51.2 śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ /
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 92, 53.2 jīvanta iva dṛśyante gatasattvā mahārathāḥ //
MBh, 6, 92, 79.2 nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā //
MBh, 6, 93, 12.1 sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati /
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 6, 95, 3.1 nirvedaṃ paramaṃ gatvā vinindya paravācyatām /
MBh, 6, 96, 24.1 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave /
MBh, 6, 98, 31.2 meghajālasya mahato yathā madhyagato raviḥ //
MBh, 6, 99, 19.2 vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ //
MBh, 6, 99, 39.2 duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 100, 13.2 hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ //
MBh, 6, 100, 26.1 sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ /
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 101, 32.2 madrarājavaśaṃ prāptaṃ mṛtyor āsyagataṃ yathā /
MBh, 6, 102, 63.2 jagāma cainam ādāya vegena puruṣottamaḥ //
MBh, 6, 102, 68.2 antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana //
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 102, 76.1 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva /
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 18.1 so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare /
MBh, 6, 103, 19.1 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam /
MBh, 6, 103, 22.1 matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ /
MBh, 6, 103, 39.1 viparīto mahāvīryo gatasattvo 'lpajīvitaḥ /
MBh, 6, 103, 46.1 tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam /
MBh, 6, 103, 51.2 gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ /
MBh, 6, 103, 52.1 te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham /
MBh, 6, 103, 53.2 jagmuste sahitāḥ sarve vāsudevaśca vīryavān /
MBh, 6, 103, 83.2 te 'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati /
MBh, 6, 106, 21.2 kimu bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ //
MBh, 6, 108, 5.2 yogam astrāṇi gacchanti krūre me vartate matiḥ //
MBh, 6, 108, 17.2 puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ //
MBh, 6, 108, 24.2 tasya mārgaṃ pariharan drutaṃ gaccha yatavratam //
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 6, 109, 32.2 matvā tṛṇena tāṃstulyān vicacāra gatavyathaḥ //
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 109, 46.1 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ /
MBh, 6, 111, 14.2 ghnataśca me gataḥ kālaḥ subahūn prāṇino raṇe //
MBh, 6, 112, 21.1 maṇḍalāni vicitrāṇi gatapratyāgatāni ca /
MBh, 6, 112, 56.1 tato gajagato rājā bhagadattaḥ pratāpavān /
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 6, 112, 134.3 sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 6, 113, 26.2 rājāno bhīṣmam āsādya gatāste yamasādanam //
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 6, 114, 96.1 tān abravīcchāṃtanavo nāhaṃ gantā kathaṃcana /
MBh, 6, 114, 97.1 gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam /
MBh, 6, 114, 110.1 prākrośan prāpataṃścānye jagmur mohaṃ tathāpare /
MBh, 6, 115, 16.1 vivarṇavadanāścāsan gataśrīkāśca bhārata /
MBh, 6, 115, 46.2 svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 6, 115, 56.1 tataste vismayaṃ jagmur nānājanapadeśvarāḥ /
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 6, 116, 25.2 vismayaṃ paramaṃ jagmustataste vasudhādhipāḥ //
MBh, 6, 117, 1.2 tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ /
MBh, 6, 117, 3.1 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā /
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 6, 117, 15.1 karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā /
MBh, 6, 117, 30.1 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi /
MBh, 7, 1, 31.2 bandhum āpadgatasyeva tam evopāgamanmanaḥ //
MBh, 7, 1, 43.2 agamanno manaḥ karṇaṃ bandhum ātyayikeṣviva //
MBh, 7, 1, 46.1 yat tad vaikartanaṃ karṇam agamad vo manastadā /
MBh, 7, 2, 7.1 vasuprabhāve vasuvīryasaṃbhave gate vasūn eva vasuṃdharādhipe /
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 3, 12.2 yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi //
MBh, 7, 4, 4.2 karṇa rājapuraṃ gatvā kāmbojā nihatāstvayā //
MBh, 7, 4, 5.1 girivrajagatāścāpi nagnajitpramukhā nṛpāḥ /
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 5, 21.3 senāmadhyagataṃ droṇam idaṃ vacanam abravīt //
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 7, 7, 31.2 nihatya paścād dhṛtimān agacchat paramāṃ gatim //
MBh, 7, 10, 26.2 karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya //
MBh, 7, 10, 50.2 anyathaiva hi gacchanti daivād iti matir mama //
MBh, 7, 11, 22.2 taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ //
MBh, 7, 16, 1.2 te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate /
MBh, 7, 16, 48.2 gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe //
MBh, 7, 17, 28.2 gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ //
MBh, 7, 18, 6.1 maṇḍalāni tataścakre gatapratyāgatāni ca /
MBh, 7, 18, 14.1 mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam /
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 19, 46.2 gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ //
MBh, 7, 19, 48.2 diśo jagmur mahānāgāḥ kecid ekacarā iva //
MBh, 7, 19, 56.2 hatārohāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 21, 26.1 ekāyanagatā hyete pīḍayeyur yatavratam /
MBh, 7, 23, 11.1 samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ /
MBh, 7, 23, 14.2 so 'smācca hīyate lokāt kṣudrabhāvaṃ ca gacchati //
MBh, 7, 26, 13.2 ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram //
MBh, 7, 26, 28.2 vismayaṃ paramaṃ gatvā talam āhatya pūjayat //
MBh, 7, 28, 5.2 nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarāstataḥ //
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 29, 13.1 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau /
MBh, 7, 29, 38.2 vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ //
MBh, 7, 30, 9.2 vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān //
MBh, 7, 31, 15.2 viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn //
MBh, 7, 31, 46.2 tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ //
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 32, 19.2 ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ //
MBh, 7, 35, 6.1 airāvatagataṃ śakraṃ sahāmaragaṇair aham /
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 7, 38, 11.1 eṣa gacchati saubhadraḥ pārthānām agrato yuvā /
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 39, 20.2 paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam //
MBh, 7, 39, 30.1 tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ /
MBh, 7, 40, 15.2 nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām //
MBh, 7, 44, 7.1 ye kecana gatāstasya samīpam apalāyinaḥ /
MBh, 7, 44, 18.2 vaivasvatasya bhavanaṃ gatam enam amanyata //
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 47, 40.2 prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat //
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 49, 2.2 tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ //
MBh, 7, 49, 5.1 yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe /
MBh, 7, 50, 1.3 āditye 'staṃgate śrīmān saṃdhyākāla upasthite //
MBh, 7, 50, 3.2 gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata //
MBh, 7, 50, 45.2 svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ //
MBh, 7, 50, 64.2 gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ //
MBh, 7, 50, 73.2 saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ //
MBh, 7, 51, 21.1 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam /
MBh, 7, 51, 30.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 32.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 52, 3.1 jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu /
MBh, 7, 52, 12.2 adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ //
MBh, 7, 52, 31.2 paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ //
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 54, 5.2 pratisrotaḥ pravṛttāśca tathā gantuṃ samudragāḥ //
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 54, 15.2 gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān //
MBh, 7, 54, 17.2 mā śucastanayaṃ bhadre gataḥ sa paramāṃ gatim //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 54, 22.2 gatastava varārohe putraḥ svargaṃ jvaraṃ jahi //
MBh, 7, 54, 26.2 raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte //
MBh, 7, 55, 10.2 mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 28.1 ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām /
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 7, 55, 36.2 gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriyapuṃgavaḥ //
MBh, 7, 55, 40.2 viveśāntaḥpuraṃ rājaṃste 'nye jagmur yathālayam //
MBh, 7, 57, 19.2 bhūmāvāsīna ekāgro jagāma manasā bhavam //
MBh, 7, 57, 22.2 prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān //
MBh, 7, 57, 39.1 vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim /
MBh, 7, 57, 44.2 tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam //
MBh, 7, 57, 46.2 svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau /
MBh, 7, 57, 67.2 tajjagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī //
MBh, 7, 57, 68.1 tatastu tat saro gatvā sūryamaṇḍalasaṃnibham /
MBh, 7, 57, 71.2 aprameyaṃ praṇamantau gatvā sarvātmanā bhavam //
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 60, 11.1 tatra gatvā hṛṣīkeśaḥ kalpayāmāsa sūtavat /
MBh, 7, 60, 28.1 so 'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ /
MBh, 7, 60, 34.2 tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 61, 49.2 duḥśāsanaḥ saubalaśca teṣām evaṃ gate api /
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 64, 21.2 āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ //
MBh, 7, 65, 19.1 gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā /
MBh, 7, 66, 30.1 droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram /
MBh, 7, 66, 31.2 parivṛttaśca bībhatsur agacchad visṛjañ śarān //
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 67, 56.1 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ /
MBh, 7, 68, 22.2 vicerur ākāśagatāḥ pārthabāṇavidāritāḥ //
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 69, 4.2 gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm //
MBh, 7, 69, 8.2 jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ //
MBh, 7, 69, 15.2 nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān //
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 69, 50.2 brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt //
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 69, 57.1 te gatvā sahitā devā brahmaṇā saha mandaram /
MBh, 7, 70, 4.2 yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate //
MBh, 7, 71, 15.2 īṣanmūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ //
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 73, 11.2 droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ //
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 73, 31.1 gatapratyāgatākṣepaiścitraiḥ śastravighātibhiḥ /
MBh, 7, 73, 31.2 vividhair vismayaṃ jagmustayoḥ puruṣasiṃhayoḥ //
MBh, 7, 74, 2.2 bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ //
MBh, 7, 74, 3.2 arjuno vāsudevaśca saindhavāyaiva jagmatuḥ //
MBh, 7, 74, 10.2 tathāgacchaddhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat //
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 75, 19.2 dhig aho dhig gataḥ pārthaḥ kṛṣṇaścetyabruvan pṛthak //
MBh, 7, 75, 25.1 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ /
MBh, 7, 75, 27.1 sindhurājasya yat kṛtyaṃ gatasya yamasādanam /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 77, 19.3 sarvam anyad anādṛtya gaccha yatra suyodhanaḥ //
MBh, 7, 77, 21.2 kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe //
MBh, 7, 77, 27.2 saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ //
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 81, 33.2 jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ //
MBh, 7, 83, 24.1 evam uktvā tato bhīmam antardhānagatastadā /
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 85, 14.3 abhidravata gacchadhvaṃ sātyakir yatra yudhyate //
MBh, 7, 85, 17.1 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ /
MBh, 7, 85, 18.2 sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam //
MBh, 7, 85, 49.1 śrutāśca bahavo 'smābhī rājāno ye divaṃ gatāḥ /
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
MBh, 7, 85, 67.1 soyodhano hi sahasā gato droṇena daṃśitaḥ /
MBh, 7, 85, 68.2 sa śaineya javenātra gantum arhasi mādhava //
MBh, 7, 85, 89.1 tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā /
MBh, 7, 85, 89.1 tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā /
MBh, 7, 86, 12.2 nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham //
MBh, 7, 86, 15.2 aham adya gamiṣyāmi saindhavasya vadhāya hi //
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 26.2 yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam //
MBh, 7, 86, 34.1 mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati /
MBh, 7, 86, 36.1 kuruṣvādyātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 36.2 yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati //
MBh, 7, 86, 40.2 gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ //
MBh, 7, 86, 50.1 viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam /
MBh, 7, 87, 13.1 triyojanagatasyāpi tasya yāsyāmyahaṃ padam /
MBh, 7, 87, 20.2 dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ //
MBh, 7, 87, 70.2 gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama //
MBh, 7, 87, 70.2 gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama //
MBh, 7, 88, 3.2 yathā sukhena gaccheta sātyakir yuddhadurmadaḥ //
MBh, 7, 88, 16.2 iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ //
MBh, 7, 88, 25.1 tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā /
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 88, 37.2 yuyudhānaṃ mahābāhuṃ gacchantam anivartinam //
MBh, 7, 89, 15.1 gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe /
MBh, 7, 91, 41.2 alātacakravaccaiva vyarocata mahīṃ gataḥ //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 93, 33.1 vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ /
MBh, 7, 95, 18.3 keṣāṃ saṃyamanīm adya gantum utsahate manaḥ //
MBh, 7, 95, 24.2 dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati //
MBh, 7, 95, 35.2 bhittvā dehāṃstathā teṣāṃ śarā jagmur mahītalam //
MBh, 7, 96, 1.3 jagāma tava sainyasya madhyena rathināṃ varaḥ //
MBh, 7, 98, 20.2 gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ //
MBh, 7, 98, 47.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 7, 99, 5.1 te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ /
MBh, 7, 99, 18.1 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate /
MBh, 7, 99, 28.2 jagāma tvarito rājan yena yāto dhanaṃjayaḥ //
MBh, 7, 100, 14.1 yathā sukhena gacchetāṃ jayadrathavadhaṃ prati /
MBh, 7, 100, 23.2 tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam /
MBh, 7, 100, 23.2 tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam /
MBh, 7, 101, 62.1 sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam /
MBh, 7, 102, 21.1 ito gate bhīmasene sātvataṃ prati pāṇḍave /
MBh, 7, 102, 41.1 sa tatra gaccha kaunteya yatra yāto dhanaṃjayaḥ /
MBh, 7, 102, 43.3 tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam //
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ /
MBh, 7, 102, 50.2 īpsitena mahābāho gaccha pārthāvicārayan //
MBh, 7, 102, 63.1 gaccha gaccheti ca punar bhīmasenam abhāṣata /
MBh, 7, 102, 63.1 gaccha gaccheti ca punar bhīmasenam abhāṣata /
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 7, 104, 23.1 taiḥ karṇo 'bhrājata śarair uromadhyagataistadā /
MBh, 7, 105, 1.2 tasmin vilulite sainye saindhavāyārjune gate /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 105, 14.1 gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau /
MBh, 7, 105, 23.2 bāhyena senām abhyetya jagmatuḥ savyasācinam //
MBh, 7, 105, 25.1 tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam /
MBh, 7, 106, 17.3 iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau //
MBh, 7, 106, 35.2 bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe //
MBh, 7, 106, 53.1 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa /
MBh, 7, 107, 15.2 viṣamasthān samastho hi saṃrambhād gatacetasaḥ //
MBh, 7, 107, 39.1 manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ /
MBh, 7, 108, 34.1 tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ /
MBh, 7, 108, 35.1 gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ /
MBh, 7, 109, 9.2 agacchad dārayan bhūmiṃ citrapuṅkhaḥ śilīmukhaḥ //
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 112, 18.2 karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt //
MBh, 7, 112, 40.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 113, 16.2 saṃvṛtā gatasattvaiśca manuṣyagajavājibhiḥ //
MBh, 7, 114, 20.2 madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ //
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 114, 79.1 gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe /
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 117, 47.2 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam //
MBh, 7, 117, 48.1 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram /
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 117, 55.1 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam /
MBh, 7, 118, 30.2 gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā //
MBh, 7, 118, 38.2 bhūriśravasam ālokya yuddhe prāyagataṃ hatam //
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 121, 2.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 38.2 uttiṣṭhatastat sahasā śiro 'gacchad dharātalam //
MBh, 7, 121, 39.2 gate tasyāpi śatadhā mūrdhāgacchad ariṃdama //
MBh, 7, 121, 39.2 gate tasyāpi śatadhā mūrdhāgacchad ariṃdama //
MBh, 7, 121, 40.1 tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam /
MBh, 7, 121, 45.1 tataḥ pravavṛte rājann astaṃ gacchati bhāskare /
MBh, 7, 122, 5.2 pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ //
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 122, 19.2 pratyasto bahubhir bāṇair daśadharmagatena vai //
MBh, 7, 122, 20.2 kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam //
MBh, 7, 122, 52.1 gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ /
MBh, 7, 122, 53.1 nabhastalagatāścaiva devagandharvadānavāḥ /
MBh, 7, 123, 1.2 tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya /
MBh, 7, 123, 32.2 saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ //
MBh, 7, 124, 10.2 amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate 'kṣayān //
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 7, 124, 23.2 śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ //
MBh, 7, 125, 13.2 gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam //
MBh, 7, 125, 13.2 gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam //
MBh, 7, 125, 23.1 teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa /
MBh, 7, 125, 25.2 śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām //
MBh, 7, 125, 32.1 so 'ham adya gamiṣyāmi yatra te puruṣarṣabhāḥ /
MBh, 7, 126, 21.2 aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat //
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 128, 15.1 madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ /
MBh, 7, 129, 12.1 teṣu śūreṣu yuddhāya gateṣu bharatarṣabha /
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 131, 22.2 rathopasthaṃ samāsādya mumoha gatacetanaḥ //
MBh, 7, 131, 42.1 vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ /
MBh, 7, 131, 56.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 7, 131, 62.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 131, 107.1 dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa /
MBh, 7, 132, 34.2 sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate //
MBh, 7, 134, 17.2 na vivyathe sūtaputro na ca trāsam agacchata //
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 134, 69.1 mayi jīvati gāndhāre na yuddhaṃ gantum arhasi /
MBh, 7, 135, 9.2 eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana //
MBh, 7, 135, 51.2 agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ //
MBh, 7, 136, 15.2 mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati //
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 139, 12.2 ke purastād agacchanta nighnataḥ śātravān raṇe //
MBh, 7, 140, 2.2 abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā //
MBh, 7, 141, 15.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 142, 15.3 tatra gacchasva mādreya gṛhaṃ vā yadi manyase //
MBh, 7, 143, 28.2 jagāma tvaritastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 145, 57.1 tatra gacchantu bahavaḥ pravarā rathasattamāḥ /
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 147, 16.3 utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ //
MBh, 7, 148, 13.2 vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa //
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 149, 7.3 tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara //
MBh, 7, 149, 8.3 tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam //
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 7, 150, 63.1 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi /
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 152, 8.1 duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam /
MBh, 7, 152, 33.1 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam /
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava //
MBh, 7, 152, 37.2 jagmur vaikartanaṃ karṇaṃ rākṣasāṃścetarān raṇe //
MBh, 7, 153, 36.2 duryodhanasya pramukhe cikṣepa gatacetanam //
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 154, 56.2 vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma //
MBh, 7, 155, 4.2 rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 156, 14.1 sā tu bhūmigatā pārtha hatā sasutabāndhavā /
MBh, 7, 157, 7.1 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā /
MBh, 7, 157, 35.2 bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ //
MBh, 7, 158, 10.3 gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam //
MBh, 7, 158, 11.2 anena duṣpraṇītena gatā vaivasvatakṣayam //
MBh, 7, 158, 20.2 vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ //
MBh, 7, 158, 28.1 astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam /
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 159, 35.2 gajaskandhagatāścānye śerate cāpare kṣitau //
MBh, 7, 159, 46.2 aprakhyam aprakāśaṃ ca jagāmāśu tamastathā //
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 161, 6.2 ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat //
MBh, 7, 161, 16.1 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate /
MBh, 7, 161, 50.1 kecid anyatra gacchantaḥ pathi cānyair upadrutāḥ /
MBh, 7, 161, 51.2 atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata //
MBh, 7, 162, 1.3 saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire //
MBh, 7, 162, 9.1 vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ /
MBh, 7, 162, 21.2 tāvevānye samāsādya jagmur vaivasvatakṣayam //
MBh, 7, 163, 4.2 tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam //
MBh, 7, 163, 47.1 yadā na gamyate pāraṃ tayor anyatarasya vā /
MBh, 7, 164, 28.2 kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava /
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 164, 50.2 tatra gacchata yatraite yudhyante māmakā rathāḥ //
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 164, 51.2 jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha //
MBh, 7, 164, 119.1 tasya tvahāni catvāri kṣapā caikāsyato gatā /
MBh, 7, 164, 119.2 tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ //
MBh, 7, 164, 137.2 agacchad asim udyamya śatacandraṃ ca bhānumat //
MBh, 7, 164, 154.2 droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata /
MBh, 7, 165, 37.2 droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam //
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 165, 41.3 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite //
MBh, 7, 165, 42.2 yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim //
MBh, 7, 165, 44.2 mahimānaṃ mahārāja yogamuktasya gacchataḥ //
MBh, 7, 165, 45.2 nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ /
MBh, 7, 165, 57.3 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim //
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 7, 165, 107.2 dagdhavīryā nirutsāhā babhūvur gatacetasaḥ //
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 7, 166, 22.2 na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ //
MBh, 7, 166, 33.2 paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ //
MBh, 7, 166, 33.2 paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ //
MBh, 7, 166, 37.3 prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ //
MBh, 7, 167, 2.2 pratisrotaḥ pravṛttāśca gantuṃ tatra samudragāḥ //
MBh, 7, 167, 15.1 viśastrakavacāścānye vāhanebhyaḥ kṣitiṃ gatāḥ /
MBh, 7, 167, 15.2 saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ //
MBh, 7, 167, 36.1 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ /
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 7, 168, 3.1 munir yathāraṇyagato bhāṣase dharmasaṃhitam /
MBh, 7, 169, 24.1 yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā /
MBh, 7, 169, 26.1 ayudhyamānaṃ yastvājau tathā prāyagataṃ munim /
MBh, 7, 169, 45.2 praskandamānam ādāya jagāma balinaṃ balāt //
MBh, 7, 170, 24.2 jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 7, 170, 36.2 hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ //
MBh, 7, 170, 42.2 nihaniṣyati tān sarvān rasātalagatān api //
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 7, 172, 57.2 gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 7, 172, 78.2 api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ //
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 1, 17.1 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram /
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 1, 26.1 sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ /
MBh, 8, 1, 26.2 jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam //
MBh, 8, 2, 1.3 babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ //
MBh, 8, 2, 6.1 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam /
MBh, 8, 3, 12.2 kaccid duryodhanaḥ sūta na gato vai yamakṣayam /
MBh, 8, 4, 10.2 kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam //
MBh, 8, 4, 33.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 38.3 te sarve pārtham āsādya gatā vaivasvatakṣayam //
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 72.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 80.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 4, 84.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 4, 107.4 śrutvā vyāmoham agamacchokavyākulitendriyaḥ //
MBh, 8, 5, 36.2 adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām /
MBh, 8, 5, 56.2 kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ //
MBh, 8, 5, 72.2 nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe //
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 5, 97.1 ācāryatvaṃ dhanurvede gataḥ paramatattvavit /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 10.2 cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā //
MBh, 8, 6, 24.1 hate tasmin mahābhāge śaratalpagate tadā /
MBh, 8, 6, 31.1 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ /
MBh, 8, 9, 21.3 śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām //
MBh, 8, 9, 30.2 cacāra maṇḍalāny eva gatapratyāgatāni ca //
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 11, 11.2 rathacaryāgatau śūrau śuśubhāte raṇotkaṭau //
MBh, 8, 11, 19.1 maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 13, 25.2 yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ //
MBh, 8, 14, 3.2 pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca //
MBh, 8, 14, 17.2 gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam //
MBh, 8, 14, 35.2 jīvanta iva lakṣyante gatasattvās tarasvinaḥ //
MBh, 8, 14, 52.3 punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 14, 54.1 jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna /
MBh, 8, 14, 59.2 gacchann evāśṛṇocchabdaṃ duryodhanabale mahat //
MBh, 8, 15, 42.2 kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā //
MBh, 8, 16, 24.2 priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam //
MBh, 8, 17, 62.2 vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ //
MBh, 8, 17, 70.2 śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva //
MBh, 8, 17, 94.3 gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 17, 100.2 madhyaṃ gate dinakare cakravat pracaran prabhuḥ //
MBh, 8, 18, 16.2 śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ //
MBh, 8, 18, 36.3 sutasomas tato 'gacchacchrutakīrter mahāratham //
MBh, 8, 18, 47.2 gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge //
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 8, 19, 13.2 ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā //
MBh, 8, 19, 43.1 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ /
MBh, 8, 20, 27.2 vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha //
MBh, 8, 21, 41.2 niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ //
MBh, 8, 21, 42.2 jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam //
MBh, 8, 22, 13.2 kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ /
MBh, 8, 22, 14.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā /
MBh, 8, 23, 9.2 kṛtvā nasukaraṃ karma gatau svargam ito 'nagha //
MBh, 8, 23, 23.2 tam ahaṃ samare hatvā gamiṣyāmi yathāgatam //
MBh, 8, 23, 39.2 āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam //
MBh, 8, 24, 11.2 ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha //
MBh, 8, 24, 37.2 ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ //
MBh, 8, 24, 42.2 devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ //
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 109.2 śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ //
MBh, 8, 24, 110.1 maheśvare tv āruhati jānubhyām agaman mahīm //
MBh, 8, 24, 116.2 purāṇi tāni kālena jagmur ekatvatāṃ tadā //
MBh, 8, 24, 117.1 ekībhāvaṃ gate caiva tripure samupāgate /
MBh, 8, 24, 124.1 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam /
MBh, 8, 24, 148.2 gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān /
MBh, 8, 24, 156.1 anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ /
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 27, 44.1 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet /
MBh, 8, 27, 71.1 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ /
MBh, 8, 27, 82.2 tathā brahmadviṣo nityaṃ gacchantīha parābhavam //
MBh, 8, 28, 26.1 gatāgatapratigatā bahvīś ca nikuḍīnikāḥ /
MBh, 8, 28, 54.2 gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ //
MBh, 8, 30, 21.2 gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ //
MBh, 8, 30, 35.3 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ //
MBh, 8, 30, 42.2 tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati //
MBh, 8, 31, 10.2 śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ /
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 8, 31, 56.1 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ /
MBh, 8, 32, 1.3 saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān //
MBh, 8, 33, 56.2 āropyāropya gacchanti vimāneṣv apsarogaṇāḥ //
MBh, 8, 33, 57.2 prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam //
MBh, 8, 34, 25.1 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ /
MBh, 8, 35, 5.1 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata /
MBh, 8, 35, 31.2 tava sainyaṃ saṃcukoca carma vahnigataṃ yathā //
MBh, 8, 40, 6.2 jagmur vināśaṃ samare rājan durmantrite tava //
MBh, 8, 40, 119.2 saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ //
MBh, 8, 40, 126.2 sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ //
MBh, 8, 41, 5.1 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ /
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 8, 42, 41.2 drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā //
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 43, 10.1 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram /
MBh, 8, 43, 10.2 hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam //
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 36.1 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ /
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 44, 41.2 trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ //
MBh, 8, 45, 4.2 vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā //
MBh, 8, 45, 43.2 vitresuḥ sarvabhūtāni tiryagyonigatāny api //
MBh, 8, 45, 53.1 gacchann eva tu kaunteyo dharmarājadidṛkṣayā /
MBh, 8, 45, 59.3 nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato 'sau //
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 46, 18.1 yasyāyam agamat kālaś cintayānasya me vibho /
MBh, 8, 46, 20.1 yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya /
MBh, 8, 47, 3.2 teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 49, 12.1 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ /
MBh, 8, 49, 43.2 dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ //
MBh, 8, 49, 46.2 gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 49, 104.1 gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ /
MBh, 8, 49, 112.3 yasyecchasi vadhaṃ tasya gatam evādya jīvitam //
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 8, 50, 45.2 agratas tasya gacchanti bhakṣyahetor bhayānakāḥ //
MBh, 8, 50, 50.2 tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim //
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
MBh, 8, 51, 40.2 dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim //
MBh, 8, 51, 78.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 8, 51, 93.2 suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān //
MBh, 8, 52, 28.2 adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe //
MBh, 8, 52, 32.2 himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 53, 14.2 atāpayat sainyam atīva bhīmaḥ kāle śucau madhyagato yathārkaḥ //
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 55, 2.2 eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ //
MBh, 8, 59, 22.2 dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati //
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 60, 29.1 tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ /
MBh, 8, 61, 5.2 rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 63, 2.1 rathena karṇas tejasvī jagāmābhimukho ripūn /
MBh, 8, 63, 5.1 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa /
MBh, 8, 63, 58.2 tat tathā nānyathā taddhi tiṣṭhadhvaṃ gatamanyavaḥ //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 8, 66, 11.1 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ /
MBh, 8, 66, 19.2 vibhāti sampūrṇamarīcibhāsvatā śirogatenodayaparvato yathā //
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 8, 69, 5.2 nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi //
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 9, 1, 35.3 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ //
MBh, 9, 1, 37.2 nipapāta mahārāja gatasattvo mahītale //
MBh, 9, 1, 48.1 gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī /
MBh, 9, 2, 1.3 vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ //
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 9, 2, 42.2 katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ //
MBh, 9, 2, 43.2 so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye //
MBh, 9, 3, 7.1 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ /
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 3, 41.2 bhinne hi bhājane tāta diśo gacchati tadgatam //
MBh, 9, 3, 41.2 bhinne hi bhājane tāta diśo gacchati tadgatam //
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 4, 28.2 pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ //
MBh, 9, 4, 31.2 kratūn āhṛtya mahato mahimānaṃ sa gacchati //
MBh, 9, 4, 33.2 apīdānīṃ suyuddhena gaccheyaṃ satsalokatām //
MBh, 9, 4, 48.2 ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ //
MBh, 9, 6, 19.2 menire nihatān pārthānmadrarājavaśaṃ gatān //
MBh, 9, 6, 38.2 jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ //
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 8, 20.1 udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ /
MBh, 9, 8, 46.1 hayān dvipāṃstvarayanto yodhā jagmuḥ samantataḥ /
MBh, 9, 9, 39.2 sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ //
MBh, 9, 12, 38.1 tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām /
MBh, 9, 12, 42.3 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 13, 43.2 madhyaṃdinagate sūrye yamarāṣṭravivardhanam //
MBh, 9, 14, 28.2 pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān /
MBh, 9, 15, 16.2 kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ //
MBh, 9, 15, 66.1 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire /
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 17, 2.3 na gantavyaṃ na gantavyam iti madrān avārayat //
MBh, 9, 17, 2.3 na gantavyaṃ na gantavyam iti madrān avārayat //
MBh, 9, 22, 34.1 gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi /
MBh, 9, 22, 35.1 gacchantu kuñjarāḥ sarve vājinaśca saha tvayā /
MBh, 9, 22, 53.1 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit /
MBh, 9, 22, 74.1 bahavaśca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ /
MBh, 9, 23, 5.2 tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam //
MBh, 9, 23, 14.1 tān samīpagatān dṛṣṭvā javenodyatakārmukān /
MBh, 9, 23, 15.2 antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ //
MBh, 9, 23, 17.2 kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham //
MBh, 9, 23, 42.2 enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati //
MBh, 9, 24, 9.2 viśrāntāśca vitṛṣṇāśca punar yuddhāya jagmire //
MBh, 9, 24, 10.1 tān apāsya gatāḥ kecit punar eva yuyutsavaḥ /
MBh, 9, 24, 36.3 apṛcchan kṣatriyāṃstatra kva nu duryodhano gataḥ //
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 27, 30.1 sa jagāma rathād bhūmiṃ sahadevena pātitaḥ /
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 9, 29, 31.1 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ /
MBh, 9, 29, 45.2 kṣipram eva tato 'gacchat puraskṛtya janārdanam //
MBh, 9, 29, 47.2 tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam //
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 29, 63.1 te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa /
MBh, 9, 30, 18.1 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ /
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 30, 47.1 ahaṃ vanaṃ gamiṣyāmi hyajinaiḥ prativāsitaḥ /
MBh, 9, 30, 49.1 vanam eva gamiṣyāmi vasāno mṛgacarmaṇī /
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 31, 18.1 adyānṛṇyaṃ gamiṣyāmi kṣatriyāṇāṃ yaśasvinām /
MBh, 9, 31, 21.1 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha /
MBh, 9, 31, 44.2 gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam //
MBh, 9, 31, 59.1 aham adya gamiṣyāmi vairasyāntaṃ sudurgamam /
MBh, 9, 32, 15.3 adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam //
MBh, 9, 34, 2.2 na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam //
MBh, 9, 34, 6.1 sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca /
MBh, 9, 34, 12.1 tato manyuparītātmā jagāma yadunandanaḥ /
MBh, 9, 34, 14.1 rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 17.1 pratisrotaḥ sarasvatyā gacchadhvaṃ śīghragāminaḥ /
MBh, 9, 34, 27.2 svargopamastadā vīra narāṇāṃ tatra gacchatām //
MBh, 9, 34, 45.1 tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ /
MBh, 9, 34, 48.1 tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt /
MBh, 9, 34, 49.1 visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā /
MBh, 9, 34, 53.1 gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā /
MBh, 9, 34, 63.1 devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan /
MBh, 9, 34, 64.2 kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam //
MBh, 9, 34, 68.1 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati /
MBh, 9, 34, 69.1 sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt /
MBh, 9, 34, 69.2 prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha //
MBh, 9, 34, 73.2 gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama //
MBh, 9, 34, 74.1 sa visṛṣṭo mahārāja jagāmātha svam ālayam /
MBh, 9, 34, 78.1 tatastu camasodbhedam acyutastvagamad balī /
MBh, 9, 34, 80.1 udapānam athāgacchat tvarāvān keśavāgrajaḥ /
MBh, 9, 35, 1.2 tasmānnadīgataṃ cāpi udapānaṃ yaśasvinaḥ /
MBh, 9, 35, 1.3 tritasya ca mahārāja jagāmātha halāyudhaḥ //
MBh, 9, 35, 4.1 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān /
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 35, 10.2 jagāma bhagavān sthānam anurūpam ivātmanaḥ //
MBh, 9, 35, 11.2 te sarve svargate tasmiṃstasya putrān apūjayan //
MBh, 9, 35, 23.2 trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ //
MBh, 9, 35, 38.1 tritasya vartate yajñastatra gacchāmahe surāḥ /
MBh, 9, 35, 40.1 te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ /
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 35, 47.2 tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā //
MBh, 9, 35, 53.2 nadīgatam adīnātmā prāpto vinaśanaṃ tadā //
MBh, 9, 36, 3.2 subhūmikaṃ tato 'gacchat sarasvatyāstaṭe vare //
MBh, 9, 36, 18.1 tatra gatvā mahārāja balaḥ śvetānulepanaḥ /
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 36, 33.2 dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ //
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 37, 10.2 vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ //
MBh, 9, 37, 31.2 saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha /
MBh, 9, 37, 40.2 ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām //
MBh, 9, 37, 42.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 9, 37, 49.3 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ //
MBh, 9, 38, 13.2 jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam //
MBh, 9, 38, 14.1 sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ /
MBh, 9, 38, 17.1 sa tu gatvā tatastatra tīrtham auśanasaṃ dvijaḥ /
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 9, 38, 21.2 jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā //
MBh, 9, 38, 23.2 jagāma yatra rājendra ruṣaṅgustanum atyajat //
MBh, 9, 39, 4.2 samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate //
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 14.2 na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt //
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 39, 18.1 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt /
MBh, 9, 40, 1.2 brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ /
MBh, 9, 40, 3.2 vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman //
MBh, 9, 40, 6.2 jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ //
MBh, 9, 40, 7.1 sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram /
MBh, 9, 40, 20.1 sarasvatīṃ tato gatvā sa rājā bakam abravīt /
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 41, 36.1 yasmānmā tvaṃ saricchreṣṭhe vañcayitvā punar gatā /
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 42, 36.2 jagāma saṃhṛṣṭamanāstridivaṃ tridaśeśvaraḥ //
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 43, 39.3 naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ //
MBh, 9, 46, 10.2 jagmuḥ svānyeva sthānāni pūjayitvā jaleśvaram //
MBh, 9, 46, 12.2 agnitīrthaṃ mahāprājñaḥ sa jagāma pralambahā /
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 46, 20.2 tatrāpyāplutya matimān brahmayoniṃ jagāma ha //
MBh, 9, 46, 23.3 gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau //
MBh, 9, 46, 28.2 jagāma tvarito rāmastīrthaṃ śvetānulepanaḥ //
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 9, 47, 16.2 pacetyuktvā sa bhagavāñ jagāma balasūdanaḥ //
MBh, 9, 47, 28.2 tyaktvā saptarṣayo jagmur himavantam arundhatīm //
MBh, 9, 47, 29.1 tataste vai mahābhāgā gatvā tatra susaṃśitāḥ /
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 47, 46.1 ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm /
MBh, 9, 47, 52.2 srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ //
MBh, 9, 47, 53.1 gate vajradhare rājaṃstatra varṣaṃ papāta ha /
MBh, 9, 47, 55.1 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām /
MBh, 9, 47, 60.2 sa ca tām āśrame nyasya jagāma himavadvanam //
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 9, 48, 1.2 indratīrthaṃ tato gatvā yadūnāṃ pravaro balī /
MBh, 9, 48, 6.3 śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha //
MBh, 9, 48, 16.2 tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ //
MBh, 9, 48, 22.2 samprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ //
MBh, 9, 49, 14.1 evaṃ vigaṇayann eva sa jagāma mahodadhim /
MBh, 9, 49, 15.1 gacchann eva sa dharmātmā samudraṃ saritāṃ patim /
MBh, 9, 49, 15.2 jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 49, 18.1 kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha /
MBh, 9, 49, 40.2 lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ //
MBh, 9, 49, 46.3 jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam //
MBh, 9, 49, 48.2 na devala gatistatra tava gantuṃ tapodhana /
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 50, 2.2 sārasvatasya dharmātmā munestīrthaṃ jagāma ha //
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 50, 24.2 putram ādāya muditā jagāma bharatarṣabha //
MBh, 9, 50, 28.1 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ /
MBh, 9, 50, 37.1 na gantavyam itaḥ putra tavāhāram ahaṃ sadā /
MBh, 9, 50, 42.1 sa gatvācaṣṭa tebhyaśca sārasvatam atiprabham /
MBh, 9, 50, 51.2 jagāma tīrthaṃ muditaḥ krameṇa khyātaṃ mahad vṛddhakanyā sma yatra //
MBh, 9, 51, 4.2 jagāma tridivaṃ rājan saṃtyajyeha kalevaram //
MBh, 9, 51, 10.1 sā nāśakad yadā gantuṃ padāt padam api svayam /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 9, 52, 7.1 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
MBh, 9, 52, 8.2 śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha //
MBh, 9, 52, 11.1 yadi hyatra pramītā vai svargaṃ gacchanti mānavāḥ /
MBh, 9, 52, 13.2 yudhi vā nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 9, 52, 15.2 jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ //
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 53, 1.3 āśramaṃ sumahad divyam agamajjanamejaya //
MBh, 9, 53, 8.1 sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam /
MBh, 9, 53, 8.3 gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ //
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 9, 53, 10.2 puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ //
MBh, 9, 53, 12.2 āplutaḥ salile śīte tasmāccāpi jagāma ha /
MBh, 9, 53, 13.2 taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha //
MBh, 9, 53, 18.2 taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ //
MBh, 9, 53, 26.3 aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ //
MBh, 9, 53, 32.4 gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ //
MBh, 9, 53, 34.2 sarasvatīṃ prāpya divaṃ gatā janāḥ sadā smariṣyanti nadīṃ sarasvatīm //
MBh, 9, 54, 8.2 padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha //
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 54, 12.2 gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam //
MBh, 9, 55, 14.1 udapānagatāścāpo vyavardhanta samantataḥ /
MBh, 9, 55, 22.1 adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama /
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 9, 56, 8.2 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 56, 17.1 gomūtrikāṇi citrāṇi gatapratyāgatāni ca /
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 9, 57, 11.3 suyodhanaḥ kṛtī vīra ekāyanagatastathā //
MBh, 9, 57, 13.2 bhetavyam ariśeṣāṇām ekāyanagatā hi te //
MBh, 9, 57, 14.1 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam /
MBh, 9, 57, 33.1 tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ /
MBh, 9, 57, 52.2 antarbhūmigataścaiva tava putre nipātite //
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 59, 10.2 nabhogatau yathā rājaṃścandrasūryau dinakṣaye //
MBh, 9, 59, 43.2 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ /
MBh, 9, 59, 44.1 diṣṭyā gatastvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ /
MBh, 9, 60, 10.1 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam /
MBh, 9, 60, 22.1 ratheṣvārohata kṣipraṃ gacchāmo vasudhādhipāḥ /
MBh, 9, 60, 34.1 chinnabāhuḥ prāyagatastathā bhūriśravā balī /
MBh, 9, 60, 49.1 sasuhṛt sānubandhaśca svargaṃ gantāham acyuta /
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 61, 2.1 pāṇḍavān gacchataścāpi śibiraṃ no viśāṃ pate /
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 62, 5.2 yatrāgamad ameyātmā svayam eva janārdanaḥ //
MBh, 9, 62, 31.2 jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ //
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 9, 62, 71.1 vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram /
MBh, 9, 62, 72.1 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha /
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 9, 63, 9.1 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ /
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 9, 63, 29.2 viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha //
MBh, 9, 63, 31.1 so 'haṃ droṇaṃ svargagataṃ śalyakarṇāvubhau tathā /
MBh, 9, 63, 43.2 dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam //
MBh, 9, 64, 18.1 eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ /
MBh, 9, 64, 19.2 sā ca te mahatī senā kva gatā pārthivottama //
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 10, 1, 5.2 te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ //
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 2, 31.2 upapṛcchāmahe gatvā viduraṃ ca mahāmatim //
MBh, 10, 3, 24.2 gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ //
MBh, 10, 4, 13.1 sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave /
MBh, 10, 5, 20.1 bhūriśravā maheṣvāsastathā prāyagato raṇe /
MBh, 10, 8, 3.2 duryodhanasya padavīṃ gatau paramikāṃ raṇe //
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 10, 9, 1.3 agacchan sahitāstatra yatra duryodhano hataḥ //
MBh, 10, 9, 2.1 gatvā cainam apaśyaṃste kiṃcitprāṇaṃ narādhipam /
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 10, 9, 39.1 vayam eva trayo rājan gacchantaṃ paramāṃ gatim /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 45.1 tathā pūrvagatān anyān svargaṃ pārthivasattamān /
MBh, 10, 9, 58.1 tava putre gate svargaṃ śokārtasya mamānagha /
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 10, 11, 5.1 upaplavyagatā sā tu śrutvā sumahad apriyam /
MBh, 10, 11, 19.1 droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ /
MBh, 10, 11, 29.2 vegena tvaritā jagmur harayaḥ śīghragāminaḥ //
MBh, 10, 12, 3.2 taṃ kṛcchragatam adya tvaṃ kasmānnābhyavapadyase //
MBh, 10, 12, 8.1 paramāpadgatenāpi na sma tāta tvayā raṇe /
MBh, 10, 12, 25.1 yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ /
MBh, 10, 16, 2.2 upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt //
MBh, 10, 16, 19.3 jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam //
MBh, 10, 16, 31.1 vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām /
MBh, 10, 17, 6.3 jagāma śaraṇaṃ drauṇir ekastenāvadhīd bahūn //
MBh, 10, 17, 19.1 vihitānnāḥ prajāstāstu jagmustuṣṭā yathāgatam /
MBh, 10, 17, 26.1 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ /
MBh, 11, 1, 7.2 sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ //
MBh, 11, 2, 6.2 pramāṇaṃ yadi śāstrāṇi gatāste paramāṃ gatim //
MBh, 11, 2, 8.1 adarśanād āpatitāḥ punaścādarśanaṃ gatāḥ /
MBh, 11, 3, 12.2 ardhamāsagato vāpi māsamātragato 'pi vā //
MBh, 11, 3, 12.2 ardhamāsagato vāpi māsamātragato 'pi vā //
MBh, 11, 3, 13.1 saṃvatsaragato vāpi dvisaṃvatsara eva vā /
MBh, 11, 4, 9.2 yamadūtair vikṛṣyaṃśca mṛtyuṃ kālena gacchati //
MBh, 11, 5, 5.1 tad asya dṛṣṭvā hṛdayam udvegam agamat param /
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 11, 8, 10.2 dhṛtarāṣṭro 'bhavanmūḍhaḥ śokaṃ ca paramaṃ gataḥ /
MBh, 11, 8, 16.2 kasmācchocasi tāñ śūrān gatān paramikāṃ gatim //
MBh, 11, 8, 26.2 gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane //
MBh, 11, 8, 41.1 kṛpālur nityaśo vīrastiryagyonigateṣvapi /
MBh, 11, 9, 1.2 gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ /
MBh, 11, 9, 15.1 vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ /
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 11, 10, 6.2 vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ //
MBh, 11, 10, 21.1 jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā /
MBh, 11, 11, 21.1 sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ /
MBh, 11, 11, 22.1 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam /
MBh, 11, 11, 24.2 mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ //
MBh, 11, 12, 12.2 tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama //
MBh, 11, 12, 13.1 idānīṃ tvaham ekāgro gatamanyur gatajvaraḥ /
MBh, 11, 12, 13.1 idānīṃ tvaham ekāgro gatamanyur gatajvaraḥ /
MBh, 11, 14, 10.1 vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe /
MBh, 11, 14, 10.2 rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ //
MBh, 11, 15, 5.1 tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā /
MBh, 11, 15, 7.2 taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ //
MBh, 11, 15, 13.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ /
MBh, 11, 15, 19.2 mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 16, 10.2 kurustriyaḥ samāsādya jagmur āyodhanaṃ prati //
MBh, 11, 16, 40.2 kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ //
MBh, 11, 17, 11.1 dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ /
MBh, 11, 17, 16.2 anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ //
MBh, 11, 17, 18.2 bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ //
MBh, 11, 19, 2.1 gajamadhyagataḥ śete vikarṇo madhusūdana /
MBh, 11, 20, 2.2 sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 11, 20, 26.2 ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ //
MBh, 11, 22, 17.2 sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 23, 17.1 śaratalpagataṃ vīraṃ dharme devāpinā samam /
MBh, 11, 23, 24.2 sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam //
MBh, 11, 23, 25.2 gate devavrate svargaṃ devakalpe nararṣabhe //
MBh, 11, 23, 42.1 gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ /
MBh, 11, 25, 4.1 kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara /
MBh, 11, 25, 11.1 asya gātragatān bāṇān kārṣṇibāhubalārpitān /
MBh, 11, 25, 17.2 dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ //
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 25, 35.2 jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā //
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 11, 26, 11.2 yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ /
MBh, 11, 26, 12.3 devarājasamāṃl lokān gatāste satyavikramāḥ //
MBh, 11, 26, 14.2 śastreṇa nidhanaṃ prāptā gatāste guhyakān prati //
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 11, 26, 44.2 dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat //
MBh, 12, 1, 26.1 gatā kila pṛthā tasya sakāśam iti naḥ śrutam /
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 2, 8.1 sa sakhyam agamad bālye rājñā duryodhanena vai /
MBh, 12, 2, 14.2 jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati //
MBh, 12, 2, 25.2 pātayiṣyati vikramya śatrur gaccha narādhama //
MBh, 12, 2, 28.2 gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara //
MBh, 12, 3, 16.2 svasti te bhṛguśārdūla gamiṣyāmi yathāgatam //
MBh, 12, 3, 32.1 gacchedānīṃ na te sthānam anṛtasyeha vidyate /
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 7, 12.2 mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam //
MBh, 12, 7, 17.2 pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam //
MBh, 12, 7, 26.3 asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ //
MBh, 12, 7, 31.1 so 'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ /
MBh, 12, 7, 36.2 vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa //
MBh, 12, 7, 39.2 gamiṣyāmi vinirmukto viśoko vijvarastathā //
MBh, 12, 8, 37.2 mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ //
MBh, 12, 9, 2.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ /
MBh, 12, 9, 2.2 gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhānyuta //
MBh, 12, 9, 2.2 gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhānyuta //
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 9, 18.2 na deśaṃ na diśaṃ kāṃcid gantum icchan viśeṣataḥ //
MBh, 12, 9, 19.2 ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ //
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 11, 16.1 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ /
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 11, 23.1 durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ /
MBh, 12, 12, 32.1 chinnābhram iva gantāsi vilayaṃ māruteritam /
MBh, 12, 14, 34.3 bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati //
MBh, 12, 15, 26.1 sūkṣmayonīni bhūtāni tarkagamyāni kānicit /
MBh, 12, 15, 37.2 na kanyodvahanaṃ gacched yadi daṇḍo na pālayet //
MBh, 12, 16, 7.1 evaṃ gate mahārāja rājyaṃ prati janādhipa /
MBh, 12, 16, 17.1 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 12, 16, 23.1 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha /
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 18, 5.2 dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram //
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 18, 30.1 asaktaḥ saktavad gacchanniḥsaṅgo muktabandhanaḥ /
MBh, 12, 19, 3.2 śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana //
MBh, 12, 19, 12.2 anantā adhanā eva svādhyāyena divaṃ gatāḥ //
MBh, 12, 19, 13.2 abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ //
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 24, 9.3 gaccha rājānam āsādya svakarma prathayasva vai //
MBh, 12, 24, 19.2 karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ //
MBh, 12, 24, 20.1 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam /
MBh, 12, 24, 22.1 sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi /
MBh, 12, 25, 6.2 ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi //
MBh, 12, 25, 6.2 ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi //
MBh, 12, 25, 7.2 tataḥ paścānmahārāja gamiṣyasi parāṃ gatim //
MBh, 12, 25, 33.2 svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtir mahātmā //
MBh, 12, 26, 28.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 27, 17.3 kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam //
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 28, 26.1 niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 29, 14.2 gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi //
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 30, 41.2 śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā /
MBh, 12, 31, 21.1 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam /
MBh, 12, 31, 39.2 taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam //
MBh, 12, 32, 6.1 pramāṇam apramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ /
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 34, 3.2 kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ //
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 34, 35.2 svakarmabhir gatā nāśaṃ kṛtāntabalamohitāḥ //
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 38, 29.2 vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ //
MBh, 12, 38, 41.2 yānair uccāvacair jagmur vidureṇa puraskṛtāḥ //
MBh, 12, 39, 46.2 dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati //
MBh, 12, 39, 48.2 svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ //
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 41, 8.1 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti /
MBh, 12, 42, 8.1 sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām /
MBh, 12, 43, 6.1 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ /
MBh, 12, 44, 14.2 sudharmā caiva dhaumyaśca yathāsvaṃ jagmur ālayān //
MBh, 12, 46, 11.1 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ /
MBh, 12, 46, 11.2 māṃ dhyāti puruṣavyāghrastato me tadgataṃ manaḥ //
MBh, 12, 46, 12.2 na sahed devarājo 'pi tam asmi manasā gataḥ //
MBh, 12, 46, 13.2 ūḍhāstisraḥ purā kanyāstam asmi manasā gataḥ //
MBh, 12, 46, 14.2 na ca rāmeṇa nistīrṇastam asmi manasā gataḥ //
MBh, 12, 46, 15.2 vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa //
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 46, 17.2 ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ //
MBh, 12, 46, 18.2 śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ //
MBh, 12, 46, 19.2 vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ //
MBh, 12, 46, 20.1 tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate /
MBh, 12, 46, 29.1 āvṛtte bhagavatyarke sa hi lokān gamiṣyati /
MBh, 12, 47, 7.2 śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ //
MBh, 12, 47, 64.1 etāvad uktvā vacanaṃ bhīṣmastadgatamānasaḥ /
MBh, 12, 47, 69.1 keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ /
MBh, 12, 48, 7.1 gacchann eva mahābāhuḥ sarvayādavanandanaḥ /
MBh, 12, 48, 12.2 katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam //
MBh, 12, 49, 6.1 putratvam agamad rājaṃstasya lokeśvareśvaraḥ /
MBh, 12, 49, 12.2 tapasyabhirato dhīmāñ jagāmāraṇyam eva ha //
MBh, 12, 49, 42.2 gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ //
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 49, 58.1 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune /
MBh, 12, 50, 1.3 vismayaṃ paramaṃ gatvā pratyuvāca janārdanam //
MBh, 12, 50, 5.2 jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ //
MBh, 12, 50, 5.2 jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ //
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 53, 10.1 gaccha śaineya jānīhi gatvā rājaniveśanam /
MBh, 12, 53, 10.1 gaccha śaineya jānīhi gatvā rājaniveśanam /
MBh, 12, 53, 24.1 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ /
MBh, 12, 54, 1.3 devavrate mahābhāge śaratalpagate 'cyute //
MBh, 12, 54, 4.2 śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 57, 13.1 guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ /
MBh, 12, 59, 21.2 nāśācca brahmaṇo rājan dharmo nāśam athāgamat //
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
MBh, 12, 59, 26.2 kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam //
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 61, 5.2 ūrdhvaretāḥ prajāyitvā gacchatyakṣarasātmatām //
MBh, 12, 61, 9.2 vipraḥ kṣemāśramaṃ prāpto gacchatyakṣarasātmatām //
MBh, 12, 63, 13.1 alpāntaragatasyāpi daśadharmagatasya vā /
MBh, 12, 63, 13.1 alpāntaragatasyāpi daśadharmagatasya vā /
MBh, 12, 63, 15.2 vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam //
MBh, 12, 63, 21.2 ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 64, 7.3 jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 65, 32.3 jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam //
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 66, 25.1 daśadharmagataścāpi yo dharmaṃ pratyavekṣate /
MBh, 12, 67, 20.1 sahitāstāstadā jagmur asukhārtāḥ pitāmaham /
MBh, 12, 67, 23.2 tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati /
MBh, 12, 68, 6.1 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca /
MBh, 12, 68, 12.2 abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ //
MBh, 12, 68, 23.2 ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet //
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 69, 61.2 gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 75, 22.2 tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam //
MBh, 12, 76, 16.2 vanam eva gamiṣyāmi tasmād dharmacikīrṣayā //
MBh, 12, 79, 32.2 dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim //
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 83, 18.1 mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ /
MBh, 12, 83, 36.1 teṣām ahaṃ bhayād rājan gamiṣyāmyanyam āśramam /
MBh, 12, 83, 40.1 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate /
MBh, 12, 83, 54.1 na hi teṣām ahaṃ drugdhastat teṣāṃ doṣavad gatam /
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 91, 22.1 tatastasmād apakramya sāgacchat pākaśāsanam /
MBh, 12, 99, 3.1 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham /
MBh, 12, 99, 4.2 uparyupari gacchantaṃ svaṃ vai senāpatiṃ prabhum //
MBh, 12, 99, 5.1 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ /
MBh, 12, 99, 19.2 hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge //
MBh, 12, 99, 40.2 keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim //
MBh, 12, 101, 11.1 jalavāṃstṛṇavānmārgaḥ samo gamyaḥ praśasyate /
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 103, 10.1 iṣṭā mṛgāḥ pṛṣṭhato vāmataśca samprasthitānāṃ ca gamiṣyatāṃ ca /
MBh, 12, 103, 22.1 saṃnipāto na gantavyaḥ śakye sati kathaṃcana /
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 12, 103, 40.1 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata /
MBh, 12, 104, 28.1 praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ /
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 106, 7.1 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi /
MBh, 12, 106, 9.2 pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat //
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 106, 21.2 tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam //
MBh, 12, 106, 22.2 api tyāgaṃ bubhūṣeta kaccid gacched anāmayam //
MBh, 12, 107, 7.1 yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ /
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 110, 21.2 ye 'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ //
MBh, 12, 112, 4.1 sa tvāyuṣi parikṣīṇe jagāmānīpsitāṃ gatim /
MBh, 12, 112, 5.1 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ /
MBh, 12, 112, 18.1 saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha /
MBh, 12, 112, 33.2 upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ //
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 116, 18.1 yasya nārto janapadaḥ saṃnikarṣagataḥ sadā /
MBh, 12, 117, 10.2 manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam //
MBh, 12, 117, 27.2 ṛṣestasyoṭajasthasya kālo 'gacchanniśāniśam //
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 117, 42.1 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ /
MBh, 12, 121, 20.1 śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ /
MBh, 12, 121, 39.1 evaṃprayojanaścaiva daṇḍaḥ kṣatriyatāṃ gataḥ /
MBh, 12, 122, 2.2 muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 123, 16.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 124, 44.2 prahrādasya mahārāja niścayaṃ na ca jagmivān //
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 124, 53.1 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau /
MBh, 12, 124, 55.2 tvayā tyaktā gamiṣyāmi balaṃ yatra tato hyaham //
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 125, 9.1 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ /
MBh, 12, 125, 29.3 āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ //
MBh, 12, 126, 5.2 adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ //
MBh, 12, 128, 25.1 āpadgatena dharmāṇām anyāyenopajīvanam /
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 130, 21.1 evaṃ sadbhir vinītena pathā gantavyam acyuta /
MBh, 12, 131, 13.2 nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini //
MBh, 12, 133, 9.2 teṣām āsajya geheṣu kālya eva sa gacchati //
MBh, 12, 135, 6.2 śīghram anyatra gacchāmaḥ panthā yāvanna duṣyati //
MBh, 12, 135, 10.2 jagāma srotasaikena gambhīrasalilāśayam //
MBh, 12, 135, 12.2 agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ //
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 136, 23.2 ayojayat tam unmāthaṃ nityam astaṃ gate ravau //
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 136, 32.1 śākhāgatam ariṃ cānyad apaśyat koṭarālayam /
MBh, 12, 136, 33.1 gatasya viṣayaṃ tasya nakulolūkayostadā /
MBh, 12, 136, 37.1 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt /
MBh, 12, 136, 38.1 na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati /
MBh, 12, 136, 43.1 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ /
MBh, 12, 136, 69.2 nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ //
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 136, 93.2 ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati //
MBh, 12, 136, 108.2 kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam //
MBh, 12, 136, 112.2 kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā //
MBh, 12, 136, 114.2 ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam //
MBh, 12, 136, 117.3 jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha //
MBh, 12, 136, 120.1 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam /
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 136, 155.2 sā gatā saha tenaiva kālayuktena hetunā //
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 136, 156.2 tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā //
MBh, 12, 136, 168.1 svasti te 'stu gamiṣyāmi dūrād api tavodvije /
MBh, 12, 136, 191.2 viśrāvya palitaḥ prājño bilam anyajjagāma ha //
MBh, 12, 136, 202.2 avijñānāddhi vijñāte gacched āspadadarśiṣu //
MBh, 12, 137, 6.2 sarvajñā sarvadharmajñā tiryagyonigatāpi sā //
MBh, 12, 137, 8.1 samudratīraṃ gatvā sā tvājahāra phaladvayam /
MBh, 12, 137, 9.3 tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt //
MBh, 12, 137, 10.1 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā /
MBh, 12, 137, 20.3 ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ //
MBh, 12, 137, 31.3 anṛṇastena bhavati vasa pūjani mā gamaḥ //
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MBh, 12, 137, 95.1 adharmajñasya vilayaṃ prajā gacchantyanigrahāt /
MBh, 12, 137, 100.2 tasminmithyāpraṇīte hi tiryag gacchati mānavaḥ //
MBh, 12, 137, 105.2 anarthair vipralupyante sa gacchati parābhavam //
MBh, 12, 137, 108.3 rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam //
MBh, 12, 138, 15.2 nityaśaścodvijet tasmāt sarpād veśmagatād iva //
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 8.1 kathaṃ ca rājā varteta loke kaluṣatāṃ gate /
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 139, 22.1 gatadaivatasaṃkalpā vṛddhabālavinākṛtā /
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 139, 67.3 aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm //
MBh, 12, 141, 3.2 paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 141, 23.1 sa tu śītahatair gātrair jagāmaiva na tasthivān /
MBh, 12, 142, 2.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata /
MBh, 12, 142, 9.1 tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca /
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 144, 1.2 tato gate śākunike kapotī prāha duḥkhitā /
MBh, 12, 144, 12.1 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ /
MBh, 12, 145, 2.1 kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim /
MBh, 12, 145, 12.2 jagāma paramāṃ siddhiṃ tadā bharatasattama //
MBh, 12, 145, 14.2 lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā //
MBh, 12, 146, 4.2 jagāma sa vanaṃ rājā dahyamāno divāniśam //
MBh, 12, 146, 6.2 dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ //
MBh, 12, 146, 9.2 gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam //
MBh, 12, 146, 9.2 gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam //
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 146, 17.2 tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi //
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 149, 4.2 ekātmakam imaṃ loke tyaktvā gacchata māciram //
MBh, 12, 149, 7.1 gṛhītvā ye ca gacchanti ye 'nuyānti ca tānmṛtān /
MBh, 12, 149, 7.2 te 'pyāyuṣaḥ pramāṇena svena gacchanti jantavaḥ //
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
MBh, 12, 149, 11.2 gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai //
MBh, 12, 149, 14.2 gacchamānān sma tān āha nirghṛṇāḥ khalu mānavāḥ //
MBh, 12, 149, 16.2 śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ //
MBh, 12, 149, 22.2 imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha //
MBh, 12, 149, 26.1 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam /
MBh, 12, 149, 31.2 yena gacchati loko 'yaṃ dattvā śokam anantakam //
MBh, 12, 149, 34.2 mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte //
MBh, 12, 149, 38.2 sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ //
MBh, 12, 149, 41.1 yauvanasthāṃśca bālāṃśca vṛddhān garbhagatān api /
MBh, 12, 149, 43.2 yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam //
MBh, 12, 149, 45.2 snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman //
MBh, 12, 149, 47.2 prayatnāt prāpyate hyarthaḥ kasmād gacchatha nirdayāḥ //
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 149, 53.2 dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā //
MBh, 12, 149, 56.1 bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha /
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 149, 83.2 kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca /
MBh, 12, 149, 88.2 tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat //
MBh, 12, 149, 94.2 mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati //
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 159, 25.2 uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati //
MBh, 12, 160, 9.2 śaratalpagato bhīṣmo nakulāya mahātmane //
MBh, 12, 160, 30.3 na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ //
MBh, 12, 160, 58.2 apare jagmur ākāśam apare 'mbhaḥ samāviśan //
MBh, 12, 160, 83.2 maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ //
MBh, 12, 161, 1.3 papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān //
MBh, 12, 162, 37.2 agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn //
MBh, 12, 162, 39.3 taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat //
MBh, 12, 162, 43.2 abhijñāya dvijo vrīḍām agamad vākyam āha ca //
MBh, 12, 162, 44.2 madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham //
MBh, 12, 163, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame /
MBh, 12, 163, 1.3 niṣkramya gautamo 'gacchat samudraṃ prati bhārata //
MBh, 12, 163, 10.2 śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ //
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 12, 164, 16.1 taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ /
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 166, 5.1 tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam /
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 166, 8.2 taṃ gatastatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ //
MBh, 12, 166, 10.1 gautamaḥ sa gatastatra tenodvignaṃ mano mama /
MBh, 12, 166, 10.2 putra śīghram ito gatvā rājadharmaniveśanam /
MBh, 12, 166, 12.1 sa rudann agamat putro rākṣasendrasya dhīmataḥ /
MBh, 12, 166, 20.1 śirobhiśca gatā bhūmim ūcū rakṣogaṇādhipam /
MBh, 12, 168, 11.2 sarve tatra gamiṣyāmo yata evāgatā vayam //
MBh, 12, 168, 17.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 12, 168, 24.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 168, 47.2 atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā //
MBh, 12, 169, 12.2 śaṣpāṇīva vicinvantam anyatragatamānasam /
MBh, 12, 169, 12.3 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 169, 17.2 suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati //
MBh, 12, 169, 18.2 vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 170, 2.3 śamyākena vimuktena gītaṃ śāntigatena ha //
MBh, 12, 170, 11.2 nityodvigno hi dhanavānmṛtyor āsyagato yathā //
MBh, 12, 171, 11.1 udyamyodyamya me damyau viṣameṇeva gacchati /
MBh, 12, 171, 14.1 tasmānnirveda eveha gantavyaḥ sukham īpsatā /
MBh, 12, 171, 17.1 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana /
MBh, 12, 171, 54.1 damyanāśakṛte maṅkir amaratvaṃ kilāgamat /
MBh, 12, 173, 21.1 madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ /
MBh, 12, 174, 5.2 hastāvāpena gacchanti nāstikāḥ kim ataḥ param //
MBh, 12, 174, 9.1 upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati /
MBh, 12, 175, 4.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 175, 9.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 177, 13.1 vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati /
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 179, 4.2 vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ //
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 11.2 tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ //
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 181, 13.2 kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 182, 12.1 ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataścaret /
MBh, 12, 182, 12.2 avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ //
MBh, 12, 183, 1.3 satyena dhāryate lokaḥ svargaṃ satyena gacchati //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 12.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
MBh, 12, 184, 15.2 ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ //
MBh, 12, 187, 24.1 atibhāvagatā buddhir bhāve manasi vartate /
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 188, 1.3 yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ //
MBh, 12, 188, 2.2 maharṣayo jñānatṛptā nirvāṇagatamānasāḥ //
MBh, 12, 188, 14.1 anirvedo gatakleśo gatatandrīr amatsaraḥ /
MBh, 12, 188, 14.1 anirvedo gatakleśo gatatandrīr amatsaraḥ /
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 188, 18.2 kramaśastu śanair gacchet sarvaṃ tat paribhāvanam //
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 190, 2.3 yathā gacchanti nirayam anekaṃ puruṣarṣabha //
MBh, 12, 190, 10.1 akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ /
MBh, 12, 190, 10.2 sa mohānnirayaṃ yāti tatra gatvānuśocati //
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 192, 6.2 tasya varṣasahasraṃ tu niyamena tathā gatam //
MBh, 12, 192, 17.1 evam uktvā bhagavatī jagāma bhavanaṃ svakam /
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 24.3 gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā //
MBh, 12, 192, 24.3 gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā //
MBh, 12, 192, 25.3 gaccha lokān arajaso yatra gatvā na śocasi //
MBh, 12, 192, 25.3 gaccha lokān arajaso yatra gatvā na śocasi //
MBh, 12, 192, 26.3 saśarīreṇa gantavyo mayā svargo na vā vibho //
MBh, 12, 192, 34.2 ikṣvākur agamat tatra sametā yatra te vibho //
MBh, 12, 192, 50.3 svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada //
MBh, 12, 192, 77.2 kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham /
MBh, 12, 192, 99.3 nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati //
MBh, 12, 192, 103.3 gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te //
MBh, 12, 192, 107.2 tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ /
MBh, 12, 192, 116.2 gaccha lokāñ jitān svena karmaṇā yatra vāñchasi //
MBh, 12, 192, 121.1 atha tatra virāgī sa gacchati tvatha saṃśayam /
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 193, 7.3 gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi //
MBh, 12, 193, 8.3 saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ //
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 193, 27.3 sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam //
MBh, 12, 193, 28.3 tāvapyetena vidhinā gacchetāṃ matsalokatām //
MBh, 12, 193, 29.3 gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye //
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
MBh, 12, 196, 3.1 rajastamaḥ sattvam atho tṛtīyaṃ gacchatyasau jñānaguṇān virūpān /
MBh, 12, 196, 9.2 dhiyā samanupaśyanti tadgatāḥ savitur gatim //
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 12, 197, 6.2 nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā //
MBh, 12, 197, 14.2 prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati //
MBh, 12, 197, 17.2 tadā sampadyate brahma tatraiva pralayaṃ gatam //
MBh, 12, 199, 14.2 tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ //
MBh, 12, 199, 20.2 na tena martyāḥ paśyanti yena gacchanti tat param //
MBh, 12, 199, 23.2 anumānāddhi gantavyaṃ guṇair avayavaiḥ saha //
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 199, 29.2 nāsāmarthyād gacchati karmaṇeha hīnastena parameṇāvyayena //
MBh, 12, 201, 5.1 sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ /
MBh, 12, 201, 35.1 yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ /
MBh, 12, 202, 3.1 tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ /
MBh, 12, 202, 14.1 eṣa vegena gatvā hi yatra te dānavādhamāḥ /
MBh, 12, 202, 14.2 antarbhūmigatā ghorā nivasanti sahasraśaḥ /
MBh, 12, 202, 15.2 antarbhūmiṃ sampraviśya jagāma ditijān prati //
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 202, 19.2 saṃśayaṃ gatam ātmānaṃ menire ca sahasraśaḥ //
MBh, 12, 202, 25.1 rasātalagatāṃścaiva varāhastridaśadviṣaḥ /
MBh, 12, 203, 29.2 vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ //
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 205, 10.1 sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ /
MBh, 12, 207, 15.2 tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam //
MBh, 12, 207, 28.1 taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam /
MBh, 12, 208, 14.1 tān eva ca yathā dasyūn kṣiptvā gacchecchivāṃ diśam /
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 210, 26.1 sarva ete mahātmāno gacchanti paramāṃ gatim /
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 211, 1.3 jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān //
MBh, 12, 211, 2.3 yena vṛttena vṛttajñaḥ sa jagāma mahat sukham //
MBh, 12, 211, 6.2 paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api //
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 212, 42.1 yathārṇavagatā nadyo vyaktīr jahati nāma ca /
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 213, 12.3 prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati //
MBh, 12, 214, 10.1 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ /
MBh, 12, 215, 37.2 asurendram upāmantrya jagāma svaṃ niveśanam //
MBh, 12, 217, 27.1 tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ /
MBh, 12, 217, 50.1 bhūtānāṃ tu viparyāsaṃ manyate gatavān iti /
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 217, 59.2 tvām apyevaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati //
MBh, 12, 218, 34.1 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura /
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 219, 22.1 labdhavyānyeva labhate gantavyānyeva gacchati /
MBh, 12, 219, 22.1 labdhavyānyeva labhate gantavyānyeva gacchati /
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 39.2 te sarve śakra yāsyanti mārgam indraśatair gatam //
MBh, 12, 220, 46.2 gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati //
MBh, 12, 220, 55.1 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ /
MBh, 12, 220, 118.1 dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ /
MBh, 12, 220, 118.1 dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ /
MBh, 12, 221, 4.2 sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ //
MBh, 12, 221, 6.2 dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca //
MBh, 12, 221, 18.2 kutaścāgamyate subhru gantavyaṃ kva ca te śubhe //
MBh, 12, 221, 43.1 naike 'śnanti susampannaṃ na gacchanti parastriyam /
MBh, 12, 224, 74.1 pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani /
MBh, 12, 226, 7.2 athānyān āśramān paścāt pūto gacchati karmabhiḥ //
MBh, 12, 226, 8.2 yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame //
MBh, 12, 226, 16.2 svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ //
MBh, 12, 226, 19.2 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ //
MBh, 12, 226, 22.2 upadiśya mahātejā gato lokān anuttamān //
MBh, 12, 226, 24.2 brāhmaṇārthe parityajya jagmatur lokam uttamam //
MBh, 12, 226, 28.2 kanyām aṅgirase dattvā divam āśu jagāma ha //
MBh, 12, 226, 30.2 madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ //
MBh, 12, 226, 31.2 brāhmaṇārthe parityajya gato lokān anuttamān //
MBh, 12, 226, 32.2 mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ //
MBh, 12, 226, 33.2 dattvā rājyam ṛcīkāya gato lokān anuttamān //
MBh, 12, 226, 34.2 hiraṇyahastāya gato lokān devair abhiṣṭutān //
MBh, 12, 226, 36.2 savatsānāṃ mahātejā gato lokān anuttamān //
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 228, 20.1 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apyajaḥ /
MBh, 12, 231, 32.1 navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī /
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 232, 32.2 tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim //
MBh, 12, 233, 1.3 kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā //
MBh, 12, 233, 4.1 yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā /
MBh, 12, 233, 11.2 vidyayā tad avāpnoti yatra gatvā na śocati //
MBh, 12, 233, 12.1 yatra gatvā na mriyate yatra gatvā na jāyate /
MBh, 12, 233, 12.1 yatra gatvā na mriyate yatra gatvā na jāyate /
MBh, 12, 233, 12.2 na jīryate yatra gatvā yatra gatvā na vardhate //
MBh, 12, 233, 12.2 na jīryate yatra gatvā yatra gatvā na vardhate //
MBh, 12, 234, 13.2 yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim //
MBh, 12, 234, 28.1 vedavratopavāsena caturthe cāyuṣo gate /
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 236, 26.2 āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ //
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 240, 10.2 avibhāgagatā buddhir bhāve manasi vartate /
MBh, 12, 242, 9.1 evam ātmā na jānīte kva gamiṣye kuto nvaham /
MBh, 12, 242, 17.1 uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi /
MBh, 12, 245, 2.1 yathā marīcyaḥ sahitāścaranti gacchanti tiṣṭhanti ca dṛśyamānāḥ /
MBh, 12, 246, 5.2 gataḥ sa duḥkhayor antaṃ yatamānastayor dvayoḥ //
MBh, 12, 248, 1.3 pṛtanāmadhya ete hi gatasattvā mahābalāḥ //
MBh, 12, 250, 9.3 gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya //
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 20.1 punar gatvā tato rājanmaunam ātiṣṭhad uttamam /
MBh, 12, 250, 21.1 tato jagāma sā kanyā kauśikīṃ bharatarṣabha /
MBh, 12, 250, 38.1 sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva /
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 252, 13.2 anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam //
MBh, 12, 253, 6.2 apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai //
MBh, 12, 253, 10.2 abruvan gaccha panthānam āsthāyemaṃ dvijottama //
MBh, 12, 253, 11.1 ityukto jājalir bhūtair jagāma vimanāstadā /
MBh, 12, 253, 33.1 kadācit punar abhyetya punar gacchanti saṃtatam /
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 12, 253, 50.1 jātapakṣā yadā te ca gatāścārīm itastataḥ /
MBh, 12, 254, 23.2 yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit //
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 255, 14.1 sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā /
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 255, 29.2 ubhau tau devayānena gacchato jājale pathā //
MBh, 12, 256, 19.2 divaṃ gatvā mahāprājñau viharetāṃ yathāsukham /
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 258, 75.2 samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā //
MBh, 12, 259, 32.2 pādonenāpi dharmeṇa gacchet tretāyuge tathā /
MBh, 12, 260, 11.1 tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ /
MBh, 12, 260, 13.1 gacchatyeva parityāgī vānaprasthaśca gacchati /
MBh, 12, 260, 13.1 gacchatyeva parityāgī vānaprasthaśca gacchati /
MBh, 12, 260, 13.2 gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ //
MBh, 12, 261, 48.2 kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ //
MBh, 12, 262, 19.2 taṃ santo vidhivat prāpya gacchanti paramāṃ gatim //
MBh, 12, 262, 30.1 gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati /
MBh, 12, 262, 30.1 gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati /
MBh, 12, 262, 39.2 gatiṃ gacchanti saṃtuṣṭāstām āhuḥ paramāṃ gatim //
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 263, 31.3 gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum //
MBh, 12, 264, 4.2 tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam //
MBh, 12, 264, 9.2 māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ //
MBh, 12, 264, 12.2 satyena sampariṣvajya saṃdiṣṭo gamyatām iti //
MBh, 12, 264, 13.1 tataḥ sa hariṇo gatvā padānyaṣṭau nyavartata /
MBh, 12, 265, 1.3 kena nirvedam ādatte mokṣaṃ vā kena gacchati //
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 267, 32.1 yathaivotpadyate kiṃcit pañcatvaṃ gacchate tathā /
MBh, 12, 269, 7.2 bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ //
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 12, 270, 5.1 na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ /
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 12, 270, 7.2 udyogād eva dharmajña kālenaiva gamiṣyatha //
MBh, 12, 270, 19.1 tiryagyonisahasrāṇi gatvā narakam eva ca /
MBh, 12, 270, 21.1 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca /
MBh, 12, 270, 22.2 gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā //
MBh, 12, 270, 22.2 gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā //
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 271, 22.2 buddhir jñānagatā nityaṃ rasastvapsu pravartate //
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 271, 34.2 gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhim upaiti jīvaḥ //
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 47.2 ṣaṣṭhasya varṇasya parā gatir yā siddhā viśiṣṭasya gataklamasya //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 273, 2.1 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param /
MBh, 12, 273, 40.3 brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam //
MBh, 12, 273, 54.3 yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt //
MBh, 12, 274, 20.2 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ //
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 274, 35.1 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ /
MBh, 12, 274, 48.1 parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk /
MBh, 12, 274, 57.3 jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ //
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 278, 30.1 tam uvāca mahādevo gaccha śiśnena mokṣaṇam /
MBh, 12, 278, 32.2 kāryeṇa tena nabhaso nāgacchata ca madhyataḥ //
MBh, 12, 278, 34.2 putratvam agamad devyā vārite śaṃkare ca saḥ //
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 279, 22.1 sukhaduḥkhe samādhāya pumān anyena gacchati /
MBh, 12, 280, 1.3 raśmibhir jñānasambhūtair yo gacchati sa buddhimān //
MBh, 12, 281, 13.1 viśvāmitrasya putratvam ṛcīkatanayo 'gamat /
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 283, 14.2 agacchañśaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam //
MBh, 12, 284, 14.1 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate /
MBh, 12, 284, 28.2 prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ //
MBh, 12, 284, 37.1 kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam /
MBh, 12, 285, 2.2 kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ //
MBh, 12, 285, 3.3 tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ //
MBh, 12, 285, 11.1 yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ /
MBh, 12, 286, 5.1 paribarhaiḥ susampannam udyataṃ tulyatāṃ gatam /
MBh, 12, 286, 15.2 guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam //
MBh, 12, 286, 16.1 śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam /
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 287, 2.2 kva gato na nivarteta tanme brūhi mahāmune //
MBh, 12, 287, 12.1 yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā /
MBh, 12, 287, 18.1 yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati /
MBh, 12, 287, 18.2 tathā yuktena manasā prājño gacchati tāṃ gatim //
MBh, 12, 288, 18.2 vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 288, 39.3 kena tyajati mitrāṇi kena svargaṃ na gacchati //
MBh, 12, 288, 40.3 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
MBh, 12, 289, 14.2 chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam //
MBh, 12, 289, 16.1 balahīnāśca kaunteya yathā jālagatā jhaṣāḥ /
MBh, 12, 289, 16.2 antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ //
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 12, 290, 44.2 tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak //
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 290, 78.1 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn /
MBh, 12, 290, 91.1 prakṛtiṃ cāpyatikramya gacchatyātmānam avyayam /
MBh, 12, 290, 95.1 sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim /
MBh, 12, 290, 106.1 viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena /
MBh, 12, 291, 4.2 āvṛtte bhagavatyarke gantāsi paramāṃ gatim //
MBh, 12, 291, 46.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ //
MBh, 12, 292, 8.2 maṇḍūkaśāyī ca tathā vīrāsanagatastathā //
MBh, 12, 292, 33.1 bhoktavyāni mayaitāni devalokagatena vai /
MBh, 12, 293, 1.3 sargakoṭisahasrāṇi patanāntāni gacchati //
MBh, 12, 293, 2.1 dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati /
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 295, 31.2 gacchāmyabuddhabhāvatvād eṣedānīṃ sthiro bhave //
MBh, 12, 297, 7.1 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi /
MBh, 12, 301, 1.3 gantavyam adhibhūtaṃ ca viṣṇustatrādhidaivatam //
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 306, 13.1 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau /
MBh, 12, 306, 24.2 sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ //
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 306, 92.1 gate munivare tasmin kṛte cāpi pradakṣiṇe /
MBh, 12, 307, 13.1 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā /
MBh, 12, 308, 11.2 videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā //
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 308, 31.2 ihaiva gatamohena caratā muktasaṅginā //
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 308, 115.1 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā /
MBh, 12, 308, 190.2 suptā suśaraṇā prītā śvo gamiṣyāmi maithila //
MBh, 12, 309, 10.2 apathā gacchatāṃ teṣām anuyātāpi pīḍyate //
MBh, 12, 309, 19.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 309, 25.1 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ gacchantaṃ satatam ihāvyapekṣamāṇam /
MBh, 12, 309, 38.2 samākulasya gacchataḥ samādhim uttamaṃ kuru //
MBh, 12, 309, 50.2 tad eva tasya yautakaṃ bhavatyamutra gacchataḥ //
MBh, 12, 309, 53.1 manuṣyadehaśūnyakaṃ bhavatyamutra gacchataḥ /
MBh, 12, 309, 56.2 svam eva karma rakṣyatāṃ svakarma tatra gacchati //
MBh, 12, 309, 62.1 gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ /
MBh, 12, 309, 64.1 yadā tvam eva pṛṣṭhatastvam agrato gamiṣyasi /
MBh, 12, 309, 64.2 tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā //
MBh, 12, 309, 65.1 yad ekapātināṃ satāṃ bhavatyamutra gacchatām /
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 12, 309, 78.2 nihīnakarmā nirayaṃ prapadyate triviṣṭapaṃ gacchati dharmapāragaḥ //
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 309, 85.2 svakṛtaistāni yātāni bhavāṃścaiva gamiṣyati //
MBh, 12, 309, 92.2 śuko gataḥ parityajya pitaraṃ mokṣadeśikam //
MBh, 12, 310, 3.1 kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ /
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 312, 7.1 pitur niyogād agamanmaithilaṃ janakaṃ nṛpam /
MBh, 12, 312, 8.1 uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ /
MBh, 12, 312, 8.2 na prabhāveṇa gantavyam antarikṣacareṇa vai //
MBh, 12, 312, 9.1 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 313, 11.1 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ /
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 12, 314, 18.1 yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ /
MBh, 12, 314, 20.1 na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ /
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 12, 315, 4.1 śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune /
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 315, 7.2 jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca //
MBh, 12, 315, 30.2 dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ //
MBh, 12, 316, 18.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret /
MBh, 12, 316, 33.1 yadā sarvaṃ parityajya gantavyam avaśena te /
MBh, 12, 316, 34.2 tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi //
MBh, 12, 317, 22.1 nimeṣamātram api hi vayo gacchanna tiṣṭhati /
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 317, 24.2 vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati //
MBh, 12, 318, 8.2 iṣṭāniṣṭānmanuṣyāṇām astaṃ gacchanti rātrayaḥ //
MBh, 12, 318, 14.2 śukram anyatra sambhūtaṃ punar anyatra gacchati //
MBh, 12, 318, 41.2 vahanti śibikām anye yāntyanye śibikāgatāḥ //
MBh, 12, 318, 43.1 dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 318, 49.1 kathaṃ tvaham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim /
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 12, 318, 60.2 tasmād anujñāṃ samprāpya jagāma pitaraṃ prati //
MBh, 12, 318, 63.3 pitaraṃ samparityajya jagāma dvijasattamaḥ //
MBh, 12, 319, 8.2 tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute //
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 12, 319, 23.2 udaikṣata diśaḥ sarvā vacane gatamānasaḥ //
MBh, 12, 320, 21.1 sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam /
MBh, 12, 320, 23.1 śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ /
MBh, 12, 320, 28.2 āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ //
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 321, 3.1 muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ /
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 321, 14.2 taṃ deśam agamad rājan badaryāśramam āśugaḥ //
MBh, 12, 321, 37.2 te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim //
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 322, 9.2 śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām //
MBh, 12, 322, 52.1 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ /
MBh, 12, 323, 19.3 gatā niḥśreyasārthaṃ hi kadācid diśam uttarām //
MBh, 12, 323, 26.2 gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ //
MBh, 12, 323, 48.1 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt /
MBh, 12, 323, 50.2 itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca //
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 323, 57.2 mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram /
MBh, 12, 324, 19.1 iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ /
MBh, 12, 324, 26.2 gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ //
MBh, 12, 324, 31.1 dvijottama mahābhāga gamyatāṃ vacanānmama /
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 324, 39.2 nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 326, 17.3 uvāca vacanaṃ bhūyo gaccha nārada māciram //
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 12, 326, 61.1 prādurbhāvagataścāhaṃ surakāryeṣu nityadā /
MBh, 12, 326, 93.2 kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān //
MBh, 12, 326, 95.3 lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ //
MBh, 12, 326, 96.2 yat tvayā prāptam adyeha ekāntagatabuddhinā //
MBh, 12, 326, 124.1 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam /
MBh, 12, 327, 38.1 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam /
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
MBh, 12, 327, 71.1 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi /
MBh, 12, 327, 79.3 namaskṛtvā bhagavate jagmur deśān yathepsitān //
MBh, 12, 327, 80.1 gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ /
MBh, 12, 327, 85.2 prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ //
MBh, 12, 327, 86.2 tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ //
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 29.5 brahma cotsādanaṃ jagāma /
MBh, 12, 329, 31.3 sa evam uktvā śacīsamīpam agamad uvāca cainām /
MBh, 12, 329, 32.7 sa śacyaivam abhihito nahuṣo jagāma //
MBh, 12, 329, 34.7 tatrendraṃ bisagranthigatam adarśayat //
MBh, 12, 329, 36.2 gaccha /
MBh, 12, 329, 36.6 saivam uktā hṛṣṭā jagāma /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 329, 46.2 sa yakṣmaṇāviṣṭo dakṣam agamat /
MBh, 12, 329, 46.6 tatra gatvātmānam abhiṣecayasveti /
MBh, 12, 329, 46.7 athāgacchat somastatra hiraṇyasarastīrtham /
MBh, 12, 329, 46.8 gatvā cātmanaḥ snapanam akarot /
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 12, 330, 39.3 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //
MBh, 12, 330, 44.2 āvayoḥ sahasāgacchad badaryāśramam antikāt /
MBh, 12, 330, 46.2 jagāma śaṃkarakaraṃ nārāyaṇasamāhatam //
MBh, 12, 330, 58.1 vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā /
MBh, 12, 330, 61.3 śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim //
MBh, 12, 331, 1.3 yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ //
MBh, 12, 331, 21.2 yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ //
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 332, 11.1 tasmāccottiṣṭhate devāt sarvabhūtagataṃ manaḥ /
MBh, 12, 332, 13.2 teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama /
MBh, 12, 332, 25.1 jajāpa vidhivanmantrānnārāyaṇagatān bahūn /
MBh, 12, 333, 13.1 prāpte cāhnikakāle sa madhyaṃdinagate ravau /
MBh, 12, 333, 22.2 ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ //
MBh, 12, 334, 2.3 himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ //
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 12, 335, 14.1 avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca /
MBh, 12, 335, 53.2 jagrāha vedān akhilān rasātalagatān hariḥ /
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 336, 3.1 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam /
MBh, 12, 336, 3.2 ekāntinastu puruṣā gacchanti paramaṃ padam //
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 336, 29.3 jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam //
MBh, 12, 336, 48.2 gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa //
MBh, 12, 336, 74.2 kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam //
MBh, 12, 336, 75.3 puruṣaḥ puruṣaṃ gacchenniṣkriyaḥ pañcaviṃśakam //
MBh, 12, 337, 28.1 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat /
MBh, 12, 337, 34.2 tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ //
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 12, 340, 6.1 sa kadācinmaheṣvāsa devarājālayaṃ gataḥ /
MBh, 12, 340, 6.2 satkṛtaśca mahendreṇa pratyāsannagato 'bhavat //
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 342, 12.1 mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ /
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 12, 342, 14.2 buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ //
MBh, 12, 344, 10.2 yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ //
MBh, 12, 345, 2.2 paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ //
MBh, 12, 345, 8.2 ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ /
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 12, 346, 13.3 svam eva bhavanaṃ jagmur akṛtārthā nararṣabha //
MBh, 12, 347, 16.1 etacchrutvā mahāprājña tatra gantuṃ tvam arhasi /
MBh, 12, 348, 15.1 doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān /
MBh, 12, 348, 16.1 antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam /
MBh, 12, 348, 20.1 eṣa tatraiva gacchāmi yatra tiṣṭhatyasau dvijaḥ /
MBh, 12, 349, 6.1 tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam /
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 12, 350, 13.2 ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam //
MBh, 12, 350, 15.2 ka eṣa divam ākramya gataḥ sūrya ivāparaḥ //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 12, 351, 3.2 svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ //
MBh, 12, 351, 6.3 saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ /
MBh, 12, 352, 2.1 svasti te 'stu gamiṣyāmi sādho bhujagasattama /
MBh, 12, 352, 3.2 anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān /
MBh, 12, 352, 5.2 gantum arhasi viprarṣe vṛkṣamūlagato yathā //
MBh, 12, 352, 5.2 gantum arhasi viprarṣe vṛkṣamūlagato yathā //
MBh, 13, 1, 10.2 sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam //
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 1, 58.3 nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi //
MBh, 13, 1, 61.2 nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit //
MBh, 13, 1, 65.1 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ /
MBh, 13, 1, 71.2 svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ //
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 2, 24.2 yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva //
MBh, 13, 2, 48.1 idhmārthaṃ tu gate tasminn agniputre sudarśane /
MBh, 13, 2, 69.1 atithiḥ pūjito yasya gṛhasthasya tu gacchati /
MBh, 13, 2, 84.1 anayā saha lokāṃśca gantāsi tapasārjitān /
MBh, 13, 2, 88.3 yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam //
MBh, 13, 3, 8.2 putrāḥ pañcaśatāścāpi śaptāḥ śvapacatāṃ gatāḥ //
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 24.1 tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat /
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 6, 34.2 mithyābhidhānenaikena rasātalatalaṃ gataḥ //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 8, 2.1 uttamāpadgatasyāpi yatra te vartate manaḥ /
MBh, 13, 8, 13.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 8, 18.2 teṣu me tāta gantavyam ahnāya ca cirāya ca //
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 17.1 gatvāśramapadād dūram uṭajaṃ kṛtavāṃstu saḥ /
MBh, 13, 10, 23.2 so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha //
MBh, 13, 10, 30.2 pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha //
MBh, 13, 10, 31.2 vane pañcatvam agamat sukṛtena ca tena vai /
MBh, 13, 10, 34.2 kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ /
MBh, 13, 10, 58.2 tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ //
MBh, 13, 11, 3.1 nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām /
MBh, 13, 12, 16.2 kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ //
MBh, 13, 12, 20.3 abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ //
MBh, 13, 12, 25.2 bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān //
MBh, 13, 12, 32.3 putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ //
MBh, 13, 12, 37.1 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ /
MBh, 13, 12, 48.2 strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa //
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 14, 19.3 sā ca mām abravīd gaccha vijayāya śivāya ca //
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 13, 14, 45.2 śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham /
MBh, 13, 14, 65.3 ityuktvā sā mahādevam agacchaccharaṇaṃ kila //
MBh, 13, 14, 103.2 gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana //
MBh, 13, 14, 115.2 saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam /
MBh, 13, 14, 142.1 vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ /
MBh, 13, 14, 149.1 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ /
MBh, 13, 14, 178.2 jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ //
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 15, 7.1 tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana /
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 17, 160.3 yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ //
MBh, 13, 18, 8.1 so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ /
MBh, 13, 18, 10.2 śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa //
MBh, 13, 18, 42.1 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira /
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 19, 14.2 gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ //
MBh, 13, 19, 25.2 yadyeṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām //
MBh, 13, 20, 2.2 tato 'gacchat sa bhagavān uttarām uttamāṃ diśam /
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 20, 26.2 arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara //
MBh, 13, 20, 39.1 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt /
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 20, 60.2 na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ //
MBh, 13, 20, 61.2 paradārān ahaṃ bhadre na gaccheyaṃ kathaṃcana /
MBh, 13, 20, 63.1 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ /
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 21, 8.3 vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ //
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 22, 19.2 uvāsa muditastatra āśrame sve gatajvaraḥ //
MBh, 13, 23, 15.2 ityuktvā te jagmur āśu catvāro 'mitatejasaḥ /
MBh, 13, 23, 27.3 paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām //
MBh, 13, 24, 59.2 nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu //
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 26, 28.1 śyāmāyāstvāśramaṃ gatvā uṣya caivābhiṣicya ca /
MBh, 13, 26, 38.1 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ /
MBh, 13, 26, 43.1 urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ /
MBh, 13, 26, 49.1 kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam /
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 26, 50.2 yasya kanyāhrade vāso devalokaṃ sa gacchati //
MBh, 13, 26, 55.1 tathā brahmasaro gatvā dharmāraṇyopaśobhitam /
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 26, 61.2 manasā tāni gamyāni sarvatīrthasamāsataḥ //
MBh, 13, 27, 12.2 antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām //
MBh, 13, 27, 13.1 tān ṛṣīn sumahābhāgān antardhānagatān api /
MBh, 13, 27, 77.1 tadbhāvastadgatamanāstanniṣṭhastatparāyaṇaḥ /
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 27, 104.3 yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha //
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 28, 25.3 gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā //
MBh, 13, 29, 5.1 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati /
MBh, 13, 29, 5.1 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati /
MBh, 13, 30, 1.3 atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ //
MBh, 13, 31, 3.1 vītahavyaśca rājarṣiḥ śruto me vipratāṃ gataḥ /
MBh, 13, 31, 23.2 jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama //
MBh, 13, 31, 24.3 aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ //
MBh, 13, 31, 43.1 athānupadam evāśu tatrāgacchat pratardanaḥ /
MBh, 13, 31, 54.1 bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ /
MBh, 13, 31, 63.1 evaṃ vipratvam agamad vītahavyo narādhipaḥ /
MBh, 13, 34, 9.2 na ca pretya vinaśyanti gacchanti paramāṃ gatim //
MBh, 13, 34, 11.2 yataścāyaṃ prabhavati pretya yatra ca gacchati //
MBh, 13, 34, 13.2 na te pretya vinaśyanti gacchanti na parābhavam //
MBh, 13, 35, 6.2 pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha //
MBh, 13, 38, 15.1 striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati /
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 40, 10.2 asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ //
MBh, 13, 40, 22.1 yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 41, 3.2 niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā //
MBh, 13, 41, 22.2 mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam //
MBh, 13, 41, 25.2 mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 13, 42, 5.2 bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā //
MBh, 13, 42, 9.2 āmantritā tato 'gacchad rucir aṅgapater gṛhān //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 42, 13.2 sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha //
MBh, 13, 42, 16.2 tato jagāma tūrṇaṃ ca campāṃ campakamālinīm //
MBh, 13, 42, 18.1 tatraikastūrṇam agamat tatpade parivartayan /
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 43, 15.2 ahaṃ te prītimāṃstāta svasti svargaṃ gamiṣyasi //
MBh, 13, 44, 47.2 kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ //
MBh, 13, 47, 61.1 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ /
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 51, 45.1 samāptadīkṣaścyavanastato 'gacchat svam āśramam /
MBh, 13, 51, 46.1 niṣādāśca divaṃ jagmuste ca matsyā janādhipa /
MBh, 13, 53, 13.1 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ /
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 54, 36.1 anujānīhi māṃ rājan gamiṣyāmi yathāgatam /
MBh, 13, 54, 37.2 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā /
MBh, 13, 55, 30.2 tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati //
MBh, 13, 55, 33.2 tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate //
MBh, 13, 56, 2.2 te ca bhedaṃ gamiṣyanti daivayuktena hetunā //
MBh, 13, 58, 38.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 58, 39.2 tatra me tāta gantavyam ahnāya ca cirāya ca //
MBh, 13, 59, 14.1 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān /
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 61, 33.2 śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati //
MBh, 13, 61, 50.1 bhagavan kena dānena svargataḥ sukham edhate /
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 61, 56.1 pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ /
MBh, 13, 62, 36.2 tacca meghagataṃ vāri śakro varṣati bhārata //
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 63, 7.2 gacchanti mānuṣāl lokāt svargalokam anuttamam //
MBh, 13, 63, 20.2 na ca durgāṇyavāpnoti svargalokaṃ ca gacchati //
MBh, 13, 63, 24.2 pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati //
MBh, 13, 65, 9.2 tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho //
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 54.2 annasya hi pradānena rantidevo divaṃ gataḥ //
MBh, 13, 66, 10.2 gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 67, 9.1 sa gatvā pratikūlaṃ taccakāra yamaśāsanam /
MBh, 13, 67, 13.1 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute /
MBh, 13, 69, 5.2 nāśaknuvan samuddhartuṃ tato jagmur janārdanam //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 69, 16.2 na sā śakyā mayā hātum ityuktvā sa jagāma ha //
MBh, 13, 69, 28.2 anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai //
MBh, 13, 70, 5.1 gatvānavāpya tat sarvaṃ nadīvegasamāplutam /
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 71, 8.2 kathaṃ ca puruṣāstatra gacchanti vigatajvarāḥ //
MBh, 13, 74, 17.1 damena yāni nṛpate gacchanti paramarṣayaḥ /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 76, 16.1 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ /
MBh, 13, 76, 17.1 sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran /
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 78, 4.2 pradātāraśca golokān gaccheyur iti mānada //
MBh, 13, 80, 5.3 gatāḥ paramakaṃ sthānaṃ devair api sudurlabham //
MBh, 13, 80, 27.2 sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ //
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 11.2 yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā //
MBh, 13, 81, 17.1 bahunātra kim uktena gamyatāṃ yatra vāñchasi /
MBh, 13, 82, 23.1 yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 82, 29.2 tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām //
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 84, 4.1 vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ /
MBh, 13, 84, 18.2 sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati //
MBh, 13, 84, 19.2 jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum //
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 84, 26.1 gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ /
MBh, 13, 84, 31.1 bilavāsagatāṃścaiva nirādānān acetasaḥ /
MBh, 13, 84, 31.3 tamogatāyām api ca niśāyāṃ vicariṣyatha //
MBh, 13, 84, 38.1 aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā /
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 84, 73.2 jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana //
MBh, 13, 85, 4.2 ṛgvedaścāgamat tatra padakramavibhūṣitaḥ //
MBh, 13, 85, 59.1 tasya cātamaso lokā gacchataḥ paramāṃ gatim /
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
MBh, 13, 90, 34.2 na prīṇāti pitṝn devān svargaṃ ca na sa gacchati //
MBh, 13, 91, 7.2 saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ //
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 13, 93, 11.1 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha /
MBh, 13, 94, 9.1 tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho /
MBh, 13, 94, 22.1 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ /
MBh, 13, 94, 36.3 ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ //
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 94, 38.2 teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham //
MBh, 13, 94, 39.1 sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ /
MBh, 13, 94, 42.2 ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca /
MBh, 13, 94, 43.2 vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava //
MBh, 13, 94, 44.2 jagāma tad vanaṃ yatra viceruste maharṣayaḥ //
MBh, 13, 95, 26.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 30.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 47.3 tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram //
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 13, 95, 82.3 sahaiva tridaśendreṇa sarve jagmustriviṣṭapam //
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 24.2 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam /
MBh, 13, 96, 34.2 grāme cādhikṛtaḥ so 'stu kharayānena gacchatu /
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 97, 4.1 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam /
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 97, 11.1 sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī /
MBh, 13, 98, 2.3 jamadagniḥ śamaṃ naiva jagāma kurunandana //
MBh, 13, 98, 4.1 calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ /
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 99, 25.2 devalokagatasyāpi nāma tasya na naśyati //
MBh, 13, 99, 27.2 paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān //
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 101, 53.1 kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati /
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 102, 17.2 ityanena varo devād yācito gacchatā divam //
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 103, 30.2 jagāma brahmasadanaṃ brahmaṇe ca nyavedayat //
MBh, 13, 103, 31.3 sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ //
MBh, 13, 104, 1.3 nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ //
MBh, 13, 105, 15.3 yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 37.2 dharmātmanām udvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 52.3 adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ //
MBh, 13, 106, 5.2 ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ //
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 107, 20.1 paradārā na gantavyāḥ sarvavarṇeṣu karhicit /
MBh, 13, 107, 27.2 niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana //
MBh, 13, 107, 33.2 kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt //
MBh, 13, 107, 41.2 ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ //
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana //
MBh, 13, 107, 99.2 saṃsargaṃ ca na gaccheta tathāyur vindate mahat //
MBh, 13, 107, 100.1 na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm /
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
MBh, 13, 107, 109.1 agamyāśca na gaccheta rājapatnīḥ sakhīstathā /
MBh, 13, 107, 125.1 ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ /
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 136.1 na caikena parivrājyaṃ na gantavyaṃ tathā niśi /
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
MBh, 13, 108, 8.1 nikṛtī hi naro lokān pāpān gacchatyasaṃśayam /
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 109, 43.1 cakravākaprayuktena vimānena sa gacchati /
MBh, 13, 109, 45.1 haṃsasārasayuktena vimānena sa gacchati /
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 109, 49.1 siṃhavyāghraprayuktena vimānena sa gacchati /
MBh, 13, 109, 51.1 anārto vyādhirahito gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 52.1 divaṃ haṃsaprayuktena vimānena sa gacchati /
MBh, 13, 109, 53.1 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 54.2 sa gatvā strīśatākīrṇe ramate bharatarṣabha //
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 31.1 puruṣo marutāṃ lokam indralokaṃ ca gacchati /
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 110, 73.2 mārutauśanase caiva brahmalokaṃ ca gacchati //
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 121.1 yastu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ /
MBh, 13, 110, 133.1 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ /
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 112, 11.3 ekastarati durgāṇi gacchatyekaśca durgatim //
MBh, 13, 112, 14.2 prāṇī dharmasamāyukto gacchate svargatiṃ parām /
MBh, 13, 112, 19.1 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam /
MBh, 13, 112, 37.1 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 57.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 57.2 saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate //
MBh, 13, 112, 58.2 duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 79.1 vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate /
MBh, 13, 112, 80.1 kṛtaghnastu mṛto rājan yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 82.1 etāścānyāśca bahvīḥ sa yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 84.2 saṃsārāṃśca bahūn gatvā tatastiryak prajāyate //
MBh, 13, 112, 88.1 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ /
MBh, 13, 112, 91.1 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ /
MBh, 13, 113, 22.2 kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ //
MBh, 13, 115, 15.2 svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ //
MBh, 13, 116, 22.1 ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ /
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 116, 75.1 tiryagyoniṃ na gaccheta rūpavāṃśca bhavennaraḥ /
MBh, 13, 118, 13.2 ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt //
MBh, 13, 119, 3.1 jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām /
MBh, 13, 119, 8.2 tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu //
MBh, 13, 120, 12.4 tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ //
MBh, 13, 124, 5.1 arajāṃsi ca vastrāṇi dhārayantī gataklamā /
MBh, 13, 124, 21.3 patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā //
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 34.2 gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham //
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 126, 43.1 śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ /
MBh, 13, 127, 20.1 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 13, 129, 5.1 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
MBh, 13, 129, 23.1 adhyātmagatacitto yastanmanāstatparāyaṇaḥ /
MBh, 13, 130, 10.1 vīrāsanagatair nityaṃ sthaṇḍile śayanaistathā /
MBh, 13, 130, 18.2 gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt //
MBh, 13, 130, 37.1 etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham /
MBh, 13, 130, 40.2 dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm //
MBh, 13, 130, 41.2 śītayogavaho nityaṃ sa gacchet paramāṃ gatim //
MBh, 13, 130, 50.2 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 53.1 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 53.2 araṇīsahitaṃ skandhe baddhvā gacchatyanāvṛtaḥ //
MBh, 13, 130, 56.1 vīralokagato vīro vīrayogavahaḥ sadā /
MBh, 13, 130, 57.2 śakralokagataḥ śrīmānmodate ca nirāmayaḥ //
MBh, 13, 131, 2.2 kena karmavipākena vaiśyo gacchati śūdratām //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati //
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 132, 28.3 svargaṃ gacchanti kalyāṇi tanme kīrtayataḥ śṛṇu //
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 13, 133, 61.1 adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ /
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 26.2 nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati //
MBh, 13, 136, 12.2 parāvaraviśeṣajñā gantāraḥ paramāṃ gatim //
MBh, 13, 138, 2.2 nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ //
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 138, 18.2 ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ //
MBh, 13, 139, 3.1 sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam /
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 13, 139, 17.2 provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ /
MBh, 13, 139, 26.1 adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati /
MBh, 13, 139, 27.2 adadāccharaṇaṃ gatvā bhāryām āṅgirasāya vai //
MBh, 13, 140, 10.1 balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ /
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 140, 16.2 vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram //
MBh, 13, 141, 26.1 te saṃmantrya tato devā madasyāsyagatāstadā /
MBh, 13, 142, 5.2 gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ /
MBh, 13, 142, 6.3 bhūgatān hi vijetāro vayam ityeva pārthiva //
MBh, 13, 142, 10.2 vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate //
MBh, 13, 142, 15.1 dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ /
MBh, 13, 143, 23.1 sa ekadā kakṣagato mahātmā tṛpto vibhuḥ khāṇḍave dhūmaketuḥ /
MBh, 13, 144, 18.1 so 'smadāvasathaṃ gatvā śayyāścāstaraṇāni ca /
MBh, 13, 145, 10.3 kupite sukham edhante tasminn api guhāgatāḥ //
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 13, 145, 30.1 taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ /
MBh, 13, 148, 1.3 bravītu bhagavān etat kva te gacchanti tādṛśāḥ //
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 13, 153, 27.1 aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ /
MBh, 13, 153, 41.2 ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ //
MBh, 13, 154, 2.2 tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ //
MBh, 13, 154, 5.2 jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca //
MBh, 13, 154, 15.2 jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ //
MBh, 13, 154, 27.2 gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ //
MBh, 13, 154, 31.1 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane /
MBh, 13, 154, 32.2 vasūn eṣa gato devi putras te vijvarā bhava //
MBh, 14, 1, 5.1 taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram /
MBh, 14, 2, 12.1 yadi mām anujānīyād bhavān gantuṃ tapovanam /
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 5, 10.2 saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ //
MBh, 14, 6, 8.3 marutta gaccha vā mā vā nivṛtto 'smyadya yājanāt //
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 6, 24.1 taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān /
MBh, 14, 6, 28.1 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ /
MBh, 14, 7, 12.1 sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja /
MBh, 14, 7, 13.2 bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tacchṛṇu /
MBh, 14, 7, 18.1 na hi me vartate buddhir gantuṃ brahman bṛhaspatim /
MBh, 14, 8, 31.3 suvarṇam āhariṣyantastatra gacchantu te narāḥ //
MBh, 14, 8, 34.1 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param /
MBh, 14, 9, 8.2 ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 9.2 ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
MBh, 14, 9, 21.1 yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 25.2 gandharvarāḍ yātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum /
MBh, 14, 9, 34.1 hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya /
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 10, 2.1 dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva /
MBh, 14, 10, 3.2 tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 14, 12, 7.2 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 14, 12, 13.1 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi /
MBh, 14, 13, 21.2 loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi //
MBh, 14, 14, 9.1 himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha /
MBh, 14, 15, 21.1 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati /
MBh, 14, 15, 25.1 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna /
MBh, 14, 15, 26.2 kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati //
MBh, 14, 15, 31.1 tanmayā saha gatvādya rājānaṃ kuruvardhanam /
MBh, 14, 16, 3.2 yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau //
MBh, 14, 16, 7.2 bhavāṃśca dvārakāṃ gantā nacirād iva mādhava //
MBh, 14, 16, 13.1 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi /
MBh, 14, 16, 23.2 yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā //
MBh, 14, 16, 28.2 gacchantīha gatiṃ martyā devaloke 'pi ca sthitim //
MBh, 14, 16, 39.2 itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ /
MBh, 14, 16, 41.3 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam //
MBh, 14, 17, 21.2 sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam //
MBh, 14, 17, 22.2 nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ //
MBh, 14, 17, 34.1 ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ /
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 18, 5.1 śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam /
MBh, 14, 19, 30.1 nirvedastu na gantavyo yuñjānena kathaṃcana /
MBh, 14, 19, 47.2 āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham //
MBh, 14, 19, 48.2 agacchata yathākāmaṃ brāhmaṇaśchinnasaṃśayaḥ //
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 21, 9.1 ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām /
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 22, 26.1 vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām /
MBh, 14, 23, 6.1 te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim /
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 24, 9.1 prāṇāpānāvidaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ /
MBh, 14, 25, 12.1 manasā gamyate yacca yacca vācā nirudyate /
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 28, 9.1 yo hyasya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati /
MBh, 14, 31, 6.2 jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha //
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
MBh, 14, 32, 6.2 kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ //
MBh, 14, 32, 17.1 nāham ātmārtham icchāmi gandhān ghrāṇagatān api /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 32, 21.1 nāham ātmārtham icchāmi śabdāñ śrotragatān api /
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
MBh, 14, 33, 5.1 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
MBh, 14, 39, 6.1 vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet /
MBh, 14, 39, 7.1 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet /
MBh, 14, 39, 8.1 udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet /
MBh, 14, 39, 10.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 14, 39, 17.1 sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ /
MBh, 14, 42, 33.2 adhibhūtaṃ tu gantavyaṃ viṣṇustatrādhidaivatam //
MBh, 14, 42, 46.2 sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati //
MBh, 14, 47, 4.1 tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ /
MBh, 14, 47, 10.2 nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati //
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 48, 6.3 na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ //
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 49, 14.1 yathā pradīpam ādāya kaścit tamasi gacchati /
MBh, 14, 49, 14.2 tathā sattvapradīpena gacchanti paramaiṣiṇaḥ //
MBh, 14, 49, 15.2 kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati //
MBh, 14, 49, 23.1 uccaṃ parvatam āruhya nānvavekṣeta bhūgatam /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 49, 28.1 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ /
MBh, 14, 50, 13.1 viśvasṛgbhyastu bhūtebhyo mahābhūtāni gacchati /
MBh, 14, 50, 13.2 bhūtebhyaścāpi pañcabhyo mukto gacchet prajāpatim //
MBh, 14, 50, 20.2 tathaiva tapasā devā mahābhāgā divaṃ gatāḥ //
MBh, 14, 50, 25.1 avyaktād eva sambhūtaḥ samayajño gataḥ punaḥ /
MBh, 14, 50, 38.2 śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā //
MBh, 14, 50, 43.2 tat padaṃ samanuprāpto yatra gatvā na śocati //
MBh, 14, 50, 50.3 gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai //
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 51, 34.2 dharmarājasya bhavanaṃ jagmatuḥ paramārcitau /
MBh, 14, 51, 41.1 sa gacched abhyanujñāto bhavatā yadi manyase /
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 51, 47.1 sa gaccha ratnānyādāya vividhāni vasūni ca /
MBh, 14, 51, 51.2 pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam //
MBh, 14, 52, 10.1 kaccicchaure tvayā gatvā kurupāṇḍavasadma tat /
MBh, 14, 52, 17.2 tato yamakṣayaṃ jagmuḥ samāsādyetaretaram //
MBh, 14, 53, 21.2 dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ //
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 54, 2.1 cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta /
MBh, 14, 54, 30.2 pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho /
MBh, 14, 55, 15.2 bhavadgatena manasā bhavatpriyacikīrṣayā /
MBh, 14, 55, 15.3 bhavadbhaktigateneha bhavadbhāvānugena ca //
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 14, 55, 20.3 tam upākṛtya gaccheyam anujñātastvayā vibho //
MBh, 14, 55, 27.3 paryāptaye tad bhadraṃ te gaccha tāta yathecchakam //
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 55, 31.1 sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ /
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 56, 15.3 gaccha madvacanād devīṃ brūhi dehīti sattama //
MBh, 14, 56, 19.1 uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha /
MBh, 14, 57, 16.3 samanujñāpya rājānam ahalyāṃ prati jagmivān //
MBh, 14, 57, 21.1 viśīrṇabandhane tasmin gate kṛṣṇājine mahīm /
MBh, 14, 57, 53.2 agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat //
MBh, 14, 57, 54.1 sa gatvā tvarito rājan gautamasya niveśanam /
MBh, 14, 58, 15.2 govindaḥ sātyakiścaiva jagāma bhavanaṃ svakam //
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
MBh, 14, 59, 17.2 nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ //
MBh, 14, 59, 18.2 tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ //
MBh, 14, 59, 21.2 pañcatvam agamat sautir dvitīye 'hani dāruṇe //
MBh, 14, 60, 17.2 khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 60, 20.2 dauhitrastava vārṣṇeya dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 60, 21.1 nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate /
MBh, 14, 60, 23.1 sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ /
MBh, 14, 60, 23.2 śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ //
MBh, 14, 60, 27.1 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ /
MBh, 14, 61, 15.1 vibudhānāṃ gato lokān akṣayān ātmanirjitān /
MBh, 14, 64, 20.1 sā purābhimukhī rājañ jagāma mahatī camūḥ /
MBh, 14, 65, 23.2 mātulasya kulaṃ bhadre tava putro gamiṣyati //
MBh, 14, 65, 24.1 gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati /
MBh, 14, 66, 2.2 parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam //
MBh, 14, 67, 8.2 draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt //
MBh, 14, 67, 22.2 yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam //
MBh, 14, 68, 7.1 putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava /
MBh, 14, 69, 13.1 tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ /
MBh, 14, 70, 1.2 tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ /
MBh, 14, 71, 24.2 pārthivebhyo mahābāho samaye gamyatām iti //
MBh, 14, 72, 12.1 eṣa gacchati kaunteyasturagaścaiva dīptimān /
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
MBh, 14, 74, 12.2 bhūmiṣṭho vāraṇagataṃ yodhayāmāsa bhārata //
MBh, 14, 75, 20.2 taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam //
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 76, 22.2 saindhavā mumucustūrṇaṃ gatasattve mahārathe //
MBh, 14, 77, 11.2 ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ //
MBh, 14, 77, 27.2 pañcatvam agamad vīra yathā tanme nibodha ha //
MBh, 14, 77, 36.2 yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya //
MBh, 14, 78, 35.2 mahīṃ jagāma mohārtastato rājan dhanaṃjayaḥ //
MBh, 14, 78, 36.2 so 'pi mohaṃ jagāmāśu tataścitrāṅgadāsutaḥ //
MBh, 14, 79, 13.1 kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ /
MBh, 14, 82, 16.2 abhavaṃ sa ca tacchrutvā viṣādam agamat param //
MBh, 14, 82, 17.1 pitā tu me vasūn gatvā tvadarthaṃ samayācata /
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
MBh, 14, 82, 31.2 svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama //
MBh, 14, 83, 3.1 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ /
MBh, 14, 83, 24.1 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām /
MBh, 14, 83, 29.1 tato yatheṣṭam agamat punar eva sa kesarī /
MBh, 14, 84, 5.2 punar āvṛtya kaunteyo daśārṇān agamat tadā //
MBh, 14, 84, 7.2 niṣādarājño viṣayam ekalavyasya jagmivān //
MBh, 14, 84, 12.2 gokarṇam api cāsādya prabhāsam api jagmivān //
MBh, 14, 84, 16.3 tatastābhyām anujñāto yayau yena hayo gataḥ //
MBh, 14, 85, 4.2 parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ //
MBh, 14, 85, 12.1 tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te /
MBh, 14, 91, 26.1 tataste brāhmaṇāḥ sarve muditā jagmur ālayān /
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 14, 92, 8.2 vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ //
MBh, 14, 93, 9.1 atha ṣaṣṭhe gate kāle yavaprastham upārjayat /
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 93, 13.1 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ /
MBh, 14, 93, 13.1 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ /
MBh, 14, 93, 16.2 bhakṣayāmāsa rājendra na ca tuṣṭiṃ jagāma saḥ //
MBh, 14, 93, 18.2 gacchatveṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ //
MBh, 14, 93, 29.1 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ /
MBh, 14, 93, 43.2 pautreṇa tān avāpnoti yatra gatvā na śocati //
MBh, 14, 93, 60.1 brahmarṣayo vimānasthā brahmalokagatāśca ye /
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
MBh, 14, 93, 62.2 agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija //
MBh, 14, 93, 72.2 śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ //
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 93, 79.2 virajo brahmabhavanaṃ gaccha vipra yathecchakam //
MBh, 14, 93, 83.1 tasmin vipre gate svargaṃ sasute sasnuṣe tadā /
MBh, 14, 93, 90.3 jagāmādarśanaṃ rājan viprāste ca yayur gṛhān //
MBh, 14, 93, 92.2 ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ //
MBh, 14, 94, 3.2 iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ //
MBh, 14, 94, 33.1 ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ /
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 14, 96, 10.2 pitaras te mahābhāgās tebhyo budhyasva gamyatām //
MBh, 15, 1, 7.1 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam /
MBh, 15, 2, 12.2 ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai //
MBh, 15, 4, 8.2 yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ //
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 6, 8.1 ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstvidam /
MBh, 15, 6, 12.1 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi /
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 8, 22.2 kriyatāṃ tāvad āhārastato gacchāśramaṃ prati //
MBh, 15, 11, 15.1 gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ /
MBh, 15, 13, 2.1 bhīṣme svargam anuprāpte gate ca madhusūdane /
MBh, 15, 13, 6.1 tam āsanagataṃ devī gāndhārī dharmacāriṇī /
MBh, 15, 13, 7.2 yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi //
MBh, 15, 13, 8.3 yudhiṣṭhirasyānumate gantāsmi nacirād vanam //
MBh, 15, 13, 19.1 yudhiṣṭhiragate rājye prāptaścāsmi sukhaṃ mahat /
MBh, 15, 14, 10.3 na jātu viṣamaṃ caiva gamiṣyati kadācana //
MBh, 15, 16, 1.3 na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ //
MBh, 15, 17, 2.1 sa gatvā rājavacanād uvācācyutam īśvaram /
MBh, 15, 17, 3.2 gamiṣyati vanaṃ rājan kārttikīm āgatām imām //
MBh, 15, 17, 12.2 parair vinihatāpatyo vanaṃ gantum abhīpsati //
MBh, 15, 18, 11.2 putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ //
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 21, 13.2 mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ //
MBh, 15, 22, 4.1 vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ /
MBh, 15, 22, 8.1 vadhūparivṛtā rājñi nagaraṃ gantum arhasi /
MBh, 15, 22, 15.2 samādheyāstvayā vīra tvayyadya kuladhūr gatā //
MBh, 15, 22, 17.2 viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha //
MBh, 15, 22, 24.2 jagāmaivāśrupūrṇākṣī bhīmastām idam abravīt //
MBh, 15, 22, 26.2 kasya hetoḥ parityajya vanaṃ gantum abhīpsasi //
MBh, 15, 22, 30.2 vanavāsāya gacchantīṃ rudatī bhadrayā saha //
MBh, 15, 22, 31.2 jagāmaiva mahāprājñā vanāya kṛtaniścayā //
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
MBh, 15, 24, 6.2 kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat //
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 16.1 dhṛtarāṣṭrastu tenāhnā gatvā sumahad antaram /
MBh, 15, 24, 18.2 saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata //
MBh, 15, 25, 8.1 tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ /
MBh, 15, 26, 8.1 sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ /
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 15, 26, 13.2 so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ //
MBh, 15, 26, 15.2 rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi //
MBh, 15, 26, 16.2 gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām //
MBh, 15, 26, 18.2 bhartuḥ salokatāṃ kuntī gamiṣyati vadhūstava //
MBh, 15, 27, 8.1 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim /
MBh, 15, 28, 1.2 vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ /
MBh, 15, 28, 11.1 paraṃ nirvedam agamaṃścintayanto narādhipam /
MBh, 15, 29, 26.2 nyavasannṛpatiḥ pañca tato 'gacchad vanaṃ prati //
MBh, 15, 30, 3.1 kecid yānair narā jagmuḥ kecid aśvair manojavaiḥ /
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //
MBh, 15, 30, 12.1 draupadīpramukhāścāpi strīsaṃghāḥ śibikāgatāḥ /
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 31, 3.1 āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ /
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 15, 31, 6.2 puṣpāṇām udakumbhasya cārthe gata iti prabho //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
MBh, 15, 31, 12.1 sā hyagre 'gacchata tayor daṃpatyor hataputrayoḥ /
MBh, 15, 31, 18.2 rājātmānaṃ gṛhagataṃ pureva gajasāhvaye //
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
MBh, 15, 35, 12.1 māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ /
MBh, 15, 36, 1.2 vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau /
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 28.2 āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ //
MBh, 15, 36, 29.2 parityajya gatāḥ śūrāḥ pretarājaniveśanam //
MBh, 15, 37, 4.1 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava /
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 15, 38, 9.3 tatāpa lokān ekena dvitīyenāgamacca mām //
MBh, 15, 38, 10.2 gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam //
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 39, 15.2 bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam //
MBh, 15, 39, 16.2 tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane //
MBh, 15, 39, 18.1 sarve bhavanto gacchantu nadīṃ bhāgīrathīṃ prati /
MBh, 15, 39, 23.1 jagāma tad ahaścāpi teṣāṃ varṣaśataṃ yathā /
MBh, 15, 40, 20.2 dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā //
MBh, 15, 41, 11.2 āmantryānyonyam āśliṣya tato jagmur yathāgatam //
MBh, 15, 41, 17.1 gateṣu teṣu sarveṣu salilastho mahāmuniḥ /
MBh, 15, 41, 21.2 praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām //
MBh, 15, 41, 23.1 tāḥ śīlasattvasampannā vitamaskā gataklamāḥ /
MBh, 15, 41, 25.2 jahṛṣur muditāścāsann anyadehagatā api //
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 42, 16.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 15, 43, 13.2 sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ //
MBh, 15, 44, 5.1 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ /
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 15, 44, 16.2 na me manyur mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 24.1 kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā /
MBh, 15, 44, 26.1 gamyatāṃ putra paryāptam etāvat pūjitā vayam /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 15, 44, 44.2 anujñātāstvayā rājan gamiṣyāmo vikalmaṣāḥ //
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
MBh, 15, 45, 23.2 vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim //
MBh, 15, 45, 27.2 tāpasānāṃ praśasyante gaccha saṃjaya māciram //
MBh, 15, 47, 3.2 samutsṛjya yathākāmaṃ jagmur bharatasattama //
MBh, 15, 47, 7.2 mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim //
MBh, 15, 47, 22.1 te cāpi rājavacanāt puruṣā ye gatābhavan /
MBh, 15, 47, 24.2 nārado 'py agamad rājan paramarṣir yathepsitam //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 4, 10.2 jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ //
MBh, 16, 4, 20.1 bhūriśravāśchinnabāhur yuddhe prāyagatastvayā /
MBh, 16, 4, 23.1 tacchrutvā keśavasyāṅkam agamad rudatī tadā /
MBh, 16, 4, 25.1 eṣa gacchāmi padavīṃ satyena ca tathā śape /
MBh, 16, 4, 46.2 rāmasya padam anviccha tatra gacchāma yatra saḥ //
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
MBh, 16, 5, 11.2 tato gatvā keśavastaṃ dadarśa rāmaṃ vane sthitam ekaṃ vivikte //
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
MBh, 16, 5, 20.2 jarāvidhyat pādatale tvarāvāṃs taṃ cābhitastajjighṛkṣur jagāma /
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 6, 4.1 sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho /
MBh, 16, 6, 11.2 gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā //
MBh, 16, 7, 5.2 tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ //
MBh, 16, 8, 8.1 tam āsanagataṃ tatra sarvāḥ prakṛtayastathā /
MBh, 16, 8, 9.1 tān dīnamanasaḥ sarvānnibhṛtān gatacetasaḥ /
MBh, 16, 8, 15.2 yuktvātmānaṃ mahātejā jagāma gatim uttamām //
MBh, 16, 8, 24.1 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ /
MBh, 16, 8, 28.2 jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha //
MBh, 16, 8, 41.2 tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan //
MBh, 16, 8, 59.1 kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ /
MBh, 16, 8, 61.2 jagmur ādāya te mlecchāḥ samantājjanamejaya //
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
MBh, 16, 9, 7.3 sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ //
MBh, 16, 9, 23.2 śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ //
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //
MBh, 16, 9, 35.1 kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam /
MBh, 16, 9, 36.1 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata /
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 17, 1, 38.2 gataṃ tacca punar haste kālenaiṣyati tasya ha //
MBh, 17, 1, 42.2 jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam //
MBh, 17, 2, 3.1 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām /
MBh, 17, 2, 26.2 ityuktvā taṃ mahābāhur jagāmānavalokayan /
MBh, 17, 3, 3.2 na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara //
MBh, 17, 3, 4.2 sāsmābhiḥ saha gaccheta tad bhavān anumanyatām //
MBh, 17, 3, 5.2 bhrātṝn drakṣyasi putrāṃstvam agratas tridivaṃ gatān /
MBh, 17, 3, 6.1 nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha /
MBh, 17, 3, 6.2 anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ //
MBh, 17, 3, 7.3 sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ //
MBh, 17, 3, 35.2 gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ //
MBh, 17, 3, 35.2 gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ //
MBh, 18, 1, 10.2 tatrāhaṃ gantum icchāmi yatra te bhrātaro mama //
MBh, 18, 2, 13.2 yadi vai tatra te śraddhā gamyatāṃ putra māciram /
MBh, 18, 2, 15.1 tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ /
MBh, 18, 2, 22.2 jagāma rājā dharmātmā madhye bahu vicintayan //
MBh, 18, 2, 26.2 kiyad adhvānam asmābhir gantavyam idam īdṛśam //
MBh, 18, 2, 46.2 kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ //
MBh, 18, 2, 51.2 gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣām upāntikam //
MBh, 18, 2, 53.2 jagāma tatra yatrāste devarājaḥ śatakratuḥ //
MBh, 18, 3, 15.2 draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ //
MBh, 18, 3, 17.2 sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase //
MBh, 18, 3, 20.2 viharasva mayā sārdhaṃ gataśoko nirāmayaḥ //
MBh, 18, 3, 26.2 ākāśagaṅgā rājendra tatrāplutya gamiṣyasi //
MBh, 18, 3, 27.2 gataśoko nirāyāso muktavairo bhaviṣyasi //
MBh, 18, 3, 38.2 jagāma saha dharmeṇa sarvaiśca tridaśālayaiḥ //
MBh, 18, 3, 40.2 nirvairo gatasaṃtāpo jale tasmin samāplutaḥ //
MBh, 18, 4, 9.1 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā /
MBh, 18, 5, 7.2 gantavyaṃ karmaṇām ante sarveṇa manujādhipa /
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
MBh, 18, 5, 28.2 pūjitāś cāpi te rājñā tato jagmur yathāgatam //
MBh, 18, 5, 35.2 dhūtapāpmā jitasvargo brahmabhūyāya gacchati //
MBh, 18, 5, 44.2 gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ //
MBh, 18, 5, 53.2 sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ //
Manusmṛti
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 2, 97.2 na vipraduṣṭabhāvasya siddhiṃ gacchati karhicit //
ManuS, 2, 104.2 sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ //
ManuS, 2, 137.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 2, 200.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
ManuS, 2, 218.2 tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati //
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 2, 249.2 sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ //
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 66.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ //
ManuS, 3, 93.2 sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā //
ManuS, 3, 157.2 brāhmair yaunaiś ca sambandhaiḥ saṃyogaṃ patitair gataḥ //
ManuS, 3, 240.2 daive haviṣi pitrye vā tad gacchaty ayathātatham //
ManuS, 3, 246.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
ManuS, 4, 47.1 na sasattveṣu garteṣu na gacchann api na sthitaḥ /
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 4, 154.2 kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt //
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 4, 199.2 chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati //
ManuS, 4, 235.2 tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
ManuS, 4, 245.1 uttamān uttamān eva gacchan hīnāṃs tu varjayan /
ManuS, 4, 257.1 maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi /
ManuS, 5, 128.1 āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet /
ManuS, 5, 129.2 brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ //
ManuS, 5, 141.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam //
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 5, 160.2 svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ //
ManuS, 6, 3.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā //
ManuS, 6, 34.1 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
ManuS, 7, 29.2 antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet //
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 7, 224.1 gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam /
ManuS, 7, 225.2 saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ //
ManuS, 8, 17.2 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 92.2 tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ //
ManuS, 8, 93.2 andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
ManuS, 8, 95.2 yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
ManuS, 8, 128.2 ayaśo mahad āpnoti narakaṃ caiva gacchati //
ManuS, 8, 132.1 jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ /
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
ManuS, 8, 314.1 rājā stenena gantavyo muktakeśena dhāvatā /
ManuS, 8, 376.1 brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau /
ManuS, 8, 402.1 pañcarātre pañcarātre pakṣe pakṣe 'thavā gate /
ManuS, 9, 23.2 śāraṅgī mandapālena jagāmābhyarhaṇīyatām //
ManuS, 9, 57.2 patitau bhavato gatvā niyuktāv apy anāpadi //
ManuS, 9, 83.2 prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ //
ManuS, 9, 174.1 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā /
ManuS, 9, 225.2 ānṛṇyaṃ karmaṇā gacched vipro dadyācchanaiḥ śanaiḥ //
ManuS, 9, 280.1 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā /
ManuS, 10, 42.1 tapobījaprabhāvais tu te gacchanti yuge yuge /
ManuS, 10, 43.2 vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca //
ManuS, 10, 64.2 aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt //
ManuS, 10, 95.1 jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ /
ManuS, 10, 102.1 sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ /
ManuS, 11, 97.1 yasya kāyagataṃ brahma madyenāplāvyate sakṛt /
ManuS, 11, 97.2 tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati //
ManuS, 11, 103.2 gurustrīgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
ManuS, 11, 176.1 caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /
ManuS, 11, 176.2 pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati //
ManuS, 12, 60.1 saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam /
ManuS, 12, 122.2 rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.2 gatāgatavinirmuktaṃ gamyamānaṃ na gamyate //
MMadhKār, 2, 1.2 gatāgatavinirmuktaṃ gamyamānaṃ na gamyate //
MMadhKār, 2, 2.1 ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ /
MMadhKār, 2, 2.2 na gate nāgate ceṣṭā gamyamāne gatistataḥ //
MMadhKār, 2, 3.1 gamyamānasya gamanaṃ kathaṃ nāmopapatsyate /
MMadhKār, 2, 3.2 gamyamānaṃ vigamanaṃ yadā naivopapadyate //
MMadhKār, 2, 4.1 gamyamānasya gamanaṃ yasya tasya prasajyate /
MMadhKār, 2, 4.2 ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate //
MMadhKār, 2, 4.2 ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate //
MMadhKār, 2, 4.2 ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate //
MMadhKār, 2, 5.1 gamyamānasya gamane prasaktaṃ gamanadvayam /
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 8.2 anyo gantur agantuśca kastṛtīyo 'tha gacchati //
MMadhKār, 2, 9.1 gantā tāvad gacchatīti katham evopapatsyate /
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
MMadhKār, 2, 11.1 gamane dve prasajyete gantā yadyuta gacchati /
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 12.1 gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate /
MMadhKār, 2, 12.1 gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate /
MMadhKār, 2, 12.2 nārabhyate gamyamāne gantum ārabhyate kuha //
MMadhKār, 2, 12.2 nārabhyate gamyamāne gantum ārabhyate kuha //
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam /
MMadhKār, 2, 14.1 gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate /
MMadhKār, 2, 17.1 na tiṣṭhati gamyamānānna gatānnāgatād api /
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
MMadhKār, 2, 24.1 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
MMadhKār, 2, 24.1 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
MMadhKār, 2, 24.2 nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati //
MMadhKār, 2, 25.1 gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati /
MMadhKār, 2, 25.2 tasmād gatiśca gantā ca gantavyaṃ ca na vidyate //
MMadhKār, 3, 3.2 sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ //
MMadhKār, 4, 5.2 tasmād rūpagatān kāṃścin na vikalpān vikalpayet //
MMadhKār, 7, 14.2 utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ //
MMadhKār, 10, 13.2 atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ //
Nyāyasūtra
NyāSū, 4, 2, 19.0 ākāśāsarvagatatvaṃ vā //
NyāSū, 4, 2, 21.0 śabdasaṃyogavibhāvācca sarvagatam //
Pāśupatasūtra
PāśupSūtra, 3, 18.0 yena paribhavaṃ gacchet //
PāśupSūtra, 4, 19.0 anena vidhinā rudrasamīpaṃ gatvā //
PāśupSūtra, 5, 39.0 apramādī gacched duḥkhānāmantam īśaprasādāt //
Rāmāyaṇa
Rām, Bā, 1, 22.1 sa jagāma vanaṃ vīraḥ pratijñām anupālayan /
Rām, Bā, 1, 26.1 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ /
Rām, Bā, 1, 28.1 citrakūṭaṃ gate rāme putraśokāturas tadā /
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 29.3 sa jagāma vanaṃ vīro rāmapādaprasādakaḥ //
Rām, Bā, 1, 41.2 jagāma sahamarīcas tasyāśramapadaṃ tadā //
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Bā, 1, 58.2 dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām //
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Bā, 1, 66.1 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave /
Rām, Bā, 1, 76.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Bā, 2, 2.2 āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam //
Rām, Bā, 2, 3.1 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā /
Rām, Bā, 2, 3.2 jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ //
Rām, Bā, 2, 14.1 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Bā, 2, 26.2 tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ //
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Bā, 9, 5.1 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 9, 16.2 tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha //
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 22.2 gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ //
Rām, Bā, 9, 23.1 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ /
Rām, Bā, 9, 29.2 pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ //
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 11, 5.1 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ /
Rām, Bā, 11, 20.2 anujñātās tataḥ sarve punar jagmur yathāgatam //
Rām, Bā, 11, 21.1 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ /
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 36.2 śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho //
Rām, Bā, 17, 38.1 kāryasya na vimarśaṃ ca gantum arhasi kauśika /
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 18, 3.1 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam /
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 18, 12.1 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau /
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 19, 3.2 anayā saṃvṛto gatvā yoddhāhaṃ tair niśācaraiḥ //
Rām, Bā, 19, 6.2 ahaṃ tatra gamiṣyāmi na rāma netum arhasi //
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 20, 19.2 na rāmagamane rājan saṃśayaṃ gantum arhasi //
Rām, Bā, 21, 4.2 viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam //
Rām, Bā, 21, 9.1 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe /
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 23, 3.2 ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 23, 10.2 tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau //
Rām, Bā, 23, 21.1 imau janapadau sphītau khyātiṃ loke gamiṣyataḥ /
Rām, Bā, 23, 27.2 ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ //
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 25, 22.2 śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama //
Rām, Bā, 27, 1.2 gacchann eva ca kākutstho viśvāmitram athābravīt //
Rām, Bā, 27, 12.1 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ /
Rām, Bā, 27, 13.2 evam astv iti kākutstham uktvā jagmur yathāgatam //
Rām, Bā, 27, 13.2 evam astv iti kākutstham uktvā jagmur yathāgatam //
Rām, Bā, 27, 14.2 gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Bā, 28, 14.1 adya gacchāmahe rāma siddhāśramam anuttamam /
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 29, 7.1 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate /
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 30, 14.1 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham /
Rām, Bā, 30, 18.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Bā, 30, 19.1 te 'staṃ gate dinakare snātvā hutahutāśanāḥ /
Rām, Bā, 31, 11.2 āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ //
Rām, Bā, 33, 1.1 kṛtodvāhe gate tasmin brahmadatte ca rāghava /
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 33, 8.1 saśarīrā gatā svargaṃ bhartāram anuvartinī /
Rām, Bā, 33, 14.1 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama /
Rām, Bā, 34, 6.1 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā /
Rām, Bā, 34, 6.1 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā /
Rām, Bā, 34, 10.3 trailokyaṃ katham ākramya gatā nadanadīpatim //
Rām, Bā, 34, 17.2 gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā //
Rām, Bā, 34, 21.2 khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara //
Rām, Bā, 35, 7.1 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam /
Rām, Bā, 35, 25.1 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ /
Rām, Bā, 36, 10.1 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam /
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 16.1 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata /
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Bā, 38, 17.1 jagmur mahītalaṃ rāma pitur vacanayantritāḥ /
Rām, Bā, 39, 4.2 devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam //
Rām, Bā, 39, 15.2 mānayanto hi te rāma jagmur bhittvā rasātalam //
Rām, Bā, 39, 17.2 śirasā dhārayantaṃ te vismayaṃ jagmur uttamam //
Rām, Bā, 39, 23.1 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam /
Rām, Bā, 40, 1.1 putrāṃś ciragatāñ jñātvā sagaro raghunandana /
Rām, Bā, 40, 5.2 dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ //
Rām, Bā, 40, 11.2 pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ //
Rām, Bā, 40, 12.1 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ /
Rām, Bā, 40, 21.1 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha /
Rām, Bā, 40, 25.1 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ /
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 40, 26.2 triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ //
Rām, Bā, 41, 1.1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ /
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 9.1 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati /
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 41, 18.2 svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ //
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 42, 1.1 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām /
Rām, Bā, 42, 8.2 vyalokayanta te tatra gaganād gāṃ gatāṃ tadā //
Rām, Bā, 42, 9.2 pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ //
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Bā, 42, 15.2 muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ //
Rām, Bā, 42, 16.2 vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam //
Rām, Bā, 42, 18.2 kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ //
Rām, Bā, 42, 24.2 jagāma saritāṃ śreṣṭhā sarvapāpavināśinī //
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 44, 3.2 jagāma cintayānasya viśvāmitrakathāṃ śubhām //
Rām, Bā, 44, 5.1 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam /
Rām, Bā, 44, 9.1 tato munivaras tūrṇaṃ jagāma saharāghavaḥ /
Rām, Bā, 45, 8.1 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā /
Rām, Bā, 46, 9.2 jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam //
Rām, Bā, 47, 9.2 uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ //
Rām, Bā, 47, 20.2 kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho /
Rām, Bā, 47, 21.2 suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam //
Rām, Bā, 48, 22.2 sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ //
Rām, Bā, 49, 1.1 tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha /
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Bā, 53, 5.2 jagāma vegena tadā vasiṣṭhaṃ paramaujasam //
Rām, Bā, 53, 6.2 jagāmānilavegena pādamūlaṃ mahātmanaḥ //
Rām, Bā, 54, 9.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Bā, 54, 12.1 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam /
Rām, Bā, 54, 18.2 evam astv iti deveśo vākyam uktvā divaṃ gataḥ //
Rām, Bā, 54, 21.1 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ /
Rām, Bā, 55, 21.1 prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ /
Rām, Bā, 56, 2.1 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava /
Rām, Bā, 56, 6.1 evam uktvā mahātejā jagāma saha daivataiḥ /
Rām, Bā, 56, 11.2 gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim //
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 57, 8.2 śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi /
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 14.2 ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ //
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 18.2 kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape //
Rām, Bā, 57, 20.2 paritoṣaṃ na gacchanti guravo munipuṃgava //
Rām, Bā, 57, 23.1 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 58, 5.2 yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Bā, 58, 10.1 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā /
Rām, Bā, 58, 12.2 sarvadeśeṣu cāgacchan varjayitvā mahodayam //
Rām, Bā, 58, 15.2 kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ //
Rām, Bā, 58, 21.2 dūṣitaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati //
Rām, Bā, 58, 22.1 prāṇātipātanirato niranukrośatāṃ gataḥ /
Rām, Bā, 59, 2.2 dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ /
Rām, Bā, 59, 3.1 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati /
Rām, Bā, 59, 7.1 gacched ikṣvākudāyādo viśvāmitrasya tejasā /
Rām, Bā, 59, 13.2 duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa //
Rām, Bā, 59, 15.2 divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā //
Rām, Bā, 59, 16.1 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ /
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 33.2 jagmur yathāgataṃ sarve yajñasyānte narottama //
Rām, Bā, 60, 21.2 gṛhītvā paramaprīto jagāma raghunandana //
Rām, Bā, 60, 22.2 śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ //
Rām, Bā, 61, 21.1 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ /
Rām, Bā, 61, 22.2 jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ //
Rām, Bā, 62, 9.1 atha kāle gate tasmin viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 11.1 ahorātrāpadeśena gatāḥ saṃvatsarā daśa /
Rām, Bā, 62, 13.3 uttaraṃ parvataṃ rāma viśvāmitro jagāma ha //
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Bā, 66, 24.1 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ /
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 68, 7.1 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān /
Rām, Bā, 69, 9.2 gaccha mantripate śīghram aikṣvākam amitaprabham /
Rām, Bā, 69, 10.1 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam /
Rām, Bā, 69, 12.2 sabandhur agamat tatra janako yatra vartate //
Rām, Bā, 70, 13.2 kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ //
Rām, Bā, 70, 15.1 kasyacit tv atha kālasya sāṃkāśyād agamat purāt /
Rām, Bā, 71, 18.1 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam /
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Bā, 72, 27.1 athopakāryāṃ jagmus te sadārā raghunandanāḥ /
Rām, Bā, 73, 1.2 āpṛcchya tau ca rājānau jagāmottaraparvatam //
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Bā, 73, 2.2 āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm //
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 73, 9.2 bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam //
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Bā, 74, 18.2 yācitau praśamaṃ tatra jagmatus tau surottamau //
Rām, Bā, 75, 15.2 manojavaṃ gamiṣyāmi mahendraṃ parvatottamam //
Rām, Bā, 75, 20.2 śaramokṣe gamiṣyāmi mahendraṃ parvatottamam //
Rām, Bā, 75, 23.2 tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ //
Rām, Bā, 76, 1.1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ /
Rām, Bā, 76, 3.1 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī /
Rām, Bā, 76, 5.1 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ /
Rām, Bā, 76, 5.2 codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm //
Rām, Bā, 76, 14.2 manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ //
Rām, Ay, 1, 11.1 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 2, 24.2 gatvā saumitrisahito nāvijitya nivartate //
Rām, Ay, 3, 10.2 prāsādastho rathagataṃ dadarśāyāntam ātmajam //
Rām, Ay, 3, 14.2 pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt //
Rām, Ay, 3, 32.2 narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ //
Rām, Ay, 4, 1.1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
Rām, Ay, 4, 45.2 abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam //
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 6, 1.1 gate purohite rāmaḥ snāto niyatamānasaḥ /
Rām, Ay, 7, 12.2 kubjayā pāpadarśinyā viṣādam agamat param //
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ay, 9, 33.2 agrato mama gacchantī rājahaṃsīva rājase //
Rām, Ay, 9, 35.2 abhiṣikte ca bharate rāghave ca vanaṃ gate //
Rām, Ay, 9, 38.3 gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam //
Rām, Ay, 9, 41.1 gatodake setubandho na kalyāṇi vidhīyate /
Rām, Ay, 9, 42.1 tathā protsāhitā devī gatvā mantharayā saha /
Rām, Ay, 9, 44.1 tato hemopamā tatra kubjā vākyavaśaṃ gatā /
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 5.1 mṛte mayi gate rāme vanaṃ manujapuṃgave /
Rām, Ay, 11, 10.2 athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
Rām, Ay, 11, 12.1 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ /
Rām, Ay, 11, 12.1 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ /
Rām, Ay, 12, 4.2 pradāya pakṣiṇo rājañ jagāma gatim uttamām //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 13, 18.1 gatā bhagavatī rātrirahaḥ śivam upasthitam /
Rām, Ay, 14, 11.2 mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram //
Rām, Ay, 14, 16.1 hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 36.1 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 40.2 rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi //
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 16, 45.2 śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt //
Rām, Ay, 16, 51.2 tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam //
Rām, Ay, 16, 57.2 śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan //
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 17, 1.2 jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī //
Rām, Ay, 17, 17.2 rāmas tūtthāpayāmāsa mātaraṃ gatacetasam //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 18, 2.2 tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ //
Rām, Ay, 18, 2.2 tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ //
Rām, Ay, 18, 18.2 vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ //
Rām, Ay, 18, 20.2 pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ //
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 18, 30.2 pūrvair ayam abhipreto gato mārgo 'nugamyate //
Rām, Ay, 18, 38.1 anumanyasva māṃ devi gamiṣyantam ito vanam /
Rām, Ay, 19, 9.2 anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ //
Rām, Ay, 19, 11.2 gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham //
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 20, 20.2 āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi //
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 21, 6.2 ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 22, 9.2 sarvasampattayo rāma svastimān gaccha putraka //
Rām, Ay, 22, 16.2 avadat putra siddhārtho gaccha rāma yathāsukham //
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 24, 5.2 agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān //
Rām, Ay, 24, 7.1 prāsādāgrair vimānair vā vaihāyasagatena vā /
Rām, Ay, 24, 7.2 sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate //
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 26, 3.1 tvayā ca saha gantavyaṃ mayā gurujanājñayā /
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 27, 7.2 tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī //
Rām, Ay, 27, 10.2 pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api //
Rām, Ay, 27, 16.1 na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam /
Rām, Ay, 27, 17.2 iti jānan parāṃ prītiṃ gaccha rāma mayā saha //
Rām, Ay, 28, 2.1 mayādya saha saumitre tvayi gacchati tad vanam /
Rām, Ay, 28, 8.2 agratas te gamiṣyāmi panthānam anudarśayan //
Rām, Ay, 29, 1.2 gatvā sa praviveśāśu suyajñasya niveśanam //
Rām, Ay, 29, 3.1 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha /
Rām, Ay, 30, 1.2 jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau //
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 30, 8.2 tām adya sītāṃ paśyanti rājamārgagatā janāḥ //
Rām, Ay, 30, 15.2 gacchantam anugacchāmo yena gacchati rāghavaḥ //
Rām, Ay, 30, 15.2 gacchantam anugacchāmo yena gacchati rāghavaḥ //
Rām, Ay, 30, 19.1 vanaṃ nagaram evāstu yena gacchati rāghavaḥ /
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 31, 5.1 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate /
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 31, 10.2 kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ //
Rām, Ay, 31, 12.2 jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ //
Rām, Ay, 31, 26.2 gacchasvāriṣṭam avyagraḥ panthānam akutobhayam //
Rām, Ay, 31, 27.1 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā /
Rām, Ay, 31, 33.2 ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum //
Rām, Ay, 32, 9.2 mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata //
Rām, Ay, 32, 10.2 rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva /
Rām, Ay, 32, 12.3 asamañja iti khyātaṃ tathāyaṃ gantum arhati //
Rām, Ay, 33, 5.1 khanitrapiṭake cobhe mamānayata gacchataḥ /
Rām, Ay, 33, 14.2 kaikeyi kuśacīreṇa na sītā gantum arhati //
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 34, 20.2 bhartāraṃ nānumanyante vinipātagataṃ striyaḥ //
Rām, Ay, 34, 31.1 suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 35, 5.2 rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati //
Rām, Ay, 35, 8.2 ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham //
Rām, Ay, 36, 2.2 yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati //
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 36, 5.2 paritrātā janasyāsya jagataḥ kva nu gacchati //
Rām, Ay, 36, 11.1 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ /
Rām, Ay, 36, 11.1 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ /
Rām, Ay, 36, 13.1 bāṣpaparyākulamukho rājamārgagato janaḥ /
Rām, Ay, 37, 17.2 rāmam utthāya gacchantaṃ lokanātham anāthavat //
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 40, 10.1 na ca tapyed yathā cāsau vanavāsaṃ gate mayi /
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 40, 18.1 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ /
Rām, Ay, 41, 4.2 sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ //
Rām, Ay, 41, 19.2 ratham āruhya gacchāmaḥ panthānam akutobhayam //
Rām, Ay, 41, 25.1 muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Rām, Ay, 41, 33.1 tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
Rām, Ay, 41, 33.2 ayodhyām agaman sarve purīṃ vyathitasajjanām //
Rām, Ay, 42, 23.2 rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata //
Rām, Ay, 43, 1.2 jagāma puruṣavyāghraḥ pitur ājñām anusmaran //
Rām, Ay, 43, 2.1 tathaiva gacchatas tasya vyapāyād rajanī śivā /
Rām, Ay, 43, 9.1 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ay, 46, 5.2 jagmatur yena tau gaṅgāṃ sītayā saha rāghavau //
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 48.1 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi /
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 46, 51.2 kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ //
Rām, Ay, 46, 51.2 kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ //
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 55.3 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya //
Rām, Ay, 46, 60.2 jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 46, 76.2 agrato gaccha saumitre sītā tvām anugacchatu //
Rām, Ay, 46, 77.1 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
Rām, Ay, 46, 78.1 gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya /
Rām, Ay, 47, 17.1 aham eko gamiṣyāmi sītayā saha daṇḍakān /
Rām, Ay, 47, 28.1 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
Rām, Ay, 47, 29.2 niṣprabhā tvayi niṣkrānte gatacandreva śarvarī //
Rām, Ay, 48, 2.2 jagmus taṃ deśam uddiśya vigāhya sumahad vanam //
Rām, Ay, 48, 4.1 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān /
Rām, Ay, 48, 8.1 dhanvinau tau sukhaṃ gatvā lambamāne divākare /
Rām, Ay, 48, 9.2 gatvā muhūrtam adhvānaṃ bharadvājam upāgamat //
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 49, 5.1 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam /
Rām, Ay, 49, 6.1 sa panthāś citrakūṭasya gataḥ subahuśo mayā /
Rām, Ay, 49, 8.2 sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm //
Rām, Ay, 49, 14.1 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau /
Rām, Ay, 50, 11.1 tatas tau pādacāreṇa gacchantau saha sītayā /
Rām, Ay, 51, 1.2 rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ //
Rām, Ay, 51, 13.1 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam /
Rām, Ay, 52, 7.2 rājaputrau kathaṃ pādair avaruhya rathād gatau //
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 1.2 dharaṇyāṃ gatasattveva kausalyā sūtam abravīt //
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 54, 9.1 nagaropavanaṃ gatvā yathā sma ramate purā /
Rām, Ay, 54, 11.1 tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 54, 16.1 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī /
Rām, Ay, 55, 1.1 vanaṃ gate dharmapare rāme ramayatāṃ vare /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 57, 34.1 pitus tvam eva me gatvā śīghram ācakṣva rāghava /
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 58, 2.2 āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ //
Rām, Ay, 58, 14.1 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi /
Rām, Ay, 58, 14.2 vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam //
Rām, Ay, 58, 23.2 śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam //
Rām, Ay, 58, 31.1 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ay, 58, 31.2 śvo mayā saha gantāsi jananyā ca samedhitaḥ //
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ay, 58, 34.2 tena satyena gacchāśu ye lokāḥ śastrayodhinām //
Rām, Ay, 58, 36.2 nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka //
Rām, Ay, 58, 38.2 dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka /
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 58, 54.2 drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā //
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 60, 4.1 vihāya māṃ gato rāmo bhartā ca svargato mama /
Rām, Ay, 60, 8.1 rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ /
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Ay, 61, 5.2 lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha //
Rām, Ay, 61, 17.2 gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ //
Rām, Ay, 62, 3.1 tacchīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ /
Rām, Ay, 62, 4.1 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 62, 8.2 bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam //
Rām, Ay, 62, 9.2 kṣipram ādāya rājñaś ca bharatasya ca gacchata /
Rām, Ay, 64, 13.1 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 66, 1.2 jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye //
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 29.3 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ //
Rām, Ay, 66, 33.2 lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ //
Rām, Ay, 66, 35.2 daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ //
Rām, Ay, 68, 4.2 kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām //
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 69, 14.2 satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ //
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 17.2 tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 19.2 tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 21.2 sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ //
Rām, Ay, 69, 22.2 gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 23.2 sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 25.2 tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ //
Rām, Ay, 69, 27.2 mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 28.2 bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ //
Rām, Ay, 69, 34.2 muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ //
Rām, Ay, 70, 3.1 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
Rām, Ay, 70, 14.1 śibikāyām athāropya rājānaṃ gatacetanam /
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 71, 14.2 kva tāta bharataṃ hitvā vilapantaṃ gato bhavān //
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 73, 2.1 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ /
Rām, Ay, 73, 10.2 puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 76, 20.1 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 78, 17.2 arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi //
Rām, Ay, 79, 4.1 katareṇa gamiṣyāmi bharadvājāśramaṃ guha /
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ay, 80, 25.2 vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau //
Rām, Ay, 81, 1.2 dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam //
Rām, Ay, 81, 9.1 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
Rām, Ay, 81, 10.2 putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate //
Rām, Ay, 82, 19.2 gate daśarathe svarge rāme cāraṇyam āśrite //
Rām, Ay, 83, 18.1 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam /
Rām, Ay, 84, 1.2 balaṃ sarvam avasthāpya jagāma saha mantribhiḥ //
Rām, Ay, 84, 3.2 mantriṇas tān avasthāpya jagāmānu purohitam //
Rām, Ay, 84, 18.1 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
Rām, Ay, 84, 21.2 śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 86, 3.1 kaccid atra sukhā rātris tavāsmadviṣaye gatā /
Rām, Ay, 86, 24.1 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
Rām, Ay, 86, 24.2 rājā putravihīnaś ca svargaṃ daśaratho gataḥ //
Rām, Ay, 87, 25.1 yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ /
Rām, Ay, 87, 25.2 aham eva gamiṣyāmi sumantro gurur eva ca //
Rām, Ay, 92, 12.2 puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ //
Rām, Ay, 92, 13.2 rāmāśramagatasyāgner dadarśa dhvajam ucchritam //
Rām, Ay, 92, 14.2 atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ //
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 93, 1.2 jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan //
Rām, Ay, 93, 2.2 iti tvaritam agre sa jagāma guruvatsalaḥ //
Rām, Ay, 93, 4.1 gacchann evātha bharatas tāpasālayasaṃsthitām /
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 9.2 abhijñānakṛtaḥ panthā vikāle gantum icchatā //
Rām, Ay, 93, 13.1 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ /
Rām, Ay, 93, 20.1 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ /
Rām, Ay, 94, 45.2 apātreṣu na te kaccit kośo gacchati rāghava //
Rām, Ay, 94, 46.2 yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ //
Rām, Ay, 95, 3.1 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava /
Rām, Ay, 95, 5.2 divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ //
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 95, 21.2 jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ //
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 95, 28.2 pitṛlokagatasyādya maddattam upatiṣṭhatu //
Rām, Ay, 95, 36.2 apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ //
Rām, Ay, 95, 38.2 draṣṭukāmo janaḥ sarvo jagāma sahasāśramam //
Rām, Ay, 95, 41.2 āvāsayanto gandhena jagmur anyad vanaṃ tataḥ //
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 96, 13.1 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
Rām, Ay, 97, 5.2 gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ //
Rām, Ay, 97, 19.1 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava /
Rām, Ay, 97, 21.2 vyādiśya ca mahātejā divaṃ daśaratho gataḥ //
Rām, Ay, 98, 12.2 antaḥpuragatā nāryo nandantu susamāhitāḥ //
Rām, Ay, 98, 18.2 tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ //
Rām, Ay, 98, 19.1 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha /
Rām, Ay, 98, 20.2 āyus te hīyate yasya sthitasya ca gatasya ca //
Rām, Ay, 98, 21.2 gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate //
Rām, Ay, 98, 28.1 yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
Rām, Ay, 98, 29.1 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 98, 32.2 arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ //
Rām, Ay, 98, 33.2 uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ //
Rām, Ay, 98, 68.2 gamiṣyati gamiṣyāmi bhavatā sārdham apy aham //
Rām, Ay, 98, 68.2 gamiṣyati gamiṣyāmi bhavatā sārdham apy aham //
Rām, Ay, 99, 15.1 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya /
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Ay, 100, 11.1 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai /
Rām, Ay, 100, 11.1 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai /
Rām, Ay, 100, 14.1 yadi bhuktam ihānyena deham anyasya gacchati /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 29.1 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ /
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Ay, 104, 6.2 anṛṇatvācca kaikeyyāḥ svargaṃ daśaratho gataḥ //
Rām, Ay, 104, 7.2 rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ //
Rām, Ay, 105, 14.2 ayodhyām eva gacchāmi gṛhītvā pāduke śubhe //
Rām, Ay, 106, 5.2 havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām //
Rām, Ay, 106, 8.2 sutyākāle vinirvṛtte vediṃ gataravām iva //
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ay, 107, 2.1 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ /
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 108, 8.1 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ /
Rām, Ay, 108, 21.2 sahāsmābhir ito gaccha yadi buddhiḥ pravartate //
Rām, Ay, 108, 24.2 sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha //
Rām, Ay, 109, 4.1 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ /
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ay, 110, 42.2 abhivādya nṛpā jagmur aśaktās tasya tolane //
Rām, Ay, 111, 3.2 ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām //
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 2, 15.1 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām /
Rām, Ār, 3, 1.2 ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ //
Rām, Ār, 3, 9.2 raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi //
Rām, Ār, 3, 20.1 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati /
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ār, 3, 24.1 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Ār, 4, 10.2 antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire //
Rām, Ār, 4, 11.3 antarikṣagatā divyās ta ime harayo dhruvam //
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 4, 26.1 samāgamya gamiṣyāmi tridivaṃ devasevitam /
Rām, Ār, 6, 1.2 sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ //
Rām, Ār, 6, 2.1 sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 7, 11.1 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha /
Rām, Ār, 7, 16.1 gamyatāṃ vatsa saumitre bhavān api ca gacchatu /
Rām, Ār, 7, 16.1 gamyatāṃ vatsa saumitre bhavān api ca gacchatu /
Rām, Ār, 7, 19.2 niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau //
Rām, Ār, 8, 11.1 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
Rām, Ār, 8, 17.1 yatra gacchaty upādātuṃ mūlāni ca phalāni ca /
Rām, Ār, 8, 19.2 tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ //
Rām, Ār, 8, 24.2 punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi //
Rām, Ār, 9, 4.2 māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ //
Rām, Ār, 9, 21.2 rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni //
Rām, Ār, 10, 2.2 nadīś ca vividhā ramyā jagmatuḥ saha sītayā //
Rām, Ār, 10, 5.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Ār, 10, 22.2 jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām //
Rām, Ār, 10, 39.1 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
Rām, Ār, 10, 40.1 tatrāgastyāśramapadaṃ gatvā yojanam antaram /
Rām, Ār, 10, 44.1 sutīkṣṇenopadiṣṭena gatvā tena pathā sukham /
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 10, 64.2 cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ //
Rām, Ār, 10, 66.2 rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata //
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 11, 11.1 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ār, 11, 14.1 tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ /
Rām, Ār, 12, 14.1 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha /
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 12, 21.2 uttareṇāsya gantavyaṃ nyagrodham abhigacchatā //
Rām, Ār, 12, 24.2 tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā //
Rām, Ār, 13, 1.1 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ /
Rām, Ār, 13, 36.2 jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ //
Rām, Ār, 14, 1.1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām /
Rām, Ār, 14, 22.1 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā /
Rām, Ār, 16, 1.2 tasmād godāvarītīrāt tato jagmuḥ svam āśramam //
Rām, Ār, 17, 25.1 tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 20.2 śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā //
Rām, Ār, 18, 21.2 tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā //
Rām, Ār, 21, 17.1 niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ /
Rām, Ār, 21, 23.2 kharasyāpi rathaḥ kiṃcij jagāma tadanantaram //
Rām, Ār, 22, 29.2 dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām //
Rām, Ār, 23, 12.2 śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram //
Rām, Ār, 24, 5.1 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ /
Rām, Ār, 24, 18.2 antarikṣagatā rejur dīptāgnisamatejasaḥ //
Rām, Ār, 26, 6.2 gaccha yudhyety anujñāto rāghavābhimukho yayau //
Rām, Ār, 27, 5.2 cacāra samare mārgāñ śarai rathagataḥ kharaḥ //
Rām, Ār, 27, 21.2 jagāma dharaṇīṃ sūryo devatānām ivājñayā //
Rām, Ār, 27, 30.2 apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ //
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 28, 27.2 antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ //
Rām, Ār, 29, 3.1 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
Rām, Ār, 30, 3.2 jagāma paramodvignā laṅkāṃ rāvaṇapālitām //
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Ār, 30, 13.1 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim /
Rām, Ār, 30, 14.1 kailāsaṃ parvataṃ gatvā vijitya naravāhanam /
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 33, 1.2 sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha //
Rām, Ār, 33, 3.2 sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha //
Rām, Ār, 33, 4.1 yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ /
Rām, Ār, 33, 31.2 jagāmādāya vegena tau cobhau gajakacchapau //
Rām, Ār, 33, 36.1 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ /
Rām, Ār, 36, 3.2 svayaṃ gatvā daśarathaṃ narendram idam abravīt //
Rām, Ār, 36, 6.2 kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati /
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 36, 9.2 jagāma paramaprīto viśvāmitraḥ svam āśramam //
Rām, Ār, 36, 17.3 prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 9.1 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
Rām, Ār, 37, 17.2 dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ //
Rām, Ār, 38, 5.2 strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ //
Rām, Ār, 38, 15.2 pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi //
Rām, Ār, 38, 18.1 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa /
Rām, Ār, 38, 19.1 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
Rām, Ār, 38, 19.3 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā //
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 40, 1.2 gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ //
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 40, 18.2 vicaran gacchate samyak śādvalāni samantataḥ //
Rām, Ār, 40, 20.1 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ /
Rām, Ār, 40, 22.1 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ /
Rām, Ār, 40, 22.2 gatvā muhūrtaṃ tvarayā punaḥ pratinivartate //
Rām, Ār, 40, 23.2 āśramadvāram āgamya mṛgayūthāni gacchati //
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Ār, 40, 32.2 vismayaṃ paramaṃ sītā jagāma janakātmajā //
Rām, Ār, 41, 23.1 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām /
Rām, Ār, 41, 42.2 jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ //
Rām, Ār, 41, 46.1 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam /
Rām, Ār, 41, 46.2 paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām //
Rām, Ār, 42, 2.2 ābadhya ca kalāpau dvau jagāmodagravikramaḥ //
Rām, Ār, 42, 17.2 jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran //
Rām, Ār, 42, 19.1 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati /
Rām, Ār, 43, 1.2 uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam //
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 43, 37.2 avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān //
Rām, Ār, 44, 7.2 stimitaṃ gantum ārebhe bhayād godāvarī nadī //
Rām, Ār, 44, 27.1 neha gacchanti gandharvā na devā na ca kiṃnarāḥ /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ār, 45, 35.2 kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi //
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 46, 14.2 na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ //
Rām, Ār, 46, 16.1 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā /
Rām, Ār, 46, 18.1 pratyākhyāya hi māṃ bhīruparitāpaṃ gamiṣyasi /
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 48, 2.2 vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram //
Rām, Ār, 48, 13.1 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 48, 24.1 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau /
Rām, Ār, 49, 18.1 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām /
Rām, Ār, 49, 22.1 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
Rām, Ār, 50, 12.2 jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 52, 5.2 jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ //
Rām, Ār, 52, 8.2 saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram //
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ār, 52, 19.1 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ /
Rām, Ār, 52, 26.1 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ /
Rām, Ār, 53, 21.1 rājyabhraṣṭena dīnena tāpasena gatāyuṣā /
Rām, Ār, 53, 27.1 duṣkṛtaṃ yat purā karma vanavāsena tad gatam /
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ār, 54, 16.2 tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ //
Rām, Ār, 54, 29.2 aśokavanikāṃ jagmur maithilīṃ parigṛhya tām //
Rām, Ār, 56, 7.1 sītānimittaṃ saumitre mṛte mayi gate tvayi /
Rām, Ār, 56, 9.1 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ /
Rām, Ār, 56, 10.1 yadi mām āśramagataṃ vaidehī nābhibhāṣate /
Rām, Ār, 57, 7.2 paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam //
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 57, 9.1 pracodyamānena mayā gaccheti bahuśas tayā /
Rām, Ār, 58, 3.1 tvaramāṇo jagāmātha sītādarśanalālasaḥ /
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
Rām, Ār, 58, 9.2 atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā //
Rām, Ār, 58, 28.1 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam /
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 59, 3.1 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā /
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Ār, 59, 26.1 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
Rām, Ār, 60, 1.2 śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm /
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 60, 2.2 nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ //
Rām, Ār, 60, 12.2 sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā //
Rām, Ār, 62, 7.2 gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat //
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
Rām, Ār, 64, 17.2 tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam //
Rām, Ār, 64, 24.2 śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api //
Rām, Ār, 64, 27.2 gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam //
Rām, Ār, 64, 30.1 mayā tvaṃ samanujñāto gaccha lokān anuttamān /
Rām, Ār, 64, 35.1 tato godāvarīṃ gatvā nadīṃ naravarātmajau /
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 65, 1.2 avekṣantau vane sītāṃ paścimāṃ jagmatur diśam //
Rām, Ār, 65, 2.1 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau /
Rām, Ār, 65, 5.1 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau /
Rām, Ār, 66, 2.2 āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau //
Rām, Ār, 67, 2.2 ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ //
Rām, Ār, 67, 15.2 chetsyate samare bāhū tadā svargaṃ gamiṣyasi //
Rām, Ār, 68, 7.1 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt /
Rām, Ār, 68, 9.1 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ /
Rām, Ār, 68, 13.1 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava /
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ār, 69, 4.2 phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ //
Rām, Ār, 69, 5.2 tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ //
Rām, Ār, 69, 20.2 dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati //
Rām, Ār, 69, 35.1 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ /
Rām, Ār, 70, 2.2 vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau //
Rām, Ār, 70, 12.2 taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi //
Rām, Ār, 70, 21.1 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ /
Rām, Ār, 70, 24.1 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām /
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Ār, 70, 26.2 jvalatpāvakasaṃkāśā svargam eva jagāma sā //
Rām, Ār, 70, 27.2 tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā //
Rām, Ār, 71, 6.2 tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām //
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ār, 71, 26.1 tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam /
Rām, Ki, 1, 1.1 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām /
Rām, Ki, 1, 24.2 vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati //
Rām, Ki, 2, 7.2 jagmur giritaṭāt tasmād anyac chikharam uttamam //
Rām, Ki, 2, 9.1 ekam ekāyanagatāḥ plavamānā girer girim /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 23.1 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama /
Rām, Ki, 3, 2.1 sa tatra gatvā hanumān balavān vānarottamaḥ /
Rām, Ki, 4, 1.2 śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ //
Rām, Ki, 4, 12.1 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ /
Rām, Ki, 4, 13.2 evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham //
Rām, Ki, 4, 14.2 ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau //
Rām, Ki, 4, 16.1 śokābhibhūte rāme tu śokārte śaraṇaṃ gate /
Rām, Ki, 4, 25.2 jagāmādāya tau vīrau harirājāya rāghavau //
Rām, Ki, 5, 1.1 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ girim /
Rām, Ki, 5, 6.2 strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ //
Rām, Ki, 7, 5.1 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara /
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Rām, Ki, 8, 36.2 saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite //
Rām, Ki, 8, 36.2 saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite //
Rām, Ki, 9, 10.1 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau /
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 9, 15.1 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Ki, 10, 14.2 taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā //
Rām, Ki, 11, 8.2 jagāma sa mahākāyaḥ samudraṃ saritāṃ patim //
Rām, Ki, 11, 24.2 jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā //
Rām, Ki, 11, 28.1 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ /
Rām, Ki, 11, 40.1 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam /
Rām, Ki, 12, 5.2 rāmasya śaravegena vismayaṃ paramaṃ gataḥ //
Rām, Ki, 12, 13.1 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ /
Rām, Ki, 12, 13.1 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ /
Rām, Ki, 12, 13.2 gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam //
Rām, Ki, 12, 14.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm /
Rām, Ki, 12, 38.2 jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām //
Rām, Ki, 13, 1.2 jagāma sahasugrīvo vālivikramapālitām //
Rām, Ki, 13, 11.2 paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ //
Rām, Ki, 13, 12.1 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ /
Rām, Ki, 13, 15.2 gacchann evācacakṣe 'tha sugrīvas tan mahad vanam //
Rām, Ki, 13, 26.2 sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ //
Rām, Ki, 13, 27.1 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt /
Rām, Ki, 14, 1.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām /
Rām, Ki, 14, 11.2 tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān //
Rām, Ki, 15, 1.2 śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ //
Rām, Ki, 15, 3.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 16, 7.1 pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi sambhramam /
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 18, 47.2 taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati //
Rām, Ki, 18, 55.2 gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā //
Rām, Ki, 19, 17.1 alpāntaragatānāṃ tu śrutvā vacanam aṅganā /
Rām, Ki, 19, 19.1 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ /
Rām, Ki, 19, 28.2 viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam //
Rām, Ki, 20, 18.2 ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave //
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 21, 7.2 gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi //
Rām, Ki, 21, 11.2 siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi //
Rām, Ki, 22, 3.1 sugrīva doṣeṇa na māṃ gantum arhasi kilbiṣāt /
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 22, 26.2 jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 23, 10.2 bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam //
Rām, Ki, 23, 17.1 udbabarha śaraṃ nīlas tasya gātragataṃ tadā /
Rām, Ki, 23, 22.2 samprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā //
Rām, Ki, 23, 26.1 ahaṃ putrasahāyā tvām upāse gatacetanam /
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 24, 12.2 avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasam //
Rām, Ki, 24, 23.1 āropya śibikāṃ caiva vālinaṃ gatajīvitam /
Rām, Ki, 26, 7.2 āviveśa na taṃ nidrā niśāsu śayanaṃ gatam //
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Ki, 28, 1.1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 28, 2.2 atyartham asatāṃ mārgam ekāntagatamānasam //
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 29, 6.1 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 32.1 catvāro vārṣikā māsā gatā varṣaśatopamāḥ /
Rām, Ki, 29, 34.2 dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ //
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 29, 48.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 30, 10.2 lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ //
Rām, Ki, 30, 28.2 buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ //
Rām, Ki, 30, 31.2 samāsādyāṅgadas trāsād viṣādam agamad bhṛśam //
Rām, Ki, 33, 6.1 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam /
Rām, Ki, 33, 18.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 34, 9.1 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa /
Rām, Ki, 34, 10.1 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa /
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Ki, 36, 6.2 merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ //
Rām, Ki, 36, 15.1 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ /
Rām, Ki, 36, 21.1 astaṃ gacchati yatrārkas tasmin girivare ratāḥ /
Rām, Ki, 36, 32.2 āninyur vānarā gatvā sugrīvapriyakāraṇāt //
Rām, Ki, 36, 33.2 saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ //
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 39, 28.1 giribhir ye ca gamyante plavanena plavena ca /
Rām, Ki, 39, 34.2 gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm //
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Ki, 39, 60.1 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ /
Rām, Ki, 40, 13.2 ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ //
Rām, Ki, 40, 19.2 yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ //
Rām, Ki, 40, 33.2 madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ //
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ //
Rām, Ki, 41, 14.1 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye /
Rām, Ki, 41, 16.2 durdarśāṃ pāriyātrasya gatā drakṣyatha vānarāḥ //
Rām, Ki, 41, 30.2 ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha //
Rām, Ki, 41, 36.2 adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam //
Rām, Ki, 41, 44.2 kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam //
Rām, Ki, 41, 45.1 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ /
Rām, Ki, 41, 47.2 sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati //
Rām, Ki, 41, 52.2 āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām //
Rām, Ki, 42, 14.1 tataḥ somāśramaṃ gatvā devagandharvasevitam /
Rām, Ki, 42, 14.2 kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha //
Rām, Ki, 42, 16.2 tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha //
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Rām, Ki, 42, 54.2 devās taṃ samavekṣante girirājaṃ divaṃ gatam //
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Rām, Ki, 42, 59.1 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ /
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Ki, 45, 1.1 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt /
Rām, Ki, 45, 5.2 na ca niṣkramate vālī tadā saṃvatsare gate //
Rām, Ki, 45, 13.1 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ /
Rām, Ki, 45, 13.2 diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ /
Rām, Ki, 46, 1.2 vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā //
Rām, Ki, 46, 6.1 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ /
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 1.1 saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ /
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 49, 16.2 anyonyaṃ sampariṣvajya jagmur yojanam antaram //
Rām, Ki, 51, 13.2 gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ //
Rām, Ki, 52, 4.1 tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ /
Rām, Ki, 52, 13.1 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ /
Rām, Ki, 52, 22.2 na kṣamiṣyati naḥ sarvān aparādhakṛto gatān //
Rām, Ki, 53, 19.1 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam /
Rām, Ki, 53, 21.2 tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām //
Rām, Ki, 54, 11.2 anujānīta māṃ sarve gṛhān gacchantu vānarāḥ //
Rām, Ki, 54, 12.1 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm /
Rām, Ki, 55, 10.1 tathā sarvāṇi bhūtāni tiryagyonigatāny api /
Rām, Ki, 55, 12.2 muktaś ca sugrīvabhayād gataś ca paramāṃ gatim //
Rām, Ki, 55, 13.2 haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ //
Rām, Ki, 56, 3.2 kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ //
Rām, Ki, 56, 11.2 saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām //
Rām, Ki, 56, 19.2 gatānām api sarveṣāṃ tatra no nāsti jīvitam //
Rām, Ki, 57, 5.1 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam /
Rām, Ki, 57, 12.1 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ /
Rām, Ki, 57, 26.1 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha /
Rām, Ki, 57, 26.2 śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam //
Rām, Ki, 57, 26.2 śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam //
Rām, Ki, 57, 31.2 abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha //
Rām, Ki, 57, 32.2 pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ //
Rām, Ki, 58, 10.2 gatasūryo 'hani prāpto mama putro hyanāmiṣaḥ //
Rām, Ki, 58, 15.2 striyam ādāya gacchan vai bhinnāñjanacayopamaḥ //
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Ki, 59, 9.2 vasato mama dharmajñāḥ svargate tu niśākare //
Rām, Ki, 61, 5.1 araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati /
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Ki, 62, 4.1 mahāprasthānam āsādya svargate tu niśākare /
Rām, Ki, 64, 3.2 gavākṣo yojanānyāha gamiṣyāmīti viṃśatim //
Rām, Ki, 64, 4.2 triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ //
Rām, Ki, 64, 5.2 catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ //
Rām, Ki, 64, 6.2 yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ //
Rām, Ki, 64, 8.2 gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham //
Rām, Ki, 64, 13.2 navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ //
Rām, Ki, 64, 19.1 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat /
Rām, Ki, 64, 21.2 yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum //
Rām, Ki, 64, 29.1 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ /
Rām, Ki, 64, 30.2 tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam //
Rām, Ki, 65, 15.2 manmathāviṣṭasarvāṅgo gatātmā tām aninditām //
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 65, 20.1 śatāni trīṇi gatvātha yojanānāṃ mahākape /
Rām, Ki, 65, 20.2 tejasā tasya nirdhūto na viṣādaṃ tato gataḥ //
Rām, Ki, 65, 29.1 vayam adya gataprāṇā bhavān asmāsu sāmpratam /
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Ki, 66, 24.2 ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ //
Rām, Ki, 66, 25.3 laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ //
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 1, 8.2 tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam //
Rām, Su, 1, 21.1 pānabhūmigataṃ hitvā haimam āsanabhājanam /
Rām, Su, 1, 36.2 gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām //
Rām, Su, 1, 36.2 gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām //
Rām, Su, 1, 37.2 anenaiva hi vegena gamiṣyāmi surālayam //
Rām, Su, 1, 42.2 udvahann ūruvegena jagāma vimale 'mbare //
Rām, Su, 1, 52.1 tasyāmbaragatau bāhū dadṛśāte prasāritau /
Rām, Su, 1, 60.2 kakṣāntaragato vāyur jīmūta iva garjati //
Rām, Su, 1, 64.1 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ /
Rām, Su, 1, 87.2 hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati //
Rām, Su, 1, 97.1 tam ākāśagataṃ vīram ākāśe samavasthitam /
Rām, Su, 1, 102.1 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām /
Rām, Su, 1, 108.2 te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ //
Rām, Su, 1, 109.2 bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā //
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 1, 120.2 pituḥ panthānam āsthāya jagāma vimale 'mbare //
Rām, Su, 1, 121.2 vāyusūnur nirālambe jagāma vimale 'mbare //
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Su, 1, 140.1 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt /
Rām, Su, 1, 153.2 gamiṣye yatra vaidehī satyaṃ cāstu vacastava //
Rām, Su, 1, 155.1 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham /
Rām, Su, 1, 157.2 jagāmākāśam āviśya vegena garuḍopamaḥ //
Rām, Su, 1, 181.2 jagāmākāśam āviśya pannagāśanavat kapiḥ //
Rām, Su, 2, 5.2 jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 2, 6.2 gaṇḍavanti ca madhyena jagāma nagavanti ca //
Rām, Su, 2, 44.1 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ /
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Su, 5, 19.2 tathā cendrajito veśma jagāma hariyūthapaḥ //
Rām, Su, 5, 20.1 jambumāleḥ sumāleśca jagāma hariyūthapaḥ /
Rām, Su, 7, 31.1 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam /
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 8, 35.1 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā /
Rām, Su, 8, 50.1 āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma /
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 9, 18.2 māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak //
Rām, Su, 9, 34.2 jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 10, 7.1 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ /
Rām, Su, 10, 7.2 gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ //
Rām, Su, 10, 9.2 gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ //
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 10, 17.2 rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ //
Rām, Su, 11, 13.2 rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā //
Rām, Su, 11, 20.2 gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati //
Rām, Su, 11, 23.1 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam /
Rām, Su, 11, 25.1 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam /
Rām, Su, 11, 25.1 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam /
Rām, Su, 11, 28.2 rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam //
Rām, Su, 11, 37.1 ghoram ārodanaṃ manye gate mayi bhaviṣyati /
Rām, Su, 11, 38.1 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ /
Rām, Su, 11, 56.2 namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ //
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 12, 12.1 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim /
Rām, Su, 13, 24.1 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā /
Rām, Su, 13, 37.2 saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām //
Rām, Su, 13, 52.2 jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum //
Rām, Su, 14, 6.2 jagāma manasā rāmaṃ vacanaṃ cedam abravīt //
Rām, Su, 18, 25.1 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ /
Rām, Su, 18, 27.2 hiraṇyakaśipuḥ kīrtim indrahastagatām iva //
Rām, Su, 19, 26.2 gocaraṃ gatayor bhrātror apanītā tvayādhama //
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 20, 15.2 uktavān asi yat pāpaṃ kva gatastasya mokṣyase //
Rām, Su, 21, 2.1 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate /
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 24, 49.2 prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam //
Rām, Su, 25, 1.2 kāścij jagmustad ākhyātuṃ rāvaṇasya tarasvinaḥ //
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Su, 26, 17.2 udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam //
Rām, Su, 28, 8.2 anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet //
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 28, 11.2 kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham //
Rām, Su, 28, 14.1 sītāsaṃdeśarahitaṃ mām itastvarayā gatam /
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Su, 28, 41.2 nainām udvejayiṣyāmi tadbandhugatamānasām //
Rām, Su, 29, 10.2 jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā //
Rām, Su, 30, 6.1 ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā /
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 31, 17.2 tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ //
Rām, Su, 33, 53.2 bhṛśaṃ śokaparītānām ahorātragaṇā gatāḥ //
Rām, Su, 33, 73.2 tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ //
Rām, Su, 33, 77.1 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī /
Rām, Su, 34, 40.2 rāghavo 'panayed gātrāt tvadgatenāntarātmanā //
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 45.1 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha /
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 48.1 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana /
Rām, Su, 35, 63.1 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt /
Rām, Su, 35, 64.2 mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet //
Rām, Su, 36, 27.2 anusṛṣṭastadā kālo jagāma vividhāṃ gatim /
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 52.1 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham /
Rām, Su, 36, 55.2 hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ //
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 39, 1.1 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitastayā /
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 40, 3.1 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 11.2 sthitāḥ kāścid gatāḥ kāścid rāvaṇāya niveditum //
Rām, Su, 41, 9.2 samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām //
Rām, Su, 43, 14.2 tat sainyam agamat sarvaṃ diśo daśa bhayārditam //
Rām, Su, 45, 24.2 avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ //
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Su, 46, 19.2 hanūmantam abhipretya jagāma raṇapaṇḍitaḥ //
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 47, 15.2 vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata //
Rām, Su, 51, 3.2 tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu //
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 15.1 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam /
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 56, 1.2 hanumatpramukhāḥ prītiṃ harayo jagmur uttamām //
Rām, Su, 56, 5.1 yaścārthastatra vaktavyo gatair asmābhir ātmavān /
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 24.2 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt //
Rām, Su, 56, 31.2 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham //
Rām, Su, 56, 38.1 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ /
Rām, Su, 56, 43.1 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha /
Rām, Su, 56, 44.2 gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam /
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Su, 56, 122.2 devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ //
Rām, Su, 58, 17.2 samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ //
Rām, Su, 60, 5.2 jagmur madhuvanaṃ yatra nadīvega iva drutam //
Rām, Su, 60, 13.2 te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ //
Rām, Su, 60, 14.2 abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ //
Rām, Su, 60, 17.1 etāgacchata gacchāmo vānarān atidarpitān /
Rām, Su, 60, 28.1 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ /
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Rām, Su, 60, 33.2 jagāma sahasotpatya vanapālaiḥ samanvitaḥ //
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 62, 20.1 sarve vayam api prāptāstatra gantuṃ kṛtakṣaṇāḥ /
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 62, 22.2 bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt //
Rām, Su, 63, 1.1 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam /
Rām, Su, 63, 8.2 agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā //
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Su, 66, 29.2 jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā //
Rām, Yu, 1, 14.2 harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ //
Rām, Yu, 3, 31.1 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm /
Rām, Yu, 4, 20.2 jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam //
Rām, Yu, 4, 23.3 kṣveḍanto ninadantaśca jagmur vai dakṣiṇāṃ diśam //
Rām, Yu, 4, 34.1 evaṃ te hariśārdūlā gacchanto baladarpitāḥ /
Rām, Yu, 4, 38.1 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā /
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 4, 51.1 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ /
Rām, Yu, 4, 66.1 avaruhya jagāmāśu velāvanam anuttamam /
Rām, Yu, 4, 72.3 gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ //
Rām, Yu, 5, 4.1 śokaśca kila kālena gacchatā hyapagacchati /
Rām, Yu, 5, 15.1 sā nūnam asitāpāṅgī rakṣomadhyagatā satī /
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 10, 13.2 antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 14.2 tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ //
Rām, Yu, 11, 17.2 caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ //
Rām, Yu, 12, 15.1 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 12, 17.2 ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ //
Rām, Yu, 12, 22.2 vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ //
Rām, Yu, 13, 4.2 bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Yu, 13, 5.2 bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca //
Rām, Yu, 13, 13.2 samudraṃ rāghavo rājā śaraṇaṃ gantum arhati //
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 15, 28.2 jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ //
Rām, Yu, 15, 29.1 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ /
Rām, Yu, 15, 29.3 kecid vaihāyasagatāḥ suparṇā iva pupluvuḥ //
Rām, Yu, 16, 24.1 ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ /
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 17, 20.1 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ /
Rām, Yu, 18, 18.1 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate /
Rām, Yu, 18, 18.2 ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam //
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Yu, 20, 12.1 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama /
Rām, Yu, 20, 17.1 ito gacchata rāmasya vyavasāyaṃ parīkṣatha /
Rām, Yu, 20, 20.2 kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 20, 21.2 pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau //
Rām, Yu, 21, 32.2 janasthānagatā yena tāvanto rākṣasā hatāḥ //
Rām, Yu, 22, 11.1 bhartāram eva dhyāyantīm aśokavanikāṃ gatām /
Rām, Yu, 23, 6.2 jagāma jagatīṃ bālā chinnā tu kadalī yathā //
Rām, Yu, 23, 8.2 imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā //
Rām, Yu, 23, 22.1 kasmānmām apahāya tvaṃ gato gatimatāṃ vara /
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 23, 38.2 jagāma rāvaṇasyaiva niryāṇasamanantaram //
Rām, Yu, 24, 30.1 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm /
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 25, 3.1 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe /
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Yu, 25, 10.2 tadbhayāccāham udvignā aśokavanikāṃ gatā //
Rām, Yu, 25, 13.1 eṣa te yadyabhiprāyastasmād gacchāmi jānaki /
Rām, Yu, 25, 14.1 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ /
Rām, Yu, 25, 15.2 punar evāgamat kṣipram aśokavanikāṃ tadā //
Rām, Yu, 25, 28.1 śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ /
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 27, 15.2 mālyavān abhyanujñāto jagāma svaṃ niveśanam //
Rām, Yu, 28, 7.2 gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ //
Rām, Yu, 29, 7.1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
Rām, Yu, 29, 17.1 tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ /
Rām, Yu, 30, 14.2 sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm //
Rām, Yu, 30, 16.2 rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam //
Rām, Yu, 30, 17.2 tena śabdena vitrastā jagmur bhītā diśo daśa //
Rām, Yu, 31, 44.1 rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ /
Rām, Yu, 31, 50.1 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape /
Rām, Yu, 31, 50.2 laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ //
Rām, Yu, 31, 51.1 bhraṣṭaśrīka gataiśvarya mumūrṣo naṣṭacetana /
Rām, Yu, 31, 53.1 nūnam adya gato darpaḥ svayambhūvaradānajaḥ /
Rām, Yu, 31, 54.2 rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ //
Rām, Yu, 31, 62.2 jagāmākāśam āviśya mūrtimān iva havyavāṭ //
Rām, Yu, 31, 84.1 rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare /
Rām, Yu, 31, 84.1 rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare /
Rām, Yu, 32, 1.1 tataste rākṣasāstatra gatvā rāvaṇamandiram /
Rām, Yu, 32, 19.1 suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ /
Rām, Yu, 32, 30.1 rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān /
Rām, Yu, 32, 31.1 vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ /
Rām, Yu, 34, 1.2 ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī //
Rām, Yu, 34, 29.1 so 'ntardhānagataḥ pāpo rāvaṇiḥ raṇakarkaśaḥ /
Rām, Yu, 35, 8.2 kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ //
Rām, Yu, 35, 10.2 rāvaṇir bhrātarau vākyam antardhānagato 'bravīt //
Rām, Yu, 35, 26.2 samāgatā vāyusutapramukhyā viṣādam ārtāḥ paramaṃ ca jagmuḥ //
Rām, Yu, 36, 34.2 na hyenaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām //
Rām, Yu, 37, 16.1 vimānenāpi sītā tu gatvā trijaṭayā saha /
Rām, Yu, 38, 32.1 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām /
Rām, Yu, 38, 32.1 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām /
Rām, Yu, 39, 18.2 imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ //
Rām, Yu, 39, 29.2 anujñātā mayā sarve yatheṣṭaṃ gantum arhatha //
Rām, Yu, 40, 24.2 gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau //
Rām, Yu, 40, 32.2 ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu //
Rām, Yu, 40, 35.2 śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam //
Rām, Yu, 40, 56.2 abhyanujñātum icchāmi gamiṣyāmi yathāgatam //
Rām, Yu, 40, 59.2 jagāmākāśam āviśya suparṇaḥ pavano yathā //
Rām, Yu, 41, 30.2 antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 44, 8.1 tānmṛtyuvaśam āpannān akampanavaśaṃ gatān /
Rām, Yu, 45, 29.1 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ /
Rām, Yu, 46, 46.1 sa gatāsur gataśrīko gatasattvo gatendriyaḥ /
Rām, Yu, 46, 46.1 sa gatāsur gataśrīko gatasattvo gatendriyaḥ /
Rām, Yu, 46, 46.1 sa gatāsur gataśrīko gatasattvo gatendriyaḥ /
Rām, Yu, 46, 50.2 rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ //
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 5.2 svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 33.1 visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam /
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 95.2 laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitān pṛṣatkān //
Rām, Yu, 47, 112.2 śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ //
Rām, Yu, 47, 121.2 kva nu rākṣasaśārdūla gato mokṣam avāpsyasi //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 48, 17.1 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam /
Rām, Yu, 48, 44.3 na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ //
Rām, Yu, 48, 73.2 rākṣasāstvaritā jagmur daśagrīvaniveśanam //
Rām, Yu, 48, 74.1 tato gatvā daśagrīvam āsīnaṃ paramāsane /
Rām, Yu, 48, 84.1 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ /
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 49, 33.1 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake /
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 52, 23.1 tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ /
Rām, Yu, 52, 30.1 tato 'smin bahulībhūte kaulīne sarvato gate /
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 53, 11.2 gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca //
Rām, Yu, 53, 15.1 gamiṣyāmyaham ekākī tiṣṭhatviha balaṃ mahat /
Rām, Yu, 53, 16.2 sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ //
Rām, Yu, 53, 43.1 niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ /
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Rām, Yu, 54, 23.1 na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati /
Rām, Yu, 54, 24.2 ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati //
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Yu, 55, 3.1 prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ /
Rām, Yu, 55, 34.2 rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ //
Rām, Yu, 55, 51.1 sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ /
Rām, Yu, 55, 52.1 tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ /
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 55, 74.3 te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim //
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 56, 6.2 śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi //
Rām, Yu, 56, 14.1 adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama /
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 59, 8.2 śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave //
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 59, 23.2 punarvasvantaragataṃ pūrṇabimbam ivaindavam //
Rām, Yu, 59, 50.2 gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi //
Rām, Yu, 59, 52.2 nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ //
Rām, Yu, 59, 53.2 tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam //
Rām, Yu, 59, 102.2 sa sāyakastasya suparṇavegas tadātivegena jagāma pārśvam //
Rām, Yu, 60, 5.2 gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram //
Rām, Yu, 60, 9.2 jagāma sahasā tatra yatra yuddham ariṃdamaḥ //
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 60, 18.2 rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām //
Rām, Yu, 61, 29.1 gatvā paramam adhvānam uparyupari sāgaram /
Rām, Yu, 61, 29.2 himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 61, 49.2 sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ //
Rām, Yu, 61, 50.1 ādityapatham āśritya jagāma sa gataśramaḥ /
Rām, Yu, 61, 50.1 ādityapatham āśritya jagāma sa gataśramaḥ /
Rām, Yu, 61, 58.2 vijñāyārthinam āyāntaṃ tato jagmur adarśanam //
Rām, Yu, 61, 62.2 saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ //
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 62, 4.2 laṅkām abhimukhāḥ solkā jagmuste plavagarṣabhāḥ //
Rām, Yu, 62, 10.2 trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ //
Rām, Yu, 62, 38.2 rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan //
Rām, Yu, 63, 4.2 jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ /
Rām, Yu, 64, 5.1 urogatena niṣkeṇa bhujasthair aṅgadair api /
Rām, Yu, 65, 3.1 gaccha putra mayājñapto balenābhisamanvitaḥ /
Rām, Yu, 65, 18.2 caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ //
Rām, Yu, 66, 14.1 adya madbāṇavegena pretarāḍviṣayaṃ gataḥ /
Rām, Yu, 66, 24.2 antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 67, 10.2 āruroha rathaśreṣṭham antardhānagataṃ śubham //
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 68, 8.1 hanūmān puratasteṣāṃ jagāma kapikuñjaraḥ /
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 70, 3.1 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ /
Rām, Yu, 70, 18.1 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi /
Rām, Yu, 71, 1.2 nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ //
Rām, Yu, 71, 15.3 sasainyāstatra gacchāmo yāvat tanna samāpyate //
Rām, Yu, 72, 31.1 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ /
Rām, Yu, 74, 1.2 dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ //
Rām, Yu, 74, 2.1 avidūraṃ tato gatvā praviśya ca mahad vanam /
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 10.2 kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān //
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 76, 17.1 naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara /
Rām, Yu, 78, 43.1 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ /
Rām, Yu, 78, 43.2 tathā tasminnipatite rākṣasāste gatā diśaḥ //
Rām, Yu, 78, 44.2 sa babhūva mahātejā vyapāstagatajīvitaḥ //
Rām, Yu, 78, 46.2 jagāma nihate tasmin rākṣase pāpakarmaṇi //
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 80, 6.2 jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ //
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Yu, 80, 29.1 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ /
Rām, Yu, 80, 37.1 teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām /
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 81, 18.2 dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā //
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Rām, Yu, 83, 18.1 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ /
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Rām, Yu, 87, 30.2 ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva //
Rām, Yu, 87, 46.2 vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ //
Rām, Yu, 87, 46.2 vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ //
Rām, Yu, 89, 5.2 sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā /
Rām, Yu, 89, 14.1 saumya śīghram ito gatvā śailam oṣadhiparvatam /
Rām, Yu, 89, 16.2 saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya /
Rām, Yu, 89, 17.1 ityevam ukto hanumān gatvā cauṣadhiparvatam /
Rām, Yu, 89, 18.2 idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ //
Rām, Yu, 89, 19.1 agṛhya yadi gacchāmi viśalyakaraṇīm aham /
Rām, Yu, 89, 20.1 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ /
Rām, Yu, 89, 33.1 na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ /
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 92, 26.1 śubhānyetāni cihnāni vijñāyātmagatāni saḥ /
Rām, Yu, 93, 13.2 kaścillaghur ivānāryo doṣato gantum arhasi //
Rām, Yu, 93, 23.2 tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā //
Rām, Yu, 94, 29.1 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ /
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Yu, 95, 12.1 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ /
Rām, Yu, 96, 3.1 maṇḍalāni ca vīthīśca gatapratyāgatāni ca /
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Yu, 99, 24.1 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ /
Rām, Yu, 100, 1.2 jagmustaistair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ //
Rām, Yu, 100, 3.2 kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam //
Rām, Yu, 100, 14.2 rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 101, 39.2 pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ //
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 102, 17.1 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan /
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Yu, 103, 3.1 gato 'smyantam amarṣasya dharṣaṇā saṃpramārjitā /
Rām, Yu, 103, 18.1 tad gaccha hyabhyanujñātā yatheṣṭaṃ janakātmaje /
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 104, 6.2 pratyayaṃ gaccha me svena cāritreṇaiva te śape //
Rām, Yu, 104, 8.1 yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho /
Rām, Yu, 104, 19.2 yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam //
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Yu, 107, 6.2 brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi //
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 12.1 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ /
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 108, 5.1 mama hetoḥ parākrāntā ye gatā yamasādanam /
Rām, Yu, 108, 15.1 gacchāyodhyām ito vīra visarjaya ca vānarān /
Rām, Yu, 108, 16.2 abhiṣecaya cātmānaṃ paurān gatvā praharṣaya //
Rām, Yu, 108, 17.2 vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam //
Rām, Yu, 109, 10.2 tena yāsyasi yānena tvam ayodhyāṃ gatajvaraḥ //
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 110, 16.3 ayodhyāṃ gantum icchāmaḥ sarvānnayatu no bhavān //
Rām, Yu, 110, 19.2 sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ //
Rām, Yu, 112, 15.2 arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Yu, 113, 3.1 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama /
Rām, Yu, 113, 25.1 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ /
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Rām, Yu, 114, 1.1 bahūni nāma varṣāṇi gatasya sumahad vanam /
Rām, Yu, 114, 7.1 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ /
Rām, Yu, 114, 11.1 teṣāṃ purastād balavān gacchatāṃ gahane vane /
Rām, Yu, 114, 22.2 pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ //
Rām, Yu, 114, 23.2 sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ /
Rām, Yu, 114, 28.2 ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ //
Rām, Yu, 114, 36.1 tatrāham ekām adrākṣam aśokavanikāṃ gatām /
Rām, Yu, 115, 27.1 rathakuñjaravājibhyaste 'vatīrya mahīṃ gatāḥ /
Rām, Yu, 115, 30.1 tato vimānāgragataṃ bharato bhrātaraṃ tadā /
Rām, Yu, 115, 32.1 taṃ samutthāpya kākutsthaścirasyākṣipathaṃ gatam /
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Rām, Yu, 115, 50.2 uttarāṃ diśam uddiśya jagāma dhanadālayam //
Rām, Yu, 116, 36.3 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ //
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 2, 6.2 tṛṇabindvāśramaṃ gatvā nyavasanmunipuṃgavaḥ //
Rām, Utt, 2, 7.2 gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ //
Rām, Utt, 2, 9.2 nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ //
Rām, Utt, 2, 12.2 gatvāśramapadaṃ tasya vicacāra sunirbhayā //
Rām, Utt, 2, 15.2 idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā //
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 3, 11.2 evaṃ varṣasahasrāṇi jagmustānyeva varṣavat //
Rām, Utt, 3, 12.2 gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt //
Rām, Utt, 3, 17.1 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi /
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 3, 20.1 gateṣu brahmapūrveṣu deveṣvatha nabhastalam /
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 4, 27.1 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ /
Rām, Utt, 5, 7.2 vivṛddhim agamaṃstatra vyādhayopekṣitā iva //
Rām, Utt, 5, 8.2 tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ //
Rām, Utt, 5, 25.2 sahasrānucarā gatvā laṅkāṃ tām avasan purīm //
Rām, Utt, 6, 1.2 bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram //
Rām, Utt, 6, 10.2 gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ //
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 8, 4.2 sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām //
Rām, Utt, 8, 7.2 so 'haṃ vo nihaniṣyāmi rasātalagatān api //
Rām, Utt, 8, 21.2 tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ //
Rām, Utt, 9, 2.3 athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram //
Rām, Utt, 9, 3.1 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam /
Rām, Utt, 9, 8.2 gaccha viśravasaṃ putri paulastyaṃ varaya svayam //
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 10, 9.1 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ /
Rām, Utt, 10, 42.2 śleṣmātakavanaṃ gatvā tatra te nyavasan sukham //
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 11, 19.2 vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ //
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 11, 26.1 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama /
Rām, Utt, 11, 28.1 evam uktvā dhanādhyakṣo jagāma pitur antikam /
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 11, 34.1 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam /
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 11, 38.1 prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat /
Rām, Utt, 12, 7.2 sā ca daivatakāryeṇa gatā varṣaṃ caturdaśam //
Rām, Utt, 12, 20.2 gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat //
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Rām, Utt, 13, 13.1 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam /
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 13, 25.1 tato 'ham anyad vistīrṇaṃ gatvā tasya girestaṭam /
Rām, Utt, 14, 4.2 rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ //
Rām, Utt, 14, 5.1 gatvā tu sarvam ācakhyur bhrātustasya viniścayam /
Rām, Utt, 14, 18.2 agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ //
Rām, Utt, 15, 14.2 paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ //
Rām, Utt, 15, 17.2 sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ //
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 18.1 puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ /
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 16, 29.2 mayā tvam abhyanujñāto rākṣasādhipa gamyatām //
Rām, Utt, 17, 9.2 te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me //
Rām, Utt, 17, 15.1 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 18, 22.2 surādhipād varaṃ prāpya gatāḥ sarve vicitratām //
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 12.2 ahaṃ khalūdyato gantuṃ vijayārthī rasātalam //
Rām, Utt, 20, 14.2 kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate //
Rām, Utt, 20, 15.2 mārgo gacchati durdharṣo yamasyāmitrakarśana //
Rām, Utt, 20, 17.2 gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ //
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Rām, Utt, 22, 40.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi /
Rām, Utt, 22, 43.2 jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ //
Rām, Utt, 23, 4.1 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām /
Rām, Utt, 23, 7.1 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 28.1 mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake /
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 23, 46.2 laṅkām abhimukho rakṣo nabhastalagato yayau //
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 25, 15.2 āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati //
Rām, Utt, 25, 16.1 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ /
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 37.2 rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ //
Rām, Utt, 25, 38.1 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ /
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 25, 44.1 saha tena gamiṣyāmi suralokaṃ jayāya vai /
Rām, Utt, 25, 47.1 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa /
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 26, 11.3 sainyamadhyena gacchantī rāvaṇenopalakṣitā //
Rām, Utt, 26, 12.2 kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata //
Rām, Utt, 26, 13.1 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam /
Rām, Utt, 26, 14.2 sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati //
Rām, Utt, 26, 29.1 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava /
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Rām, Utt, 26, 35.1 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam /
Rām, Utt, 28, 6.1 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati /
Rām, Utt, 28, 6.2 eṣa gacchati me putro yuddhārtham aparājitaḥ //
Rām, Utt, 28, 23.2 agrato vāyucapalā gacchanto vyanadaṃstadā //
Rām, Utt, 29, 14.2 gamiṣyati pravṛddhormiḥ samudra iva parvaṇi //
Rām, Utt, 29, 33.1 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat /
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 29, 37.2 bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt //
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 30, 1.2 prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā //
Rām, Utt, 30, 14.2 muktaścendrajitā śakro gatāśca tridivaṃ surāḥ //
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 30, 36.1 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham /
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 31, 8.2 arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ //
Rām, Utt, 31, 12.1 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam /
Rām, Utt, 32, 3.1 tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ /
Rām, Utt, 32, 13.1 ardhayojanamātraṃ tu gatvā tau tu niśācarau /
Rām, Utt, 33, 20.2 mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ //
Rām, Utt, 34, 3.2 gatvāhvayati yuddhāya vālinaṃ hemamālinam //
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 9.1 athavā tvarase martuṃ gaccha dakṣiṇasāgaram /
Rām, Utt, 34, 15.2 kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān //
Rām, Utt, 34, 25.1 vālimārgād apākrāman parvatendrā hi gacchataḥ //
Rām, Utt, 34, 29.2 vahamāno 'gamad vālī pūrvam ambumahānidhim //
Rām, Utt, 34, 33.1 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ /
Rām, Utt, 35, 33.1 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ /
Rām, Utt, 35, 63.2 mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Rām, Utt, 36, 34.2 eṣośramāṇi nātyeti mṛdubhāvagataścaran //
Rām, Utt, 36, 42.2 udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ //
Rām, Utt, 36, 46.1 dṛṣṭaḥ saṃbhāṣitaścāsi rāma gacchāmahe vayam /
Rām, Utt, 36, 46.2 evam uktvā gatāḥ sarve ṛṣayaste yathāgatam //
Rām, Utt, 37, 4.2 paryaṣvajata dharmātmā nirantaram urogatam //
Rām, Utt, 37, 14.2 āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān /
Rām, Utt, 38, 7.1 yathāpurāṇi te gatvā ratnāni vividhāni ca /
Rām, Utt, 38, 9.2 ādāya tāni ratnāni ayodhyām agaman punaḥ //
Rām, Utt, 38, 15.1 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā /
Rām, Utt, 39, 2.1 gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ /
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 39, 15.2 bhaktiśca niyatā vīra bhāvo nānyatra gacchati //
Rām, Utt, 39, 23.2 vibhīṣaṇaśca dharmātmā nirantaram urogataḥ //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 40, 8.2 vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ //
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 40, 14.1 anāmayācca martyānāṃ sāgro māso gato hyayam /
Rām, Utt, 41, 15.2 bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ //
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 42, 18.1 laṅkām api punar nītām aśokavanikāṃ gatām /
Rām, Utt, 43, 3.2 lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Rām, Utt, 43, 8.2 śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Rām, Utt, 45, 7.2 śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ //
Rām, Utt, 45, 21.1 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam /
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 47, 15.1 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ /
Rām, Utt, 50, 3.2 purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam //
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 50, 13.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Utt, 50, 18.1 evaṃgate na saṃtāpaṃ gantum arhasi rāghava /
Rām, Utt, 50, 18.1 evaṃgate na saṃtāpaṃ gantum arhasi rāghava /
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 53, 13.2 bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati //
Rām, Utt, 56, 4.2 gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ //
Rām, Utt, 56, 7.2 eka eva dhanuṣpāṇistad gaccha tvaṃ madhor vanam //
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 56, 8.2 lavaṇastu madhoḥ putrastathā gaccher aśaṅkitaḥ //
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 57, 1.2 eka evāśu śatrughno jagāma tvaritastadā //
Rām, Utt, 57, 2.2 vālmīker āśramaṃ puṇyam agacchad vāsam uttamam //
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Rām, Utt, 57, 7.2 bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ //
Rām, Utt, 57, 12.2 bhakṣayāṇāvasaṃtuṣṭau paryāptiṃ ca na jagmatuḥ //
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 59, 18.1 sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam /
Rām, Utt, 59, 21.2 bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam //
Rām, Utt, 60, 12.2 śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi //
Rām, Utt, 60, 18.1 tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi /
Rām, Utt, 61, 29.1 ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 61, 35.1 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ /
Rām, Utt, 63, 1.2 ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ //
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Rām, Utt, 63, 3.1 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ /
Rām, Utt, 63, 3.2 ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ //
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 63, 13.2 ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ //
Rām, Utt, 63, 17.2 bharatena ca śatrughno jagāmāśu purīṃ tadā //
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 64, 6.1 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ /
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 66, 2.1 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa /
Rām, Utt, 66, 10.2 uttarām agamacchrīmān diśaṃ himavadāvṛtām //
Rām, Utt, 67, 6.2 sa gatvā vinayenaiva taṃ natvā mumude sukhī //
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 67, 18.2 śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate //
Rām, Utt, 69, 12.1 gatvā tribhuvanaśreṣṭhaṃ pitāmaham uvāca ha /
Rām, Utt, 69, 16.2 tena svargagato vatsa bādhyase kṣutpipāsayā //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 72, 21.2 ravir astaṃ gato rāma gacchodakam upaspṛśa //
Rām, Utt, 72, 21.2 ravir astaṃ gato rāma gacchodakam upaspṛśa //
Rām, Utt, 73, 6.2 āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi //
Rām, Utt, 73, 12.1 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam /
Rām, Utt, 73, 19.1 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau /
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 76, 16.1 tam indraṃ brahmahatyāśu gacchantam anugacchati /
Rām, Utt, 76, 22.2 jagāma viṣṇur deveśaḥ stūyamānastriviṣṭapam //
Rām, Utt, 77, 7.2 taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ //
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 80, 8.2 gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ //
Rām, Utt, 80, 11.2 na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ //
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Rām, Utt, 81, 4.1 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān /
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Rām, Utt, 82, 12.1 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ /
Rām, Utt, 82, 13.2 deśāntaragatā ye ca sadārāśca maharṣayaḥ //
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 84, 3.1 sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau /
Rām, Utt, 85, 22.2 prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ //
Rām, Utt, 86, 3.1 madvaco brūta gacchadhvam iti bhagavato 'ntikam //
Rām, Utt, 87, 1.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ /
Rām, Utt, 88, 14.1 tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 88, 17.1 yajñavāṭagatāś cāpi munayaḥ sarva eva te /
Rām, Utt, 89, 1.3 śokena paramāyatto na śāntiṃ manasāgamat //
Rām, Utt, 92, 15.2 kālaṃ gatam api snehānna jajñāte 'tidhārmikau //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 95, 16.1 tasmin gate mahātejā rāghavaḥ prītamānasaḥ /
Rām, Utt, 96, 15.1 sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ /
Rām, Utt, 97, 3.2 adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim //
Rām, Utt, 97, 3.2 adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim //
Rām, Utt, 97, 4.2 mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan //
Rām, Utt, 97, 8.1 śatrughnasya tu gacchantu dūtāstvaritavikramāḥ /
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Rām, Utt, 97, 12.2 gacchantam anugacchāmo yato rāma gamiṣyasi //
Rām, Utt, 97, 12.2 gacchantam anugacchāmo yato rāma gamiṣyasi //
Rām, Utt, 97, 13.2 hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā //
Rām, Utt, 97, 14.2 saputradārāḥ kākutstha samaṃ gacchāma satpatham //
Rām, Utt, 98, 11.2 jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ //
Rām, Utt, 98, 20.1 yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha /
Rām, Utt, 99, 18.2 agacchan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ //
Rām, Utt, 100, 1.1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām /
Rām, Utt, 100, 11.1 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ /
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Rām, Utt, 100, 22.1 tiryagyonigatāś cāpi samprāptāḥ sarayūjalam /
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /
Rām, Utt, 100, 25.1 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam /
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //
Saundarānanda
SaundĀ, 1, 18.2 kecidikṣvākavo jagmū rājaputrā vivatsavaḥ //
SaundĀ, 1, 31.1 tataḥ sa tairanugataḥ syandanasthairnabhogataḥ /
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
SaundĀ, 2, 7.2 śiśyire vigatodvegāḥ pituraṅkagatā iva //
SaundĀ, 2, 43.2 vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ //
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 3, 8.2 harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe //
SaundĀ, 3, 19.1 pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat /
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
SaundĀ, 3, 32.2 naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata //
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 4, 42.1 taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa /
SaundĀ, 4, 44.2 jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ //
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 5, 2.1 kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ /
SaundĀ, 5, 3.2 jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ //
SaundĀ, 5, 6.2 gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ //
SaundĀ, 5, 13.1 parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 7, 2.2 yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma //
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 7, 24.1 bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ /
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
SaundĀ, 7, 40.1 nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale 'naṅgaparītacetāḥ /
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
SaundĀ, 7, 44.2 avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmathamutsasarja //
SaundĀ, 7, 45.2 jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum //
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 8, 14.2 śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam //
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
SaundĀ, 8, 41.2 anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā //
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 9, 27.2 niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste //
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
SaundĀ, 11, 6.1 svabhāvadarśanīyo 'pi vairūpyamagamat param /
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 11, 45.2 svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave //
SaundĀ, 11, 56.1 aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ /
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
SaundĀ, 11, 59.1 sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ /
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 12, 3.2 paripākagate hetau na sa tanmamṛṣe vacaḥ //
SaundĀ, 12, 33.1 antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā /
SaundĀ, 13, 38.2 sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ //
SaundĀ, 14, 29.1 doṣavyālānatikramya vyālān gṛhagatāniva /
SaundĀ, 14, 35.1 athāsanagatasthānaprekṣitavyāhṛtādiṣu /
SaundĀ, 14, 37.1 na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ /
SaundĀ, 14, 42.2 hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ //
SaundĀ, 15, 28.1 himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham /
SaundĀ, 15, 47.1 yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati /
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 15, 52.2 yatnena sa vihantavyo vyādhirātmagato yathā //
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 56.1 pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 57.1 aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā /
SaundĀ, 16, 58.1 yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
SaundĀ, 16, 85.2 yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan //
SaundĀ, 17, 1.2 sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma //
SaundĀ, 17, 20.1 yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā /
SaundĀ, 17, 35.1 sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya /
SaundĀ, 17, 44.1 tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān /
SaundĀ, 17, 62.2 praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda //
SaundĀ, 18, 8.1 kathaṃkathābhāvagato 'smi yena chinnaḥ sa niḥsaṃśaya saṃśayo me /
SaundĀ, 18, 10.1 kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito 'smi samyak /
SaundĀ, 18, 19.2 yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ //
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
SaundĀ, 18, 60.1 tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Saṅghabhedavastu
SBhedaV, 1, 28.1 na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva iti saṃkhyā gacchati //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vaiśeṣikasūtra
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Śvetāśvataropaniṣad
ŚvetU, 1, 13.1 vahner yathā yonigatasya mūrtir na dṛśyate naiva ca liṅganāśaḥ /
ŚvetU, 3, 11.2 sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ //
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
Agnipurāṇa
AgniPur, 1, 6.1 ahaṃ śukaś ca pailādyā gatvā badarikāśramam /
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 3, 12.2 gṛhītvā jagmurjanmādyā viṣṇuḥ strīrūpadhṛk tataḥ //
AgniPur, 3, 18.2 māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //
AgniPur, 3, 19.2 agādvimucya keśān strī anvadhāvacca tāṃ gatām //
AgniPur, 4, 2.1 devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ /
AgniPur, 4, 6.1 jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ /
AgniPur, 4, 14.2 sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ //
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 5, 7.2 rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt //
AgniPur, 5, 9.2 gataḥ kratuṃ maithilasya draṣṭuṃ cāpaṃ sahānujaḥ //
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 6.2 sambhārān saṃbhavantu sma ity uktvā kaikeyīṃ gataḥ //
AgniPur, 6, 14.1 rātrau bhartā gatastatra rakṣito vidyayā tvayā /
AgniPur, 6, 25.2 praśādhi vidhavā rājyaṃ mṛte mayi gate sute //
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 7, 18.2 gato laṅkāmaśokākhye dhārayāmāsa cābravīt //
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
AgniPur, 8, 1.2 rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ /
AgniPur, 8, 6.2 na sa saṃkucitaḥ panthā yena vālī hato gataḥ //
AgniPur, 8, 7.2 sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān //
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 8, 10.2 jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //
AgniPur, 8, 15.2 paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila //
AgniPur, 8, 15.2 paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila //
AgniPur, 9, 5.2 aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale //
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 9, 8.1 rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau /
AgniPur, 9, 27.2 samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ //
AgniPur, 9, 28.1 gatastiraskṛto bhrātrā rāvaṇena durātmanā /
AgniPur, 9, 31.2 kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ //
AgniPur, 10, 1.2 rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 10, 29.1 rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divaṃ ca te /
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
AgniPur, 11, 1.2 rājyasthaṃ rāghavaṃ jagmur agastyādyāḥ supūjitāḥ /
AgniPur, 11, 6.1 ityuktvā te gatā viprā agastyādyā namaskṛtāḥ /
AgniPur, 12, 18.2 vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt //
AgniPur, 12, 52.1 dvārakāṃ tu gato reme ugrasenādiyādavaiḥ /
AgniPur, 13, 5.1 svargaṃ gate śāntanau ca bhīṣmo bhāryāvivarjitaḥ /
AgniPur, 13, 7.1 bhārye vicitravīryasya yakṣmaṇā sa divaṃ gataḥ /
AgniPur, 13, 26.2 kṛṣṇo dūto 'bravīd gatvā duryodhanamamarṣaṇam //
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
AgniPur, 16, 2.1 rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram /
AgniPur, 16, 10.1 kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati /
AgniPur, 16, 13.3 avatīrṇaṃ ca sa gataḥ sargādeḥ kāraṇaṃ hariḥ //
AgniPur, 249, 7.1 mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /
AgniPur, 249, 10.2 caturasragataṃ vedhyamabhyaseccāditaḥ sthitaḥ //
AgniPur, 249, 11.1 tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gataṃ ca yat /
AgniPur, 249, 13.1 tasmin vedhyagate vipra dve vedhye dṛḍhasaṃjñake /
AgniPur, 249, 14.2 nimnaṃ duṣkaramuddiṣṭaṃ vedhyam ūrdhvagataṃ ca yat //
AgniPur, 249, 17.2 lakṣyaṃ sa yojayettatra patripatragataṃ dṛḍham //
AgniPur, 250, 9.2 ardhahaste same caiva tiryagūrdhvagataṃ tathā //
Amarakośa
AKośa, 2, 60.2 śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā //
AKośa, 2, 310.2 kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ //
AKośa, 2, 513.2 triṣvāśvīnaṃ yadaśvena dinenaikena gamyate //
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
Amaruśataka
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 38.1 gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
AmaruŚ, 1, 38.1 gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 34.2 hīnopakaraṇaṃ vyagram avidheyaṃ gatāyuṣam //
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 7, 22.2 āmāśayagate svedamūrchādhmānamadabhramāḥ //
AHS, Sū., 7, 23.2 bindubhiś cācayo 'ṅgānāṃ pakvāśayagate punaḥ //
AHS, Sū., 7, 76.2 aparvamaraṇaṃ ca syād anyathā gacchataḥ striyam //
AHS, Sū., 12, 14.1 sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam /
AHS, Sū., 12, 59.2 gacchaty ubhayajanmā tu doṣakarmakṣayāt kṣayam //
AHS, Sū., 13, 21.2 prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram //
AHS, Sū., 13, 25.2 duṣṭam āmāśayagataṃ rasam āmaṃ pracakṣate //
AHS, Sū., 17, 13.2 āmāśayagate vāyau kaphe pakvāśayāśrite //
AHS, Sū., 18, 33.2 śleṣmakāle gate jñātvā koṣṭhaṃ samyag virecayet //
AHS, Sū., 21, 10.2 prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate //
AHS, Sū., 23, 7.1 gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam /
AHS, Sū., 25, 11.2 srotogatānāṃ śalyānām āmayānāṃ ca darśane //
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Sū., 28, 4.2 peśyantaragate māṃsaprāptavacchvayathuṃ vinā //
AHS, Sū., 28, 9.2 vidyān marmagataṃ śalyaṃ marmaviddhopalakṣaṇaiḥ //
AHS, Sū., 28, 13.1 māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam /
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Sū., 28, 34.2 pakvāśayagataṃ śalyaṃ virekeṇa vinirharet //
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Sū., 28, 42.1 kīṭe srotogate karṇaṃ pūrayellavaṇāmbunā /
AHS, Sū., 29, 20.1 yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca /
AHS, Sū., 30, 26.2 karma kṛtvā gatarujaḥ svayam evopaśāmyati //
AHS, Śār., 1, 3.2 nendhanaṃ dṛśyate gacchat sattvo garbhāśayaṃ tathā //
AHS, Śār., 1, 101.1 gatasūtābhidhānā syāt punarārtavadarśanāt //
AHS, Śār., 3, 14.2 ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ //
AHS, Śār., 4, 28.1 kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ /
AHS, Śār., 5, 69.2 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ //
AHS, Śār., 5, 105.2 nābhigudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan //
AHS, Śār., 5, 121.2 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam //
AHS, Nidānasthāna, 2, 73.2 asthimajjobhayagate caturthakaviparyayaḥ //
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 4, 23.2 pariṇāmonmukhe vṛddhiṃ pariṇāme ca gacchati //
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 6, 7.2 maraṇād api pāpātmā gataḥ pāpatarāṃ daśām //
AHS, Nidānasthāna, 11, 26.2 mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ //
AHS, Nidānasthāna, 11, 32.2 gulmo 'ṣṭadhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ //
AHS, Nidānasthāna, 13, 29.2 sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ //
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā //
AHS, Nidānasthāna, 14, 32.2 yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam //
AHS, Nidānasthāna, 15, 11.1 māṃsamedogato granthīṃs todāḍhyān karkaśāñchramam /
AHS, Nidānasthāna, 15, 14.2 vātapūrṇadṛtisparśaṃ śophaṃ saṃdhigato 'nilaḥ //
AHS, Nidānasthāna, 15, 28.2 gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu ca //
AHS, Cikitsitasthāna, 1, 35.1 madyodbhave madyanitye pittasthānagate kaphe /
AHS, Cikitsitasthāna, 1, 98.2 āmāśayagate doṣe balinaḥ pālayan balam //
AHS, Cikitsitasthāna, 1, 116.2 doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate //
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 2, 5.2 ūrdhvabhāgaṃ virekeṇa vamanena tvadhogatam //
AHS, Cikitsitasthāna, 2, 8.1 ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 56.1 syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate /
AHS, Cikitsitasthāna, 6, 58.2 prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ //
AHS, Cikitsitasthāna, 7, 5.1 madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ /
AHS, Cikitsitasthāna, 7, 75.2 āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet //
AHS, Cikitsitasthāna, 7, 82.2 sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 11, 49.1 mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā /
AHS, Cikitsitasthāna, 14, 4.2 pakvāśayagate vastirubhayaṃ jaṭharāśraye //
AHS, Cikitsitasthāna, 14, 119.2 gataprasavakālāyai nāryai gulme 'srasaṃbhave //
AHS, Cikitsitasthāna, 18, 4.1 yojyaṃ koṣṭhagate doṣe viśeṣeṇa viśodhanam /
AHS, Cikitsitasthāna, 18, 18.2 kaphasthānagate sāme pittasthānagate 'thavā //
AHS, Cikitsitasthāna, 18, 18.2 kaphasthānagate sāme pittasthānagate 'thavā //
AHS, Cikitsitasthāna, 20, 15.1 śvitraṃ jayeccikkaṇatāṃ gatena tena pralimpan bahuśaḥ praghṛṣṭaṃ /
AHS, Cikitsitasthāna, 20, 28.2 śirogateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat //
AHS, Cikitsitasthāna, 21, 14.1 āmāśayagate vāyau vamitapratibhojite /
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 19.2 bāhyābhyantarataḥ snehairasthimajjagataṃ jayet //
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
AHS, Cikitsitasthāna, 21, 62.2 tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate //
AHS, Kalpasiddhisthāna, 1, 4.2 niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape //
AHS, Kalpasiddhisthāna, 1, 12.1 pitte kaphasthānagate jīmūtādijalena tat /
AHS, Kalpasiddhisthāna, 3, 17.1 kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham /
AHS, Kalpasiddhisthāna, 3, 18.2 na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak //
AHS, Kalpasiddhisthāna, 3, 36.2 pibejjīvābhisaṃdhānaṃ jīvaṃ taddhyāśu gacchati //
AHS, Kalpasiddhisthāna, 5, 25.1 bahuśaścātivegena mohaṃ gacchati so 'sakṛt /
AHS, Kalpasiddhisthāna, 5, 54.2 sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ //
AHS, Utt., 7, 2.1 unmādavat prakupitaiścittadehagatair malaiḥ /
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
AHS, Utt., 12, 7.2 tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ //
AHS, Utt., 12, 18.2 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 19, 2.2 kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ //
AHS, Utt., 22, 82.2 kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ //
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 23, 3.1 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ /
AHS, Utt., 23, 20.1 sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ /
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 26, 5.2 prahārapīḍanotpeṣāt sahāsthnā pṛthutāṃ gatam //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
AHS, Utt., 27, 12.1 āñched atikṣiptam adhogataṃ copari vartayet /
AHS, Utt., 27, 32.2 pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati //
AHS, Utt., 28, 3.2 vastimūtrāśayābhyāsagatatvāt syandanātmakaḥ //
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 28, 31.1 pārśvaṃ gatena śastreṇa chedo gotīrthako mataḥ /
AHS, Utt., 33, 4.2 doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān //
AHS, Utt., 33, 17.2 nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati //
AHS, Utt., 35, 14.1 pakvāśayagate todahidhmākāsāntrakūjanam /
AHS, Utt., 35, 41.1 vivarṇabhāvaṃ bhajate viṣādaṃ cāśu gacchati /
AHS, Utt., 35, 44.1 śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām /
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 35, 70.3 suduḥsādhyam asādhyaṃ vā vātāśayagataṃ viṣam //
AHS, Utt., 36, 38.1 rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet /
AHS, Utt., 38, 3.2 yad aṅgam aṅgaistatrāsre dūṣite pāṇḍutāṃ gate //
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 120.2 śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi //
AHS, Utt., 40, 25.2 yaḥ khādet sasitān gacchet sa strīśatam apūrvavat //
AHS, Utt., 40, 34.2 piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam //
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
AHS, Utt., 40, 72.2 śāstrād eva gataṃ siddhiṃ jvare laṅghanabṛṃhaṇam //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 2, 24.2 sarvatrādhvagatānbuddhānsahadharmagaṇottamān //
BoCA, 2, 26.1 buddhaṃ gacchāmi śaraṇaṃ yāvad ābodhimaṇḍataḥ /
BoCA, 2, 26.2 dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā //
BoCA, 2, 35.2 sarvamutsṛjya gantavyamiti na jñātamīdṛśam //
BoCA, 2, 36.2 svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate //
BoCA, 2, 38.1 ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ /
BoCA, 2, 41.1 iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā /
BoCA, 2, 56.1 ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
BoCA, 3, 10.1 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham /
BoCA, 4, 12.1 nādya cetkriyate yatnastalenāsmi talaṃ gataḥ //
BoCA, 4, 13.1 aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ /
BoCA, 4, 13.2 naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ //
BoCA, 5, 3.2 bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam //
BoCA, 5, 29.2 gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām //
BoCA, 5, 35.2 nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā //
BoCA, 5, 44.2 asamprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati //
BoCA, 5, 85.1 vinipātagatānāthavratasthān saṃvibhajya ca /
BoCA, 6, 70.1 dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
BoCA, 6, 112.2 etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ //
BoCA, 7, 30.1 evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ /
BoCA, 7, 38.2 duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām //
BoCA, 7, 42.1 manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati /
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
BoCA, 8, 20.2 saha lābhayaśobhiste na jñātāḥ kva gatā iti //
BoCA, 8, 30.1 kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha /
BoCA, 8, 32.2 pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
BoCA, 8, 43.2 prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim //
BoCA, 8, 155.1 aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatas tava /
BoCA, 9, 115.2 jñeyāj jñānena jātena tatsattā kiṃ na gamyate //
BoCA, 9, 116.1 aṅkurādanyato jñānādbījamastīti gamyate /
BoCA, 9, 116.2 jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate //
BoCA, 9, 143.1 anyato nāpi cāyātaṃ na tiṣṭhati na gacchati /
BoCA, 9, 147.2 tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ //
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
BoCA, 10, 23.2 yena kāryeṇa gacchanti tadupāyena sidhyatu //
BoCA, 10, 25.2 aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 28.2 gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ //
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 1, 64.1 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ /
BKŚS, 2, 33.1 evam āsevamānasya sārtavaṃ viṣayān gatāḥ /
BKŚS, 2, 64.2 pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham //
BKŚS, 2, 81.1 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam /
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 6.1 tatra saṃkṣiptam āsevya majjanādi rahogataḥ /
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 32.2 gatvā pakkaṇamadhyasthaṃ dadarśotpalahastakam //
BKŚS, 3, 43.2 sa prāsādagato 'paśyat pakṣaṇaṃ nirjanaṃgamam //
BKŚS, 3, 56.1 kiṃtv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ /
BKŚS, 3, 60.1 sa kadācid ito dṛṣṭvā gatam utpalahastakam /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 3, 79.1 sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu /
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 3, 81.1 atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat /
BKŚS, 3, 87.1 so 'haṃ himavato gacchan nabhasā malayācalam /
BKŚS, 4, 7.1 śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ /
BKŚS, 4, 21.1 kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau /
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 4, 45.2 samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ //
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 4, 49.1 gataś ca dṛṣṭavāṃs tatra tatra tatra niveśitāḥ /
BKŚS, 4, 54.1 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ /
BKŚS, 4, 62.1 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham /
BKŚS, 4, 86.1 tasya tasyām aputrasya kāle mahati gacchati /
BKŚS, 4, 95.2 ulke piśācike gaccha śīghraṃ mama gṛhād iti //
BKŚS, 4, 97.1 araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā /
BKŚS, 4, 103.1 māsamātre gate 'paśyat svapnānte madhusūdanam /
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 5, 39.2 krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati //
BKŚS, 5, 54.2 bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ //
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
BKŚS, 5, 96.2 agamad gaganaṃ vegāc chatānīkasya paśyataḥ //
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 5, 125.1 mayā tadanurodhena gacchāmīti pratiśrute /
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 139.1 idānīm api taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā /
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 5, 142.2 gate bahutithe kāle vīṇāpāṇir upāgataḥ //
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 173.2 pravartitā nṛpatinā prasiddhim agamad bhuvi //
BKŚS, 5, 201.2 skandhāvāreṇa sārdhaṃ sa surāṣṭraviṣayaṃ gataḥ //
BKŚS, 5, 206.1 mayena ca pratijñāto gatvā pukvasako gṛhān /
BKŚS, 5, 224.1 iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi /
BKŚS, 5, 227.1 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ /
BKŚS, 5, 231.1 avaśyaṃ ca mayā tatra gantavyam anujīvinā /
BKŚS, 5, 234.2 dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ //
BKŚS, 5, 245.2 sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ //
BKŚS, 5, 266.1 āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati /
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 282.2 nodyānam api gacchāmi kuto 'nālambanāṃ divam //
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 5, 304.2 kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ //
BKŚS, 5, 324.1 prākārasya tataḥ khaṇḍam apanīya jagāma sā /
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 6, 21.2 tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ //
BKŚS, 6, 26.2 āsthānasthamahīpālasamīpam agamat tataḥ //
BKŚS, 7, 24.2 yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham //
BKŚS, 7, 36.2 unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ //
BKŚS, 7, 37.2 gatvā tapantakas tasya vikārān prekṣatām iti //
BKŚS, 7, 38.1 tatas tapantako gatvā punar āgatya coktavān /
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 7, 50.2 balād ākṛṣya gatavān svayam ucchiṣṭamodakān //
BKŚS, 7, 52.2 labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ //
BKŚS, 7, 53.1 evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ /
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 2.2 kuṭumbiparivāro 'pi yatrāgacchad amaṇḍanaḥ //
BKŚS, 8, 3.1 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 8, 12.2 rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe //
BKŚS, 9, 19.2 tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi //
BKŚS, 9, 32.1 sahāsmābhis tam uddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ /
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 93.1 atha vāyupatho nāma rājā tena sahāgamam /
BKŚS, 10, 1.2 aśitvodāram āhāraṃ yātrāyai gantum ārabhe //
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 10, 30.2 abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 10, 54.1 tena vegavatā gacchann apaśyaṃ gajam agrataḥ /
BKŚS, 10, 160.2 gatvāryaduhitur mūlam āseve padmadevikām //
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 171.1 tadāveditamārgeṇa gatvā pramadakānanam /
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 198.1 tayoktam ananujñātaiḥ putri gantuṃ na labhyate /
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 10, 243.1 svayam eva tato gatvā devī vijñāpitā mayā /
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 11, 61.1 mayā kaliṅgasenāyai tayā gatvā rumaṇvate /
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
BKŚS, 11, 79.1 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam /
BKŚS, 11, 80.1 mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati /
BKŚS, 11, 81.1 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ /
BKŚS, 11, 81.2 tenaiva sahitā yūyaṃ gantāraḥ śanakair iti //
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 12, 9.1 akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca /
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 12, 56.2 amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 14, 30.2 āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat //
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 38.2 gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm //
BKŚS, 14, 39.2 sapakṣā rājahaṃsīva gatā prati himācalam //
BKŚS, 14, 40.1 vegavatyapi sāsthānaṃ gatvā bhrātaram abravīt /
BKŚS, 14, 42.1 sā gatvā manyubhāreṇa sphurantīva tvarāvatī /
BKŚS, 14, 48.2 anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā //
BKŚS, 14, 58.2 janarañjanamātraṃ hi gataṃ tad rājyanāṭakam //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 88.2 adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ //
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 15, 8.2 vandato muditā gatvā senābhartre nyavedayan //
BKŚS, 15, 26.1 tapantakena yā prāptā tatra gatvā viḍambanā /
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 73.1 śatruhaste gatasyāpi kṣatriyasya na śobhate /
BKŚS, 15, 110.1 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham /
BKŚS, 15, 137.1 gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan /
BKŚS, 15, 150.2 iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ //
BKŚS, 16, 6.2 jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam //
BKŚS, 16, 7.2 apaśyaṃ dhūsaracchāyān gacchan dinakarodaye //
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 16, 77.1 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate /
BKŚS, 16, 87.2 ṣaṣṭhe ṣaṣṭhe gate māse sā tad gāyati gītakam //
BKŚS, 17, 7.1 īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati /
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 17, 42.2 prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam //
BKŚS, 17, 45.2 tad gandharvasamasyāyai yuṣmābhir api gamyatām //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 47.1 mayoktaṃ gacchatu bhavān vāhanena yathāsukham /
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 109.2 saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat //
BKŚS, 17, 148.2 tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā //
BKŚS, 18, 2.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn /
BKŚS, 18, 17.1 bhavatāpi sadāreṇa tatra gatvā mayā saha /
BKŚS, 18, 29.1 athavā gacchatu bhavān yathāsukham ahaṃ punaḥ /
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 58.1 atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe /
BKŚS, 18, 77.2 gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām //
BKŚS, 18, 79.1 gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ /
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 100.1 mayā tūktam idānīṃ me bālakālaś calo gataḥ /
BKŚS, 18, 102.1 adhunā gaṅgadattāyā bālatā lolatāṃ gatā /
BKŚS, 18, 102.2 mārgam āsevatāṃ sāpi mātṛmātāmahīgatam //
BKŚS, 18, 107.2 doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham //
BKŚS, 18, 113.1 avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati /
BKŚS, 18, 119.1 tadīyāś ca madīyāś ca gataśokam avekṣya mām /
BKŚS, 18, 148.1 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt /
BKŚS, 18, 155.2 agacchat kuṭikām ekāṃ saṃkārasthagitājirām //
BKŚS, 18, 157.1 pṛṣṭhato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam /
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 184.2 agacchan kaṃcid adhvānam acetitapathaklamam //
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 204.2 na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ //
BKŚS, 18, 206.1 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām /
BKŚS, 18, 211.1 tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā /
BKŚS, 18, 212.2 vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ //
BKŚS, 18, 213.2 tat prayāgagatenāpi na pāpam apacīyate //
BKŚS, 18, 229.1 athavā gaccha mugdheti mām uktvā svayam eva saḥ /
BKŚS, 18, 245.1 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim /
BKŚS, 18, 245.2 adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam //
BKŚS, 18, 253.2 locanonmeṣamātrena yojanānāṃ śataṃ gatam //
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
BKŚS, 18, 326.1 gaccha sāgaradattasya tanayāṃ tac ca mauktikam /
BKŚS, 18, 337.1 tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ /
BKŚS, 18, 353.2 viśramya rajanīm atra prātar gantāsi tām iti //
BKŚS, 18, 360.2 guṇavān bhāgineyo 'sau gataḥ potena sāgaram //
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
BKŚS, 18, 367.2 sānudāsaḥ punaḥ potam āruhya gatavān iti //
BKŚS, 18, 429.1 tair gatvā saha potena kaṃcid adhvānam ambudheḥ /
BKŚS, 18, 437.2 kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat //
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 444.1 vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt /
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 501.1 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ /
BKŚS, 18, 508.1 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ /
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 18, 539.1 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ /
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
BKŚS, 18, 603.1 tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām /
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 18, 611.2 paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham //
BKŚS, 18, 623.2 hṛdayād vyāvṛtād yena kvāpi priyatamā gatā //
BKŚS, 18, 633.2 asrāvitā mamāgacchad ambātrāsākulekṣaṇā //
BKŚS, 18, 662.1 tayā ca svīkṛtasvasya gacchato mātulālayam /
BKŚS, 18, 668.2 yavanastham agacchāma mātāmahagṛhaṃ tataḥ //
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 19, 46.1 paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ /
BKŚS, 19, 51.2 gacchantam iva nirvyājam āgacchantaṃ samaikṣata //
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 19, 68.1 gaccha praveśayety uktvā dvārapālaṃ manoharaḥ /
BKŚS, 19, 86.1 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ /
BKŚS, 19, 87.2 alam ākulatāṃ gatvā sulabhā sukumārikā //
BKŚS, 19, 89.1 ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ /
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 19, 113.2 saṃkalpacakṣuṣā paśyann agacchat sukumārikām //
BKŚS, 19, 125.1 bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ /
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 128.1 sa tayā dhīrito gatvā potam udvignavāhakam /
BKŚS, 19, 131.1 mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ /
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 19, 135.2 gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat //
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 171.1 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau /
BKŚS, 19, 176.1 anena ca prapañcena yadā kālo bahurgataḥ /
BKŚS, 19, 182.1 gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran /
BKŚS, 19, 189.1 so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ /
BKŚS, 19, 191.2 sevācārāpadeśena gataiva sukumārikā //
BKŚS, 19, 194.1 tena tau bakulāśokāv avipannau gṛhān gatau /
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 20, 9.1 tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ /
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 41.1 apanītavitarkaś ca tair gataḥ stokam antaram /
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 70.2 kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam //
BKŚS, 20, 92.2 citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam //
BKŚS, 20, 97.2 yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā //
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 109.2 sā dineṣu gamiṣyatsu vijñātā bhavatā svayam //
BKŚS, 20, 133.1 gacchatāpi sthireṇeva tena mānasaraṃhasā /
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 20, 137.2 gacchāmi sma vimānāni paśyann āyānti yānti ca //
BKŚS, 20, 157.2 kimartham api cāhutā mātrājinavatī gatā //
BKŚS, 20, 160.1 kiraṇair indulekheva gataiva saha tair asau /
BKŚS, 20, 173.1 tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā /
BKŚS, 20, 179.2 vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ //
BKŚS, 20, 183.1 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā /
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
BKŚS, 20, 194.1 bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām /
BKŚS, 20, 202.2 utpatya nabhasā gacchann uccair āha sabhāsadaḥ //
BKŚS, 20, 229.2 anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ //
BKŚS, 20, 232.1 gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ /
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 236.1 gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam /
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
BKŚS, 20, 269.2 gacchan puruṣam adrākṣaṃ grāmād āyāntam antike //
BKŚS, 20, 274.1 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ /
BKŚS, 20, 275.2 bhrātarau sa ca me jyeṣṭho yātrāyām anyato gataḥ //
BKŚS, 20, 280.2 ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ //
BKŚS, 20, 297.1 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 313.2 sa mayā sahito gatvā devyau dūrād avandata //
BKŚS, 20, 321.2 sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe //
BKŚS, 20, 326.1 atha dūreṇa māṃ jitvā vegād vegavatī gatā /
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 20, 413.2 tantreṇa saha gacchantu campāṃ hariśikhādayaḥ //
BKŚS, 20, 438.1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
BKŚS, 21, 23.1 gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam /
BKŚS, 21, 25.1 gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 30.1 athāciragate tasmin parivrāḍbrahmacāriṇau /
BKŚS, 21, 73.1 yātāyāṃ tu triyāmāyāṃ tam āmantrayituṃ gatam /
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 74.2 taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ //
BKŚS, 21, 83.1 iti tasmin kṛtādeśe gate svavivadhaṃ prati /
BKŚS, 21, 103.1 tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam /
BKŚS, 21, 119.2 sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate //
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
BKŚS, 22, 3.1 sāgaraṃ tena yātena muktapotena gacchatā /
BKŚS, 22, 8.1 gatvā ca kāñcanadvīpam upāntānantakāñcanau /
BKŚS, 22, 13.2 mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām //
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 49.1 tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha /
BKŚS, 22, 61.2 kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ //
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
BKŚS, 22, 84.1 tasmād āśutaraṃ gatvā tyaktanidrāśanādikām /
BKŚS, 22, 115.2 āmāśayagataṃ śūlaṃ bādhate guru mām iti //
BKŚS, 22, 117.2 tasya jāgradvadhūkasya kathamapy agaman niśā //
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
BKŚS, 22, 212.1 evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham /
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 22, 223.1 tena vārāṇasīṃ gantum aham icchāmi saṃprati /
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
BKŚS, 22, 240.2 naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn //
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
BKŚS, 22, 245.1 aham apy adhunā gacchāmy avantinagarīṃ prati /
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 258.1 athāvantipurīṃ gatvā yajñaguptam uvāca sā /
BKŚS, 22, 262.1 evamādi tam uktvāsau gatvā siprāsarittaṭam /
BKŚS, 22, 267.2 tān atidrutayā gatyā jagāma ca jagāda ca //
BKŚS, 22, 274.2 āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ //
BKŚS, 22, 293.2 sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān //
BKŚS, 23, 1.1 ity ākhyāya kathitau ca mithaḥ pravrajitau gatau /
BKŚS, 23, 11.1 rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam /
BKŚS, 23, 12.2 tad gatvā smṛtavān asmi pretādhipadhanādhipau //
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 23, 91.2 snātau soṣṇīṣamūrdhānau mahānasam agacchatām //
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
BKŚS, 23, 117.2 gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 43.2 sarasvatīva vittāḍhyād īśvarād durgataṃ gatā //
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
BKŚS, 25, 15.1 śrūyatām ṛṣidattā me yatra netrapathaṃ gatā /
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 43.2 unmūlitadṛḍhastambhamandirāvasthāṃ gatam //
BKŚS, 25, 51.2 sakalaḥ śramaṇāsaṃghaḥ śiṣyatām agaman mama //
BKŚS, 25, 80.1 ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ /
BKŚS, 25, 99.2 prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam //
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
BKŚS, 26, 1.2 tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ //
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
BKŚS, 27, 9.2 bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti //
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
BKŚS, 27, 70.1 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ /
BKŚS, 27, 104.2 mārayiṣyāmi tad gaccha vaivasvatapurīm iti //
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
BKŚS, 28, 22.1 iti tasminn ahorātre gate kumudikādikāḥ /
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
BKŚS, 28, 40.1 tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ /
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
BKŚS, 28, 61.1 atha tasyā mayā gatvā samīpaṃ vandanā kṛtā /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 102.1 ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
BKŚS, 28, 105.2 bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām //
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 57.3 kumāramaparamudvahantī madduhitā kutra gatā na jāne /
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 72.2 kesariṇā kariṇaṃ nihatya kutracid agāmi /
DKCar, 1, 1, 77.5 madavalambībhūto bhūruho 'yamasmin deśe tīramagamat /
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 1, 2, 8.3 ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt /
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 5.2 paramāhlādavikasitānano 'bhihitānekāśīḥ kutracidagrajanmā jagāma /
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 3, 13.4 bhavānekākī kutra gataḥ iti /
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 4, 6.1 tadanu so 'haṃ tvarayā kiṃcid antaram agamam /
DKCar, 1, 4, 17.2 taccintayā dainyamagaccham iti //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 19.4 tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha /
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 22.2 nagaravyākulāṃ yakṣakathāṃ parīkṣamāṇo nāgarikajano 'pi kutūhalena dāruvarmaṇaḥ pratīhārabhūmimagamat //
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 12.1 tasminneva samaye ko'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat /
DKCar, 1, 5, 12.3 svecchayānena gamyatām iti //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 1, 5, 22.1 bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat /
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 2.1 kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
DKCar, 2, 2, 17.1 gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 57.1 kva gatastava mayyasādhāraṇo 'nurāgaḥ iti //
DKCar, 2, 2, 104.1 udatiṣṭhaṃśca tatragatānāṃ harṣagarbhāḥ praśaṃsālāpāḥ //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 157.1 svagṛhagatau ca snātau śayanam adhyaśiśriyāva //
DKCar, 2, 2, 176.1 madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 184.1 gaccha //
DKCar, 2, 2, 243.1 vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 1.1 eṣo 'smi paryaṭannekadā gato videheṣu //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 3, 80.1 madupabhuktamukte citrakūṭagarbhavedikāgate ratnatalpe tayā saha vyahārṣīt //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 18.0 yenāhaṃ muhūrtaṃ vihṛtya gacchāmi gantavyāṃ gatim iti //
DKCar, 2, 4, 18.0 yenāhaṃ muhūrtaṃ vihṛtya gacchāmi gantavyāṃ gatim iti //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti //
DKCar, 2, 4, 95.0 ahaṃ ca bāhyakakṣāgatastvayā praveśayiṣye //
DKCar, 2, 4, 97.0 sa tathā iti hṛṣṭatarastūrṇamagamat //
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
DKCar, 2, 4, 137.0 gatā ca sā bhūmisvargakalpamanalpakanyakājanaṃ kamapyuddeśam //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 154.0 atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat //
DKCar, 2, 4, 168.0 tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 26.1 gataṃ ca tadvarṣaṃ varṣasahasradīrgham //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 38.1 gantavyaṃ ca mayā //
DKCar, 2, 5, 54.1 ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 120.1 udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
DKCar, 2, 6, 233.1 tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 39.0 tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 82.0 gaccha gṛhān //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
DKCar, 2, 8, 36.0 tatraiva jarāṃ gacchati //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 146.0 gatvā cābhyarṇe narmadārodhasi nyaviśan //
DKCar, 2, 8, 158.0 uttaredyusteṣāṃ sāmantānāṃ vānavāsyasya ca anantavarmā nayadveṣādāmiṣatvam agamat //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 57.0 sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 62.0 sa kathayati tāta yadyevam gacchāmi mahāsamudramavatarāmi //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 68.0 pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 1, 70.0 gardabhayānena gacchatviti //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 74.0 tvayā sārthasya madhye gantavyam //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 88.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 99.0 sa gataḥ //
Divyāv, 1, 106.0 sa sārthastāvad gato yāvatprabhātam //
Divyāv, 1, 107.0 te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati //
Divyāv, 1, 108.0 purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati //
Divyāv, 1, 109.0 pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati //
Divyāv, 1, 109.0 pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati //
Divyāv, 1, 110.0 madhye gatvā pṛcchanti //
Divyāv, 1, 118.0 te kriyākāraṃ kṛtvā gatāḥ //
Divyāv, 1, 121.0 pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti //
Divyāv, 1, 121.0 pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 138.0 te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti //
Divyāv, 1, 160.0 śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 182.0 śroṇa gaccha puṇyakarmā tvam //
Divyāv, 1, 186.0 sa kathayati śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 221.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam gamiṣyāmi //
Divyāv, 1, 221.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam gamiṣyāmi //
Divyāv, 1, 232.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 263.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam //
Divyāv, 1, 273.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 317.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam tatra mama duhitā veśyaṃ vāhayati //
Divyāv, 1, 324.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 327.0 tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi //
Divyāv, 1, 327.0 tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 350.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 353.0 tena gatvā khanitam //
Divyāv, 1, 359.0 sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 364.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 367.0 tena gatvā khanitam //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 378.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 381.0 tayā gatvā khanitam //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 388.0 tayā gatvā tasya mātāpitṛbhyāmārocitam //
Divyāv, 1, 391.0 te na kasyacit śraddhayā gacchanti //
Divyāv, 1, 393.0 yāvadasau svayameva gataḥ //
Divyāv, 1, 433.0 gacchāmo vayam bhagavantaṃ paryupāsiṣyāmahe //
Divyāv, 1, 438.0 gacchāmi upādhyāya rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi //
Divyāv, 1, 455.0 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya //
Divyāv, 2, 21.0 sā vaidyasakāśaṃ gatvā kathayati ārya jānīṣe tvaṃ bhavaṃ gṛhapatim jāne kiṃ tasya tasyaivaṃvidhaṃ glānyaṃ samupajātam //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 64.0 pūrṇaḥ kathayati tāta ahamapi mahāsamudraṃ gacchāmīti //
Divyāv, 2, 79.0 sa saṃlakṣayati mamātyayādete bhedaṃ gamiṣyanti //
Divyāv, 2, 102.0 yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati //
Divyāv, 2, 104.0 yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti //
Divyāv, 2, 105.0 pūrṇaḥ kathayati yadyevamahamapi gacchāmīti //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 107.0 te paṇyamādāya deśāntaraṃ gatāḥ //
Divyāv, 2, 117.0 bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti //
Divyāv, 2, 118.0 sā kālaṃ jñātvā gacchati śīghraṃ labhate //
Divyāv, 2, 121.0 tā api tayā sārdhaṃ gantumārabdhāḥ //
Divyāv, 2, 125.0 yadā tasyā dārikā gatā bhavati tadā labhyate //
Divyāv, 2, 126.0 vayaṃ tayā sārdhaṃ gacchāma iti //
Divyāv, 2, 133.0 tatsamanantaraṃ bhavilasya putro gataḥ //
Divyāv, 2, 142.0 bhavilasya ca putro gataḥ //
Divyāv, 2, 145.0 te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ //
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 155.0 tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 204.0 te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 213.0 sarvathā gośīrṣacandanamādāya gantavyam //
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 246.0 tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca //
Divyāv, 2, 282.0 te vaṇiggrāmāḥ sarva eva sambhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 293.0 pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 299.0 śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ //
Divyāv, 2, 333.0 tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti //
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Divyāv, 2, 408.0 yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ //
Divyāv, 2, 409.0 tau kathayataḥ gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ //
Divyāv, 2, 426.0 sa ca yakṣāṇām yakṣasamitiṃ gataḥ //
Divyāv, 2, 460.0 tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā samprasthitāḥ //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 498.1 ṛddhibhiryatra gantavyaṃ tūṣṇīṃ tvaṃ bhava pūrṇaka /
Divyāv, 2, 508.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmārocaya //
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 2, 547.0 etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 608.0 gacchāvaḥ dharmaṃ śroṣyāva iti //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 624.0 tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate gaccha maudgalyāyana yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ tasmādudakasya pātrapūramānaya //
Divyāv, 2, 639.0 bhagavān kathayati maudgalyāyana kasya ṛddhyā gacchāmaḥ bhagavan madīyayā //
Divyāv, 2, 656.0 atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 657.0 upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām //
Divyāv, 2, 663.0 bhagavatā abhihitaḥ maudgalyāyana gacchāmaḥ //
Divyāv, 2, 664.0 gacchāmo bhagavan //
Divyāv, 2, 683.0 sa saṃlakṣayati tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 96.0 kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ //
Divyāv, 3, 128.0 yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati //
Divyāv, 3, 144.0 athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 3, 148.0 atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ //
Divyāv, 3, 173.0 kiṃtu kaṇṭhāśleṣaṃ te dattvā gamiṣyāmi //
Divyāv, 3, 175.0 vāsavo rājā viśvāsaṃ na gacchati //
Divyāv, 3, 179.0 kaṇṭhāśleṣaṃ dattvā gamiṣyāmi //
Divyāv, 3, 181.0 tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 22.0 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 4, 48.0 tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 77.0 eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 4, 78.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam //
Divyāv, 5, 17.0 asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 6, 7.0 gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 17.0 tvaritatvaritagato 'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ //
Divyāv, 6, 21.0 gacchāmi paryupāsitumiti //
Divyāv, 6, 26.0 eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 6, 27.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam //
Divyāv, 6, 29.0 bhagavānāha gaccha brāhmaṇa anujñātaṃ prajñapayasi //
Divyāv, 7, 20.0 athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Divyāv, 7, 25.0 so 'nāthapiṇḍadasya gṛhapater niveśanaṃ gataḥ //
Divyāv, 7, 30.0 gacchāmi kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ //
Divyāv, 7, 30.0 gacchāmi kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ //
Divyāv, 7, 48.0 tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṣite devanikāye upapannā //
Divyāv, 7, 130.0 gacchāmi paṇyamādāya deśāntaramiti //
Divyāv, 7, 132.0 sa paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 7, 144.0 gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti //
Divyāv, 7, 145.0 sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati //
Divyāv, 7, 149.0 sā tāmādāya gatā //
Divyāv, 7, 155.0 sa kathayati sthāpayitvā gacchasveti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena vā bhavantaḥ parikathayā vā //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 42.0 gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 57.0 dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti bhagavān gacchatu bhikṣusaṃghaṃ muṣiṣyāmaḥ //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 133.0 tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 8, 135.0 tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 139.0 aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 179.0 sa yanmāsena gacchati tadekena divasena pratyāhriyate //
Divyāv, 8, 191.0 yojanaṃ gatvā dvitīye āvarte unmajjate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 238.0 tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 289.0 tatasta āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 340.0 tadarhasi śayyāṃ kalpayitum yatrāhamapāśrito gamiṣyāmīti //
Divyāv, 8, 342.0 yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 8, 375.0 anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatam anupūrvapravaṇamanupūrvaprāgbhāram //
Divyāv, 8, 377.0 tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca avatīrṇaśca anekāni yojanāni gatvā mūlaphalāhāro gataḥ //
Divyāv, 8, 377.0 tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca avatīrṇaśca anekāni yojanāni gatvā mūlaphalāhāro gataḥ //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 390.0 pūrveṇa krośamātraṃ gatvā mahaccandanavanam //
Divyāv, 8, 403.0 tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ //
Divyāv, 8, 405.0 dṛṣṭvā ca punarudyānaṃ gatvā cintayati yadyapyahaṃ nagaramadrākṣam tadapi śūnyam //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 410.0 indriyāṇi ca gopayitavyāni cakṣurādīni kāyagatā smṛtirbhāvayitavyā //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 8, 492.0 tatra te etadeva ratnaṃ dhvajāgre 'varopayitvā gantavyam //
Divyāv, 8, 493.0 ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 9, 24.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 28.0 evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 9, 32.0 tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ //
Divyāv, 9, 38.0 te kathayanti kimidam avalokitā gamiṣyāmaḥ //
Divyāv, 9, 43.0 tiṣṭhata na gantavyam //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 63.0 tīrthyair nagarajanakāyasametair avacarakāḥ preṣitāḥ gatvā paśyata kīdṛśā janapadā iti //
Divyāv, 9, 64.0 te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 9, 87.0 gatvā ca kathayati gṛhapate bhagavāṃsta ārogyayati //
Divyāv, 9, 96.0 gacchāmīti //
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Divyāv, 9, 110.0 te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ //
Divyāv, 10, 18.1 yeṣāṃ nāsti te yatheṣṭaṃ gacchantu //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 53.1 tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati //
Divyāv, 10, 54.1 tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Divyāv, 12, 15.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 26.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 37.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 50.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 59.1 yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ //
Divyāv, 12, 59.1 yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 66.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat //
Divyāv, 12, 75.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya //
Divyāv, 12, 83.1 aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṃ gata iti //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 93.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 96.1 atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa //
Divyāv, 12, 102.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 163.1 ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi //
Divyāv, 12, 165.1 cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati //
Divyāv, 12, 171.1 tvayā tāvanna gantavyam //
Divyāv, 12, 172.1 subhadreṇābhihitam naiva gamiṣyāmīti //
Divyāv, 12, 175.1 anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam //
Divyāv, 12, 180.1 tenāparīkṣya pauruṣeyāṇāmājñā dattā gacchantu bhavantaḥ //
Divyāv, 12, 190.1 imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt /
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 241.1 gaccha idānīṃ nirvāpaya //
Divyāv, 12, 370.1 pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 12, 371.1 te niṣpalāyamānāḥ kathayanti ete vayaṃ parvataṃ śaraṇaṃ gacchāmaḥ vṛkṣāṇāṃ kuḍyānāmārāmāṇāṃ ca śaraṇaṃ gacchāmaḥ //
Divyāv, 12, 371.1 te niṣpalāyamānāḥ kathayanti ete vayaṃ parvataṃ śaraṇaṃ gacchāmaḥ vṛkṣāṇāṃ kuḍyānāmārāmāṇāṃ ca śaraṇaṃ gacchāmaḥ //
Divyāv, 12, 374.1 yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ /
Divyāv, 12, 379.1 yāvad dṛṣṭigatān grāhayitumārabdhaḥ //
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 12, 415.1 dhanyāste puruṣā loke ye buddhaṃ śaraṇaṃ gatāḥ /
Divyāv, 12, 415.2 nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 13, 33.1 yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 36.1 anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 60.1 sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 82.1 sa teṣāṃ sakāśaṃ gato yāvattatra kaliḥ prādurbhūtaḥ //
Divyāv, 13, 88.1 sa tairgrīvāyāṃ gṛhītvā niṣkāsito 'nyatra gataḥ //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 94.1 apare kathayanti gatametat //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 115.1 sa kathayati tāta yadyevaṃ gacchāmīti //
Divyāv, 13, 117.1 mayā sārdhaṃ gamiṣyasi //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 133.1 yadyeṣa gacchati vayaṃ na gacchāma iti //
Divyāv, 13, 133.1 yadyeṣa gacchati vayaṃ na gacchāma iti //
Divyāv, 13, 136.1 tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti //
Divyāv, 13, 139.1 so 'pi vāsodghātikayā gantumārabdhaḥ //
Divyāv, 13, 147.1 yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 157.1 tayā gatvā tasyāḥ pracchannaṃ kathitam //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 173.1 tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 177.1 yadi na prativibudhyate muṣitvā gacchanti //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Divyāv, 13, 184.1 sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 13, 244.1 gaccha taṃ śabdāpayeti //
Divyāv, 13, 245.1 sa gatvā śabdāpayitumārabdhaḥ //
Divyāv, 13, 249.1 āyuṣmatā ānandena gatvā bhagavata ārocitam //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 271.1 yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 13, 278.1 svāgatastasya sakāśaṃ gataḥ //
Divyāv, 13, 316.1 iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 345.1 atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 356.1 bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 392.1 aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 13, 421.1 so 'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṃ gataḥ //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 477.1 tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 15.1 manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 28.1 tatrāsau modate devo gatveha śaraṇatrayam //
Divyāv, 14, 29.2 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 30.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 31.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 33.1 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 34.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 35.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 15.0 tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 100.1 gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya //
Divyāv, 17, 121.1 parinirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam //
Divyāv, 17, 124.1 nirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam //
Divyāv, 17, 127.1 tā api devatā vaiśālyāṃ śabdo niścārito bhagavān parinirvāṇāya gacchati na bhūyo bhagavān vaiśālīmāgamiṣyati //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 163.1 māndhātā janapadān gataḥ //
Divyāv, 17, 164.1 janapadān gatasya pitā glānībhūtaḥ //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Divyāv, 17, 182.1 tato 'dhiṣṭhānaṃ svayameva tatpradeśaṃ gatam //
Divyāv, 17, 199.1 sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 204.1 gacchantu bhavanto yatrāhaṃ na vasayāmīti //
Divyāv, 17, 206.1 gacchāmo vayaṃ sumeruparikhaṇḍam //
Divyāv, 17, 207.1 te tatra gatvā avasthitāḥ //
Divyāv, 17, 248.1 svayaṃ nu devo gatvā tamapyājñāpayet //
Divyāv, 17, 254.1 yannvahaṃ tamapi gatvā samanuśāseyam //
Divyāv, 17, 256.1 agamadrājā māndhātaḥ pūrvavidehadvīpam //
Divyāv, 17, 261.1 yannu devastamapi gatvā samanuśāset //
Divyāv, 17, 267.1 yannvahaṃ tamapi gatvā samanuśāseyam //
Divyāv, 17, 269.1 agamadrājā māndhātā aparagodānīyaṃ dvīpam //
Divyāv, 17, 275.1 yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanuśāset //
Divyāv, 17, 282.1 yannvahaṃ tatrāpi gatvā svaṃ bhaṭabalāgraṃ samanuśāseyam //
Divyāv, 17, 287.1 devo 'pyatraiva gatvā kalpadūṣyāni prāvarītu //
Divyāv, 17, 290.1 yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam //
Divyāv, 17, 292.1 devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu //
Divyāv, 17, 293.1 agamadrājā māndhātā uttarakurudvīpam //
Divyāv, 17, 333.1 gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati /
Divyāv, 17, 336.1 tato rājñā abhihitam ṛṣīṇāṃ jaṭāḥ śīryantām mama ca bhaṭabalāgraṃ vihāyasā gacchatu //
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 385.1 devo 'pyatra gamiṣyatu //
Divyāv, 17, 388.1 yūyamapi grāmaṇyo 'tra gamiṣyatha //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 485.1 sā ca bhartāramādāya svagṛhaṃ gacchati //
Divyāv, 17, 487.1 tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ //
Divyāv, 17, 491.1 tāni vitānaṃ baddhvā gacchato 'nugacchanti tiṣṭhatastiṣṭhanti //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 24.1 mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 112.1 sā tamapyavahṛtya naiva tṛptiṃ gacchati //
Divyāv, 18, 139.1 gaccha vatsa idaṃ te bhaikṣabhājanam //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Divyāv, 18, 151.1 jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 157.1 sa labdhānujño bhikṣusakāśaṃ gataḥ //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 211.1 tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 231.1 uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya //
Divyāv, 18, 239.1 gacchāmi asminnarthe bhagavantameva pṛcchāmi //
Divyāv, 18, 240.1 yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 279.1 yato 'sau śreṣṭhī saṃlakṣayati gacchāmi mahāsamudram //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 294.1 tena ca gatvā śreṣṭhinā janapadāḥ pṛṣṭāḥ //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 307.1 etat suvarṇamasmākaṃ gamyam //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 326.1 viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ //
Divyāv, 18, 370.1 tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 386.1 sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ //
Divyāv, 18, 387.1 gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 392.1 atha sumatirmāṇavaḥ saṃśayanirṇayanārtham ṛṣeḥ sakāśaṃ gataḥ //
Divyāv, 18, 395.1 gaccha dīpāvatīṃ rājadhānīm //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 404.1 sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta //
Divyāv, 18, 406.1 yataḥ sa mālākāro gataḥ sa tāni paśyati //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 459.1 gacchato 'nugacchanti tiṣṭhato 'nutiṣṭhanti //
Divyāv, 18, 486.1 tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 510.1 sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya //
Divyāv, 18, 521.1 tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum //
Divyāv, 18, 534.1 sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ //
Divyāv, 18, 536.1 sa ca dārakaḥ kāryāṇi kṛtvā gataḥ //
Divyāv, 18, 537.1 anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham //
Divyāv, 18, 539.1 tato 'sya mātrāpyanujñātaṃ gaccha //
Divyāv, 18, 540.1 sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 545.1 sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 577.1 yatastaṃ dārakamāhūya kathayati gacchasva //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 18, 580.1 tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 18, 592.1 tatra gatvā janapadeṣu vikhyāpayamānau jāyāṃpatikamiti ratikrīḍāmanubhavamānau vyavasthitau //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 613.1 sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayaty ārya pravrajeyam //
Divyāv, 18, 618.1 gaccha vatsa nāhaṃ pravrājayiṣye //
Divyāv, 18, 621.1 tataḥ paścādanyasya bhikṣoḥ sakāśaṃ gataḥ //
Divyāv, 18, 626.1 tasmin vihāre 'gniṃ dattvā anyatra vihāraṃ gataḥ //
Divyāv, 18, 627.1 tatrāpi gatvā bhikṣūṇāmupasaṃkramya pravrajyāmāyācate //
Divyāv, 19, 18.1 gacchāmi paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti //
Divyāv, 19, 19.1 sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ //
Divyāv, 19, 41.1 sa garbho dakṣiṇaṃ kukṣiṃ gataḥ //
Divyāv, 19, 43.1 sa vāmaṃ kukṣiṃ gataḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 19, 83.1 gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 84.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 86.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 133.1 vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam /
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Divyāv, 19, 179.1 tadgatametat //
Divyāv, 19, 193.1 yadi tvaṃ kumāreṇārthī bhagavatsakāśaṃ gaccheti //
Divyāv, 19, 194.1 sa bhagavatsakāśaṃ gataḥ //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 220.1 buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ //
Divyāv, 19, 220.1 buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ //
Divyāv, 19, 223.1 subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 231.1 tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 267.1 tayā vīthīṃ gatvā karpāsaḥ krītaḥ //
Divyāv, 19, 271.1 gṛhītvā vīthīṃ gaccha //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 273.1 sa tāṃ gṛhītvā vīthīṃ gataḥ //
Divyāv, 19, 288.1 anyeṣāṃ gacchatāṃ sā ghaṇṭā tathaiva raṭitumārabdhā //
Divyāv, 19, 305.1 gṛhītvā gaccheti //
Divyāv, 19, 311.1 jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 341.1 yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 19, 362.1 gaccha bhaktaṃ sajjīkuru //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 364.1 sa jyotiṣkasya gṛhaṃ gataḥ //
Divyāv, 19, 392.1 gaccha nivedayeti //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 401.1 tena yata eva gṛhītastatraiva gatvāvasthitaḥ //
Divyāv, 19, 403.1 sa muṣṭiṃ vighāṭya kathayati kumāra na jāne kutra gata iti //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 416.1 sa tasya gṛhaṃ gataḥ //
Divyāv, 19, 417.1 jyotiṣko 'pyajātaśatrorgṛhaṃ gataḥ //
Divyāv, 19, 418.1 sā śrīstasmādgṛhādantarhitā yatra jyotiṣkastatraiva gatā //
Divyāv, 19, 422.1 tena dhūrtapuruṣāḥ prayuktā gacchata jyotiṣkasya gṛhānmaṇīnapaharateti //
Divyāv, 19, 424.1 te 'ntaḥpurikayā upariprāsādatalagatayā dṛṣṭāḥ //
Divyāv, 19, 434.1 gacchāmi pravrajāmīti //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 532.1 sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ //
Divyāv, 19, 534.1 so 'pi tatraiva gatvā avasthitaḥ //
Divyāv, 19, 535.1 tato 'naṅgaṇo gṛhapatiḥ svayameva gataḥ //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 545.1 yena te prayojanaṃ tadgṛhītvā gaccha //
Divyāv, 19, 548.1 gaccheti //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 568.1 tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ //
Divyāv, 19, 572.1 gaccha kṣamayeti //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 57.2 ādīnavaṃ snehagataṃ viditvā ekaścaret khaḍgaviṣāṇakalpaḥ //
Divyāv, 20, 63.1 tena khalu samayena rājā kanakavarṇa upariprāsādatalagato 'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 95.1 aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni //
Harivaṃśa
HV, 1, 30.1 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
HV, 2, 52.2 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ //
HV, 3, 20.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ /
HV, 3, 104.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 5, 52.1 avadhyāś ca striyaḥ prāhus tiryagyonigateṣv api /
HV, 6, 6.1 duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram /
HV, 7, 39.3 parameṣṭhisutās tāta merusāvarṇatāṃ gatāḥ //
HV, 8, 12.3 ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham //
HV, 8, 13.2 tvaṣṭuḥ samīpam agamad vrīḍiteva manasvinī //
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
HV, 8, 15.1 agacchad vaḍavā bhūtvācchādya rūpam aninditā /
HV, 8, 15.2 kurūn athottarān gatvā tṛṇāny eva cacāra sā //
HV, 9, 8.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt /
HV, 9, 13.1 nivṛttā sā tu tac chrutvā gacchantī pitur antikam /
HV, 9, 14.2 janayitvā tataḥ sā tam iḍā sudyumnatāṃ gatā //
HV, 9, 17.2 daśadhā tadgataṃ kṣatram akarot pṛthivīm imām //
HV, 9, 28.1 dattvā jagāma śikharaṃ meros tapasi saṃśritaḥ /
HV, 9, 30.1 meruṃ gatasya vā tasya śāryāteḥ saṃtatiḥ katham /
HV, 9, 32.1 kakudminas tu taṃ lokaṃ raivatasya gatasya ha /
HV, 9, 36.1 nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau /
HV, 9, 42.2 bhakṣayitvā śaśaṃ tāta śaśādo mṛgayāṃ gataḥ //
HV, 9, 53.2 antarbhūmigatas tatra vālukāntarhito mahān //
HV, 9, 63.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 9, 68.1 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān /
HV, 9, 92.1 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ /
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 10, 20.1 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike /
HV, 10, 39.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam //
HV, 11, 6.1 apṛcchad dharmarājo hi śaratalpagataṃ purā /
HV, 11, 13.1 tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn /
HV, 11, 16.3 pitrā mama purā gītaṃ lokāntaragatena vai //
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 11, 33.2 lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam //
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
HV, 13, 48.2 mahāyogī tadā gantā punar āvartinīṃ gatim //
HV, 13, 74.3 jagāma gatim iṣṭāṃ vai dvitīyo 'gnir iva jvalan //
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
HV, 18, 27.2 adharma eṣa yuṣmākaṃ yan māṃ tyaktvā gamiṣyatha //
HV, 18, 28.2 śuśrūṣām aprayuktvā ca kathaṃ vai gantum arhatha //
HV, 18, 31.2 yathepsitāṃś ca sarvārthān gaccha tāta yathāsukham //
HV, 19, 19.1 tac chrutvā moham agamad brahmadattas tadānagha /
HV, 19, 23.2 jagāma brahmadatto 'tha sadāro vanam eva ha //
HV, 19, 24.2 uvāca paramaprītā yogād vanagataṃ nṛpam //
HV, 19, 26.1 ito vayaṃ gamiṣyāmo gatim iṣṭām anuttamām /
HV, 20, 35.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ pitāmaham //
HV, 20, 45.3 jagāma śaraṇāyātha pitaraṃ so 'trim eva ca //
HV, 22, 8.2 jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ //
HV, 26, 13.2 jagāma ratham āsthāya deśam anyaṃ dhvajī rathī //
HV, 27, 8.1 cintayābhiparītā sā jagāmaikaviniścayam /
HV, 29, 18.2 padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam //
HV, 29, 19.1 padbhyām eva tato gatvā śatadhanvānam acyutaḥ /
HV, 29, 28.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
HV, 29, 35.1 atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim /
HV, 29, 35.2 sabhāmadhyagataṃ prāha tam akrūraṃ janārdanaḥ //
HV, 29, 36.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho /
HV, 29, 37.1 ṣaṣṭivarṣagate kāle yad roṣo 'bhūt tadā mama /
HV, 30, 7.2 sa kathaṃ gāṃ gato viṣṇur gopatvam agamad vibhuḥ //
HV, 30, 7.2 sa kathaṃ gāṃ gato viṣṇur gopatvam agamad vibhuḥ //
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
HV, 30, 16.2 ekārṇavagate loke tat paṅkajam apaṅkajam //
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 156.1 uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma //
Harṣacarita, 1, 157.1 gate ca tasminsā tāmeva diśamālokayantī suciramatiṣṭhat //
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Kirātārjunīya
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 4, 5.1 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati /
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 6, 15.1 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ /
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 6, 42.1 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā /
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 9, 4.1 gamyatām upagate nayanānāṃ lohitāyati sahasramarīcau /
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 9, 14.1 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau /
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 70.1 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kir, 10, 1.2 vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kir, 13, 31.1 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā /
Kir, 13, 33.1 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam /
Kir, 14, 30.1 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram /
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kir, 15, 29.1 iti śāsati senānyāṃ gacchatas tān anekadhā /
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kir, 16, 39.2 gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Kir, 17, 47.2 mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam //
Kir, 17, 51.1 sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa /
Kir, 18, 22.1 śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ /
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kir, 18, 36.2 pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ //
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 1, 27.1 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
KumSaṃ, 1, 34.1 sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu /
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
KumSaṃ, 2, 6.2 pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ //
KumSaṃ, 2, 24.2 citranyastā iva gatāḥ prakāmālokanīyatām //
KumSaṃ, 2, 63.1 tatra niścitya kandarpam agamat pākaśāsanaḥ /
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 3, 23.2 aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma //
KumSaṃ, 3, 25.1 kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
KumSaṃ, 3, 35.2 kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ //
KumSaṃ, 3, 41.1 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
KumSaṃ, 4, 13.2 bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati //
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
KumSaṃ, 5, 7.2 prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat //
KumSaṃ, 5, 20.1 śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā /
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 71.1 dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
KumSaṃ, 5, 80.1 asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā /
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 6, 11.1 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
KumSaṃ, 6, 25.1 atha mauligatasyendor viśadair daśanāṃśubhiḥ /
KumSaṃ, 6, 67.2 carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ //
KumSaṃ, 7, 5.2 saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma //
KumSaṃ, 7, 6.1 maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu /
KumSaṃ, 7, 64.1 tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi /
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
KumSaṃ, 8, 14.2 mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā //
KumSaṃ, 8, 29.1 tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram /
KumSaṃ, 8, 32.2 nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam //
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kāmasūtra
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 19.1 tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 2, 2, 8.1 saṃmukhāgatāyāṃ prayojyāyām anyāpadeśena gacchato gātreṇa gātrasya sparśanaṃ spṛṣṭakam //
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ /
KāSū, 2, 4, 28.1 cirotsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam /
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 10, 23.2 dvāradeśaṃ gacchet /
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 2, 10, 25.3 prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ //
KāSū, 3, 2, 22.2 siddhiṃ gacchati kanyāsu tasmān madhyena sādhayet //
KāSū, 3, 2, 25.2 bhayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gacchati //
KāSū, 3, 3, 5.11 bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 3, 4, 17.1 dravyasya samarpaṇe pratigrahe vā tadgato vikāraḥ //
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 1, 10.9 siddhāyāṃ ca mādhyasthyaṃ gacchati /
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 5, 2.2 gacchantam api paśyanty anupratiṣṭhante ca //
KāSū, 5, 5, 13.7 ekānte ca tadgatam īśvarānurāgaṃ śrāvayet /
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 5, 6, 15.2 abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute //
KāSū, 5, 6, 16.9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 1, 10.1 upamantritāpi gamyena sahasā na pratijānīyāt /
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt /
KāSū, 6, 1, 12.1 gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abhīkṣṇaṃ preṣayet /
KāSū, 6, 1, 12.2 sapīṭhamardāyāśca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
KāSū, 6, 1, 15.2 gamyena saha saṃsṛṣṭā rañjayet taṃ tataḥ param //
KāSū, 6, 2, 1.5 sā tu gamyena nātiprīyeta /
KāSū, 6, 3, 10.2 parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasyānurañjanam /
KāSū, 6, 3, 11.2 nātisaṃdhīyate gamyaiḥ karotyarthāṃśca puṣkalān //
KāSū, 6, 4, 3.1 anyatra gatastarkayitavyaḥ /
KāSū, 6, 4, 17.1 vyalīkārthaṃ niṣkāsito mayāsāvanyatra gato yatnād ānetavyaḥ /
KāSū, 6, 4, 20.2 anyāṃ bhedayituṃ gamyād anyato gamyam eva vā /
KāSū, 6, 4, 20.2 anyāṃ bhedayituṃ gamyād anyato gamyam eva vā /
KāSū, 6, 5, 1.1 gamyabāhulye bahu pratidinaṃ ca labhamānā naikaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 3.1 gamye dūtāṃśca prayojayet /
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 35.2 sthūlalakṣān mahotsāhāṃstān gacchet svair api vyayaiḥ //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 32.0 gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṃ gacchato rāgo naśyati //
Kātyāyanasmṛti
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 29.1 dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
KātySmṛ, 1, 55.1 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
KātySmṛ, 1, 87.1 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 145.1 śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
KātySmṛ, 1, 191.2 prativākyagataṃ brūyāt sādhyate taddhi netarat //
KātySmṛ, 1, 376.2 gūḍhacārī sa vijñeyaḥ kāryamadhyagatas tathā //
KātySmṛ, 1, 469.2 nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā //
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 661.2 yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim //
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 767.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
KātySmṛ, 1, 913.2 vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ //
Kāvyādarśa
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 119.2 viharaty apsarobhis te ripuvargo divaṃ gataḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha vā tiṣṭha vā kānta svavasthā tu niveditā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.2 mamāpi janma tatraiva bhūyād yatra gato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.1 gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.1 gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 162.2 arthārjanāder vyāvṛttir darśiteha gatāyuṣā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 paśya gacchata evāstaṃ niyatiḥ kena laṅghyate //
Kāvyālaṃkāra
KāvyAl, 2, 20.1 kāvyānyapi yadīmāni vyākhyāgamyāni śāstravat /
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
KāvyAl, 3, 18.1 chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ /
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
KāvyAl, 4, 10.1 sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ /
KāvyAl, 4, 14.2 yathāha gaccha gaccheti punaruktaṃ ca tadviduḥ //
KāvyAl, 4, 14.2 yathāha gaccha gaccheti punaruktaṃ ca tadviduḥ //
KāvyAl, 4, 26.2 virahitaramaṇīko 'rhasyadya gantum //
KāvyAl, 4, 40.2 tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam //
KāvyAl, 6, 61.1 naikatraukārabhūyastvaṃ gato yāto hato yathā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kūrmapurāṇa
KūPur, 1, 1, 10.1 yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
KūPur, 1, 1, 44.2 macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ //
KūPur, 1, 1, 45.1 saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi /
KūPur, 1, 1, 48.1 māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm /
KūPur, 1, 1, 48.2 kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha //
KūPur, 1, 1, 66.1 tato bahutithe kāle gate nārāyaṇaḥ svayam /
KūPur, 1, 1, 67.2 jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam //
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 1, 105.2 jagāmādityanirdeśānmānasottaraparvatam /
KūPur, 1, 1, 107.1 tataḥ sa gatvā tu giriṃ viveśa suravanditam /
KūPur, 1, 1, 122.2 rasātalagato devo nāradādyairmaharṣibhiḥ //
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva vā //
KūPur, 1, 2, 54.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 3, 3.1 utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
KūPur, 1, 3, 8.1 vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
KūPur, 1, 4, 63.1 śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
KūPur, 1, 9, 3.2 putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 9, 37.2 praharṣamatulaṃ gatvā punarviṣṇumabhāṣata //
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 9, 87.2 jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ //
KūPur, 1, 10, 1.2 gate maheśvare deve svādhivāsaṃ pitāmahaḥ /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 10, 50.2 anādimalahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 87.1 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 49.1 ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
KūPur, 1, 11, 103.2 īśvarārdhāsanagatā maheśvarapativratā //
KūPur, 1, 11, 114.1 vṛṣāsanagatā gaurī mahākālī surārcitā /
KūPur, 1, 11, 123.1 mahendropendrabhaginī bhaktigamyā parāvarā /
KūPur, 1, 11, 204.1 śakrāsanagatā śākrī sādhvī nārī śavāsanā /
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 226.2 śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam //
KūPur, 1, 11, 286.1 ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
KūPur, 1, 11, 288.1 maccittā madgataprāṇā majjñānakathane ratāḥ /
KūPur, 1, 11, 296.2 gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ //
KūPur, 1, 11, 327.2 jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm //
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 13, 19.3 ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ //
KūPur, 1, 13, 24.2 jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam //
KūPur, 1, 13, 25.2 apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām //
KūPur, 1, 13, 56.2 pūjāmanarhāmanvicchan jagāma kupito gṛham //
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 14, 23.2 rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam //
KūPur, 1, 14, 32.1 tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
KūPur, 1, 14, 33.2 jagāma manasā rudramaśeṣāghavināśanam //
KūPur, 1, 14, 42.2 vīrabhadreṇa dakṣasya vināśamagamat kratuḥ //
KūPur, 1, 14, 69.2 saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam //
KūPur, 1, 14, 75.1 gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham /
KūPur, 1, 14, 92.2 jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam //
KūPur, 1, 15, 20.2 bādhitāstāḍitā jagmurdevadevaṃ pitāmaham //
KūPur, 1, 15, 22.2 sarvadevahitārthāya jagāma kamalāsanaḥ //
KūPur, 1, 15, 48.3 gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā //
KūPur, 1, 15, 62.2 gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam //
KūPur, 1, 15, 72.1 gate nārāyaṇe daityaḥ prahrādo 'surasattamaḥ /
KūPur, 1, 15, 75.2 gatvā vijñāpayāmāsurviṣṇave harimandiram //
KūPur, 1, 15, 77.1 gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ /
KūPur, 1, 15, 83.2 sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati //
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 102.2 jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā //
KūPur, 1, 15, 110.2 asmābhiḥ sarva eveme gantāro narakānapi //
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 15, 123.2 siṣevire mahādevīṃ strīveṣaṃ śobhanaṃ gatāḥ //
KūPur, 1, 15, 134.2 jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum //
KūPur, 1, 15, 148.2 devāsanagataṃ devaṃ nārāyaṇamanāmayam //
KūPur, 1, 15, 171.2 tamanvayuste gaṇarājavaryā jagāma devo 'pi sahasrabāhuḥ //
KūPur, 1, 15, 180.1 jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam /
KūPur, 1, 15, 206.1 dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 15, 210.2 jagāma yatra śailajā vimānamīśavallabhā //
KūPur, 1, 15, 219.2 jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ //
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 16, 13.2 jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam //
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 39.2 tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim //
KūPur, 1, 16, 40.2 jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ //
KūPur, 1, 16, 48.2 āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat //
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 16, 57.1 gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam /
KūPur, 1, 17, 3.1 tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
KūPur, 1, 19, 6.2 budhasya gatvā bhavanaṃ somaputreṇa saṃgatā //
KūPur, 1, 19, 19.2 dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram //
KūPur, 1, 19, 34.3 iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān //
KūPur, 1, 19, 47.2 jagāmāraṇyamanaghastapaścartumanuttamam //
KūPur, 1, 19, 50.2 hiraṇyagarbho viśvātmā taṃ deśamagamat svayam //
KūPur, 1, 19, 60.2 svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 20, 37.2 jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām //
KūPur, 1, 21, 22.2 jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ //
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 21, 48.1 tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām /
KūPur, 1, 21, 65.1 śrutvājagāma bhagavān jayadhvajaparākramam /
KūPur, 1, 21, 73.2 śūrādyaiḥ pūjito viprā jagāmātha svamālayam //
KūPur, 1, 21, 74.2 yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam //
KūPur, 1, 21, 78.2 sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati //
KūPur, 1, 22, 9.2 gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ //
KūPur, 1, 22, 11.1 tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 18.2 gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim //
KūPur, 1, 22, 19.2 jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ //
KūPur, 1, 22, 23.2 jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt //
KūPur, 1, 22, 25.2 jagāma śailapravaraṃ hemakūṭamiti śrutam //
KūPur, 1, 22, 27.2 na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān //
KūPur, 1, 22, 32.2 kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa //
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 22, 39.1 gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
KūPur, 1, 22, 41.1 gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
KūPur, 1, 22, 44.1 jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
KūPur, 1, 23, 18.2 papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 23, 26.2 purīṃ jagāma viprendrāḥ purandarapuropamām //
KūPur, 1, 24, 3.1 jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
KūPur, 1, 24, 8.2 yogibhirdhyānaniratairnāsāgragatalocanaiḥ //
KūPur, 1, 24, 75.2 yogine yogagamyāya yogamāyāya te namaḥ //
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 25, 8.1 dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullalocanāḥ /
KūPur, 1, 25, 18.1 gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
KūPur, 1, 25, 23.2 dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ //
KūPur, 1, 25, 26.2 jagāmākāśago viprāḥ kailāsaṃ girimuttamam //
KūPur, 1, 25, 34.1 gate muraripau naiva kāminyo munipuṅgavāḥ /
KūPur, 1, 25, 76.1 tato māmāha bhagavānadho gaccha tvamāśu vai /
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 25, 109.2 jagāma manasā devamīśānaṃ viśvatomukham //
KūPur, 1, 25, 110.2 jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ //
KūPur, 1, 26, 4.2 cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām //
KūPur, 1, 26, 7.1 gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam /
KūPur, 1, 26, 11.2 vidhinā vedadṛṣṭena te gamiṣyanti tat padam //
KūPur, 1, 26, 13.2 na te tatra gamiṣyanti ye dviṣanti maheśvaram //
KūPur, 1, 27, 2.2 gate nārāyaṇe kṛṣṇe svameva paramaṃ padam /
KūPur, 1, 27, 3.2 apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim //
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho //
KūPur, 1, 27, 6.1 saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ /
KūPur, 1, 27, 8.2 tato gacchāmi devasya vārāṇasīṃ mahāpurīm //
KūPur, 1, 27, 40.1 tāsāṃ vṛṣṭyudakānīha yāni nimnairgatāni tu /
KūPur, 1, 28, 26.1 jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 1, 28, 60.1 gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi /
KūPur, 1, 28, 60.1 gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi /
KūPur, 1, 28, 61.2 jagāma śaṅkarapurīṃ samārādhayituṃ bhavam //
KūPur, 1, 29, 16.2 devāsanagatā devī mahādevamapṛcchata //
KūPur, 1, 29, 25.2 śmaśānasaṃsthitānyeva divyabhūmigatāni ca //
KūPur, 1, 29, 28.2 madbhaktāstatra gacchanti māmeva praviśanti te //
KūPur, 1, 29, 39.2 sa yāti paramaṃ sthānaṃ yatra gatvā na śocati //
KūPur, 1, 29, 55.2 avimuktaṃ samāsādya nānyad gacchet tapovanam //
KūPur, 1, 30, 1.3 jagāma vipulaṃ liṅgam oṅkāraṃ muktidāyakam //
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 31, 1.3 jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam //
KūPur, 1, 31, 6.2 jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 33, 1.3 jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ //
KūPur, 1, 33, 10.1 atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
KūPur, 1, 33, 21.2 jagāma punarevāpi yatra viśveśvaraḥ śivaḥ //
KūPur, 1, 33, 22.2 uvāca śiṣyān dharmātmā svān deśān gantum arhatha //
KūPur, 1, 33, 23.1 te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 36.1 tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
KūPur, 1, 34, 38.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
KūPur, 1, 35, 7.2 uttarān sa kurūn gatvā modate kālamakṣayam //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 35, 19.1 tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ /
KūPur, 1, 36, 1.3 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
KūPur, 1, 36, 8.1 svargataḥ śakraloke 'sau munigandharvasevitaḥ /
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
KūPur, 1, 42, 7.1 dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam /
KūPur, 1, 42, 7.2 tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ //
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
KūPur, 1, 44, 34.2 tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ //
KūPur, 1, 48, 22.1 gataḥ sa eṣa sarvatra sarvasthāneṣu vartate /
KūPur, 2, 2, 29.1 tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
KūPur, 2, 2, 33.2 tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ //
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 9, 15.2 vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ //
KūPur, 2, 11, 78.1 anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
KūPur, 2, 11, 94.2 jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam //
KūPur, 2, 11, 122.1 gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
KūPur, 2, 11, 124.2 nārāyaṇo mahāyogī jagāmādarśanaṃ svayam //
KūPur, 2, 12, 50.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan vā samācaret //
KūPur, 2, 14, 6.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
KūPur, 2, 14, 13.2 dhāvantamanudhāveta gacchantamanugacchati //
KūPur, 2, 14, 48.2 gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ //
KūPur, 2, 14, 67.1 antaḥ śavagate grāme vṛṣalasya ca sannidhau /
KūPur, 2, 14, 86.1 gatvā vanaṃ vā vidhivajjuhuyājjātavedasam /
KūPur, 2, 15, 16.2 daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam //
KūPur, 2, 15, 20.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
KūPur, 2, 15, 35.2 adhyātmamakṣaraṃ vidyād yatra gatvā na śocati //
KūPur, 2, 16, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
KūPur, 2, 16, 40.2 karṇau pidhāya gantavyaṃ na caitānavalokayet //
KūPur, 2, 16, 52.2 na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet //
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 87.1 na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 68.2 antarjalagato magno japet triraghamarṣaṇam //
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 18, 101.2 kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ //
KūPur, 2, 18, 118.2 bhuñjīta cet sa mūḍhātmā tiryagyoniṃ sa gacchati //
KūPur, 2, 19, 16.2 amuktayor astaṃgatayor adyād dṛṣṭvā pare 'hani //
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 22, 13.1 śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /
KūPur, 2, 22, 49.1 tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
KūPur, 2, 22, 78.1 nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ /
KūPur, 2, 23, 25.1 deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
KūPur, 2, 26, 12.2 sa yāti paramaṃ sthānaṃ yatra gatvā na śocati //
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 26, 67.2 tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
KūPur, 2, 26, 77.1 putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 2.1 nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
KūPur, 2, 27, 3.2 gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ //
KūPur, 2, 27, 16.1 yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
KūPur, 2, 30, 23.1 gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
KūPur, 2, 31, 22.2 nājñānam agamannāśam īśvarasyaiva māyayā //
KūPur, 2, 31, 24.2 vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ //
KūPur, 2, 31, 63.2 svayogaiśvaryamāhātmyān māmeva śaraṇaṃ gataḥ //
KūPur, 2, 31, 70.1 yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
KūPur, 2, 31, 79.2 jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ //
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 32, 7.1 rājā tena ca gantavyo muktakeśena dhāvatā /
KūPur, 2, 32, 24.1 gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi /
KūPur, 2, 32, 28.1 paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca /
KūPur, 2, 32, 28.2 mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret //
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 32, 32.1 brāhmaṇo brāhmaṇīṃ gatvā kṛcchramekaṃ samācaret /
KūPur, 2, 32, 35.2 patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrair viśudhyati //
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
KūPur, 2, 32, 37.1 brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ /
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret //
KūPur, 2, 33, 115.2 jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā //
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 33, 153.2 samāśvāsya munīn sūtaṃ jagāma ca yathāgatam //
KūPur, 2, 34, 14.2 pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ //
KūPur, 2, 34, 75.1 etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
KūPur, 2, 35, 2.2 koṭibrahmarṣayo dāntāstaṃ deśamagaman param //
KūPur, 2, 35, 9.2 tatra gatvā niyamavānindrasyārdhāsanaṃ labhet //
KūPur, 2, 35, 10.2 tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam //
KūPur, 2, 35, 38.2 gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati //
KūPur, 2, 36, 9.2 akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ //
KūPur, 2, 36, 41.2 uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām //
KūPur, 2, 36, 44.2 tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati //
KūPur, 2, 36, 54.1 saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 33.1 so 'gacchaddhariṇā sārdhaṃ munīndrasya mahātmanaḥ /
KūPur, 2, 37, 45.2 sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam //
KūPur, 2, 37, 49.2 śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram //
KūPur, 2, 37, 92.2 jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ //
KūPur, 2, 37, 103.2 sā ca pūrvavad deveśī devadāruvanaṃ gatā //
KūPur, 2, 37, 138.1 jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 38, 35.2 tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ //
KūPur, 2, 38, 36.1 candrasūryoparāge tu gatvā hyamarakaṇṭakam /
KūPur, 2, 39, 5.1 tato gaccheta rājendra tīrthamāmrātakeśvaram /
KūPur, 2, 39, 6.1 tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 39, 8.1 pippaleśaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 9.1 tato gaccheta rājendra vimaleśvaramuttamam /
KūPur, 2, 39, 10.1 tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 11.1 tato gaccheta rājendra śūlabhedamiti śrutam /
KūPur, 2, 39, 12.1 tato gaccheta rājendra balitīrtham anuttamam /
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 14.2 gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati //
KūPur, 2, 39, 15.1 ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām /
KūPur, 2, 39, 19.1 ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
KūPur, 2, 39, 19.2 maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam //
KūPur, 2, 39, 20.1 bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
KūPur, 2, 39, 21.1 tato gaccheta rājendra piṅgaleśvaramuttamam /
KūPur, 2, 39, 25.1 tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam /
KūPur, 2, 39, 25.3 huṃkāritā tu vyāsena dakṣiṇena tato gatā //
KūPur, 2, 39, 27.1 tato gaccheta rājendra ikṣunadyāstu saṃgamam /
KūPur, 2, 39, 28.1 skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 30.1 tato gacched āṅgirasaṃ snānaṃ tatra samācaret /
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 32.1 kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 33.1 koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 34.1 candrabhāgāṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 39.1 mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 40.1 tataḥ paścimato gacchen marudālayam uttamam /
KūPur, 2, 39, 41.2 puṣpakeṇa vimānena vāyulokaṃ sa gacchati //
KūPur, 2, 39, 42.1 tato gaccheta rājendra ahalyātīrthamuttamam /
KūPur, 2, 39, 46.1 somatīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 39, 50.1 stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 51.1 tato gaccheta rājendra viṣṇutīrthamanuttamam /
KūPur, 2, 39, 55.1 tato gaccheta rājendra brahmatīrthamanuttamam /
KūPur, 2, 39, 58.1 siddheśvaraṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 59.1 tato gaccheta rājendra liṅgo yatra janārdanaḥ /
KūPur, 2, 39, 61.1 aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 63.1 tato gaccheta rājendra tāpaseśvaram uttamam /
KūPur, 2, 39, 64.1 śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 79.1 tato gaccheta rājendra yamatīrtham anuttamam /
KūPur, 2, 39, 80.1 tato gaccheta rājendra eraṇḍītīrthamuttamam /
KūPur, 2, 39, 82.1 tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
KūPur, 2, 39, 84.1 nanditīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 85.1 tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
KūPur, 2, 39, 87.1 tato gaccheta rājendra kapilātīrtham uttamam /
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
KūPur, 2, 39, 94.1 tato gaccheta rājendra gaṇeśvaram anuttamam /
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 40, 1.2 tato gaccheta rājendra bhṛgutīrtham anuttamam /
KūPur, 2, 40, 6.1 tato gaccheta rājendra gautameśvaramuttamam /
KūPur, 2, 40, 8.1 vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
KūPur, 2, 40, 9.1 dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
KūPur, 2, 40, 12.1 tato gaccheta rājendra haṃsatīrtham anuttamam /
KūPur, 2, 40, 13.1 tato gaccheta rājendra siddho yatra janārdanaḥ /
KūPur, 2, 40, 14.1 tato gaccheta rājendra candratīrthamanuttamam /
KūPur, 2, 40, 15.1 tato gaccheta rājendra kanyātīrthamanuttamam /
KūPur, 2, 40, 16.1 devatīrthaṃ tato gacchet sarvadevanamaskṛtam /
KūPur, 2, 40, 17.1 tato gaccheta rājendra śikhitīrthamanuttamam /
KūPur, 2, 40, 18.1 tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
KūPur, 2, 40, 21.1 tato gaccheta rājendra mānasaṃ tīrthamuttamam /
KūPur, 2, 40, 22.1 svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 40, 23.1 apsareśaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 40, 24.1 tato gaccheta rājendra bhārabhūtimanuttamam /
KūPur, 2, 40, 26.2 vṛṣayuktena yānena rudralokaṃ sa gacchati //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 28.2 haṃsayuktena yānena svargalokaṃ sa gacchati //
KūPur, 2, 40, 31.1 tato gaccheta rājendra narmadodadhisaṃgamam /
KūPur, 2, 40, 33.1 tato gaccheta rājendra piṅgaleśvaramuttamam /
KūPur, 2, 40, 35.1 tato gaccheta rājendra ālikātīrthamuttamam /
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 41, 21.2 paśyatastasya viprarṣerantardhānaṃ gato haraḥ //
KūPur, 2, 41, 28.1 sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
KūPur, 2, 41, 31.2 jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ //
KūPur, 2, 41, 36.1 amaro jarayā tyakto mama pārśvagataḥ sadā /
KūPur, 2, 42, 8.2 parityajati yaḥ prāṇān rudralokaṃ sa gacchati //
KūPur, 2, 42, 9.2 tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān //
KūPur, 2, 42, 11.2 gatvā prāṇān parityajya gāṇapatyamavāpnuyāt //
KūPur, 2, 42, 15.2 bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam //
KūPur, 2, 42, 19.2 gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 43, 25.1 pātāle yāni sattvāni mahodadhigatāni ca /
KūPur, 2, 44, 2.1 gate parārdhadvitaye kālo lokaprakālanaḥ /
KūPur, 2, 44, 120.2 saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha //
KūPur, 2, 44, 138.2 sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 2.2 pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune //
LAS, 1, 6.1 ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ /
LAS, 1, 24.2 apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ //
LAS, 1, 25.1 tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 2, 9.2 mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 170.5 tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 8.1 jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām /
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 3, 29.1 sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ /
LiPur, 1, 4, 50.1 gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ /
LiPur, 1, 5, 9.2 sanātanaṃ muniśreṣṭhā naiṣkarmyeṇa gatāḥ param //
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 6, 26.2 na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam //
LiPur, 1, 6, 31.1 kena gacchanti narakaṃ narāḥ kena mahāmate /
LiPur, 1, 7, 4.2 karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā //
LiPur, 1, 8, 107.1 sarvopādhivinirmuktaṃ dhyānagamyaṃ vicārataḥ /
LiPur, 1, 12, 15.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 13, 5.1 tato dhyānagatastatra brahmā māheśvarīṃ varām /
LiPur, 1, 14, 1.2 tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ /
LiPur, 1, 14, 13.2 cintayanti mahādevaṃ gantāro rudramavyayam //
LiPur, 1, 15, 1.2 tatastasmin gate kalpe kṛṣṇavarṇe bhayānake /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 16, 17.2 evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham //
LiPur, 1, 17, 6.2 vaimānike gate sarge janalokaṃ saharṣibhiḥ //
LiPur, 1, 17, 7.2 caturyugasahasrānte satyalokaṃ gate surāḥ //
LiPur, 1, 17, 8.1 vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama /
LiPur, 1, 17, 36.2 adhogamiṣyāmyanalastaṃbhasyānupamasya ca //
LiPur, 1, 17, 37.1 bhavānūrdhvaṃ prayatnena gantumarhasi satvaram /
LiPur, 1, 17, 40.1 mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ /
LiPur, 1, 17, 43.1 vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ /
LiPur, 1, 17, 43.2 evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ //
LiPur, 1, 17, 44.2 tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ //
LiPur, 1, 17, 45.2 śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ //
LiPur, 1, 18, 29.1 jñānāya jñānagamyāya namaste saṃvide sadā /
LiPur, 1, 19, 8.1 jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam /
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 20, 35.1 agacchadyatra so'nanto nāgabhogapatir hariḥ /
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 22, 16.1 gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 23, 7.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 12.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 18.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 46.1 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ /
LiPur, 1, 24, 16.1 matsamīpaṃ gamiṣyanti dhyānayogaparāyaṇāḥ /
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 23.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 27.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 35.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 43.1 matsamīpaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 46.1 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te /
LiPur, 1, 24, 47.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 24, 54.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 58.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 62.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 66.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 71.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 75.2 prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi //
LiPur, 1, 24, 83.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 83.2 gatvā mahālayaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam //
LiPur, 1, 24, 85.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 99.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 103.1 naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ /
LiPur, 1, 24, 111.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ /
LiPur, 1, 24, 117.1 prāpya māheśvaraṃ yogamamṛtatvāya te gatāḥ /
LiPur, 1, 24, 120.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 124.1 prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ /
LiPur, 1, 24, 133.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 29, 13.1 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ /
LiPur, 1, 29, 16.2 svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ //
LiPur, 1, 29, 28.2 ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ //
LiPur, 1, 29, 38.1 gatvā vijñāpayāmāsuḥ pravṛttamakhilaṃ vibhoḥ /
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 58.1 gṛhadvāraṃ gato dhīmāṃstāmuvāca mahāmuniḥ /
LiPur, 1, 29, 58.2 ehyehi kva gatā bhadre tamuvācātithiḥ svayam //
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 29, 65.2 tameva śaraṇaṃ tūrṇaṃ gantumarhatha śaṅkaram //
LiPur, 1, 30, 2.2 śveto nāma muniḥ śrīmān gatāyurgirigahvare /
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 30, 37.1 śvetenāpi gatenāsyaṃ mṛtyormunivareṇa tu /
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 34, 18.1 bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 36, 11.1 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 36, 20.1 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati //
LiPur, 1, 36, 68.2 jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim //
LiPur, 1, 36, 76.2 dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam //
LiPur, 1, 38, 1.2 gate maheśvare deve tamuddiśya janārdanaḥ /
LiPur, 1, 38, 12.1 sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param /
LiPur, 1, 39, 10.1 tataḥ kṛtayuge tasmin saṃdhyāṃśe ca gate tu vai /
LiPur, 1, 40, 36.1 yogyakarmaṇyuparate loke niṣkriyatāṃ gate /
LiPur, 1, 40, 45.2 tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ //
LiPur, 1, 41, 2.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate /
LiPur, 1, 42, 1.2 gate puṇye ca varade sahasrākṣe śilāśanaḥ /
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 43, 8.2 tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ //
LiPur, 1, 43, 28.1 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
LiPur, 1, 44, 32.1 devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ /
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 47, 22.2 nagno jaṭī nirāhāraścīrī dhvāntagato hi saḥ //
LiPur, 1, 52, 27.2 tāmradvīpaṃ gatāḥ kecit keciddeśaṃ gabhastimat //
LiPur, 1, 52, 28.1 nāgadvīpaṃ tathā saumyaṃ gāndharvaṃ vāruṇaṃ gatāḥ /
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 54, 4.2 kāṣṭhāṃ gatasya sūryasya gatir yā tāṃ nibodhata //
LiPur, 1, 54, 11.1 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati /
LiPur, 1, 54, 18.1 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati /
LiPur, 1, 54, 21.1 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati /
LiPur, 1, 55, 1.3 grahāṇām itareṣāṃ ca yathā gacchati cāmbupaḥ //
LiPur, 1, 55, 15.2 udveṣṭayan sa vegena maṇḍalāni tu gacchati //
LiPur, 1, 56, 3.1 rathenānena devaiś ca pitṛbhiścaiva gacchati /
LiPur, 1, 56, 13.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ /
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
LiPur, 1, 57, 34.1 nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt /
LiPur, 1, 60, 10.1 atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ /
LiPur, 1, 61, 31.1 ādityāttacca niṣkramya samaṃ gacchati parvasu /
LiPur, 1, 62, 14.1 etasmāt kāraṇād brahmaṃs trasto'haṃ mātaraṃ gataḥ /
LiPur, 1, 63, 3.2 na vṛddhimagamallokastadā maithunayogataḥ //
LiPur, 1, 63, 10.2 te'pi tenaiva mārgeṇa jagmurbhrātṛgatiṃ tathā //
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 40.2 tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 103.2 gamiṣyāmyabhivandyeśaṃ bhrātṛbhiḥ saha śaṅkaram //
LiPur, 1, 64, 104.2 nirīkṣya bhāryāṃ sadasi jagāma pitaraṃ vaśī //
LiPur, 1, 64, 105.1 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram /
LiPur, 1, 64, 107.1 gate maheśvare sāṃbe praṇamya ca maheśvaram /
LiPur, 1, 65, 13.2 vaḍavāmagamatsaṃjñāmaśvarūpeṇa bhāskaraḥ //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 66, 72.1 jagāma sa ratho nāśaṃ śāpādgargasya dhīmataḥ /
LiPur, 1, 66, 75.1 jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā /
LiPur, 1, 68, 35.2 jagāma dhanurādāya deśamanyaṃ dhvajī rathī //
LiPur, 1, 68, 36.2 ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ //
LiPur, 1, 69, 73.2 vyāghrapādasya ca munergatvā caivāśramottamam //
LiPur, 1, 69, 84.1 tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam /
LiPur, 1, 69, 88.1 balabhadro'pi saṃtyajya nāgo bhūtvā jagāma ca /
LiPur, 1, 69, 90.1 praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā /
LiPur, 1, 69, 92.1 dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ /
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 128.2 rasātalatale magnāṃ rasātalapuṭe gatām //
LiPur, 1, 70, 177.1 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ /
LiPur, 1, 70, 183.2 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ //
LiPur, 1, 71, 16.2 ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha //
LiPur, 1, 71, 60.2 dagdhvā bhittvā ca bhuktvā ca gatvā daityapuratrayam /
LiPur, 1, 71, 60.3 punaryathāgataṃ vīrā gantumarhatha bhūtaye //
LiPur, 1, 71, 78.1 gantumarhasi nāśāya bho tūrṇaṃ puravāsinām /
LiPur, 1, 71, 89.1 narakaṃ ca jagāmānyā tasmādbhartā parā gatiḥ /
LiPur, 1, 71, 90.2 alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā //
LiPur, 1, 71, 91.2 bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 72, 31.2 kṣaṇāntare vṛṣendro'pi jānubhyāmagamaddharām //
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 72, 50.2 gaṇeśvaraireva nagendradhanvā puratrayaṃ dagdhumasau jagāma //
LiPur, 1, 72, 52.2 vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ //
LiPur, 1, 72, 54.2 jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ //
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 72, 65.2 vighneśvaro vighnagaṇaiś ca sārdhaṃ taṃ deśamīśānapadaṃ jagāma //
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 72, 83.1 vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ /
LiPur, 1, 72, 84.2 dagdhuṃ puratrayaṃ jagmuḥ koṭikoṭigaṇairvṛtāḥ //
LiPur, 1, 72, 85.2 trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ //
LiPur, 1, 72, 86.2 bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ //
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 95.2 kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham //
LiPur, 1, 72, 102.2 purāṇi tena kālena jagmurekatvamāśu vai //
LiPur, 1, 72, 103.1 ekībhāvaṃ gate caiva tripure samupāgate /
LiPur, 1, 72, 149.2 dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ //
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 177.1 tatastadā maheśvare gate raṇādgaṇaiḥ saha /
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 75, 12.2 puṃsāṃ tu puruṣaḥ śrīmān jñānagamyo na cānyathā //
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 76, 39.2 kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati //
LiPur, 1, 76, 53.2 tadākāratayā so'pi gatvā śivapuraṃ sukhī //
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 77, 15.2 himaśailopamair yānair gatvā śivapuraṃ śubham //
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 77, 55.1 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati /
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 96.2 vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca //
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 80, 4.1 jagāma devatābhir vai devadevāntikaṃ hariḥ /
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 84, 70.1 sā bhavānyāstanuṃ gatvā bhavena saha modate /
LiPur, 1, 85, 33.1 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ /
LiPur, 1, 85, 148.1 eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm /
LiPur, 1, 85, 162.1 āsanastho japetsamyak mantrārthagatamānasaḥ /
LiPur, 1, 85, 167.2 gacchaṃstiṣṭhansvapan bhuñjanyadyatkarma samācaret //
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 86, 77.1 ādātavyaṃ ca gantavyaṃ visargāyitameva ca /
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 88, 30.1 apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam /
LiPur, 1, 88, 31.2 athavā gatavijñāno rāgātkarma samācaret //
LiPur, 1, 88, 42.1 acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm /
LiPur, 1, 88, 62.1 ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam /
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 88, 81.1 hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ /
LiPur, 1, 89, 11.1 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit /
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
LiPur, 1, 89, 110.2 kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ //
LiPur, 1, 89, 112.1 ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet /
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
LiPur, 1, 89, 117.1 janayatyaṅganā yasmānna gacchetsarvayatnataḥ /
LiPur, 1, 89, 117.2 caturdaśyāṃ yadā gacchet sā putrajananī bhavet //
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 90, 6.1 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam /
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 9.1 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ /
LiPur, 1, 91, 21.2 krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ //
LiPur, 1, 91, 22.2 jāyate dantaharṣaś ca taṃ gatāyuṣamādiśet //
LiPur, 1, 91, 25.2 vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ //
LiPur, 1, 91, 27.2 yāmyāmabhimukhaṃ gacchettadantaṃ tasya jīvitam //
LiPur, 1, 91, 29.2 yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ //
LiPur, 1, 91, 33.2 hantāraṃ na ca paśyecca sa gatāyurna jīvati //
LiPur, 1, 91, 73.2 avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam //
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 52.2 jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ //
LiPur, 1, 92, 65.2 gatā iha paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 72.1 gacchopaśamam īśeti upaśāntaḥ śivas tathā /
LiPur, 1, 92, 185.2 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm /
LiPur, 1, 94, 1.3 viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ //
LiPur, 1, 94, 2.1 tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam /
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 94, 26.2 atha deve gate tyaktvā varāhe kṣīrasāgaram //
LiPur, 1, 94, 28.1 yadṛcchayā bhavaḥ paśyan jagāma jagadīśvaraḥ /
LiPur, 1, 95, 20.1 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ /
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 95, 33.1 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam /
LiPur, 1, 95, 60.1 jagāma bhagavān brahmā tathānye ca surottamāḥ /
LiPur, 1, 95, 62.1 siṃhāttato naro bhūtvā jagāma ca yathākramam /
LiPur, 1, 95, 62.2 evaṃ stutastadā devairjagāma sa yathākramam //
LiPur, 1, 96, 16.1 jagāma raṃhasā tatra yatrāste narakesarī /
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 1, 96, 34.1 ato māṃ śaraṇaṃ prāpya gaccha tvaṃ vigatajvaraḥ /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 96, 72.2 tato jagāma gaganaṃ devaiḥ saha maharṣibhiḥ //
LiPur, 1, 96, 105.2 abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā //
LiPur, 1, 96, 116.2 vismayotphullanayanā jagmuḥ sarve yathāgatam //
LiPur, 1, 97, 5.1 jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum /
LiPur, 1, 98, 32.2 jñānagamyo dṛḍhaprajño devadevastrilocanaḥ //
LiPur, 1, 98, 41.2 uttaro gopatirgoptā jñānagamyaḥ purātanaḥ //
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 98, 113.1 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ /
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 1, 100, 5.1 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ /
LiPur, 1, 100, 42.1 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā /
LiPur, 1, 101, 38.2 devadevāśramaṃ gantuṃ matiṃ cakre tayā saha //
LiPur, 1, 101, 39.1 gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ /
LiPur, 1, 101, 46.1 jagāma madanaṃ labdhvā vasaṃtena samanvitā //
LiPur, 1, 102, 3.1 jagāma sa svayaṃ brahmā marīcyādyairmaharṣibhiḥ /
LiPur, 1, 102, 9.1 gate pitāmahe devo bhagavān parameśvaraḥ /
LiPur, 1, 102, 9.2 jagāmānugrahaṃ kartuṃ dvijarūpeṇa cāśramam //
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
LiPur, 1, 102, 15.1 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā /
LiPur, 1, 102, 22.2 jagmur girīndraputryāstu svayaṃvaramanuttamam //
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 105, 4.1 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime /
LiPur, 1, 107, 2.2 evaṃ kālīm upālabhya gate deve triyaṃbake /
LiPur, 1, 107, 22.2 jagāma mandaraṃ tūrṇaṃ maheśvaradidṛkṣayā //
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 28.2 jagāmānugrahaṃ kartum upamanyos tadāśramam //
LiPur, 1, 107, 41.2 svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati //
LiPur, 1, 107, 42.2 triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati //
LiPur, 1, 108, 4.1 putrārthaṃ bhagavāṃstatra tapastaptuṃ jagāma ca /
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 1, 10.1 bhojanāsanaśayyāsu sadā tadgatamānasaḥ /
LiPur, 2, 1, 34.2 ādāya sarvaṃ vittaṃ ca tataste jagmuruttarām //
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 60.1 kauśikasyāsya gānena yoganidrā ca me gatā /
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 9.1 mānasottaraśaile tu gānabandhuṃ jagāma vai /
LiPur, 2, 3, 21.1 ulūkaṃ gaccha devarṣe gānabandhuṃ matiryadi /
LiPur, 2, 3, 33.1 atīva snehasaṃyuktas tadgatenāntarātmanā /
LiPur, 2, 3, 44.2 naṣṭaste sarvaloko'dya gaccha parvatakoṭaram //
LiPur, 2, 3, 48.2 viṣṇulokaṃ gataḥ śrīmān saṃgṛhya gaṇabāndhavān //
LiPur, 2, 3, 51.1 vimānenārkavarṇena gacchantamamarairvṛtam /
LiPur, 2, 3, 55.1 gānayogasamāyuktā gatā manvantarā daśa /
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 3, 75.3 evamuktvā jagāmātha nārado'pi janārdanam //
LiPur, 2, 3, 100.1 vāsudevaniyukto 'sau rukmiṇīsadanaṃ gataḥ /
LiPur, 2, 3, 111.1 anyathā narakaṃ gacched gāyamāno 'nyadeva hi /
LiPur, 2, 4, 15.1 aśnāti taddharerāsyaṃ gatamannaṃ na saṃśayaḥ /
LiPur, 2, 5, 18.2 bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā //
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 5, 30.1 gacchendra mā kṛthāstvatra mama buddhivilopanam /
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 65.1 viṣṇulokaṃ tato gatvā nārado munisattamaḥ /
LiPur, 2, 5, 69.1 pariṇetumanās tatra gato 'smi vacanaṃ śṛṇu /
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 5, 75.2 manyamānaḥ kṛtātmānaṃ tathāyodhyāṃ jagāma saḥ //
LiPur, 2, 5, 76.1 gate munivare tasminparvato 'pi mahāmuniḥ /
LiPur, 2, 5, 78.2 gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai //
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 104.1 evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ /
LiPur, 2, 5, 117.2 tāmādāya gato viṣṇuḥ svasthānaṃ puruṣottamaḥ //
LiPur, 2, 5, 118.2 śrīmatī sā samutpannā sā gatā ca tathā harim //
LiPur, 2, 5, 119.2 vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ //
LiPur, 2, 5, 129.1 dhanuṣmān puruṣaḥ ko 'tra tāṃ hṛtvā gatavānkila /
LiPur, 2, 5, 133.2 ityuktvā jagmatustasmānmunīnāradaparvatau //
LiPur, 2, 5, 140.2 viṣṇulokaṃ tato gatvā nārāyaṇa jagatpate //
LiPur, 2, 5, 148.2 tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā //
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 5, 153.2 sabhṛtyajñātisampanno viṣṇulokaṃ jagāma vai //
LiPur, 2, 5, 158.2 māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati //
LiPur, 2, 6, 12.1 tayā saha vanaṃ gatvā cacāra sa mahāmuniḥ /
LiPur, 2, 6, 71.2 rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ vā narādhamaḥ //
LiPur, 2, 6, 73.2 śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 7, 6.2 svapannārāyaṇaṃ devaṃ gacchannārāyaṇaṃ tathā //
LiPur, 2, 7, 10.1 nārāyaṇapadaṃ śrutvā gacchatyeva na saṃśayaḥ /
LiPur, 2, 7, 23.2 ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai //
LiPur, 2, 7, 29.1 mātaraṃ pūjayitvā tu viṣṇoḥ sthānaṃ jagāma ha /
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
LiPur, 2, 8, 23.1 ekaśayyāsanagato dhaundhumūko dvijādhamaḥ /
LiPur, 2, 8, 25.1 nihatā sā ca pāpena vṛṣalī gatamaṅgalā /
LiPur, 2, 8, 27.2 gatvāsau dhaundhumūkaśca yena kenāpi līlayā //
LiPur, 2, 8, 30.2 kāladharmaṃ gataḥ kalpe pūjitaśca yamena vai //
LiPur, 2, 10, 23.1 nirdeśāddevadevasya saptaskandhagato marut /
LiPur, 2, 13, 24.2 cakṣurādigataṃ tejo yaccharīrasthamaṅginām //
LiPur, 2, 14, 32.2 pañcabrahmātmakatvena sa śivo nānyatāṃ gataḥ //
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 19, 39.1 smarāmi savyamabhayaṃ vāmamūrugataṃ varam /
LiPur, 2, 20, 6.1 jagmur yathāgataṃ devā munayaśca tapodhanāḥ /
LiPur, 2, 20, 30.2 amānino buddhimantastyaktaspardhā gataspṛhāḥ //
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 18.2 vāmahastagatair adbhir gandhasiddhārthakānvitaiḥ //
LiPur, 2, 22, 21.1 kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam /
LiPur, 2, 22, 26.3 jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca //
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 23, 29.2 śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram //
LiPur, 2, 24, 4.1 tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 26, 12.2 nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum //
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 28, 12.1 purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ /
LiPur, 2, 28, 46.2 yena niścalatāṃ gacchettena mārgeṇa kārayet //
LiPur, 2, 38, 8.2 iti kṛtvā dvijāgryebhyo dattvā gatvā pradakṣiṇam //
LiPur, 2, 45, 7.2 vaiśyo vā nātra saṃdeho yogamārgagato yathā //
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
LiPur, 2, 51, 5.2 tena vajreṇa vai gacchañchatrūñjīyādraṇājire //
LiPur, 2, 51, 16.1 nihatya cāprayatnena gatavānvigatajvaraḥ /
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 54, 10.1 śuke gate paraṃ dhāma dṛṣṭvā rudraṃ triyaṃbakam /
LiPur, 2, 54, 10.2 gataśoko mahābhāgo vyāsaḥ para ṛṣiḥ prabhuḥ //
LiPur, 2, 54, 34.1 sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
Matsyapurāṇa
MPur, 1, 8.2 kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ //
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 2, 5.1 aurvānalo'pi vikṛtiṃ gamiṣyati yugakṣaye /
MPur, 2, 30.2 prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ //
MPur, 4, 1.3 kathaṃ na doṣamagamat karmaṇānena padmabhūḥ //
MPur, 4, 20.2 sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi //
MPur, 4, 21.2 śokapramodābhiyuto jagāma sa yathāgatam //
MPur, 5, 4.2 na vṛddhim agamallokastadā maithunayogataḥ /
MPur, 5, 11.1 te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā /
MPur, 6, 13.2 mahākālatvam agamatsāmyaṃ yaśca pinākinaḥ //
MPur, 7, 1.3 devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam //
MPur, 7, 2.3 putrapautreṣu śokārtā gatvā bhūlokamuttamam //
MPur, 7, 38.1 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā /
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 8, 12.2 gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte /
MPur, 9, 6.1 pratisargamime kṛtvā jagmuryatparamaṃpadam /
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 10, 35.1 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī /
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 21.1 evaṃ sa lokapālatvamagamacchūlapāṇinaḥ /
MPur, 11, 22.2 tvaṣṭuḥ samīpamagamadācacakṣe ca roṣavān //
MPur, 11, 26.1 evamuktā jagāmātha marudeśamaninditā /
MPur, 11, 34.1 tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ /
MPur, 11, 35.2 saṃjñā ca manasā kṣobham agamadbhayavihvalā //
MPur, 11, 37.2 jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param //
MPur, 11, 38.1 vimānenāgamatsvargaṃ patyā saha mudānvitā /
MPur, 11, 42.2 jagāma tapase bhūyaḥ sa mahendravanālayam //
MPur, 11, 44.1 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān /
MPur, 11, 58.2 tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama //
MPur, 12, 1.3 ikṣvākupramukhā jagmustadā śaravaṇāntikam //
MPur, 12, 4.1 agamad vaḍabārūpam uttamaṃ kena hetunā /
MPur, 12, 8.2 tataste mānavā jagmuryatra devo maheśvaraḥ //
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 13.2 budhaścotpādya taṃ putraṃ svarlokam agamattataḥ //
MPur, 12, 19.1 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam /
MPur, 12, 31.2 dhundhumāratvamagamaddhundhunāmnā hataḥ purā //
MPur, 13, 18.2 duhitṛtvaṃ gatā devi mamānugrahakāmyayā //
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 15, 11.1 mahātmāno mahābhāgā gamiṣyanti paraṃ padam /
MPur, 15, 21.2 yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ //
MPur, 15, 24.1 ekāṣṭakābhavat paścādbrahmaloke gatā satī /
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 17, 57.1 uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca /
MPur, 18, 25.1 saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet /
MPur, 19, 1.3 gacchanti pitṛlokasthānprāpakaḥ ko 'tra gadyate //
MPur, 19, 5.2 nāmagotrakāladeśā bhavāntaragatānapi //
MPur, 19, 12.3 pañcabhirjanmasambandhairgatā viṣṇoḥ paraṃ padam //
MPur, 20, 28.1 kadācidudyānagatastayā saha sa pārthivaḥ /
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 10.2 vṛddho'pi rājabhavanaṃ jagāmātmārthasiddhaye //
MPur, 21, 29.3 jātismaratvamagamattau ca mantrivarāv ubhau //
MPur, 23, 21.1 brahmatvamagamattasya upadraṣṭā hariḥ svayam /
MPur, 23, 29.1 kadācidudyānagatāmapaśyadanekapuṣpābharaṇaiśca śobhitām /
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 23, 37.1 dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ /
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 24, 18.1 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati /
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 26.1 tataḥprabhṛti mitratvam agamat pākaśāsanaḥ /
MPur, 24, 32.1 tatastamurvaśī gatvā bhartāramakarocciram /
MPur, 24, 42.1 putratvamagamattuṣṭastasyendraḥ karmaṇā vibhuḥ /
MPur, 24, 42.2 dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ //
MPur, 24, 47.1 gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ /
MPur, 24, 70.1 pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati /
MPur, 25, 13.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MPur, 25, 21.1 sa gatvā tvarito rājandevaiḥ sampūjitaḥ kacaḥ /
MPur, 25, 34.1 hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MPur, 25, 42.2 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MPur, 25, 52.3 nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni //
MPur, 25, 66.3 anujñātaḥ kaco gantumiyeṣa tridaśālayam //
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 26, 17.0 tataḥ kaca na te vidyā siddhimeṣā gamiṣyati //
MPur, 26, 22.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MPur, 27, 12.2 sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi /
MPur, 27, 15.1 nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake /
MPur, 27, 24.1 gate tu nāhuṣe tasmindevayānyapi ninditā /
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 29, 18.2 uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya /
MPur, 29, 19.2 tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt /
MPur, 30, 14.2 brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ /
MPur, 30, 37.3 jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā //
MPur, 31, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MPur, 31, 25.2 anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam //
MPur, 32, 8.3 jagāma bhārgavī veśma tathyamityabhijānatī //
MPur, 32, 11.2 yayātisahitā rājañjagāma haritaṃ vanam //
MPur, 32, 33.1 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MPur, 33, 24.2 agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi //
MPur, 35, 2.2 phalamūlāśano dānto yathā svargamito gataḥ //
MPur, 35, 3.1 sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī /
MPur, 35, 5.1 tata eva punaścāpi gataḥ svargamiti śrutiḥ /
MPur, 35, 17.2 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MPur, 36, 1.2 svargatastu sa rājendro nyavasaddevasadmani /
MPur, 37, 1.2 sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato'si /
MPur, 37, 4.2 surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakralokāḥ /
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 41, 2.3 grāma eva caranbhikṣustayoḥ pūrvataraṃ gataḥ //
MPur, 42, 14.3 āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha //
MPur, 42, 16.2 sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ /
MPur, 42, 28.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm //
MPur, 43, 38.2 tato gatvā pulastyastu hy arjunaṃ saṃprasādayan //
MPur, 44, 31.1 jagāma dhanurādāya deśamanyaṃ dhvajī rathī /
MPur, 44, 32.1 ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat /
MPur, 44, 53.2 cintayātha parītātmā jagāmātha viniścayam //
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 45, 10.1 prasenastu gato'raṇyaṃ maṇiratnena bhūṣitaḥ /
MPur, 47, 56.2 aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ //
MPur, 47, 61.3 tato'surānparityajya śukro devānagacchata //
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 47, 67.2 sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati //
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 97.1 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata /
MPur, 47, 177.1 evaṃ bhavatu gacchāmo gṛhānno mattakāśini /
MPur, 47, 180.1 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum /
MPur, 47, 186.1 devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite /
MPur, 47, 188.1 tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā /
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 47, 202.2 iti vyāhṛtya tānkāvyo jagāmātha yathāgatam //
MPur, 47, 208.2 tatastenāvamānena gatā yūyaṃ parābhavam //
MPur, 47, 212.3 uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam //
MPur, 47, 261.2 tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu //
MPur, 48, 36.2 asminn evaṃ gate kāle yathā vā manyase prabho //
MPur, 48, 52.1 prasādite gate tasmingodharmaṃ bhaktitastu saḥ /
MPur, 48, 56.1 gamyāgamyaṃ na jānīṣe godharmātprārthayansutām /
MPur, 48, 56.2 durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā //
MPur, 48, 61.3 andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha //
MPur, 48, 84.2 kākṣīvāṃstu tato gatvā saha pitrā girivrajam //
MPur, 49, 25.2 gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate //
MPur, 49, 26.1 evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat /
MPur, 49, 26.1 evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat /
MPur, 49, 40.1 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ /
MPur, 49, 65.2 gatānetānimānvīrāṃstvaṃ me rakṣitumarhasi //
MPur, 49, 68.2 sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam //
MPur, 50, 11.2 dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ //
MPur, 52, 16.1 pañca sūnā gṛhasthasya tena svargaṃ na gacchati /
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 57, 23.1 yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati /
MPur, 57, 28.2 matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 58, 1.2 jalāśayagataṃ viṣṇumuvāca ravinandanaḥ /
MPur, 60, 43.3 vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ //
MPur, 61, 24.1 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ /
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 61, 29.2 uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām //
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 61, 30.2 tasyai mānuṣaloke tvaṃ gaccha somasutātmajam //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 61, 39.2 brahmā viṣṇuśca bhagavānvaradānāya jagmatuḥ /
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 61, 57.2 matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 62, 29.1 yathā na devi deveśastvāṃ parityajya gacchati /
MPur, 69, 20.2 upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam //
MPur, 69, 28.2 sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ //
MPur, 69, 30.2 namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 69, 34.1 śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 70, 5.1 gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ /
MPur, 70, 10.3 ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ //
MPur, 70, 50.2 tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam //
MPur, 71, 9.1 lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ /
MPur, 72, 16.1 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja /
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 72, 44.2 ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam /
MPur, 75, 12.2 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 77, 7.1 ahorātre gate paścādaṣṭamyāṃ kṛtanaityakaḥ /
MPur, 78, 6.1 ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān /
MPur, 78, 10.1 kalpe kalpe lokānsapta gatvā pṛthakpṛthak /
MPur, 79, 14.2 gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ //
MPur, 81, 25.1 yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati /
MPur, 92, 21.2 kadācidāsthānagataḥ papraccha sa purodhasam /
MPur, 92, 28.2 sarvapāpavinirmuktā jagāma śivamandiram //
MPur, 92, 33.2 dhānyācaladīñchataśo murārerlokaṃ jagāmāmarapūjyamānaḥ //
MPur, 93, 59.2 dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ //
MPur, 93, 118.3 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 93, 137.2 sarvapāpaviśuddhātmā padamindrasya gacchati //
MPur, 94, 8.2 gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ //
MPur, 95, 6.2 prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 95, 22.1 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ /
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 100, 14.2 padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam //
MPur, 100, 17.1 sabhāryastatra gatavānyatrāsau maṅgaladhvaniḥ /
MPur, 101, 39.1 dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam /
MPur, 101, 57.2 ghṛtadhenuprado'nte ca sa paraṃ brahma gacchati /
MPur, 103, 4.1 asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ /
MPur, 104, 11.1 adharmeṇāvṛto loko naiva gacchati tatpadam /
MPur, 104, 18.1 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam /
MPur, 105, 7.3 tadeva smarate tīrthaṃ smaraṇāttatra gacchati //
MPur, 105, 9.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
MPur, 106, 2.1 bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ /
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 106, 9.2 uttarānsa kurūngatvā modate kālamakṣayam /
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 106, 15.1 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat /
MPur, 106, 28.1 tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam /
MPur, 106, 46.1 tato bhogavatīṃ gatvā vāsukeruttareṇa tu /
MPur, 107, 5.2 haṃsasārasayuktena vimānena sa gacchati /
MPur, 107, 7.2 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
MPur, 108, 4.2 aśvamedhaphalaṃ tasya gacchatastu pade pade //
MPur, 108, 5.2 mucyate sarvapāpebhyo gacchettu paramaṃ padam //
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 108, 14.4 mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam //
MPur, 108, 20.2 idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam //
MPur, 108, 24.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
MPur, 108, 34.2 mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati //
MPur, 109, 22.2 gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ //
MPur, 109, 24.1 na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ /
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 112, 6.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 112, 16.2 māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha //
MPur, 112, 21.3 nārado'pi jagāmāśu prayāgābhimukhastathā //
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 114, 77.1 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ /
MPur, 115, 17.2 rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam //
MPur, 115, 17.2 rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam //
MPur, 117, 1.3 sa gacchanneva dadṛśe himavantaṃ mahāgirim //
MPur, 117, 17.1 mahāprapātasampātaprapātādigatāmbubhiḥ /
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
MPur, 119, 39.1 jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi /
MPur, 120, 19.2 saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram //
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 120, 23.1 kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ /
MPur, 120, 28.2 pītvā papraccha ramaṇaṃ kva gate te mamotpale //
MPur, 120, 33.1 yāmamātre gate rātrau vinirgatya guhāmukhāt /
MPur, 120, 36.1 tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ /
MPur, 120, 37.2 tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ //
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 122, 87.2 śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ //
MPur, 123, 55.1 yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ /
MPur, 124, 26.1 kāṣṭhāgatasya sūryasya gatistatra nibodhata /
MPur, 124, 36.1 ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati /
MPur, 124, 38.1 praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate /
MPur, 124, 39.1 vidūrabhāvādarkasya bhūmereṣā gatasya ca /
MPur, 124, 41.1 triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati /
MPur, 124, 70.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
MPur, 124, 88.2 tasmātprātargatātkālānmuhūrtāḥ saṃgavas trayaḥ //
MPur, 124, 113.1 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam /
MPur, 125, 58.2 udveṣṭayanvai vegena maṇḍalāni tu gacchati //
MPur, 126, 36.1 gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai /
MPur, 126, 54.1 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati /
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
MPur, 127, 7.2 rathena kṣipravegeṇa bhārgavastena gacchati //
MPur, 127, 10.1 ādityanilayo rāhuḥ somaṃ gacchati parvasu /
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 128, 61.2 ādityātsa tu niṣkramya somaṃ gacchati parvasu //
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
MPur, 129, 1.2 kathaṃ jagāma bhagavānpurāritvaṃ maheśvaraḥ /
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 130, 9.2 svayameva mayastatra gatastadadhipaḥ prabhuḥ //
MPur, 131, 24.1 teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca /
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 133, 6.2 asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ //
MPur, 133, 52.2 pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam //
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 135, 50.1 nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ /
MPur, 136, 54.1 bhūkampaścābhavattatra śatāṅgo bhūgato'bhavat /
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 137, 14.2 vinaṣṭāḥ sma na saṃdehastripuraṃ dānavā gatam //
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 138, 2.2 khagatāstu virejuste pakṣavanta ivācalāḥ //
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 139, 34.1 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva /
MPur, 139, 38.2 daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte //
MPur, 140, 48.1 vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ /
MPur, 140, 58.2 vātāyanagatāścānyāścākāśasya taleṣu ca //
MPur, 140, 60.1 kācitpriyaṃ parityajya aśaktā gantumanyataḥ /
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
MPur, 140, 81.2 tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam //
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
MPur, 141, 1.2 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ /
MPur, 141, 6.1 tadā sa gacchati draṣṭuṃ divākaraniśākarau /
MPur, 141, 16.3 smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ //
MPur, 141, 63.3 svargatā divi modante pitṛmanta upāsate //
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 142, 42.1 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam /
MPur, 143, 26.2 dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ //
MPur, 143, 29.2 ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ //
MPur, 143, 36.2 vasor vākyam anādṛtya jagmuste vai yathāgatam //
MPur, 143, 37.1 gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ /
MPur, 143, 39.2 ete cānye ca bahavaste tapobhirdivaṃ gatāḥ //
MPur, 144, 77.2 abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ //
MPur, 144, 84.1 evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā /
MPur, 145, 93.1 ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ /
MPur, 145, 96.1 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ /
MPur, 146, 6.1 tataste brahmaṇo'bhyāśaṃ jagmurbhayanipīḍitāḥ /
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 42.1 sā tu labdhavarā devī jagāma tapase vanam /
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 146, 46.2 bāḍhamityeva tāmuktvā jagāma tridivaṃ balī //
MPur, 146, 58.2 vajrāṅgo'pi tayā sārdhaṃ jagāma tapase vanam //
MPur, 146, 66.1 tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha /
MPur, 146, 71.2 tasmingate tu bhagavānkāle kamalasaṃbhavaḥ /
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 147, 19.2 tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā //
MPur, 148, 3.1 vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu /
MPur, 148, 7.2 so'gacchatpāriyātrasya gireḥ kandaramuttamam //
MPur, 148, 12.2 māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ //
MPur, 148, 15.1 tārakasya varaṃ dātuṃ jagāma tridaśālayāt /
MPur, 148, 24.2 jagāma tridivaṃ devo daityo'pi svakamālayam //
MPur, 148, 33.2 viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ //
MPur, 148, 60.2 dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum //
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 150, 27.1 rathena tvarito gacchannāsasādāntakaṃ raṇe /
MPur, 150, 31.1 agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ /
MPur, 150, 42.2 samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ //
MPur, 150, 59.1 mohaṃ paramato gacchandṛḍhaviddho hi vittapaḥ /
MPur, 150, 75.2 srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ //
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 150, 114.2 praṇāśamagamattīvraṃ tamo ghoramanantaram //
MPur, 150, 130.2 tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ //
MPur, 150, 133.2 jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam //
MPur, 150, 150.1 tena jvālāsamūhena himāṃśuragamacchamam /
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
MPur, 150, 173.2 aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 151, 35.1 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ /
MPur, 151, 36.3 jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti //
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
MPur, 153, 46.2 kapālinaṃ parityajya gataścāsurapuṃgavaḥ //
MPur, 153, 50.1 nirutsāhaṃ raṇe tasmingatayuddhotsavodyamam /
MPur, 153, 52.1 vitresurdudruvurjagmurnipetuśca sahasraśaḥ /
MPur, 153, 63.1 jagāma paścāccaraṇairdharaṇīṃ bhūdharākṛtiḥ /
MPur, 153, 92.2 vitānakena tenātha praśamaṃ mausale gate //
MPur, 153, 94.2 tenopalanipātena gatāni tilaśastataḥ //
MPur, 153, 140.2 na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam //
MPur, 153, 145.2 astrāṇi vyarthatāṃ jagmurdevānāṃ dānavānprati //
MPur, 153, 147.1 daityāstrabhinnasarvāṅgā hyakiṃcitkaratāṃ gatāḥ /
MPur, 153, 152.2 puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan //
MPur, 153, 157.2 saṃrambhāddānavendrastu surai raṇamukhe gataḥ //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 153, 191.1 rathādāplutya dharaṇīmagamatpākaśāsanaḥ /
MPur, 153, 201.1 vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam /
MPur, 153, 201.2 vināśamagamanmuktaṃ vāyunāsuravakṣasi //
MPur, 153, 209.2 patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām //
MPur, 153, 217.1 sa bhūyo rathamāsthāya jagāma svakamālayam /
MPur, 154, 1.3 sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā //
MPur, 154, 6.1 jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam /
MPur, 154, 6.2 niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ /
MPur, 154, 17.1 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ /
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 154, 35.1 samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ /
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 154, 55.2 jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ //
MPur, 154, 56.1 tato gateṣu deveṣu brahmā lokapitāmahaḥ /
MPur, 154, 85.2 jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param //
MPur, 154, 90.2 tataḥ krameṇa divase gate dūraṃ vibhāvarī //
MPur, 154, 102.2 tasmingatāni sāphalyaṃ kāle nirmalacetasām //
MPur, 154, 108.2 anubhūyotsavaṃ devā jagmuḥ svānālayānmudā //
MPur, 154, 119.2 śakraṃ jagāma bhagavānhimaśailaniveśanam //
MPur, 154, 121.1 saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam /
MPur, 154, 204.1 ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati /
MPur, 154, 204.2 sa gatvā śakrabhavanamamareśaṃ dadarśa ha //
MPur, 154, 218.2 ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ //
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
MPur, 154, 256.1 jagāma śaraṇaṃ devamindumauliṃ trilocanam /
MPur, 154, 258.2 jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam //
MPur, 154, 271.3 anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati //
MPur, 154, 272.2 jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ //
MPur, 154, 276.1 jagāma śubhayogena tadā sampūrṇamānasaḥ /
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
MPur, 154, 295.2 bhavanāyaiva gacchāmaścintayiṣyāmi tatra vai //
MPur, 154, 299.2 anujñāya sutāṃ śailo jagāmāśu svamandiram //
MPur, 154, 364.1 kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ /
MPur, 154, 370.1 yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā /
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 424.0 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram //
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 154, 460.1 natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām /
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 154, 496.3 jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā //
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 154, 513.2 jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram //
MPur, 154, 514.1 gateṣu teṣu devo'pi śaṃkaraḥ parvatātmajām /
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 578.1 prakāśya bhuvanābhogī tato dinakare gate /
MPur, 155, 6.2 saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ //
MPur, 155, 19.1 kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā /
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
MPur, 155, 34.2 jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram //
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 156, 27.1 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam /
MPur, 157, 17.2 gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi //
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //
MPur, 157, 21.2 prayojanaṃ na te'stīha gaccha yāvanna bhetsyase //
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 158, 39.1 jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam /
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 160, 28.2 jagmuḥ svāneva bhavanānbhūridhāmāna utsukāḥ //
MPur, 161, 17.1 evamuktvā sa bhagavāñjagāmākāśa eva hi /
MPur, 161, 30.2 nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ /
MPur, 161, 36.1 hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ /
MPur, 161, 68.2 raktapītāruṇāstatra pādapāgragatāḥ khagāḥ //
MPur, 163, 7.2 vilayaṃ jagmurākāśe khadyotā iva parvate //
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
MPur, 163, 50.2 aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye //
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 163, 104.2 stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //
MPur, 163, 105.2 kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ //
MPur, 163, 107.2 avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ //
MPur, 164, 4.3 jalārṇavagatasyeha nābhau jātaṃ janārdana //
MPur, 165, 20.1 tato'hani gate tasminsarveṣāmeva jīvinām /
MPur, 165, 22.3 tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā //
MPur, 166, 3.1 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt /
MPur, 166, 15.2 śivena puṇyena mahī nirvāṇamagamatparam //
MPur, 167, 19.2 devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ //
MPur, 167, 35.2 plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ //
MPur, 167, 45.2 draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā //
MPur, 169, 14.1 padmasyāntarato yattadekārṇavagatā mahī /
MPur, 170, 23.1 tatastāvāhaturgatvā tadā devaṃ sanātanam /
MPur, 171, 13.2 gatvā ca tatra brahmatvamagamajjñānatejasā //
MPur, 171, 13.2 gatvā ca tatra brahmatvamagamajjñānatejasā //
MPur, 171, 16.1 brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ /
MPur, 171, 17.1 tasminnapi gate putre tṛtīyamasṛjatprabhuḥ /
MPur, 171, 18.1 gopatitvaṃ samāsādya tayorevāgamadgatim /
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 171, 35.2 tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ //
MPur, 172, 12.2 trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum //
MPur, 172, 16.1 tata ulkāsahasrāṇi nipetuḥ khagatānyapi /
MPur, 172, 42.1 jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ /
MPur, 173, 23.1 daityavyūhagato bhāti sanīhāra ivāṃśumān /
MPur, 173, 24.2 anye hayagatāstatra gajaskandhagatāḥ pare //
MPur, 173, 24.2 anye hayagatāstatra gajaskandhagatāḥ pare //
MPur, 173, 25.1 siṃhavyāghragatāścānye varāharkṣeṣu cāpare /
MPur, 174, 28.2 saptadhātugato lokāṃstrīndadhāra cacāra ca //
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //
MPur, 175, 8.2 viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe //
MPur, 175, 11.1 astaṃ gatamivābhāti niṣprāṇasadṛśākṛti /
MPur, 175, 71.2 jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ //
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
MPur, 176, 10.1 tadgaccha tvaṃ mahāsena varuṇena varūthinā /
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Megh, Pūrvameghaḥ, 24.2 śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān gantum āśu vyavasyet //
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 8.1 sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi //
Nāradasmṛti
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 2, 1, 36.1 svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ /
NāSmṛ, 2, 1, 37.2 rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ //
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 175.2 sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati //
NāSmṛ, 2, 1, 183.2 dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 11, 22.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
NāSmṛ, 2, 12, 36.2 dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ //
NāSmṛ, 2, 12, 74.1 āsām anyatamāṃ gatvā gurutalpaga ucyate /
NāSmṛ, 2, 12, 77.2 gamyāḥ syur ānulomyena striyo na pratilomataḥ //
NāSmṛ, 2, 12, 78.2 gamyā api hi nopeyās tāś ced anyaparigrahāḥ //
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 12, 86.2 tatas tadvacanād gacched anuśiṣya striyā saha //
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ /
NāSmṛ, 2, 18, 28.1 dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ /
NāSmṛ, 2, 18, 34.1 agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ /
NāSmṛ, 2, 19, 53.1 rājā stenena gantavyo muktakeśena dhāvatā /
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 9.1 grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 81.1 proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ /
NāṭŚ, 1, 122.1 martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
NāṭŚ, 2, 23.1 yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ /
NāṭŚ, 3, 3.1 yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ /
NāṭŚ, 3, 10.2 yathāsthānāntaragatān samāvāhya tato vadet //
NāṭŚ, 3, 64.1 rasātalagatebhyaśca pannagebhyo namo namaḥ /
NāṭŚ, 3, 98.2 prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati //
NāṭŚ, 4, 6.1 tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam /
NāṭŚ, 4, 119.1 ekamārgagataṃ yatra tadvikṣiptamudāhṛtam /
NāṭŚ, 6, 6.1 na śakyamasya nāṭyasya gantumantaṃ kathañcana /
NāṭŚ, 6, 7.2 gantuṃ kiṃ punaranyeṣāṃ jñānānām arthatattvataḥ //
NāṭŚ, 6, 28.2 tataṃ tantrīgataṃ jñeyam avanaddhaṃ tu pauṣkaram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 9, 79.1 hiṃsakāstu nivartante brahmatvamapi ye gatāḥ /
PABh zu PāśupSūtra, 1, 9, 113.2 ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ //
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 9, 198.0 kṣetrajñastu cetanaḥ sarvagataḥ śuciḥ //
PABh zu PāśupSūtra, 1, 9, 227.1 deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ /
PABh zu PāśupSūtra, 1, 9, 227.1 deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ /
PABh zu PāśupSūtra, 1, 9, 227.2 deśakairgamyate svargo gururmokṣasya deśakaḥ //
PABh zu PāśupSūtra, 1, 9, 229.2 karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ //
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
PABh zu PāśupSūtra, 1, 9, 258.2 kulaikaviṃśamuddhṛtya sa gacchet paramāṃ gatim //
PABh zu PāśupSūtra, 1, 9, 285.2 sa tasyeṣṭaṃ ca pūrtaṃ ca bhikṣurādāya gacchati //
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 1, 17, 1.0 atra tvāśabdasāmarthyād gamyate prāṇasaṃyamena samaṃ japyaṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 6.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 20.0 idaṃ ca rudrasāyujyanirdeśād gamyate //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 26, 4.0 tvam iti bhāvanirdeśād gamyate //
PABh zu PāśupSūtra, 2, 14, 9.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 2, 17, 5.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā /
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 3, 6, 1.0 bhavatīti vākyaśeṣo vacanādhikārād gamyate //
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 14, 7.0 asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 11.0 an ityapi niyogaparyāyaḥ gamyate //
PABh zu PāśupSūtra, 4, 5, 2.1 kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 7.1, 28.3 vyāghraḥ paśumivādāya mṛtyurādāya gacchati //
PABh zu PāśupSūtra, 4, 10, 2.0 kathaṃ gamyate asureṣvācaraṇavacanāt //
PABh zu PāśupSūtra, 4, 13, 4.0 uttamādhikārād gamyate //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 18, 3.0 kuśabdaprayogād gamyate //
PABh zu PāśupSūtra, 4, 19, 6.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 3, 5.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 5, 5, 5.0 āha atha kathaṃ punaretad gamyate //
PABh zu PāśupSūtra, 5, 8, 11.0 sarvajñavacanād avisaṃvāditvāc caitad gamyam //
PABh zu PāśupSūtra, 5, 13, 2.0 yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 21, 3.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 5, 25, 16.0 tasyoṃkārāt pracyutasya viṣayebhyo vṛttivikāramātreṇa gatasya pratyānayanaṃ pratyāhāraḥ //
PABh zu PāśupSūtra, 5, 34, 11.0 vicchedavacanād gamyate //
PABh zu PāśupSūtra, 5, 34, 12.0 tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 25.0 sāṃkhyayogamuktāḥ kaivalyagatāḥ svātmaparātmajñānarahitāḥ saṃmūrchitavat sthitāḥ //
PABh zu PāśupSūtra, 5, 39, 4.0 āha gataṃ yad gantavyam //
PABh zu PāśupSūtra, 5, 39, 4.0 āha gataṃ yad gantavyam //
PABh zu PāśupSūtra, 5, 39, 9.0 apramādād gacched duḥkhānām antamīśaprasādāt //
PABh zu PāśupSūtra, 5, 39, 10.0 atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 14.0 gacched iti gatiḥ prāptirbhavati //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 40, 4.0 na tu duḥkhāntagatena gaṇapativadityarthaḥ //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 32.0 kathaṃ punar etat gamyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 2.0 tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.3 te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.2 sa guhyabhedato gacchetsaha śiṣyairadhogatim //
Saṃvitsiddhi
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
Suśrutasaṃhitā
Su, Sū., 1, 8.3 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham /
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 14, 13.1 tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 32.1 samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate /
Su, Sū., 15, 36.2 iddhaḥ svatejasā vahnir ukhāgatamivodakam //
Su, Sū., 18, 31.1 sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /
Su, Sū., 18, 43.2 gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 19, 14.1 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.4 tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 5.7 virecanaiḥ pakvāśayagatāni /
Su, Sū., 27, 5.8 vraṇadoṣāśayagatāni prakṣālanaiḥ /
Su, Sū., 28, 7.1 asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /
Su, Sū., 29, 27.2 śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ //
Su, Sū., 29, 48.2 prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ //
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 20.2 dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam //
Su, Sū., 31, 6.2 khañjanapratimā vāpi taṃ gatāyuṣamādiśet //
Su, Sū., 31, 9.2 syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam //
Su, Sū., 31, 23.2 cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ //
Su, Sū., 31, 24.2 yasyākasmāt sa vijñeyo gantā vaivasvatālayam //
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Su, Sū., 31, 32.2 tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 5.3 prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 46, 439.2 sthiratāṃ gatam aklinnam annam adravapāyinām //
Su, Sū., 46, 483.1 dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ /
Su, Sū., 46, 487.1 bhuktvā rājavadāsīta yāvadannaklamo gataḥ /
Su, Sū., 46, 487.2 tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet //
Su, Sū., 46, 496.2 viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati //
Su, Sū., 46, 502.1 mādhuryam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam /
Su, Sū., 46, 502.1 mādhuryam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam /
Su, Nid., 1, 15.2 ūrdhvajatrugatān rogān karoti ca viśeṣataḥ //
Su, Nid., 1, 27.1 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 1, 42.1 hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ /
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 3, 21.1 pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 5, 17.2 kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca /
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 5, 29.2 medogataṃ bhavedyāpyamasādhyamata uttaram //
Su, Nid., 5, 31.1 mriyate yadi kuṣṭhena punarjāte 'pi gacchati /
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 7, 5.2 snehādimithyācaraṇācca jantor vṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ //
Su, Nid., 7, 8.1 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ /
Su, Nid., 9, 31.2 evaṃprakāro gulmastu tasmāt pākaṃ na gacchati //
Su, Nid., 9, 32.1 māṃsaśoṇitabāhulyāt pākaṃ gacchati vidradhiḥ /
Su, Nid., 9, 32.2 māṃsaśoṇitahīnatvādgulmaḥ pākaṃ na gacchati //
Su, Nid., 9, 38.1 bhinne 'sthni niḥsravet pūyam etadasthigataṃ viduḥ /
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 18.2 tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate //
Su, Nid., 13, 27.2 sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato 'nilaḥ //
Su, Nid., 13, 38.1 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ /
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Nid., 13, 57.1 mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Nid., 16, 13.1 dantamūlagatāstu śītādo dantapuppuṭako dantaveṣṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśo dantavaidarbho vardhano 'dhimāṃso nāḍyaḥ pañceti //
Su, Nid., 16, 26.2 dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ //
Su, Nid., 16, 27.1 dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti //
Su, Nid., 16, 34.2 śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ //
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 40.1 tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṃ māṃsasaṃghātas tālupuppuṭas tāluśoṣas tālupāka iti //
Su, Nid., 16, 46.1 kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 4, 19.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām /
Su, Śār., 4, 65.2 drutagatiraṭano 'navasthitātmā viyati ca gacchati saṃbhrameṇa suptaḥ //
Su, Śār., 4, 78.2 prakṛtīnāṃ svabhāvena jāyate tu gatāyuṣaḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 21.2 abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.2 evametāni saptatriṃśadūrdhvajatrugatāni marmāṇi vyākhyātāni //
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Cik., 1, 46.1 pūyagarbhānaṇudvārān vraṇānmarmagatān api /
Su, Cik., 1, 129.1 ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān /
Su, Cik., 2, 14.1 mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati /
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 21.2 prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam //
Su, Cik., 2, 32.1 kṛkāṭikānte chinne tu gacchatyapi samīraṇe /
Su, Cik., 3, 18.1 āñchedatikṣiptamadho gataṃ copari vartayet /
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Cik., 4, 3.1 āmāśayagate vāte chardayitvā yathākramam /
Su, Cik., 4, 5.1 pakvāśayagate cāpi deyaṃ snehavirecanam /
Su, Cik., 4, 6.1 kāryo bastigate cāpi vidhirbastiviśodhanaḥ /
Su, Cik., 4, 18.2 skandhavakṣastrikaprāptaṃ vāyuṃ manyāgataṃ tathā //
Su, Cik., 4, 19.2 śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam //
Su, Cik., 4, 20.2 sarvāṅgagatam ekāṅgasthitaṃ vāpi samīraṇam //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 7, 27.2 yadi nopaśamaṃ gacchecchedastatrottaro vidhiḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 9, 66.1 śāyayedātape tasya doṣā gacchanti sarvaśaḥ /
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 15, 4.1 tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā //
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 19, 69.2 adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ //
Su, Cik., 20, 6.2 paripākagatān bhittvā vraṇavat samupācaret //
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām /
Su, Cik., 21, 10.1 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate /
Su, Cik., 22, 10.2 dantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate //
Su, Cik., 22, 33.1 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim /
Su, Cik., 22, 43.2 jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhaye //
Su, Cik., 22, 49.1 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate /
Su, Cik., 22, 79.2 jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā //
Su, Cik., 23, 6.3 pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ //
Su, Cik., 24, 25.1 śirogatāṃstathā rogāñchirobhaṅgo 'pakarṣati /
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Su, Cik., 24, 123.1 vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ /
Su, Cik., 26, 18.1 tāṃ bhakṣayitvā puruṣo gacchettu pramadāśatam /
Su, Cik., 26, 19.2 yaḥ khādet sa pumān gacchet strīṇāṃ śatamapūrvavat //
Su, Cik., 26, 20.2 sādhite bhakṣayedyastu sa gacchet pramadāśatam //
Su, Cik., 26, 22.2 naraścaṭakavadgaccheddaśavārānnirantaram //
Su, Cik., 26, 32.2 yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram //
Su, Cik., 29, 17.2 yatrecchati sa gantuṃ vā tatrāpratihatā gatiḥ //
Su, Cik., 31, 25.2 yā mātrā parijīryeta caturbhāgagate 'hani //
Su, Cik., 31, 26.2 yā mātrā parijīryeta tathārdhadivase gate //
Su, Cik., 32, 20.2 dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogair gṛhītam //
Su, Cik., 33, 16.2 asādhyatāṃ vā gacchanti naite vāmyāstataḥ smṛtāḥ //
Su, Cik., 33, 23.1 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti //
Su, Cik., 33, 25.1 gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau /
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Cik., 33, 33.2 vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā //
Su, Cik., 33, 36.2 paktiṃ gacchati doṣāṃśca nirharettat praśasyate //
Su, Cik., 33, 47.2 doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 36, 14.1 śanaiḥ prapīḍito bastiḥ pakvādhānaṃ ca gacchati /
Su, Cik., 37, 3.1 virecanāt saptarātre gate jātabalāya vai /
Su, Cik., 37, 74.2 evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet //
Su, Cik., 38, 10.2 yasya krameṇa gacchanti viṭpittakaphavāyavaḥ //
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Ka., 1, 40.2 indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam //
Su, Ka., 1, 42.2 āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam //
Su, Ka., 1, 48.1 viśīryate kūrcakastu dantakāṣṭhagate viṣe /
Su, Ka., 1, 64.1 nasyadhūmagate liṅgamindriyāṇāṃ ca vaikṛtam /
Su, Ka., 1, 67.1 karṇatailagate śrotravaiguṇyaṃ śophavedane /
Su, Ka., 3, 23.1 yathāvyaktarasaṃ toyamantarīkṣānmahīgatam /
Su, Ka., 5, 4.2 na gacchati viṣaṃ dehamariṣṭābhir nivāritam //
Su, Ka., 6, 24.1 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam /
Su, Ka., 6, 27.2 bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san //
Su, Ka., 8, 90.2 vasiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila //
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 16.2 śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ /
Su, Utt., 1, 16.2 śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ /
Su, Utt., 1, 16.3 tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ //
Su, Utt., 2, 3.2 krimigranthiśca vijñeyā rogāḥ sandhigatā nava //
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 6, 27.1 yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā /
Su, Utt., 7, 7.2 dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate //
Su, Utt., 7, 11.1 ūrdhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate /
Su, Utt., 7, 14.2 dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā //
Su, Utt., 7, 15.2 timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ //
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 7, 46.1 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca /
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 18, 65.1 āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam /
Su, Utt., 18, 67.2 gatadoṣamapetāśru paśyedyat samyagambhasā //
Su, Utt., 20, 5.2 ete karṇagatā rogā aṣṭāviṃśatirīritāḥ //
Su, Utt., 20, 6.1 samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ /
Su, Utt., 20, 12.1 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate /
Su, Utt., 22, 20.1 nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ /
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 25, 9.1 vasābalāsakṣatasaṃbhavānāṃ śirogatānāmiha saṃkṣayeṇa /
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Su, Utt., 26, 45.1 ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu /
Su, Utt., 26, 46.1 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ /
Su, Utt., 38, 15.1 atyānandā na saṃtoṣaṃ grāmyadharmeṇa gacchati /
Su, Utt., 39, 64.2 vege tu samatikrānte gato 'yamiti lakṣyate //
Su, Utt., 39, 67.2 medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ //
Su, Utt., 39, 67.2 medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ //
Su, Utt., 39, 87.2 vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare //
Su, Utt., 39, 88.3 maraṇaṃ prāpnuyāttatra śukrasthānagate jvare //
Su, Utt., 39, 133.1 śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati /
Su, Utt., 39, 320.2 tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi //
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 21.2 gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet //
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /
Su, Utt., 41, 24.3 tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati //
Su, Utt., 42, 6.2 sa yasmādātmani cayaṃ gacchaty apsviva budbudaḥ //
Su, Utt., 42, 142.1 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate /
Su, Utt., 42, 143.1 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati /
Su, Utt., 43, 4.1 dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ /
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 45, 7.1 ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Su, Utt., 50, 30.2 sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecicca hitāya hikkinām //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Su, Utt., 58, 9.2 niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ //
Su, Utt., 59, 9.2 śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ //
Su, Utt., 61, 5.2 rajastamo'bhibhūtānāṃ gacchatāṃ ca rajasvalām //
Su, Utt., 62, 7.1 vāyunonmathanaṃ cāpi bhramaścakragatasya vā /
Su, Utt., 63, 9.2 ādau prayujyamānastu madhuro daśa gacchati /
Su, Utt., 63, 11.2 catuṣkarasasaṃyogānmadhuro daśa gacchati /
Su, Utt., 63, 13.2 pañcakān pañca madhura ekamamlastu gacchati //
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Sāṃkhyakārikā
SāṃKār, 1, 71.1 śiṣyaparamparayā gatam īśvarakṛṣṇena caitad āryābhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.2 kiṃca aganma jyotiḥ /
SKBh zu SāṃKār, 1.2, 4.3 gatavanto labdhavanto jyotiḥ svargam iti /
SKBh zu SāṃKār, 4.2, 3.20 yathā śuṣkadhānyadarśanād vṛṣṭer abhāvo gamyate /
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
SKBh zu SāṃKār, 10.2, 1.18 yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam /
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
SKBh zu SāṃKār, 21.2, 1.13 puruṣo 'pi pradhānaṃ dṛṣṭvā kaivalyaṃ gacchati /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 37.2, 1.1 sarvendriyagataṃ triṣvapi kāleṣu sarvam /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 39.2, 1.15 utpanne jñāne vidvāñcharīraṃ tyaktvā mokṣaṃ gacchati /
SKBh zu SāṃKār, 40.2, 1.5 parvatādiṣvapratihataprasaraṃ saṃsarati gacchati /
SKBh zu SāṃKār, 44.2, 1.4 tat sūkṣmaśarīraṃ gacchati /
SKBh zu SāṃKār, 51.2, 1.16 yathā kaścit suhṛjjñānam adhigamya mokṣaṃ gacchatyeṣā saptamī siddhiḥ /
SKBh zu SāṃKār, 56.2, 1.6 devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ /
SKBh zu SāṃKār, 61.2, 1.8 īśvaraprerito gacchet svargaṃ narakam eva vā //
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
STKau zu SāṃKār, 2.2, 1.23 kṣayātiśayau phalagatāvapyupāya upacaritau /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 8.2, 1.34 kāryāt kāraṇamātraṃ gamyate /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
Sūryasiddhānta
SūrSiddh, 1, 22.2 vaivasvatasya ca manor yugānāṃ trighano gataḥ //
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
SūrSiddh, 1, 47.1 sūryābdasaṃkhyayā jñeyāḥ kṛtasyānte gatā amī /
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
SūrSiddh, 1, 48.2 māsīkṛtā yutā māsair madhuśuklādibhir gataiḥ //
SūrSiddh, 1, 57.1 asmin kṛtayugasyānte sarve madhyagatā grahāḥ /
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 1, 67.2 gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet //
SūrSiddh, 1, 67.2 gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet //
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 30.2 yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet //
SūrSiddh, 2, 30.2 yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet //
SūrSiddh, 2, 31.1 liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām /
SūrSiddh, 2, 31.2 gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ //
SūrSiddh, 2, 31.2 gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ //
SūrSiddh, 2, 32.1 tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake /
SūrSiddh, 2, 65.2 gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ //
SūrSiddh, 2, 65.2 gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ //
SūrSiddh, 2, 66.2 gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ //
SūrSiddh, 2, 66.2 gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ //
Tantrākhyāyikā
TAkhy, 1, 19.1 gamyaṃ caitad bhakṣyaṃ ca mama //
TAkhy, 1, 32.1 atha kadācid asau parivrājakas tīrthayātrāprasaṅge tena āṣāḍhabhūtinā saha gantum ārabdhaḥ //
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 44.1 athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ //
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 48.1 ity ādiśya gataḥ //
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
TAkhy, 1, 52.1 kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat //
TAkhy, 1, 54.1 puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti //
TAkhy, 1, 74.1 gacchāmīti //
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
TAkhy, 1, 173.1 tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat //
TAkhy, 1, 175.1 tat kṛtvā suvarṇasūtram ādāya gata iti //
TAkhy, 1, 190.1 iti tasyāhāravelāṃ kṣapayitvā gataḥ //
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
TAkhy, 1, 275.1 evaṃ gate kim asmākam ātmapuṣṭyartheneti //
TAkhy, 1, 302.1 ity uktvā siṃhasakāśam agamat //
TAkhy, 1, 335.1 asāv api punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ vijñāpitavān //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 337.1 tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ //
TAkhy, 1, 384.1 anyaṃ jalāśayaṃ gacchāveti //
TAkhy, 1, 417.1 evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya upari darśitavān //
TAkhy, 1, 419.1 tasmād utplutyānyaṃ jalāśayaṃ gataḥ //
TAkhy, 1, 434.1 ity avadhārya tatsakāśaṃ gatāḥ //
TAkhy, 1, 436.1 devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat //
TAkhy, 1, 461.1 evam abhidhāya siṃhasakāśaṃ gatvā tam āha //
TAkhy, 1, 469.1 gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi //
TAkhy, 1, 470.1 gate ca tasmiṃś caturakas taṃ kravyamukham āha //
TAkhy, 1, 471.1 bhakṣaya tāvad ataḥ piśitam yāvad asau snātuṃ gataḥ //
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
TAkhy, 1, 500.1 tatraikaḥ śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat //
TAkhy, 1, 510.1 tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau //
TAkhy, 1, 512.1 sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau //
TAkhy, 1, 524.1 evaṃ gate duṣṭabuddhiś cintayāmāsa //
TAkhy, 1, 529.1 pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ //
TAkhy, 1, 544.1 atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ //
TAkhy, 1, 545.1 tāta maddhastagatās te paṇāḥ //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 8.1 athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 116.1 astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 137.1 āgacchata gacchāmaḥ //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 144.1 tato 'haṃ paricintyaitavad iti svam ālayaṃ gataḥ //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 169.2 aho nṛśaṃsair vibhavais tathā kṛtaṃ yatheśvaro yācanayantratāṃ gataḥ //
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
TAkhy, 2, 203.1 evaṃ ca sampradhārya gato 'haṃ tam uddeśam //
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
TAkhy, 2, 224.1 jātanivedaḥ cāsau deśāntaram agamat //
TAkhy, 2, 227.1 kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti //
TAkhy, 2, 243.1 tat kim adhunā gṛhaṃ gatvā kariṣye //
TAkhy, 2, 244.1 itaḥ pratinivṛtya punar vittam āsādya yāvad gacchāmi //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
TAkhy, 2, 273.1 vahanti śibikām anye santy anye śibikāṃ gatāḥ /
TAkhy, 2, 275.1 labdhavyāny eva labhate gantavyāny eva gacchati /
TAkhy, 2, 275.1 labdhavyāny eva labhate gantavyāny eva gacchati /
TAkhy, 2, 287.1 gaccha asminn evādhiṣṭhāne dvau vaṇijakau paśya //
TAkhy, 2, 302.1 dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ //
TAkhy, 2, 307.1 tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
TAkhy, 2, 334.1 tato lubdhakagṛhāt svairaṃ gata āsam //
TAkhy, 2, 340.1 abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
TAkhy, 2, 345.1 paśyāmi tān ūrdhvagatyabhijñatayā jālaṃ vilaṅghyāgrato gatān //
TAkhy, 2, 358.2 pṛṣṭhato yad gamiṣyāmi kadā tan me bhaviṣyati //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.9 patnīko dārair agnibhir vinā vanaṃ gacchet //
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 1, 10.5 tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ gacchantīti sāraṅgāḥ /
VaikhDhS, 1, 11.15 bhrūmadhyagatasyāpi saṃśayān niṣpramāṇam evety uktaṃ /
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 2.0 adṛśyamāne hyarthe tadgatam anityatvaṃ kena gṛhyeta //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
Varāhapurāṇa
VarPur, 27, 2.2 brahmāṇaṃ śaraṇaṃ jagmurandhakasya bhayārditāḥ //
VarPur, 27, 7.2 tatra gacchāmahe sarve kailāsanilayaṃ prabhum //
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 2.0 sakṛtpādakṣepeṇa sarvasya gatatvāt //
Viṣṇupurāṇa
ViPur, 1, 3, 24.2 bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ //
ViPur, 1, 4, 10.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
ViPur, 1, 6, 40.1 gatvā gatvā nivartante candrasūryādayo grahāḥ /
ViPur, 1, 6, 40.1 gatvā gatvā nivartante candrasūryādayo grahāḥ /
ViPur, 1, 7, 6.1 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ //
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 9, 22.2 garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase //
ViPur, 1, 9, 23.2 nirīkṣya kas tribhuvane mama yo na gato bhayam //
ViPur, 1, 9, 38.1 sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ /
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 9, 65.3 jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ //
ViPur, 1, 9, 69.2 sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 105.1 udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ /
ViPur, 1, 9, 114.1 siṃhāsanagataḥ śakraḥ samprāpya tridivaṃ punaḥ /
ViPur, 1, 10, 5.2 tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ //
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 12, 2.2 madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 12, 31.2 saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ //
ViPur, 1, 12, 33.3 dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 1, 12, 45.2 kirīṭinaṃ samālokya jagāma śirasā mahīm //
ViPur, 1, 12, 46.1 romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ /
ViPur, 1, 12, 48.2 bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ /
ViPur, 1, 12, 77.2 sarvaṃ sampadyate puṃsāṃ mayi dṛṣṭipathaṃ gate //
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 14, 49.2 antardhānaṃ jagāmāśu te ca niścakramur jalāt //
ViPur, 1, 15, 14.1 sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam /
ViPur, 1, 15, 18.1 punar gate varṣaśate sādhike sā śubhānanā /
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 1, 15, 29.1 iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam /
ViPur, 1, 15, 30.3 kintv adya tasya kālasya gatāny abdaśatāni te //
ViPur, 1, 15, 40.1 gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā /
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 62.1 ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ /
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 1, 16, 3.1 jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite /
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 1, 17, 11.1 ekadā tu sa dharmātmā jagāma guruṇā saha /
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 18, 32.2 jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat //
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 18, 38.1 yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam /
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 1, 20, 36.2 śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam //
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 2, 1, 30.2 nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ //
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 2, 37.2 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ //
ViPur, 2, 3, 2.2 karmabhūmiriyaṃ svargam apavargaṃ ca gacchatām //
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 5, 9.2 yatra na jñāyate kālo gato 'pi danujādibhiḥ //
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 2, 6, 12.1 snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate /
ViPur, 2, 6, 30.2 yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ //
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
ViPur, 2, 8, 21.1 prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
ViPur, 2, 8, 33.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
ViPur, 2, 8, 36.1 tasmāddīrgheṇa kālena bhūmim alpāṃ tu gacchati /
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 2, 8, 100.2 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
ViPur, 2, 10, 23.2 himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
ViPur, 2, 12, 22.1 ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 12.1 jagāma so 'bhiṣekārtham ekadā tu mahānadīm /
ViPur, 2, 13, 20.2 dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ //
ViPur, 2, 13, 21.1 prātargatvātidūraṃ ca sāyamāyāttadāśramam /
ViPur, 2, 13, 28.1 itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ /
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 43.2 janā yathāvamanyeran gaccheyurnaiva saṃgatim //
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 14, 6.1 etasminparamārthajña mama śrotrapathaṃ gate /
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 2, 14, 7.2 praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam //
ViPur, 2, 14, 10.2 pratyakṣatāmatra gato yathaitadbhavatocyate //
ViPur, 2, 14, 29.2 janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ //
ViPur, 2, 15, 8.2 jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum //
ViPur, 2, 15, 18.1 kvanivāso bhavānvipra kva ca gantuṃ samudyataḥ /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 2, 15, 24.2 kutaḥ kutra kva gantāsītyetadapyarthavatkatham //
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
ViPur, 2, 16, 21.2 bhava sarvagataṃ jānannātmānam avanīpate //
ViPur, 3, 1, 2.2 cāturvarṇyasya cotpattistiryagyonigatasya ca //
ViPur, 3, 2, 50.1 caturdaśabhiretaistu gatairmanvantarairdvija /
ViPur, 3, 9, 15.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā //
ViPur, 3, 9, 25.2 caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ //
ViPur, 3, 11, 60.2 gacchataścānuyānena prītimutpādayedgṛhī //
ViPur, 3, 11, 68.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
ViPur, 3, 11, 110.2 gacched asphuṭitāṃ śayyāmapi dārumayīṃ nṛpa //
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 3, 11, 124.1 paradārānna gaccheta manasāpi kadācana /
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 3, 12, 26.1 apasavyaṃ na gacchecca devāgāracatuṣpathān /
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 3, 14, 29.1 sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ /
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
ViPur, 3, 17, 44.1 tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ /
ViPur, 3, 17, 44.2 gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ //
ViPur, 3, 18, 1.3 maitreya dadṛśe gatvā narmadātīrasaṃśrayān //
ViPur, 3, 18, 6.2 atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha //
ViPur, 3, 18, 16.2 anyānāhāsurāngatvā mṛdvalpamadhurākṣaram //
ViPur, 3, 18, 61.1 kālena gacchatā rājā mamārāsau sapatnajit /
ViPur, 3, 18, 65.2 vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam //
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 3, 18, 79.2 smāritena yathā vyaktastenātmā gṛdhratāṃ gataḥ /
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 44.1 dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma //
ViPur, 4, 4, 45.1 kālena gacchatā saudāso yajñam ayajat //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 76.1 mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 13, 144.1 tataḥ svodaravastranigopitam atilaghukanakasamudgakagataṃ prakaṭīkṛtavān //
ViPur, 4, 15, 29.1 karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat //
ViPur, 4, 18, 28.1 yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa //
ViPur, 4, 19, 66.1 tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 37.1 tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ sa pañcatvam agamat //
ViPur, 4, 24, 109.1 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam /
ViPur, 4, 24, 111.2 tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati //
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 5, 1, 12.2 jagāma dharaṇī merau samāje tridivaukasām //
ViPur, 5, 1, 28.2 yathā rasātalaṃ nāhaṃ gaccheyamativihvalā //
ViPur, 5, 1, 32.1 tadāgacchata gacchāmaḥ kṣīrābdhestaṭamuttaram /
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 1, 66.2 merupṛṣṭhaṃ surā jagmuravateruśca bhūtale //
ViPur, 5, 1, 72.2 nidre gaccha mamādeśātpātālatalasaṃśrayān /
ViPur, 5, 1, 77.2 garbhe tvayā yaśodāyā gantavyamavilambitam //
ViPur, 5, 1, 87.2 asaṃdigdhā bhaviṣyanti gaccha devi yathoditam //
ViPur, 5, 2, 2.1 saptame rohiṇīṃ prāpte gate garbhe tato hariḥ /
ViPur, 5, 5, 1.2 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
ViPur, 5, 5, 4.2 bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam //
ViPur, 5, 5, 20.2 gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ //
ViPur, 5, 6, 12.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ /
ViPur, 5, 6, 15.1 yadi śaknoṣi gaccha tvamaticañcalaceṣṭita /
ViPur, 5, 6, 16.2 yamalārjunamadhyena jagāma kamalekṣaṇaḥ //
ViPur, 5, 6, 17.1 karṣatā vṛkṣayormadhye tiryaggatam ulūkhalam /
ViPur, 5, 6, 19.3 tayormadhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare //
ViPur, 5, 6, 24.1 vṛndāvanamitaḥ sthānāttasmādgacchāma māciram /
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 7, 2.1 sa jagāmātha kālindīṃ lolakallolaśālinīm /
ViPur, 5, 7, 19.2 eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade /
ViPur, 5, 7, 20.2 gopyaśca tvaritā jagmuryaśodāpramukhā hradam //
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 7, 26.2 nāgarājasya no gantumasmākaṃ yujyate vraje //
ViPur, 5, 7, 47.2 vilokya śaraṇaṃ jagmustatpatnyo madhusūdanam //
ViPur, 5, 7, 77.3 praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim //
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
ViPur, 5, 8, 1.3 bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau //
ViPur, 5, 8, 9.1 gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam /
ViPur, 5, 9, 6.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau //
ViPur, 5, 10, 11.2 jñāte sarvagate viṣṇau manāṃsīva sumedhasām //
ViPur, 5, 10, 49.1 antardhānaṃ gate tasmin gopā labdhvā tato varān /
ViPur, 5, 12, 4.1 garuḍaṃ ca dadarśoccairantardhānagataṃ dvija /
ViPur, 5, 12, 23.1 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
ViPur, 5, 13, 1.2 gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam /
ViPur, 5, 13, 22.2 nirucchvāsatayā muktiṃ gatānyā gopakanyakā //
ViPur, 5, 13, 24.2 anyadeśaṃ gate kṛṣṇe cerurvṛndāvanāntaram //
ViPur, 5, 13, 36.2 yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
ViPur, 5, 13, 54.2 pulakodgamasasyāya svedāmbughanatāṃ gatau //
ViPur, 5, 13, 56.1 gate 'nugamanaṃ cakrurvalane saṃmukhaṃ yayuḥ /
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 15, 15.2 āneyau bhavatā gatvā mallayuddhāya tāvubhau //
ViPur, 5, 15, 21.2 praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām //
ViPur, 5, 16, 11.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija /
ViPur, 5, 16, 21.2 yāni tairvismitaṃ cetastoṣam etena me gatam //
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 16, 28.1 nārade tu gate kṛṣṇaḥ saha gopairavismitaḥ /
ViPur, 5, 17, 19.2 vatsamadhyagataṃ phullanīlotpaladalacchavim //
ViPur, 5, 18, 12.2 akrūreṇa samaṃ gantumudyatau mathurāṃ prati //
ViPur, 5, 18, 23.1 nandagopamukhā gopā gantumete samudyatāḥ /
ViPur, 5, 18, 33.1 gacchanto javanāśvena rathena yamunātaṭam /
ViPur, 5, 19, 11.1 gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham /
ViPur, 5, 19, 13.2 jagmaturlīlayā vīrau mattau bālagajāviva //
ViPur, 5, 19, 17.2 kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
ViPur, 5, 20, 63.2 bhūmāvāsphoṭayāmāsa gagane gatajīvitam //
ViPur, 5, 20, 66.2 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam //
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 21, 11.1 kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
ViPur, 5, 21, 14.1 gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava /
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 5, 21, 19.2 astrārthaṃ jagmaturvīrau baladevajanārdanau //
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 21, 29.1 taṃ pāñcajanyamāpūrya gatvā yamapurīṃ hariḥ /
ViPur, 5, 22, 9.2 jīvamāne gate kṛṣṇastaṃ nāmanyata nirjitam //
ViPur, 5, 23, 9.2 yavanena raṇe gamyaṃ māgadhasya bhaviṣyati //
ViPur, 5, 23, 19.1 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram /
ViPur, 5, 23, 21.1 sa hi devāsure yuddhe gato jitvā mahāsurān /
ViPur, 5, 24, 2.1 yathābhivāñchitāndivyānlokāngaccha nareśvara /
ViPur, 5, 25, 3.2 anantasyopabhogāya tasya gaccha mude śubhe //
ViPur, 5, 25, 10.2 pāpe nāyāsi nāyāsi gamyatāmicchayānyataḥ //
ViPur, 5, 26, 4.2 bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ //
ViPur, 5, 27, 10.1 kṣiptaḥ samudre matsyena nigīrṇaste vaśaṃ gataḥ /
ViPur, 5, 27, 27.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā /
ViPur, 5, 28, 9.2 rukmiṇo nagaraṃ jagmurnāmnā bhojakaṭaṃ dvija //
ViPur, 5, 29, 15.2 tato jagāma maitreya paśyatāṃ dvārakaukasām //
ViPur, 5, 29, 35.2 adityāḥ kuṇḍale dātuṃ jagāma tridivālayam //
ViPur, 5, 30, 2.1 tataḥ śaṅkhamupādhmāsītsvargadvāragato hariḥ /
ViPur, 5, 30, 39.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
ViPur, 5, 30, 47.1 kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama /
ViPur, 5, 30, 50.2 ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam /
ViPur, 5, 30, 71.1 alaṃ śakra prayātena na vrīḍāṃ gantumarhasi /
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
ViPur, 5, 32, 16.2 kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
ViPur, 5, 33, 6.2 vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpateḥ //
ViPur, 5, 33, 11.2 yoṣitā pratyayaṃ jagmuryādavā nāmarairiti //
ViPur, 5, 33, 45.3 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
ViPur, 5, 34, 9.1 vācyaśca pauṇḍrako gatvā tvayā dūta vaco mama /
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 5, 34, 27.2 punar dvāravatīṃ prāpto reme svargagato yathā //
ViPur, 5, 35, 8.1 baladevastato gatvā nagaraṃ nāgasāhvayam /
ViPur, 5, 35, 15.1 tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 5, 35, 29.2 dvārakāmugrasenādīngatvā drakṣyāmi bāndhavān //
ViPur, 5, 37, 19.2 idānīṃ gamyatāṃ svargo bhavatā yadi rocate //
ViPur, 5, 37, 32.2 gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
ViPur, 5, 37, 33.2 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam //
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 47.2 pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā //
ViPur, 5, 37, 56.1 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ //
ViPur, 5, 37, 57.1 gatvā ca brūhi kaunteyamarjunaṃ vacanānmama /
ViPur, 5, 37, 60.1 sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam /
ViPur, 5, 37, 65.1 gataśca dadṛśe tatra caturbāhudharaṃ naram /
ViPur, 5, 37, 67.3 gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
ViPur, 5, 37, 69.1 gate tasmin sa bhagavānsaṃyojyātmānamātmani /
ViPur, 5, 38, 7.2 svargaṃ jagāma maitreya pārijātaśca pādapaḥ //
ViPur, 5, 38, 28.2 jagmurādāya te mlecchāḥ samastā munisattama //
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 5, 38, 40.1 kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna /
ViPur, 5, 38, 43.3 yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ //
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 5, 38, 46.2 na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ //
ViPur, 5, 38, 50.2 gataṃ tena vinābhīrair laguḍais tannirākṛtam //
ViPur, 5, 38, 61.2 ato gataḥ sa bhagavānkṛtakṛtyo yathecchayā //
ViPur, 5, 38, 72.2 babhūva tatra gacchantyo dadṛśustaṃ surastriyaḥ //
ViPur, 5, 38, 82.2 macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha //
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 5, 38, 89.2 parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam //
ViPur, 5, 38, 90.1 tadgaccha dharmarājāya nivedyaitadvaco mama /
ViPur, 6, 1, 17.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate /
ViPur, 6, 2, 38.3 yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ //
ViPur, 6, 3, 18.1 pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai /
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 3, 29.2 gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ //
ViPur, 6, 4, 5.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 5, 21.2 na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ //
ViPur, 6, 5, 67.1 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam /
ViPur, 6, 6, 16.2 sa gatvā tam apṛcchacca so 'py āha śṛṇu yan mune //
ViPur, 6, 6, 20.3 vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ //
ViPur, 6, 6, 27.1 tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ /
ViPur, 6, 6, 32.2 kathayitvā sa papraccha prāyaścittaṃ hi tadgatam //
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
ViPur, 6, 7, 95.1 vibhedajanake 'jñāne nāśam ātyantikaṃ gate /
ViPur, 6, 7, 100.1 tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam /
ViPur, 6, 7, 102.2 vanaṃ jagāma govinde viniveśitamānasaḥ //
ViPur, 6, 8, 49.1 pulastyavaradānena mamāpy etat smṛtiṃ gatam /
Viṣṇusmṛti
ViSmṛ, 1, 10.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ //
ViSmṛ, 1, 12.2 uddhṛtā pṛthivī devī rasātalagatā purā //
ViSmṛ, 1, 13.2 yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ //
ViSmṛ, 1, 18.2 jagaj jagāma lokānām avijñātāṃ tadā gatim //
ViSmṛ, 1, 20.1 pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam /
ViSmṛ, 1, 21.2 jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //
ViSmṛ, 1, 31.1 dhare tava viśālākṣi gaccha devi janārdanam /
ViSmṛ, 1, 44.2 jānubhyām avaniṃ gatvā vijñāpayati cāpy atha //
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
ViSmṛ, 4, 1.1 jālasthārkamarīcigataṃ rajaḥ trasareṇusaṃjñakam //
ViSmṛ, 8, 12.1 uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam //
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
ViSmṛ, 20, 31.1 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ /
ViSmṛ, 20, 33.2 pretalokagatasyānnaṃ sodakumbhaṃ prayacchata //
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 20, 34.2 pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata //
ViSmṛ, 20, 42.1 kṣetrāpaṇagṛhāsaktam anyatra gatamānasam /
ViSmṛ, 20, 42.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
ViSmṛ, 23, 43.2 avyāptaṃ ced amedhyena tadvad eva śilāgatam //
ViSmṛ, 23, 53.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam //
ViSmṛ, 24, 37.1 gāndharveṇa gandharvalokaṃ gacchati //
ViSmṛ, 25, 16.2 āyuḥ sā harate bhartur narakaṃ caiva gacchati //
ViSmṛ, 25, 17.2 svargaṃ gacchatyaputrāpi yathā te brahmacāriṇaḥ //
ViSmṛ, 26, 7.2 nāśnanti pitṛdevāstu na ca svargaṃ sa gacchati //
ViSmṛ, 28, 19.1 āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ /
ViSmṛ, 28, 47.2 sa gacchatyuttamaṃ sthānaṃ na cehājāyate punaḥ //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 68, 3.1 amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni //
ViSmṛ, 68, 18.1 na bhinnāsanagataḥ //
ViSmṛ, 68, 19.1 na ca śayanagataḥ //
ViSmṛ, 81, 24.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ViSmṛ, 84, 2.1 na gacchen mlecchaviṣayam //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 93, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
ViSmṛ, 97, 20.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam //
ViSmṛ, 98, 33.1 jñānagamya //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 9.1, 1.11 gatinivṛttau dhātvarthamātraṃ gamyate /
YSBhā zu YS, 2, 10.1, 1.1 te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṃ gacchanti //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 23.1 ityete śāstragatā vikalpāḥ //
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 64.2 gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 80.1 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet /
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
YāSmṛ, 1, 192.1 śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam /
YāSmṛ, 1, 195.2 śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ //
YāSmṛ, 2, 15.1 svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ /
YāSmṛ, 2, 40.2 sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam //
YāSmṛ, 2, 109.2 gate tasmin nimagnāṅgaṃ paśyeccecchuddhim āpnuyāt //
YāSmṛ, 2, 264.1 deśāntaragate prete dravyaṃ dāyādabāndhavāḥ /
YāSmṛ, 2, 272.1 svasīmni dadyād grāmas tu padaṃ vā yatra gacchati /
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 289.2 paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //
YāSmṛ, 2, 293.1 ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ /
YāSmṛ, 3, 12.1 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
YāSmṛ, 3, 25.1 anauraseṣu putreṣu bhāryāsv anyagatāsu ca /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ /
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
YāSmṛ, 3, 130.2 vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām //
YāSmṛ, 3, 188.2 tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam //
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
YāSmṛ, 3, 279.1 mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet /
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
YāSmṛ, 3, 288.1 aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret /
YāSmṛ, 3, 288.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati //
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 28.2 gacchāmaḥ sadma yāvad vikasitanayanendīvarālokinīnāmākramyākramya rūpaṃ jhaṭiti na jarayā lupyate preyasīnām //
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
ŚTr, 3, 104.1 gaṅgātīre himagiriśilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
Śikṣāsamuccaya
ŚiSam, 1, 14.1 duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā /
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
ṚtuS, Caturthaḥ sargaḥ, 18.1 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.1 nakṣatrapuṭākiraṇaṃ paścāt saṃdhyāgataṃ grahair bhinnam /
Ṭikanikayātrā, 3, 7.2 tasmiṃs trya [... au2 Zeichenjh] yāmyām atyantagatasya jayalabdhiḥ //
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Abhidhānacintāmaṇi
AbhCint, 2, 160.1 parikarmasūtrapūrvānuyogaparvagatacūlikāḥ pañca /
Acintyastava
Acintyastava, 1, 28.1 jātaṃ tathaiva no jātam āgataṃ gatam ity api /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 62.1 ūrṇātantunibhākārā gatā sā nābhimaṇḍalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.2 śuddhabuddhasvarūpas tvaṃ mā gamaḥ kṣudracittatām //
Aṣṭāvakragīta, 1, 20.1 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe /
Aṣṭāvakragīta, 9, 3.2 jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ //
Aṣṭāvakragīta, 11, 1.3 nirvikāro gatakleśaḥ sukhenaivopaśāmyati //
Aṣṭāvakragīta, 13, 5.2 tiṣṭhan gacchan svapan tasmād aham āse yathāsukham //
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Aṣṭāvakragīta, 18, 30.2 nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate //
Aṣṭāvakragīta, 18, 50.2 svātantryān nirvṛtiṃ gacchet svātantryāt paramaṃ padam //
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Aṣṭāvakragīta, 18, 93.1 ātmaviśrāntitṛptena nirāśena gatārtinā /
Aṣṭāvakragīta, 20, 2.2 kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 3, 7.2 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm //
BhāgPur, 1, 5, 30.2 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ //
BhāgPur, 1, 5, 31.2 māyānubhāvam avidaṃ yena gacchanti tatpadam //
BhāgPur, 1, 6, 15.2 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ //
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 8, 8.1 gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ /
BhāgPur, 1, 8, 47.2 prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ //
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 1, 9, 48.1 tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam /
BhāgPur, 1, 10, 36.2 sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā //
BhāgPur, 1, 11, 25.1 rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ /
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 12, 2.2 nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā //
BhāgPur, 1, 12, 5.2 jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam //
BhāgPur, 1, 12, 7.1 māturgarbhagato vīraḥ sa tadā bhṛgunandana /
BhāgPur, 1, 14, 7.1 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
BhāgPur, 1, 14, 42.1 kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam /
BhāgPur, 1, 14, 42.1 kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam /
BhāgPur, 1, 15, 44.2 udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
BhāgPur, 1, 15, 44.3 hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ //
BhāgPur, 1, 17, 6.1 yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā /
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 1, 18, 35.1 kṛṣṇe gate bhagavati śāstaryutpathagāminām /
BhāgPur, 2, 1, 13.2 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim //
BhāgPur, 2, 1, 15.1 antakāle tu puruṣa āgate gatasādhvasaḥ /
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 2, 22.2 aṣṭādhipatyaṃ guṇasaṃnivāye sahaiva gacchen manasendriyaiśca //
BhāgPur, 2, 2, 24.1 vaiśvānaraṃ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā /
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 4, 4.2 vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 19.2 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 3, 1, 8.1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 1, 16.2 sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ //
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 2, 3.1 sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ /
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 2, 13.2 kārtsnyena cādyeha gataṃ vidhātur arvāksṛtau kauśalam ity amanyata //
BhāgPur, 3, 4, 21.2 gamiṣye dayitaṃ tasya badaryāśramamaṇḍalam //
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 7, 8.3 pratyāha bhagavaccittaḥ smayann iva gatasmayaḥ //
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 8, 2.1 so 'haṃ nṛṇāṃ kṣullasukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 13, 10.2 śaktyāpramattair gṛhyeta sādaraṃ gatamatsaraiḥ //
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
BhāgPur, 3, 14, 43.2 nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ //
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 17, 29.2 roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam //
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 3, 18, 11.1 ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitās te /
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
BhāgPur, 3, 21, 33.3 jagāma bindusarasaḥ sarasvatyā pariśritāt //
BhāgPur, 3, 22, 24.1 prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ /
BhāgPur, 3, 24, 21.1 gate śatadhṛtau kṣattaḥ kardamas tena coditaḥ /
BhāgPur, 3, 24, 38.1 gaccha kāmaṃ mayāpṛṣṭo mayi saṃnyastakarmaṇā /
BhāgPur, 3, 24, 41.3 dakṣiṇīkṛtya taṃ prīto vanam eva jagāma ha //
BhāgPur, 3, 25, 11.1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram /
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
BhāgPur, 3, 26, 67.1 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 27, 29.2 yad gatvā na nivarteta yogī liṅgād vinirgame //
BhāgPur, 3, 30, 17.2 vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ //
BhāgPur, 3, 31, 24.2 rorūyati gate jñāne viparītāṃ gatiṃ gataḥ //
BhāgPur, 3, 31, 24.2 rorūyati gate jñāne viparītāṃ gatiṃ gataḥ //
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
BhāgPur, 3, 33, 29.1 svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram /
BhāgPur, 4, 2, 19.2 tasmād viniṣkramya vivṛddhamanyur jagāma kauravya nijaṃ niketanam //
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
BhāgPur, 4, 8, 42.1 tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci /
BhāgPur, 4, 8, 63.1 tapovanaṃ gate tasmin praviṣṭo 'ntaḥpuraṃ muniḥ /
BhāgPur, 4, 9, 1.3 sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtyadidṛkṣayā gataḥ //
BhāgPur, 4, 9, 25.1 tato gantāsi matsthānaṃ sarvalokanamaskṛtam /
BhāgPur, 4, 9, 25.2 upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ //
BhāgPur, 4, 9, 31.2 bhavacchidaḥ pādamūlaṃ gatvā yāce yad antavat //
BhāgPur, 4, 9, 34.1 mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi /
BhāgPur, 4, 10, 3.2 hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā //
BhāgPur, 4, 10, 4.2 jaitraṃ syandanamāsthāya gataḥ puṇyajanālayam //
BhāgPur, 4, 10, 5.1 gatvodīcīṃ diśaṃ rājā rudrānucarasevitām /
BhāgPur, 4, 12, 5.1 tadgaccha dhruva bhadraṃ te bhagavantamadhokṣajam /
BhāgPur, 4, 12, 33.2 darśayāmāsaturdevīṃ puro yānena gacchatīm //
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 4, 13, 47.2 alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām //
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 4, 14, 3.1 śrutvā nṛpāsanagataṃ venamatyugraśāsanam /
BhāgPur, 4, 14, 28.1 tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ /
BhāgPur, 4, 14, 29.2 itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ /
BhāgPur, 4, 14, 35.1 ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram /
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 20, 34.3 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim //
BhāgPur, 4, 21, 5.2 viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ //
BhāgPur, 4, 23, 29.2 stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ /
BhāgPur, 4, 24, 4.2 vasiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ //
BhāgPur, 4, 25, 55.1 sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ /
BhāgPur, 4, 26, 11.2 kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ //
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 4, 27, 21.1 kadācidaṭamānā sā brahmalokānmahīṃ gatam /
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
BhāgPur, 8, 6, 27.2 bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ //
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 8, 30.1 niḥsattvā lolupā rājan nirudyogā gatatrapāḥ /
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
BhāgPur, 10, 1, 19.2 jagāma satrinayanastīraṃ kṣīrapayonidheḥ //
BhāgPur, 10, 1, 20.1 tatra gatvā jagannāthaṃ devadevaṃ vṛṣākapim /
BhāgPur, 10, 1, 40.1 vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 2, 14.2 pratigṛhya parikramya gāṃ gatā tattathākarot //
BhāgPur, 10, 2, 22.2 dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanumānino dhruvam //
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
BhāgPur, 10, 3, 12.2 svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit //
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 10, 3, 40.1 gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam /
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 10, 4, 9.1 sā taddhastātsamutpatya sadyo devyambaraṃ gatā /
BhāgPur, 10, 4, 16.2 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan //
BhāgPur, 10, 5, 10.2 balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ //
BhāgPur, 10, 5, 19.1 gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ /
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
BhāgPur, 11, 1, 23.2 tasyodaragataṃ lohaṃ sa śalye lubdhako 'karot //
BhāgPur, 11, 3, 7.1 itthaṃ karmagatīr gacchan bahvabhadravahāḥ pumān /
BhāgPur, 11, 4, 7.3 gatvāpsarogaṇavasantasumandavātaiḥ /
BhāgPur, 11, 4, 8.2 prāha prahasya gatavismaya ejamānān /
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //
BhāgPur, 11, 5, 46.2 putratām agamad yad vāṃ bhagavān īśvaro hariḥ //
BhāgPur, 11, 6, 39.3 gantuṃ kṛtadhiyas tīrthaṃ syandanān samayūyujan //
BhāgPur, 11, 7, 62.1 ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau /
BhāgPur, 11, 7, 64.2 gatau poṣaṇam ādāya svanīḍam upajagmatuḥ //
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
BhāgPur, 11, 9, 13.2 yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve //
BhāgPur, 11, 10, 22.2 tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu //
BhāgPur, 11, 10, 28.2 narakān avaśo jantur gatvā yāty ulbaṇaṃ tamaḥ //
BhāgPur, 11, 13, 19.2 tasyāhaṃ haṃsarūpeṇa sakāśam agamaṃ tadā //
BhāgPur, 11, 17, 24.2 na chindyān nakharomāṇi kakṣopasthagatāny api //
BhāgPur, 11, 17, 38.2 āśramād āśramaṃ gacchen nānyathāmatparaś caret //
BhāgPur, 11, 18, 19.1 bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ /
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
BhāgPur, 11, 21, 33.1 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi /
Bhāratamañjarī
BhāMañj, 1, 20.3 akṣauhiṇyo daśāṣṭau ca tatraiva nidhanaṃ gatāḥ //
BhāMañj, 1, 27.1 tacchrutvā cakito gatvā muniṃ vavre purohitam /
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 32.1 kṛtakṛtye gate tasmin upamanyurathāparaḥ /
BhāMañj, 1, 47.2 mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ //
BhāMañj, 1, 54.2 apramattena gantavyamityuttaṅkamuvāca sā //
BhāMañj, 1, 82.2 adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt //
BhāMañj, 1, 113.1 dāsyaṃ jagāma vinatā vijitā bālaceṣṭitaiḥ /
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
BhāMañj, 1, 129.2 caraṇābhyāṃ samādāya tau jagāma mahājavaḥ //
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 214.2 vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ //
BhāMañj, 1, 215.2 sa gacchanprāha jananīṃ smartavyo 'haṃ vipatsviti //
BhāMañj, 1, 217.1 tadbhārapīḍitā pṛthvī brahmāṇaṃ śaraṇaṃ gatā /
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 221.2 aṇīmāṇḍavyaśāpena dharmo viduratāṃ gataḥ //
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
BhāMañj, 1, 296.1 prāpya vidyāṃ cirādgantumāmantrya gurumudyatam /
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 1, 318.2 gantumabhyudyayau kruddhaḥ saṃrambhagalitāṃśukaḥ //
BhāMañj, 1, 344.2 gatvā piturgṛhaṃ sarvaṃ devayānī nyavedayat //
BhāMañj, 1, 347.1 tadākarṇya svanagaraṃ sa gatvāha sutānkramāt /
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 1, 390.2 vailakṣyamagamansarve surāḥ kṣaṇamavāṅmukhāḥ //
BhāMañj, 1, 394.1 te śāpakāraṇaṃ pṛṣṭāstayā prāhurgatatviṣaḥ /
BhāMañj, 1, 416.2 samayāttvaṃ vicalitaḥ svasti gacchāmi bhūpate //
BhāMañj, 1, 442.1 sa gatvā yamunākūlavartinaṃ dāśabhūpatim /
BhāMañj, 1, 484.1 dharmo māṇḍavyaśāpena sa bālaḥ śūdratāṃ gataḥ /
BhāMañj, 1, 491.2 sa gatvā kupito dharmaṃ samāsīnamabhāṣata /
BhāMañj, 1, 535.2 vilapantī na tatyāja tadvati gantumudyatā //
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 596.1 iti vyāsavacaḥ śrutvā gatvā satyavatī vanam /
BhāMañj, 1, 625.1 nirasto drupadeneti droṇo gatvā gajāhvayam /
BhāMañj, 1, 636.1 sa gatvā mṛṇmayaṃ droṇaṃ śraddhāvānpūjayansadā /
BhāMañj, 1, 639.2 arjunastu tadākarṇya gatvā gurumabhāṣata /
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 698.2 prāptarājyo mayā gatvā saralena sa yācitaḥ //
BhāMañj, 1, 700.2 dhanaṃjayaprabhṛtayastato gatvā nṛpātmajāḥ //
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 1, 730.1 tatra tūrṇataraṃ gatvā tvamaśvataravāhanaḥ /
BhāMañj, 1, 734.2 apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ //
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 1, 766.1 iti bhrāturvacaḥ śrutvā gatvā rākṣasakanyakā /
BhāMañj, 1, 773.1 iṅgitajña svayaṃ viddhi mama bhāvaṃ bhavadgatam /
BhāMañj, 1, 878.2 pāñcālānputra gacchāmaḥ samṛddhānkṛśavetanāḥ //
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 1, 929.1 tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi /
BhāMañj, 1, 941.2 vaśiṣṭhastapanaṃ gatvā yayāce tapatīṃ svayam //
BhāMañj, 1, 968.1 sūdo 'pi vadhyavasudhāṃ gatvā śūlāgravartinām /
BhāMañj, 1, 972.1 sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam /
BhāMañj, 1, 996.1 mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 1, 1007.2 putra tvamapi kopāgniṃ tyaja mā vikriyā gamaḥ //
BhāMañj, 1, 1015.2 pāñcālanagaraṃ jagmurdraṣṭuṃ kṛṣṇāsvayaṃvaram //
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 1, 1090.2 paścātkṛṣṇāmathādāya jagmaturbhīmaphalguṇau //
BhāMañj, 1, 1129.1 sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī /
BhāMañj, 1, 1134.2 spṛṣṭamātraḥ sa ca tayā papāta gatacetanaḥ //
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 1, 1213.2 tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā //
BhāMañj, 1, 1217.2 mithaḥ prahāraiḥ sphuṭitāvabhūtāṃ gatajīvitau //
BhāMañj, 1, 1231.2 rājansamayavibhraṃśātsvasti gacchāmyahaṃ vanam //
BhāMañj, 1, 1237.1 sa gatvā puṇyatīrthāni sevamānaḥ saha dvijaiḥ /
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 1, 1251.2 nadīmutpalinīṃ gatvā naimiṣāraṇyamāyayau //
BhāMañj, 1, 1253.1 mahendraparvataṃ dṛṣṭvā maṇipūrapuraṃ gataḥ /
BhāMañj, 1, 1264.2 kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ //
BhāMañj, 1, 1274.1 tatastau rathinau gatvā dṛṣṭvā raivatakaṃ girim /
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 1, 1388.1 devānāṃ śāsanādgatvā putrārthaṃ vasudhātalam /
BhāMañj, 1, 1394.1 jagāmābhimataṃ deśaṃ hemādreḥ śriyamāgataḥ /
BhāMañj, 5, 4.1 ekāsanagatau tatra janārdanayudhiṣṭhirau /
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 43.1 gate tasminmadhuripurvṛṣṇivīraiḥ sahāparaiḥ /
BhāMañj, 5, 45.2 jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe //
BhāMañj, 5, 72.1 sa pāpaviparītātmā gatvātivipulaṃ saraḥ /
BhāMañj, 5, 76.1 sā gatvā tadgirā dūramupasṛtya pradarśitam /
BhāMañj, 5, 79.1 gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram /
BhāMañj, 5, 110.1 gaccha saṃjaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
BhāMañj, 5, 122.1 kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ /
BhāMañj, 5, 134.1 sa gatvā hāstinapuraṃ dhṛtarāṣṭrasya mandiram /
BhāMañj, 5, 136.1 tasmingate śaṅkamāno vinidro 'nuśayākulaḥ /
BhāMañj, 5, 137.1 gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ /
BhāMañj, 5, 156.2 keśinyā devakanyāyā mandiraṃ saha jagmatuḥ //
BhāMañj, 5, 198.2 gāṇḍīvadhvanir uccaṇḍatāṇḍavācāryatāṃ gataḥ //
BhāMañj, 5, 232.1 ityuktvā mohamagamatsaṃjayo vihvalāśayaḥ /
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 252.2 mā gamaḥ svakule kṣipraṃ vināśātaṅkaketutām //
BhāMañj, 5, 284.1 gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho /
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 393.2 svargaṃ gatvā dadarśendramupendreṇa saha sthitam //
BhāMañj, 5, 399.2 varado'haṃ gato yasya vāhanaṃ svecchayākalaḥ //
BhāMañj, 5, 400.2 athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ //
BhāMañj, 5, 422.1 paścimāṃ ca tato gatvā paścādyatra raviḥ karān /
BhāMañj, 5, 434.1 ityuktvā garuḍo gatvā yayātiṃ muninā saha /
BhāMañj, 5, 457.2 mā gamaḥ pārthakopāgnau mohādbālapataṅgavat //
BhāMañj, 5, 468.2 vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat //
BhāMañj, 5, 478.2 dārukapreritairaśvairjagāma garuḍadhvajaḥ //
BhāMañj, 5, 497.2 taṃ samāmantrya bhagavāñjagāma garuḍadhvajaḥ //
BhāMañj, 5, 500.1 amānite gate kṛṣṇe kurupāṇḍavasaṃgare /
BhāMañj, 5, 542.1 tasmingate samabhyāyātpāṇḍavānbhīṣmakātmajaḥ /
BhāMañj, 5, 547.2 tadeva gatvā darpāndho duryodhanamabhāṣata //
BhāMañj, 5, 548.1 tenāpi māninā tyaktaḥ sa jagāma nijāṃ purīm /
BhāMañj, 5, 551.1 gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi /
BhāMañj, 5, 553.1 iti duryodhanenokto gatvā saubalasaṃbhavaḥ /
BhāMañj, 5, 556.2 gatvā taddhārtarāṣṭrāya rājamadhye nyavedayat //
BhāMañj, 5, 597.1 sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam /
BhāMañj, 5, 599.1 sā daivādubhayabhraṣṭā gatvā duḥkhāttapovanam /
BhāMañj, 5, 601.2 vartate karuṇāsindhurgaccha taṃ śaraṇaṃ vibhum //
BhāMañj, 5, 608.1 eṣo 'haṃ kauravakṣetraṃ gatvā śāntanavaṃ svayam /
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 5, 649.2 gatvā trāyasva pitaraṃ nijaṃ rūpaṃ prayaccha me //
BhāMañj, 5, 657.1 gaccha pāñcālya nedaṃ me strīrūpaṃ yujyate svayam /
BhāMañj, 6, 7.2 viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata //
BhāMañj, 6, 26.1 uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ /
BhāMañj, 6, 27.1 ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe /
BhāMañj, 6, 61.1 karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā /
BhāMañj, 6, 63.2 tasmānnotsāhayedetānpaṅgūnvegagatāniva //
BhāMañj, 6, 119.1 sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam /
BhāMañj, 6, 220.2 mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī //
BhāMañj, 6, 312.1 airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha /
BhāMañj, 6, 363.2 pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ //
BhāMañj, 6, 374.1 sa gatvā vipulānīkāngāndhārānhayayodhinaḥ /
BhāMañj, 6, 442.1 jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale /
BhāMañj, 6, 443.2 jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ //
BhāMañj, 6, 452.2 yudhi yudhyasva vā mā vā na me jīvangamiṣyasi //
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 7, 85.2 gatvā pade pade paśyansasmāra kamalākarān //
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ //
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 7, 448.2 arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi //
BhāMañj, 7, 454.1 asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 533.1 astādricūḍāmaṇitāṃ gantumicchati bhāskare /
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 628.2 vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva //
BhāMañj, 7, 682.2 jagāma tridivaṃ dīptā prāṇaśaktirivāparā //
BhāMañj, 7, 707.1 pratibimbagato raktataṭinīṣu niśākaraḥ /
BhāMañj, 7, 729.1 munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran /
BhāMañj, 7, 761.1 bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā /
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 8, 27.2 adyāhamanṛṇo bhūtvā raṇe gacchāmi nirvṛtim //
BhāMañj, 8, 50.2 jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ //
BhāMañj, 8, 151.2 vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti //
BhāMañj, 8, 160.1 tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam /
BhāMañj, 8, 162.2 rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam //
BhāMañj, 9, 4.1 tadātmanā gate kvāpi nijajīva ivākulaḥ /
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 10, 24.2 bandhunāśabhayodvignastīrthayātrāgataḥ śanaiḥ //
BhāMañj, 10, 51.2 yatra sarvagataṃ brahma devalāya jagau muniḥ //
BhāMañj, 10, 53.2 dadhīcasyāsthinicaye mahendrāyudhatāṃ gate //
BhāMañj, 10, 61.1 samantapañcakaṃ gatvā padbhyāmeva suyodhanaḥ /
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
BhāMañj, 11, 60.1 sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca /
BhāMañj, 11, 73.2 gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ //
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 81.2 aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ //
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 69.1 vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ /
BhāMañj, 13, 100.2 gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya //
BhāMañj, 13, 102.2 yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama //
BhāMañj, 13, 123.2 śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam //
BhāMañj, 13, 133.1 maruttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ /
BhāMañj, 13, 138.2 īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ //
BhāMañj, 13, 140.2 avāpa śaṃkaraśiraḥ sa kālasyecchayā gataḥ //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 143.1 yayātirapi kālena kṣmāpālaḥ pralayaṃ gataḥ /
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
BhāMañj, 13, 157.1 taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā /
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 187.2 gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati //
BhāMañj, 13, 216.1 śaraśayyāgato bhīṣmaḥ pravṛttaḥ stotumadya mām /
BhāMañj, 13, 220.1 tadehi sarve gacchāmastaṃ draṣṭuṃ tejasāṃ nidhim /
BhāMañj, 13, 228.1 namastasmai yamīkṣante jñānino gatamṛtyavaḥ /
BhāMañj, 13, 248.2 prasannakaraṇajñānapaṭurbhava gatavyathaḥ //
BhāMañj, 13, 282.1 kīrtyamāno 'pi tatputrastathaiva tapase gataḥ /
BhāMañj, 13, 348.2 svasti gacchāmi bhūpāla bhayāttvadanujīvinām //
BhāMañj, 13, 372.1 uparyupari gacchantaṃ sarveṣāṃ puṇyaśālinām /
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
BhāMañj, 13, 478.1 gate tasminmahotsāhe chāyārūpo varākṛtiḥ /
BhāMañj, 13, 524.2 dīrghadarśī parānūce gacchāmo mānasāntaram //
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 532.1 baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ /
BhāMañj, 13, 537.2 kālena tasmācchetsyāmi pāśaṃ te mitratāṃ gataḥ //
BhāMañj, 13, 549.2 gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham //
BhāMañj, 13, 549.2 gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham //
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 13, 559.3 pratikṛtya nikāreṇa duḥkhitā gantumudyayau //
BhāMañj, 13, 561.2 kopaḥ sāmyādapakrānto mā gamaḥ putri pūtane //
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
BhāMañj, 13, 604.1 adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca /
BhāMañj, 13, 608.1 vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ /
BhāMañj, 13, 633.1 tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ /
BhāMañj, 13, 633.2 imāmavasthāṃ paryante ko nāma na gamiṣyati //
BhāMañj, 13, 635.1 śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 641.1 anyena vartmanā putraḥ pitā cānyena gacchati /
BhāMañj, 13, 642.1 yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā /
BhāMañj, 13, 650.3 vapuṣāṃ jīvitānāṃ ca gatānām āgamaḥ kutaḥ //
BhāMañj, 13, 652.2 gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ //
BhāMañj, 13, 660.1 papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ /
BhāMañj, 13, 663.2 tadeva nārado gatvā pavanāya nyavedayat //
BhāMañj, 13, 678.1 śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran /
BhāMañj, 13, 688.2 madīyamiti tacchrutvā sa gatvā karuṇākulāt //
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 837.2 tacchuṣyati virāgeṇa yeṣāṃ te paramaṃ gatāḥ //
BhāMañj, 13, 867.2 papraccha gatvā brahmāṇaṃ naṣṭe vairocane purā //
BhāMañj, 13, 871.1 sa gatvā śūnyanilaye dadarśa khararūpiṇam /
BhāMañj, 13, 877.1 airāvaṇagatasyeti śrutvā śakrasya bhāṣitam /
BhāMañj, 13, 900.2 gantā tvamapi kālena kiṃ dhairyeṇa vikatthase //
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
BhāMañj, 13, 933.1 sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ /
BhāMañj, 13, 934.2 gate vyomādi vilayaṃ prayātyavyaktasaṃjñake //
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 956.1 iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ /
BhāMañj, 13, 995.2 dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ //
BhāMañj, 13, 999.1 tāṃ tyaktvā gatasaṃsargo nirduḥkhapadamāśritaḥ /
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1026.1 sarvātmanā sarvagataṃ sarvākāramanāmayam /
BhāMañj, 13, 1048.1 antavatkalayansarvaṃ nirvedaṃ paramaṃ gataḥ /
BhāMañj, 13, 1066.1 adhyātmacintāgantavyamadhibhūte ca kāraṇam /
BhāMañj, 13, 1111.2 kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ //
BhāMañj, 13, 1115.2 na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ //
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 13, 1166.2 śocantyanyatra vidhavā gatabhāryāstathā kvacit //
BhāMañj, 13, 1170.1 tasmai nivedya vinayānnirvedaṃ gatavāsanaḥ /
BhāMañj, 13, 1170.2 pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ //
BhāMañj, 13, 1172.1 nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ /
BhāMañj, 13, 1195.1 śvetadvīpamito gatvā viṣṇurūpānanāmayān /
BhāMañj, 13, 1206.1 tatastadvacasā gatvā gomatītīramagryajaḥ /
BhāMañj, 13, 1221.2 bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1312.2 aviprakīrṇabhāṇḍāṃ ca gatanidrāṃ bhaje striyam //
BhāMañj, 13, 1317.2 ājahāra jagāmāsya śatrutāṃ yena vāsavaḥ //
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 13, 1340.2 jagāma jīvayitvāsya prītaḥ putraśatadvayam //
BhāMañj, 13, 1373.2 agamaṃ garuḍārūḍho dvārakaṃ harṣanirbharaḥ //
BhāMañj, 13, 1379.1 taṃ vadanyo 'vadadgaccha viśālāṃ diśamuttarām /
BhāMañj, 13, 1390.2 gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ //
BhāMañj, 13, 1406.2 adhunā tāṃ vadanyasya gatvā prāpnuhi kanyakām //
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
BhāMañj, 13, 1471.1 devaśarmā muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ /
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1505.2 taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ //
BhāMañj, 13, 1511.1 tato muniḥ samutthāya maunī gatvā manojavaḥ /
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
BhāMañj, 13, 1524.1 gataklamo nivṛttaśca pīyūṣairiva pūritaḥ /
BhāMañj, 13, 1546.2 nṛgo jagāma tridivaṃ tyaktvā tāṃ kṛkalāsatām //
BhāMañj, 13, 1624.1 gatakrodhasya tasyātha chattramātapavāraṇam /
BhāMañj, 13, 1645.1 gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ /
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 13, 1661.1 dehabhaṅge nirālokaṃ gatvā deśam abāndhavam /
BhāMañj, 13, 1672.2 śūdro vipravadhūṃ gatvā krimirākhuśca jāyate //
BhāMañj, 13, 1708.2 ityuktvā munimāmantrya jagāma munipuṃgavaḥ //
BhāMañj, 13, 1777.2 mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ //
BhāMañj, 13, 1779.2 babhāṣe bhagavangantumanujānīhi māmiti //
BhāMañj, 14, 18.1 na yājakapadaṃ tasya gantavyaṃ bhavatādhunā /
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
BhāMañj, 14, 34.1 gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
BhāMañj, 14, 35.1 ityuktaḥ surarājena gatvā vahnirnarādhipam /
BhāMañj, 14, 36.1 tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 69.2 gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā //
BhāMañj, 14, 89.1 sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam /
BhāMañj, 14, 118.1 sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
BhāMañj, 14, 125.2 droṇaputrāstranirdagdhamasūta gatajīvitam //
BhāMañj, 14, 129.2 bālasya bālastanayo jāto 'dya gatajīvanaḥ //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
BhāMañj, 15, 20.2 māmutsṛjya kathaṃ nāma gantumarhasi kānanam //
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
BhāMañj, 16, 17.1 sa tamūce tvayā prāyagato bhūriśravā hataḥ /
BhāMañj, 16, 24.1 gatvā janakamāmantrya rauhiṇeyamupāyayau /
BhāMañj, 16, 53.1 te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe /
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 17, 32.1 tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ /
BhāMañj, 18, 19.2 ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam //
BhāMañj, 18, 21.1 gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau /
BhāMañj, 18, 25.1 svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān /
BhāMañj, 19, 35.2 dogdhṛtvamagamatsālastadā plakṣaśca vatsatām //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 1, 2.0 baddhvā kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃ vadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Devīkālottarāgama
DevīĀgama, 1, 32.1 dehāt sūkṣmagatāt prāṇāccittād buddherahaṅkṛteḥ /
Garuḍapurāṇa
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 2, 2.2 ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 55.2 gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati //
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 6, 17.2 śabalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara //
GarPur, 1, 11, 19.2 vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām //
GarPur, 1, 12, 12.2 gaccha gaccha paraṃ sthānaṃ yatra devo nirañjanaḥ //
GarPur, 1, 12, 12.2 gaccha gaccha paraṃ sthānaṃ yatra devo nirañjanaḥ //
GarPur, 1, 12, 13.1 gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 3.1 yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 5.1 uttarasyāṃ jagannātha bhavantaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 124.2 vākyagamyastīrthavāsī tīrthas tīrthaś ca tīrthavit //
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 16, 19.2 oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti //
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 22, 1.3 śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam //
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 38.1 tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ /
GarPur, 1, 32, 38.1 tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ /
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 34, 57.2 yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam //
GarPur, 1, 37, 9.2 brahmaṇā samanujñātā gaccha devi yathāsukham //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 20.1 kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ /
GarPur, 1, 40, 1.3 yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara //
GarPur, 1, 47, 26.1 caturaśrāḥ samudbhūtā vairājāditi gamyatām /
GarPur, 1, 47, 46.1 dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
GarPur, 1, 50, 56.2 yadi syātklinnavāsā vai vārimadhyagataścaret //
GarPur, 1, 50, 80.1 bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati /
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 59, 35.1 etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ /
GarPur, 1, 61, 10.2 maghādau dakṣiṇe gacchedanurādhādi paścime //
GarPur, 1, 65, 26.1 balimadhyagatā nābhiḥ śūlabādhāṃ karoti hi /
GarPur, 1, 65, 52.2 pradeśinīgatā rekhā kaniṣṭhāmūlagāminī //
GarPur, 1, 65, 61.2 śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ //
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
GarPur, 1, 65, 107.3 rekhā yā maṇibandhotthā gatā madhyāṅguliṃ kare //
GarPur, 1, 65, 108.1 gatā pāṇitale yā ca yordhvapādatale sthitā /
GarPur, 1, 65, 109.2 pradeśinīmadhyamābhyām antarālagatā satī //
GarPur, 1, 65, 112.2 aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca sā //
GarPur, 1, 66, 16.2 ūrdhvatiryaggatai rekhaiḥ ṣaḍvahnikramamāgataiḥ //
GarPur, 1, 67, 12.2 iḍācāre tathā saumyaṃ candrasūryagatastathā //
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 72, 17.1 yasya madhyagatā bhāti nīlasyendrāyudhaprabhā /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 83, 22.2 phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 83, 64.2 yadi putro gayāṃ gacchetkadācitkālaparyaye //
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 84, 2.1 tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
GarPur, 1, 84, 2.2 kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ //
GarPur, 1, 84, 6.2 uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām //
GarPur, 1, 84, 8.1 dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
GarPur, 1, 84, 19.2 tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam //
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 85, 10.1 raurave cāndhatāmisre kālasūtre ca ye gatāḥ /
GarPur, 1, 85, 11.1 asipatravane ghore kumbhīpāke ca ye gatāḥ /
GarPur, 1, 85, 13.1 paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
GarPur, 1, 85, 23.2 sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām //
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 86, 13.2 gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ //
GarPur, 1, 89, 3.1 kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ /
GarPur, 1, 89, 50.2 jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau //
GarPur, 1, 93, 2.3 apṛcchan ṛṣayo gatvā varṇadharmādyaśeṣataḥ /
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 95, 25.2 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet //
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 102, 1.3 putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā //
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 105, 42.1 aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
GarPur, 1, 105, 42.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 106, 17.2 anauraseṣu putreṣu bhāryāsvanyagatāsu ca //
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 14.2 viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 23.1 gacchanti cāntarikṣe vā praviśanti mahītale /
GarPur, 1, 113, 27.2 svayaṃ kṛtena gacchanti svayaṃ baddhāḥ svakarmaṇā //
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 45.1 ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ /
GarPur, 1, 113, 45.2 yatrāgatastatra gatastatra kā parivedanā //
GarPur, 1, 113, 50.1 labdhavyānyeva labhate gantavyānyeva gacchati /
GarPur, 1, 113, 50.1 labdhavyānyeva labhate gantavyānyeva gacchati /
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 114, 45.2 antareṇa na gantavyaṃ hayasya vṛṣabhasya ca //
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 3.2 paracittagatān dārānputraṃ kuvyasane sthitam //
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 115, 30.1 gacchatastiṣṭhato vāpi jāgrataḥ svapato na cet /
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 124, 4.2 sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ //
GarPur, 1, 124, 8.1 jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān /
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
GarPur, 1, 132, 10.2 gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat //
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
GarPur, 1, 132, 18.1 svargaṃ gatau ca pitarau vrataṃ rājyāya kauśikaḥ /
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame sā na tathākarot /
GarPur, 1, 132, 21.1 vratapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham //
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 141, 16.1 nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet /
GarPur, 1, 142, 15.1 lakṣmaṇenānukūlena hyayodhyāṃ svapurīṃ gataḥ /
GarPur, 1, 142, 17.2 karmaṇā manasā vācā sā gatā rāghavaṃ sadā //
GarPur, 1, 142, 25.1 brahmāṇaṃ śaraṇaṃ jagmustāmūce padmasambhavaḥ /
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
GarPur, 1, 143, 6.2 janakasya kratuṃ gatvā upayeme 'tha jānakīm //
GarPur, 1, 143, 8.1 pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
GarPur, 1, 143, 8.2 yudhājitaṃ mātulaṃ ca śatrughnabharatau gatau //
GarPur, 1, 143, 9.1 gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ /
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
GarPur, 1, 143, 11.2 rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ //
GarPur, 1, 143, 24.2 gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ //
GarPur, 1, 143, 27.2 pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ //
GarPur, 1, 143, 51.2 svargaṃ gato janaiḥ sārdhamayodhyāsthaiḥ kṛtārthakaḥ //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
GarPur, 1, 145, 33.2 aśvatthāmā gato drauṇiḥ suptasainyaṃ tato niśi //
GarPur, 1, 145, 39.1 viṣṇoḥ svargaṃ jagāmātha bhīmādyairbhrātṛbhiryutaḥ /
GarPur, 1, 147, 78.1 nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 147, 84.2 asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ //
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
GarPur, 1, 151, 6.2 pariṇāmānmukhe vṛddhiṃ pariṇāme ca gacchati //
GarPur, 1, 154, 1.3 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ //
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
GarPur, 1, 155, 8.1 maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām /
GarPur, 1, 155, 20.2 śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ //
GarPur, 1, 156, 13.1 gatamūtraśakṛdvegadhāraṇāt tadudīraṇāt /
GarPur, 1, 160, 27.1 mūtradhāraṇaśīlasya mūtrajastatra gacchataḥ /
GarPur, 1, 160, 33.1 vāto 'ṣṭadhā pṛthadauṣaiḥ saṃspṛṣṭairnicayaṃ gataḥ /
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
GarPur, 1, 164, 30.2 kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet //
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
GarPur, 1, 166, 11.2 māṃsamedogatagranthiṃ carmādāv upakarkaśam //
GarPur, 1, 166, 15.1 jalapūrṇadṛtisparśaṃ śoṣaṃ sandhigato 'nilaḥ /
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 166, 44.1 kampate gamanārambhe khañjanniva ca gacchati /
Gītagovinda
GītGov, 1, 49.2 mañjulavañjulakuñjagatam vicakarṣa kareṇa dukūle /
GītGov, 2, 1.1 viharati vane rādhā sādhāraṇapraṇaye harau vigalitanijotkarṣāt īrṣyāvaśena gatā anyataḥ /
GītGov, 2, 19.1 nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam /
GītGov, 3, 4.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 6.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 8.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 10.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 11.2 tat na vedmi kutaḥ gatā asi na tena te anunayāmi //
GītGov, 3, 12.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 14.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 16.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 18.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 5, 13.1 ratisukhasāre gatam abhisāre madanamanoharaveśam /
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 6, 1.1 atha tām gantum aśaktām ciram anuraktām latāgṛhe dṛṣṭvā /
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 10.1 daśanapadam bhavadadharagatam mama janayati cetasi khedam /
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.2 vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ //
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Haṃsasaṃdeśa, 1, 9.2 asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ //
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Hitopadeśa
Hitop, 0, 24.1 hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Hitop, 1, 1.3 kāvyaśāstravinodena kālo gacchati dhīmatām /
Hitop, 1, 4.4 āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati //
Hitop, 1, 29.3 na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam /
Hitop, 1, 39.2 so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ /
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 63.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
Hitop, 1, 66.3 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
Hitop, 1, 70.2 tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati /
Hitop, 1, 73.2 atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ /
Hitop, 1, 73.5 tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati /
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 1, 103.5 tad etat parityajya sthānāntaraṃ gantum icchāmi /
Hitop, 1, 104.3 sthānam utsṛjya gacchanti siṃhāḥ satpuruṣā gajāḥ /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 118.5 paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam //
Hitop, 1, 125.2 manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati /
Hitop, 1, 150.3 tadadho nilayaṃ gantuṃ cakre panthānam agrataḥ //
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 1, 158.6 tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ /
Hitop, 1, 161.2 tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 184.4 mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ /
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 186.11 sthale gacchato 'sya kā vidhā /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 1, 193.5 tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ /
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 1, 200.3 hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 1, 201.2 mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ /
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Hitop, 2, 23.2 ehi gaccha patottiṣṭha vada maunaṃ samācara /
Hitop, 2, 31.8 ākṛṣṭe ca kīlake cūrṇitāṇḍadvayaḥ pañcatvaṃ gataḥ /
Hitop, 2, 35.3 tenāsau pañcatvam agamat /
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 66.2 gacchāmi /
Hitop, 2, 66.6 tato damanako vismita iva piṅgalakasamīpaṃ gataḥ /
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 85.9 tato damanakakaraṭakau saṃjīvakasamīpaṃ gatau /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 87.6 gacchāmi /
Hitop, 2, 89.1 tatas tau saṃjīvakaṃ kiyad dūre saṃsthāpya piṅgalakasamīpaṃ gatau /
Hitop, 2, 89.11 śabdahetuṃ parijñāya kuṭṭanī gauravaṃ gatā //
Hitop, 2, 107.7 viśeṣaḥ ko nu rājñaś ca rājñaś citragatasya ca //
Hitop, 2, 111.11 tato 'haṃ potavaṇijam ādāya potam āruhya tatra gataḥ /
Hitop, 2, 111.12 anantaraṃ tatra gatvā paryaṅke 'dhamagrā tathaiva sāvalokitā /
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 2, 112.3 tvaṃ tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Hitop, 2, 119.10 ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati /
Hitop, 2, 123.12 pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me //
Hitop, 2, 124.1 tan mandaṃ mandaṃ gacchāmi /
Hitop, 2, 124.6 siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya /
Hitop, 2, 124.8 tataḥ śaśakas taṃ gṛhītvā gabhīrakūpaṃ darśayituṃ gataḥ /
Hitop, 2, 124.10 tato 'sau krodhādhmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ /
Hitop, 2, 124.19 karaṭako brūte yady evaṃ tarhi gaccha /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 138.3 mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ //
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 152.13 evam uktvā saṃjīvakasamīpaṃ gataḥ /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 2, 156.6 etacchrutvā saṃjīvakaḥ paraṃ viṣādam agamat /
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Hitop, 3, 4.18 asmaddeśe gamyatām /
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 17.6 punar na tatra gamiṣyāmi /
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 22.5 tad anena saha na gacchāmi /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 23.3 kākasaṅgāddhato haṃsas tiṣṭhan gacchaṃś ca vartakaḥ //
Hitop, 3, 24.15 ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ /
Hitop, 3, 24.17 atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate /
Hitop, 3, 24.21 ato 'haṃ bravīmi na gantavyam ityādi /
Hitop, 3, 26.6 tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ /
Hitop, 3, 26.7 sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 35.1 tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 60.7 tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ /
Hitop, 3, 66.4 śuko 'pi vindhyācalaṃ gatvā svasya rājānaṃ citravarṇaṃ praṇatavān /
Hitop, 3, 102.30 tad aham api gatvā kim etad iti nirūpayāmi /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.35 idānīm anyatra gamiṣyāmi /
Hitop, 3, 102.40 tato vīravareṇa svagṛhaṃ gatvā nidrāyamāṇā svavadhūḥ prabodhitā putraś ca /
Hitop, 3, 103.2 ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ /
Hitop, 3, 104.7 anyathāhaṃ yathāprāptāṃ gatiṃ gacchāmi /
Hitop, 3, 104.9 gaccha vijayī bhava /
Hitop, 3, 104.12 tato vīravaraḥ saputradāraḥ prāptajīvanaḥ svagṛhaṃ gataḥ /
Hitop, 3, 114.1 atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 138.3 vāyaso brūte deva svayaṃ gatvā dṛśyatāṃ yuddham /
Hitop, 3, 142.4 adhunāhaṃ gantum asamarthaḥ /
Hitop, 3, 142.5 tvaṃ gantum adhunāpi samarthaḥ /
Hitop, 3, 142.6 tad gatvā jalaṃ praviśyātmānaṃ parirakṣa /
Hitop, 3, 146.4 api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi //
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 3, 150.2 akṣayān labhate lokān yadi klaibyaṃ na gacchati //
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 7.6 ity uktvā sa hradāntaraṃ gataḥ /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Hitop, 4, 11.11 tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam /
Hitop, 4, 15.4 mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā //
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 21.2 atha sa bakaḥ pañcatvaṃ gataḥ /
Hitop, 4, 22.15 gacchanty unmārgayātasya netāraḥ khalu vācyatām //
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 23.5 tatsukhaśobhārthaṃ saṃdhāya gamyatām /
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Hitop, 4, 60.4 sa ca yajñārthaṃ grāmāntarācchāgam upakrīya skandhe nītvā gaccha dhūrtatrayeṇāvalokitaḥ /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 70.2 kva gatāḥ pṛthivīpālāḥ sasainyabalavāhanāḥ /
Hitop, 4, 77.2 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ //
Hitop, 4, 78.2 pañcabhir nirmite dehe pañcatvaṃ ca punar gate /
Hitop, 4, 86.2 atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ //
Hitop, 4, 89.2 śoko dineṣu gacchatsu vardhatām apayāti kim //
Hitop, 4, 91.2 tad alam idānīṃ gṛhanarakavāsena vanam eva gacchāmi /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Hitop, 4, 102.4 tasya brāhmaṇī prasūtā bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 103.3 tathā kṛtvā gataḥ /
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Hitop, 4, 106.1 tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām /
Hitop, 4, 114.1 tad idānīṃ saṃdhātuṃ gamyatām /
Hitop, 4, 125.1 ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
KSS, 1, 1, 52.1 śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
KSS, 1, 1, 53.1 sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ /
KSS, 1, 2, 7.1 sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ /
KSS, 1, 2, 27.2 tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ //
KSS, 1, 2, 36.2 etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau //
KSS, 1, 2, 39.1 tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
KSS, 1, 2, 42.2 ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ //
KSS, 1, 2, 44.2 gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ //
KSS, 1, 2, 46.2 kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti //
KSS, 1, 2, 48.1 tato dolādhirūḍhena gatvā cittena tatkṣaṇam /
KSS, 1, 2, 60.1 tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
KSS, 1, 2, 66.2 tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye //
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 7.1 kālena svargate tasminsabhārye te ca tatsutāḥ /
KSS, 1, 3, 7.2 sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā //
KSS, 1, 3, 9.2 gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe //
KSS, 1, 3, 25.2 rājandurbhikṣadoṣeṇa kvāpi te pitaro gatāḥ //
KSS, 1, 3, 43.1 evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 1, 3, 60.2 niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ //
KSS, 1, 3, 68.1 āmantryātha vadhūmutkāṃ tadgatenaiva cetasā /
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 1, 3, 74.2 ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ //
KSS, 1, 4, 5.2 karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam //
KSS, 1, 4, 12.1 tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
KSS, 1, 4, 13.1 athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 1, 4, 21.2 agacchattapase khinno vidyākāmo himālayam //
KSS, 1, 4, 27.1 uktvā taccopakośāyai gatavānasmi śaṃkaram /
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 1, 4, 36.2 yāvatkiṃcidgatā tāvanniruddhā sā purodhasā //
KSS, 1, 4, 46.2 śeṣe pativratā yāme sākarodatha so 'gamat //
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 4, 71.1 upakośāpy atha prātaś ceṭikānugatā gatā /
KSS, 1, 4, 74.2 mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ //
KSS, 1, 4, 95.1 gacchāmo nānyato 'smābhiriyatkāñcanamāpyate /
KSS, 1, 4, 97.2 ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ //
KSS, 1, 4, 98.1 prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
KSS, 1, 4, 102.2 vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā //
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 131.2 āmantrito 'si gacchāmi tapastaptumahaṃ kvacit //
KSS, 1, 4, 135.1 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
KSS, 1, 5, 20.1 tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ /
KSS, 1, 5, 33.1 sampūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
KSS, 1, 5, 39.1 yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 1, 5, 66.1 yāte mantriṇi saptāhe gate bhītyā palāyitā /
KSS, 1, 5, 79.2 putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat //
KSS, 1, 5, 88.2 yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat //
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 1, 5, 102.1 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
KSS, 1, 5, 106.1 divaseṣvatha gacchatsu tattapovanamekadā /
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 5, 115.1 tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
KSS, 1, 5, 116.1 tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
KSS, 1, 5, 121.2 sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat //
KSS, 1, 5, 126.2 kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam //
KSS, 1, 5, 133.1 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
KSS, 1, 6, 3.1 tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ /
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 13.2 bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī //
KSS, 1, 6, 21.2 kālena pañcatāṃ prāptā gataścāhamadhīratām //
KSS, 1, 6, 22.1 atha śokaṃ samutsṛjya bālo 'pi gatavānaham /
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 1, 6, 35.1 tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam /
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //
KSS, 1, 6, 41.2 atiṣṭhaṃ catvare gatvā chāyāyā nagarādbahiḥ //
KSS, 1, 6, 55.1 śrutvety agacchac chandogo drutaṃ caturikāgṛham /
KSS, 1, 6, 61.1 tatsakāśaṃ tato 'gacchadyenāsau preṣito 'bhavat /
KSS, 1, 6, 63.1 evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
KSS, 1, 6, 73.2 udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam //
KSS, 1, 6, 78.2 bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm //
KSS, 1, 6, 83.2 gatvā putra pratiṣṭhāne racayodyānamuttamam //
KSS, 1, 6, 86.2 ākarṇya vismayāviṣṭo gṛhāya gatavānaham //
KSS, 1, 6, 90.1 gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
KSS, 1, 6, 90.1 gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
KSS, 1, 6, 92.2 taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati //
KSS, 1, 6, 106.1 tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare /
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 1, 6, 150.1 ityuktvā nirgate tasminn ahamapyagamaṃ gṛham /
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 4.2 ito rājannirāhāro maunastho 'haṃ tadā gataḥ //
KSS, 1, 7, 28.1 upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
KSS, 1, 7, 31.2 gatavānasmi codyānamujjayinyāṃ tadāspadam //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
KSS, 1, 7, 56.1 tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam /
KSS, 1, 7, 69.2 tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti //
KSS, 1, 7, 70.2 tato devagṛhasyāntastasya gatvā sthito 'bhavat //
KSS, 1, 7, 75.1 so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
KSS, 1, 7, 78.1 tatastena samaṃ gatvā taṃ suśarmamahīpatim /
KSS, 1, 7, 85.1 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
KSS, 1, 7, 90.1 kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
KSS, 1, 7, 99.2 māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam //
KSS, 1, 7, 109.1 tenaiva manyunā gatvā tapaścāhaṃ himācale /
KSS, 1, 7, 113.1 so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte /
KSS, 1, 8, 5.2 jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim //
KSS, 1, 8, 12.1 svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
KSS, 1, 8, 13.1 tacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ /
KSS, 1, 8, 16.1 tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam /
KSS, 1, 8, 18.1 saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 2, 1, 23.1 purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
KSS, 2, 1, 32.1 gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
KSS, 2, 1, 36.2 mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā //
KSS, 2, 1, 52.2 tasmai tilottamāśāpaṃ kathayitvā tato 'gamat //
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 2, 2, 1.1 gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
KSS, 2, 2, 2.1 śayanīyagataḥ śrāntastatra sevārasāgatam /
KSS, 2, 2, 19.2 kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ //
KSS, 2, 2, 27.1 upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
KSS, 2, 2, 37.2 śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam //
KSS, 2, 2, 49.2 bahirgatamivānantaṃ tadviveśa purottamam //
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 2, 64.2 śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ //
KSS, 2, 2, 65.2 bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ //
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 87.2 yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 2, 2, 95.2 astīti gatvā jagade kañcukī bāhuśālinā //
KSS, 2, 2, 105.2 nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ //
KSS, 2, 2, 107.2 vaṇijyāvyapadeśena jagāma mathurāṃ prati //
KSS, 2, 2, 108.1 sa gacchansthāpayāmāsa vāhanāni pade pade /
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 121.1 gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
KSS, 2, 2, 127.1 stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam /
KSS, 2, 2, 129.1 sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
KSS, 2, 2, 135.1 itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
KSS, 2, 2, 135.1 itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
KSS, 2, 2, 148.2 jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt //
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 2, 2, 159.2 tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati //
KSS, 2, 2, 164.2 tatprātastatra gaccha tvamadya viśramyatāmiha //
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 2, 192.2 prāg evānanyaputreṇa sundaryai gacchatā divam //
KSS, 2, 2, 198.1 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 2, 3, 13.1 iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 19.1 ityuktvā preṣitastena dūto gatvā nyavedayat /
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 4, 1.2 gatvā prativacaścaṇḍamahāsenāya bhūbhṛte //
KSS, 2, 4, 30.1 tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
KSS, 2, 4, 31.1 atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
KSS, 2, 4, 40.1 vasantakadvitīyaśca gatvāhaṃ prajñayā svayā /
KSS, 2, 4, 47.1 gatvā vasantakasakhastato yaugandharāyaṇaḥ /
KSS, 2, 4, 57.1 sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam /
KSS, 2, 4, 60.2 vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti //
KSS, 2, 4, 62.1 gatvā sarasvatīpūjāmādāyāgaccha dārike /
KSS, 2, 4, 80.2 gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata //
KSS, 2, 4, 82.1 ceṭikāmatha sāvādīdgaccha madvacanādamum /
KSS, 2, 4, 83.1 tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
KSS, 2, 4, 86.2 gatvā rūpaṇikā tasthau tanmārganyastalocanā //
KSS, 2, 4, 106.2 gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān //
KSS, 2, 4, 107.1 gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
KSS, 2, 4, 119.1 saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 2, 4, 123.2 tenaiva sadvitīyena saha laṅkāṃ tato 'gamat //
KSS, 2, 4, 127.2 nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ //
KSS, 2, 4, 128.1 vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam /
KSS, 2, 4, 134.1 taṃ cāsmai lohajaṅghāya mathurāyāṃ gamiṣyate /
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 2, 4, 141.1 tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
KSS, 2, 4, 145.2 vibhīṣaṇo dadāti sma mathurāṃ gantumicchate //
KSS, 2, 4, 150.1 āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃstataḥ /
KSS, 2, 4, 157.2 tathaiva vihagārūḍho jagāma nabhasā tataḥ //
KSS, 2, 4, 170.2 ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat //
KSS, 2, 4, 176.2 gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau //
KSS, 2, 4, 181.1 adyāpi nāgato devo na ca svargamahaṃ gatā /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 2, 5, 31.1 vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ /
KSS, 2, 5, 31.2 gacchataścātra śanakaiḥ śarvarī paryahīyata //
KSS, 2, 5, 39.2 tatraiva gacchann utthāya dasyubhiḥ paryavāryata //
KSS, 2, 5, 77.1 atha gatvā nirāhāraścakre devakule vratam /
KSS, 2, 5, 94.1 tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe /
KSS, 2, 5, 142.2 gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam //
KSS, 2, 5, 158.1 sātha pravrājikānyedyurjagāma saha śiṣyayā /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 2, 5, 180.2 kaṭāhadvīpamagamadyatra so 'syāḥ patiḥ sthitaḥ //
KSS, 2, 5, 181.1 gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā /
KSS, 2, 5, 183.1 sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat /
KSS, 2, 6, 57.1 evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ /
KSS, 2, 6, 78.2 jahāra so 'tha gatvā tāṃ sthūlakeśādayācata //
KSS, 2, 6, 89.1 iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
KSS, 3, 1, 25.2 paścātkopaṃ na kurute sahāyatvaṃ ca gacchati //
KSS, 3, 1, 26.1 tataḥ pūrvāṃ diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
KSS, 3, 1, 34.1 gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
KSS, 3, 1, 34.2 tatastaṃ sa vaṇig gatvā rahaḥ papraccha vismayāt //
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 1, 46.1 gate 'tha tasmin samprāptakanyāratne nṛpātmaje /
KSS, 3, 1, 54.1 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
KSS, 3, 1, 54.2 vyājaprayogasyāsiddhau vayaṃ gacchema jātucit //
KSS, 3, 1, 65.2 unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ //
KSS, 3, 1, 67.1 tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 71.1 iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
KSS, 3, 1, 75.1 gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 1, 87.1 tadbhāryāpi ca tenaiva saha gantumiyeṣa sā /
KSS, 3, 1, 90.1 gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
KSS, 3, 1, 97.2 sa jātu balinānyena rājñā gatvābhyayujyata //
KSS, 3, 1, 108.1 kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ /
KSS, 3, 1, 123.2 deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam //
KSS, 3, 1, 125.2 tat tatra rakṣāhetoś ca vinodāya ca gamyatām //
KSS, 3, 1, 126.2 krīḍaikalālasaścakre gantuṃ lāvāṇake matim //
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 2, 6.1 ekasmindivase tasminrājanyākheṭakaṃ gate /
KSS, 3, 2, 17.1 tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau /
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 2, 58.1 evaṃ gate svavṛttānte lāvāṇakagataistadā /
KSS, 3, 2, 58.1 evaṃ gate svavṛttānte lāvāṇakagataistadā /
KSS, 3, 2, 58.2 gatvā magadharājāya cāraiḥ sarvaṃ niveditam //
KSS, 3, 2, 65.1 pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭam abhyadhāt /
KSS, 3, 2, 100.1 gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
KSS, 3, 2, 104.1 praviveśa ca gatvā taddvārasthitamahattaram /
KSS, 3, 2, 122.2 stauti sma vatsarājo mene pṛthvīṃ ca hastagatām //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 3, 10.1 tadgatvā mama vākyena bodhayitvā śatakratum /
KSS, 3, 3, 13.2 jagāma devarājasya nikaṭaṃ nārado muniḥ //
KSS, 3, 3, 24.1 śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
KSS, 3, 3, 26.1 avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ /
KSS, 3, 3, 77.1 nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 3, 105.1 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
KSS, 3, 3, 125.1 gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 4, 3.1 upamā nṛpatestasya gajendrasthasya gacchataḥ /
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 4, 13.1 vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
KSS, 3, 4, 34.2 gacchan gopālarājasya praṇāmaṃ tasya nākarot //
KSS, 3, 4, 39.2 gopālako 'pi prabhavatyevaṃ tattatra gamyatām //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 91.1 kiṃcidgatvā ca samprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
KSS, 3, 4, 92.2 jagāma kvāpyatijavādalakṣyo lokalocanaiḥ //
KSS, 3, 4, 129.1 kāle gacchati cānye te sarve prādhānyamicchavaḥ /
KSS, 3, 4, 157.1 tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
KSS, 3, 4, 168.1 pravrājakaśca gatvaiva vātāyanapathena saḥ /
KSS, 3, 4, 180.1 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
KSS, 3, 4, 185.1 gatvā ca gaganenāśu sa tāmantaḥpurāntaram /
KSS, 3, 4, 187.2 gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī //
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 193.2 sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan //
KSS, 3, 4, 194.2 pratīhāraśca gatvāntastatrāpaśyadvidūṣakam //
KSS, 3, 4, 195.2 tathaiva gatvā rājñe ca sa samagraṃ nyavedayat //
KSS, 3, 4, 201.1 svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
KSS, 3, 4, 208.1 tatra cādya gato māso bhavatastacca vismṛtam /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 224.1 sa patirme gataḥ kvāpi rātrāviti ca mātaram /
KSS, 3, 4, 226.1 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
KSS, 3, 4, 233.1 pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
KSS, 3, 4, 235.1 vidyādharair anākramyastatra tvaṃ gaccha sāṃpratam /
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 3, 4, 241.2 gatā tāvannivedyaiva sā mamodayaparvatam //
KSS, 3, 4, 242.1 tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye /
KSS, 3, 4, 254.1 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
KSS, 3, 4, 270.1 tasya vāro 'dya samprāptastatra gantuṃ vipattaye /
KSS, 3, 4, 273.1 ahaṃ tatrādya gacchāmi jīvatvekasutastava /
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 4, 283.1 chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
KSS, 3, 4, 291.1 so 'pi gacchannaharahaḥ kramātprāpa vidūṣakaḥ /
KSS, 3, 4, 315.1 tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 325.2 gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam //
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
KSS, 3, 4, 366.2 ihānayata gatvā taṃ sa hi bhartā mamāgataḥ //
KSS, 3, 4, 367.1 ityukte bhadrayā gatvā yathāvastu nivedya ca /
KSS, 3, 4, 374.2 prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata //
KSS, 3, 4, 380.1 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
KSS, 3, 4, 385.1 gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 3, 4, 399.1 gate ca rākṣase tasmin sa tena saha bhūbhujā /
KSS, 3, 5, 18.1 gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ /
KSS, 3, 5, 23.1 ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
KSS, 3, 5, 37.1 tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
KSS, 3, 5, 39.1 devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
KSS, 3, 5, 40.1 jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
KSS, 3, 6, 10.1 kṛtadārāvubhau tau ca pitary astaṃ gate tataḥ /
KSS, 3, 6, 15.2 gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat //
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
KSS, 3, 6, 33.1 bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
KSS, 3, 6, 91.2 yodhayāmāsa gatvā ca kumāraṃ sa samatsaraḥ //
KSS, 3, 6, 101.2 āryaputra purā gatvā vighnarājam apūjayam //
KSS, 3, 6, 107.1 tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ /
KSS, 3, 6, 113.2 gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 142.2 gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā //
KSS, 3, 6, 157.1 sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
KSS, 3, 6, 161.2 jagāma rātricaryāyai punaḥ sā pitṛkānanam //
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 3, 6, 172.1 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
KSS, 3, 6, 180.1 prāptāvatāramantraḥ sa gatvā sundarakas tataḥ /
KSS, 3, 6, 201.2 gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase //
KSS, 4, 1, 17.2 rājānam āsthānagataṃ nārado munir abhyagāt //
KSS, 4, 1, 37.1 tasmin gate vatsarājaḥ sa tad vāsavadattayā /
KSS, 4, 1, 42.2 brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā //
KSS, 4, 1, 67.1 tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate /
KSS, 4, 1, 68.1 śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
KSS, 4, 1, 68.2 kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ //
KSS, 4, 1, 84.1 tasminn api gate kvāpi drutaṃ pracchannakāmuke /
KSS, 4, 1, 87.2 krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ //
KSS, 4, 1, 108.2 sa bāla eva nirgatya gataḥ kvāpi yaśasvini //
KSS, 4, 1, 111.2 gatvā sarasvatīpūre śokenāndho jahau tanum //
KSS, 4, 1, 115.1 deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
KSS, 4, 1, 134.1 tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 4, 2, 24.2 jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ //
KSS, 4, 2, 31.2 jīmūtavāhano gatvā taṃ kalpadrumam abravīt //
KSS, 4, 2, 42.1 rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
KSS, 4, 2, 44.1 mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā /
KSS, 4, 2, 45.2 pitrā jagāma jīmūtavāhano malayācalam //
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 4, 2, 60.2 vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 4, 2, 79.1 tāvat tatra sarastīragataṃ pūjayituṃ haram /
KSS, 4, 2, 99.1 ehi tatraiva gacchāva ityuktvā ca samutsukam /
KSS, 4, 2, 100.1 prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
KSS, 4, 2, 109.2 snātvā sarasi tattīragataṃ haram apūjayat //
KSS, 4, 2, 120.2 deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ //
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 138.1 tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
KSS, 4, 2, 140.1 auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
KSS, 4, 2, 140.2 himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi //
KSS, 4, 2, 152.2 sa dvayor agamat kālo mama tasya ca mittrayoḥ //
KSS, 4, 2, 158.2 suhṛtsamāgamasukhā gatāste divasā mama //
KSS, 4, 2, 161.1 sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
KSS, 4, 2, 170.1 kiṃtu pūrvam ito gatvā mama pitror nivedaya /
KSS, 4, 2, 171.2 gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat //
KSS, 4, 2, 188.1 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
KSS, 4, 2, 195.2 unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām //
KSS, 4, 2, 197.1 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
KSS, 4, 2, 208.1 tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
KSS, 4, 2, 216.2 na cāpyahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām //
KSS, 4, 2, 219.1 gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ /
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
KSS, 4, 3, 10.1 ityādiśya gate tasminn antardhānaṃ mahātmani /
KSS, 4, 3, 39.2 uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm //
KSS, 4, 3, 43.2 avāptārthaḥ sukhī tatra gatakhedo nivatsyasi //
KSS, 4, 3, 45.1 gatvā ca tāṃ purīṃ prāpya tasmānnyagrodhamūlataḥ /
KSS, 4, 3, 53.1 evaṃ dineṣu gacchatsu rājñastasya divāniśam /
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 6.2 gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayairasahiṣṇavaḥ //
KSS, 5, 1, 33.2 kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām //
KSS, 5, 1, 41.1 iti tenoditā pitrā rājaputrī manogatām /
KSS, 5, 1, 47.1 anyedyurāsthānagato jagāda sa ca pārśvagān /
KSS, 5, 1, 50.2 gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām //
KSS, 5, 1, 62.1 iti saṃcintya gatvā tān sa rājapuruṣāṃstadā /
KSS, 5, 1, 69.1 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
KSS, 5, 1, 70.1 ito harapuraṃ nāma nagaraṃ gatavān aham /
KSS, 5, 1, 71.2 tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam //
KSS, 5, 1, 73.1 tatrādhigatavidyaśca kālenāham ihāgamam /
KSS, 5, 1, 73.2 iti tenāsmi gatavān pathā sāpi purīdṛśī //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 85.1 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
KSS, 5, 1, 96.1 tato devāgrato gatvā kuśakūrcakaro japan /
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 5, 1, 117.2 jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ //
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 1, 177.1 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 1, 212.1 tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
KSS, 5, 1, 216.1 te ca gatvā tadā dūtā dūrād eva tam abruvan /
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 225.2 sampannaśuddhir nagarād gantuṃ pravavṛte tataḥ //
KSS, 5, 2, 3.2 yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama //
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 18.2 gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā //
KSS, 5, 2, 29.1 sā ca me 'vaśyagantavyā tatastadupalabdhaye /
KSS, 5, 2, 36.2 niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye //
KSS, 5, 2, 41.1 tato 'lpadeśe gantavye samuttasthāvaśaṅkitam /
KSS, 5, 2, 48.2 utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ //
KSS, 5, 2, 56.1 avaśyagamyā kanakapurī ca nagarī mayā /
KSS, 5, 2, 58.1 pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ /
KSS, 5, 2, 72.2 abhivāñchitasaṃprāptigatacittasya tasya saḥ //
KSS, 5, 2, 81.1 gacchaṃśca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 138.1 gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
KSS, 5, 2, 140.1 kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
KSS, 5, 2, 151.2 kṣipraṃ gaganam utpatya jagāma kvāpyadarśanam //
KSS, 5, 2, 155.1 tataḥ śmaśānatastasmāt sa jagāmāttanūpuraḥ /
KSS, 5, 2, 159.1 gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
KSS, 5, 2, 168.1 tacca śrutvā prabudhyaiva gatvā pratyūṣa eva ca /
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
KSS, 5, 2, 241.1 tayā ca saha bhūyastad agamat tanniketanam /
KSS, 5, 2, 249.1 gatvaiva tatra yāvacca padmānyavacinoti saḥ /
KSS, 5, 2, 250.2 gatvā kapālasphoṭāya svāmine tannyavedayan //
KSS, 5, 2, 256.2 gataṃ ca rākṣasatvaṃ me mohācchāditacetanam //
KSS, 5, 2, 259.2 yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ //
KSS, 5, 2, 262.1 tau ca vidyādharībhūtau prabuddhau jagmatustataḥ /
KSS, 5, 2, 272.1 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
KSS, 5, 2, 277.2 gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ //
KSS, 5, 2, 288.2 rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā //
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
KSS, 5, 3, 5.2 tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ //
KSS, 5, 3, 8.1 gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye /
KSS, 5, 3, 11.1 etaṃ ca parihṛtyaiva pradeśam iha gamyate /
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 12.2 tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi //
KSS, 5, 3, 30.2 ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam //
KSS, 5, 3, 31.1 prātaḥ punaśca tatraiva gantāsmi carituṃ sukham /
KSS, 5, 3, 35.1 prātaścetas tatasteṣu gateṣvanyeṣu pakṣiṣu /
KSS, 5, 3, 36.2 kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ //
KSS, 5, 3, 45.2 gatvā candraprabhāyās tanmānuṣāgamanādbhutam //
KSS, 5, 3, 56.2 mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam //
KSS, 5, 3, 59.1 tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
KSS, 5, 3, 61.1 tatastāsu tanūstyaktvā martyalokaṃ gatāsu saḥ /
KSS, 5, 3, 61.2 dattvā me nagarīm etāṃ pitā khedād gato vanam //
KSS, 5, 3, 70.2 adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte //
KSS, 5, 3, 95.1 tacchrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī /
KSS, 5, 3, 98.2 gatvā cānucarai rājā tatraivānāyayat sutām //
KSS, 5, 3, 101.1 mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
KSS, 5, 3, 113.1 pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ /
KSS, 5, 3, 115.1 gacchaṃścirācca samprāpa jaladheḥ pulinasthitam /
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 127.1 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
KSS, 5, 3, 132.1 gantavyam utsthaladvīpaṃ sārthavāha punar mayā /
KSS, 5, 3, 132.2 tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti //
KSS, 5, 3, 133.1 gantuṃ pravṛttāstatrādya madīyā vyavahāriṇaḥ /
KSS, 5, 3, 136.2 vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ //
KSS, 5, 3, 147.1 tanmāṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
KSS, 5, 3, 181.1 sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
KSS, 5, 3, 186.1 gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
KSS, 5, 3, 190.1 tad gatvā garbham etasyā vipāṭyodaram āhara /
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
KSS, 5, 3, 205.1 anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ /
KSS, 5, 3, 209.1 so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat /
KSS, 5, 3, 218.2 jagāma punarāgantuṃ taṃ mahāvratinaṃ prati //
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 229.2 jagāma jālapādasya tasya sa vratino 'ntikam //
KSS, 5, 3, 263.1 tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
KSS, 5, 3, 265.2 yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā //
KSS, 5, 3, 267.1 mayā cādyaiva gantavyā nagarī sā nijā priya /
KSS, 5, 3, 270.2 atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma //
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 5, 3, 284.2 svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām //
KSS, 5, 3, 288.2 gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ //
KSS, 6, 1, 27.1 tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
KSS, 6, 1, 81.1 kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
KSS, 6, 1, 97.1 bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
KSS, 6, 1, 111.1 te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ /
KSS, 6, 1, 114.1 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
KSS, 6, 1, 114.2 durlabhaṃ sarvataścānnaṃ tat prāṇair gatam eva naḥ //
KSS, 6, 1, 118.2 jagmurādāya taccheṣam upādhyāyasya cāntikam //
KSS, 6, 1, 148.2 gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam //
KSS, 6, 1, 153.2 dūrāt sa tarkayan rājā jagāma mṛgayāvanam //
KSS, 6, 1, 167.2 aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam //
KSS, 6, 1, 170.2 tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ //
KSS, 6, 1, 177.1 tato 'haṃ yoṣitastasyāḥ samīpam agamaṃ drutam /
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
KSS, 6, 1, 184.2 tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt //
KSS, 6, 1, 193.1 gṛhītārthā mayā sākam itaḥ sā gantum udyatā /
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 2, 11.1 tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
KSS, 6, 2, 33.1 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
KSS, 6, 2, 58.2 kiṃtu sā ratiretasya kva gatā sahacāriṇī //
KSS, 6, 2, 68.2 jāte ca garbhe muktvā taṃ gacchāmastatkṣaṇaṃ vayam //
Kālikāpurāṇa
KālPur, 52, 14.2 mantraṃ kalevaragataṃ tasmādaṅgaṃ prakīrtitam //
KālPur, 55, 34.2 nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā //
KālPur, 55, 37.2 sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam //
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
KālPur, 56, 12.2 māṃ pātu to'sau pāścātye śaktir vāyavyadiggatā //
KālPur, 56, 68.2 grahāśca sarve tuṣyanti vaśaṃ gacchanti bhūmipāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 51.1 gatavatsaravadvāri vanyā caiva same bhavet /
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 73.1 citrāmadhyagate jīve bhinnabhāṇḍamiva sravet /
KṛṣiPar, 1, 76.1 kujapṛṣṭhagato bhānuḥ samudramapi śoṣayet /
KṛṣiPar, 1, 77.1 sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
KAM, 1, 33.3 vāsudevam anārādhya ko mokṣaṃ gantum icchati //
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
KAM, 1, 86.2 haṃsayuktivimānena viṣṇulokaṃ sa gacchati //
KAM, 1, 193.2 śrutvā jñānam avāpnoti śrutvā mokṣaṃ ca gacchati //
Mahācīnatantra
Mahācīnatantra, 7, 12.2 śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ //
Mahācīnatantra, 7, 17.1 tavābhilaṣitaṃ sarvam sa vidhāsyati gamyatām /
Mahācīnatantra, 7, 26.1 tato gatvā vatsarānte sa valo jeṣyate tvayā /
Maṇimāhātmya
MaṇiMāh, 1, 2.3 yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ //
MaṇiMāh, 1, 7.2 śuklatīrthe gato devi revātīre suśobhane //
MaṇiMāh, 1, 14.2 yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati //
MaṇiMāh, 1, 21.2 kedārabhavanaṃ gatvā kalaśānāṃ śatāṣṭakam /
MaṇiMāh, 1, 24.2 tato gatvā mahānadyāṃ maṇiratnāni vīkṣate //
Mukundamālā
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mātṛkābhedatantra
MBhT, 2, 12.2 padmamadhye gate śukre saṃtatis tena jāyate //
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
MBhT, 6, 2.2 rājyanāśe rājabhaye kārāgāragate punaḥ //
MBhT, 6, 34.1 kārāgāragate devi mucyate nātra saṃśayaḥ /
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 7, 39.2 tasya darśanamātreṇa vādino niṣprabhāṃ gatāḥ //
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 1.2 tadīśoktau gataprāyaṃ tathāpyuddeśa ucyate //
MṛgT, Vidyāpāda, 7, 21.1 gatādhikāranīhāravīryasya sata edhate /
MṛgT, Vidyāpāda, 9, 20.2 tena tantugatākāraṃ paṭākārāvarodhakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.3 vidhival liṅgam ārādhya padam iṣṭatamaṃ gatāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.1 taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 14.2 viruddhāv ekakālasthau dharmāv ekāśrayaṃ gatau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
Narmamālā
KṣNarm, 1, 10.1 gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam /
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
KṣNarm, 1, 22.1 adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
KṣNarm, 1, 81.1 ityādilekhadānena prasiddhiṃ paramāṃ gataḥ /
KṣNarm, 1, 102.2 dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram //
KṣNarm, 1, 130.2 khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam //
KṣNarm, 2, 9.1 śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ /
KṣNarm, 2, 67.2 nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau //
KṣNarm, 2, 139.1 ante narakapālairye vṛtā vetālatāṃ gatāḥ /
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 106.2 bhasmapraliptaśīrṣāṃsavakṣaḥpārśvo gatatrapaḥ //
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 4.1, 3.0 na vraṇaśothā natu gacchati //
NiSaṃ zu Su, Śār., 3, 34, 5.0 suratalakṣaṇavyāyāmajoṣmavidrutam gacchet viśeṣeṇa putrīyakaraṇaṃ śabdādiṣu nairṛtāya jalakṣepaṇī //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 iti yathā gacchet janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti tasyetyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 11.0 bhavanti ityādi satyaṃ gacchatīti tiryaggāḥ nirāmapittaduṣṭaṃ ādiśabdāt prāpnoti //
NiSaṃ zu Su, Sū., 24, 9.2, 18.0 nadyādigate janmetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 16.1 ratiḥ śṛṅgāratāṃ gatā /
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 62.0 na ca rāmagatāṃ ratimupalabdhapūrviṇaḥ kecit //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 72.2, 5.0 trāsodvegau paragatau //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.5 brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 169.2 tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍākaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.2 kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 264.0 ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.11 śarīroparamānte brahmaṇaḥ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.3 sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvatam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.2 kriyāparā api hi te sarvataḥ śūdratāṃ gatāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.3 mātuśca bhrātur āptasya gatvā cāndrāyaṇaṃ caret //
Rasahṛdayatantra
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
RHT, 5, 21.1 vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /
RHT, 6, 16.2 tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 10, 5.1 tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /
RHT, 14, 12.2 dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //
RHT, 15, 9.2 vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //
RHT, 16, 17.2 aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //
RHT, 18, 45.1 yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /
RHT, 19, 20.2 bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam //
RHT, 19, 21.2 surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam //
RHT, 19, 30.2 śastrakaṭorikasampuṭamadhyagataṃ pūjitaṃ mantraiḥ //
RHT, 19, 66.1 bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān /
RHT, 19, 71.2 tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute //
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /
Rasamañjarī
RMañj, 2, 21.2 andhamūṣāgataṃ vātha vālukāyantrake dinam //
RMañj, 2, 31.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RMañj, 2, 33.1 pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /
RMañj, 3, 23.1 vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /
RMañj, 3, 24.1 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 157.2 mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //
RMañj, 6, 172.2 andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //
RMañj, 6, 301.2 marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //
RMañj, 7, 19.1 andhamūṣāgato dhmāto baddho bhavati vajravat /
RMañj, 7, 22.1 viṣakandagataṃ kṛtvā viṣeṇaiva nirodhayet /
RMañj, 8, 22.2 snigdhabhāṇḍagataṃ bhūmau sthitvā māsātsamuddharet //
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 11.2 saṃjātaḥ saṃśayo yasya taṃ vadanti gatāyuṣam //
RMañj, 10, 31.2 so'vaśyaṃ pañcame māsi skandhārūḍho gamiṣyati //
RMañj, 10, 33.2 tṛtīye māsi so'vaśyaṃ yamaloke gamiṣyati //
RMañj, 10, 35.1 yasya jānugataṃ marma na kiṃcidapi ceṣṭitam /
RMañj, 10, 36.2 gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ //
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 18.1 kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 1, 153.1 aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /
RPSudh, 2, 39.2 aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //
RPSudh, 2, 47.1 vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /
RPSudh, 2, 49.1 bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /
RPSudh, 2, 62.2 bhājanāni ca catvāri caturdikṣu gatāni ca //
RPSudh, 2, 67.1 aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ /
RPSudh, 2, 100.1 kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 4, 29.2 pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 11, 37.2 andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate //
RPSudh, 11, 136.2 catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca //
RPSudh, 12, 7.2 retaḥkṣayī tathā klībo gacchecca pramadāśatam //
Rasaratnasamuccaya
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 1, 79.2 sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati //
RRS, 2, 131.1 carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
RRS, 2, 132.3 tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //
RRS, 2, 154.2 mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //
RRS, 4, 70.2 amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
RRS, 5, 62.2 rogānupānasahitaṃ jayeddhātugataṃ jvaram /
RRS, 5, 142.2 śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //
RRS, 5, 143.2 vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //
RRS, 5, 157.2 kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //
RRS, 5, 194.1 kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
RRS, 5, 206.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RRS, 5, 208.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 5, 243.3 dhānyarāśigataṃ paścāduddhṛtya tailamāharet //
RRS, 7, 23.2 anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //
RRS, 9, 10.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //
RRS, 9, 23.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RRS, 9, 40.1 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
RRS, 9, 62.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RRS, 11, 15.2 saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //
RRS, 11, 75.1 bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /
RRS, 11, 80.1 yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /
RRS, 12, 74.1 saṃnipātena tīvreṇa mumurṣor bhūgatasya ca /
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 15, 10.1 andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
RRS, 16, 10.2 pradrāvya nikṣipedvyoma palaikaṃ gatacandrikam //
RRS, 17, 3.2 pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ //
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
Rasaratnākara
RRĀ, R.kh., 4, 11.1 kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 4, 46.2 mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 5, 29.1 vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RRĀ, R.kh., 6, 5.1 nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
RRĀ, R.kh., 9, 58.2 ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, Ras.kh., 3, 71.2 vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ //
RRĀ, Ras.kh., 3, 145.1 andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, Ras.kh., 3, 151.1 divyatejā mahākāyaḥ khecaratvena gacchati /
RRĀ, Ras.kh., 3, 160.1 tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
RRĀ, Ras.kh., 3, 180.1 andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā /
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 5, 39.2 māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet //
RRĀ, Ras.kh., 5, 57.2 nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam //
RRĀ, Ras.kh., 6, 45.2 kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet //
RRĀ, Ras.kh., 7, 11.2 naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati //
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, Ras.kh., 8, 21.1 pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
RRĀ, Ras.kh., 8, 32.1 gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ /
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, Ras.kh., 8, 49.2 tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam //
RRĀ, Ras.kh., 8, 81.1 tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ /
RRĀ, Ras.kh., 8, 82.1 yojanatritayaṃ gacchedekākī nirvikalpakaḥ /
RRĀ, Ras.kh., 8, 93.2 gaccheduttaradigbhāge tatsaro yojanārdhakam //
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 105.1 tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
RRĀ, Ras.kh., 8, 113.1 dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgam /
RRĀ, Ras.kh., 8, 116.1 tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ /
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, Ras.kh., 8, 147.2 tasya pūrvottare pārśve gacchedrājapathena tu //
RRĀ, Ras.kh., 8, 174.2 gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
RRĀ, V.kh., 2, 22.1 kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /
RRĀ, V.kh., 2, 34.2 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 3, 36.2 tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 3, 47.2 mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 3, 65.1 saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /
RRĀ, V.kh., 4, 11.1 koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /
RRĀ, V.kh., 4, 64.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 79.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 112.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 127.2 aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //
RRĀ, V.kh., 4, 132.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 144.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 5, 11.1 aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /
RRĀ, V.kh., 5, 26.1 andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /
RRĀ, V.kh., 6, 5.2 punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //
RRĀ, V.kh., 6, 13.2 andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 6, 44.2 māṣapiṣṭapralepena yathā dhūmo na gacchati //
RRĀ, V.kh., 6, 60.2 aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //
RRĀ, V.kh., 6, 81.2 andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //
RRĀ, V.kh., 6, 94.2 chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //
RRĀ, V.kh., 6, 96.2 andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 6, 109.1 svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 48.1 candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 49.1 tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 55.1 chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 120.2 aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 54.1 aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 84.1 vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /
RRĀ, V.kh., 8, 91.2 madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //
RRĀ, V.kh., 8, 93.2 tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //
RRĀ, V.kh., 8, 98.2 dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 26.1 vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /
RRĀ, V.kh., 9, 30.2 dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 37.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 64.2 liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 77.2 samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 79.2 aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //
RRĀ, V.kh., 9, 102.1 vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
RRĀ, V.kh., 9, 105.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 109.2 kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //
RRĀ, V.kh., 9, 127.1 etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
RRĀ, V.kh., 10, 33.2 dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //
RRĀ, V.kh., 12, 20.2 vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 24.0 aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //
RRĀ, V.kh., 13, 27.0 mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //
RRĀ, V.kh., 13, 46.0 chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 94.2 aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 98.2 pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 15, 51.1 mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
RRĀ, V.kh., 15, 62.1 kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /
RRĀ, V.kh., 15, 64.2 tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 16, 29.1 dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 35.1 caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
RRĀ, V.kh., 16, 55.2 vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 17, 10.3 aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 17, 29.2 dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 18, 125.1 jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /
RRĀ, V.kh., 19, 8.1 kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 34.3 vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
RRĀ, V.kh., 20, 41.3 koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 46.2 khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //
RRĀ, V.kh., 20, 73.2 pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //
RRĀ, V.kh., 20, 101.2 mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //
Rasendracintāmaṇi
RCint, 2, 25.1 mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
RCint, 3, 73.1 saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /
RCint, 3, 139.2 bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //
RCint, 3, 149.2 pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /
RCint, 3, 211.1 catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
RCint, 4, 7.1 piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
RCint, 7, 61.2 bhasmībhāvagataṃ yuktyā vajravat kurute tanum //
RCint, 7, 63.2 pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //
RCint, 7, 87.3 andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 50.1 ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /
RCint, 8, 192.1 muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
RCint, 8, 215.2 nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 3, 15.2 anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //
RCūM, 4, 65.2 tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RCūM, 5, 94.1 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
RCūM, 14, 29.1 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
RCūM, 14, 135.2 kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //
RCūM, 14, 165.1 kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
RCūM, 14, 175.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RCūM, 14, 177.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RCūM, 14, 214.1 ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
RCūM, 15, 7.2 srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 15.1 tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /
RCūM, 15, 26.1 etān sūtagatān doṣān pañca sapta ca kañcukāḥ /
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
Rasendrasārasaṃgraha
RSS, 1, 63.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RSS, 1, 127.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācitam /
RSS, 1, 128.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācayet /
RSS, 1, 144.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram //
RSS, 1, 151.2 goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RSS, 1, 240.1 naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā /
RSS, 1, 240.1 naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā /
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 243.1 andhamūṣāgataṃ śaṅkhaṃ palamekaṃ vicakṣaṇaḥ /
Rasādhyāya
RAdhy, 1, 133.3 abhrake dviguṇe jīrṇe dhūmavyājena gacchati //
RAdhy, 1, 201.2 na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //
RAdhy, 1, 209.1 tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 24.0 tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati //
Rasārṇava
RArṇ, 2, 3.1 dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ /
RArṇ, 2, 11.1 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
RArṇ, 4, 7.3 taṃ svedayet talagataṃ dolāyantramiti smṛtam //
RArṇ, 4, 14.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
RArṇ, 4, 32.2 ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RArṇ, 4, 33.2 peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //
RArṇ, 4, 52.2 mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //
RArṇ, 4, 54.1 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /
RArṇ, 6, 7.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //
RArṇ, 6, 22.2 koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RArṇ, 6, 39.2 abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet //
RArṇ, 6, 83.2 taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 98.2 meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //
RArṇ, 6, 109.2 ekamāse gate devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 113.1 jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /
RArṇ, 7, 36.1 mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /
RArṇ, 7, 62.1 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
RArṇ, 7, 122.2 śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //
RArṇ, 8, 27.3 andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 38.2 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 9, 14.3 saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //
RArṇ, 10, 49.1 saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /
RArṇ, 10, 56.2 ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //
RArṇ, 11, 176.2 mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /
RArṇ, 12, 12.1 rasendraṃ mardayettena gatadehaṃ tu kārayet /
RArṇ, 12, 56.2 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RArṇ, 12, 79.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /
RArṇ, 12, 82.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RArṇ, 12, 98.1 ekavīrākandarase mūkamūṣāgataṃ rasam /
RArṇ, 12, 104.2 śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ //
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 12, 146.1 tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /
RArṇ, 12, 162.4 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //
RArṇ, 12, 194.1 pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
RArṇ, 12, 197.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 214.1 tatra gatvā vanoddeśe smaredghorasahasrakam /
RArṇ, 12, 228.4 andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 12, 247.1 yojanānāṃ śataṃ gatvā punareva nivartate /
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
RArṇ, 12, 359.3 meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
RArṇ, 14, 3.2 dvipadī rajasāmardya yāvattat kalkatāṃ gatam //
RArṇ, 14, 6.2 andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam /
RArṇ, 14, 58.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 62.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 67.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 71.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 72.2 andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //
RArṇ, 14, 83.1 phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati /
RArṇ, 14, 84.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 93.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /
RArṇ, 14, 96.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 101.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 108.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 125.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
RArṇ, 14, 151.0 vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //
RArṇ, 14, 153.2 mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 158.2 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //
RArṇ, 14, 160.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //
RArṇ, 14, 162.0 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
RArṇ, 15, 4.1 samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ /
RArṇ, 15, 52.2 naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //
RArṇ, 15, 64.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 83.3 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 108.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 114.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 118.2 mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //
RArṇ, 15, 124.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 132.1 viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /
RArṇ, 15, 135.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /
RArṇ, 15, 144.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
RArṇ, 15, 151.2 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 155.2 andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //
RArṇ, 15, 185.2 lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //
RArṇ, 15, 201.1 dhmāto mūṣāgataścaiva raso'yaṃ suravandite /
RArṇ, 16, 7.1 tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /
RArṇ, 16, 30.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 41.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 56.3 andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //
RArṇ, 16, 59.3 andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //
RArṇ, 17, 59.0 tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //
RArṇ, 17, 72.3 andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //
RArṇ, 17, 77.0 mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 120.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 17, 131.2 karañjatailenāloḍya mūkamūṣāgataṃ dhamet //
RArṇ, 18, 15.3 bhuktvā gacchedamaratāṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 69.2 tatsūtagolakarajo gatadehaṃ vimardayet //
RArṇ, 18, 87.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 89.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 18, 100.1 mantrahīnena subhage na sa gamyo bhaviṣyati /
RArṇ, 18, 122.1 catuḥpathe na gantavyaṃ viṇmūtraṃ na ca laṅghayet /
RArṇ, 18, 181.1 kāntacūrṇatruṭiṃ dattvā mūkamūṣāgataṃ dhamet /
RArṇ, 18, 184.2 andhamūṣāgataṃ dhmātaṃ samāvartaṃ tu kārayet //
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Rājanighaṇṭu
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Pānīyādivarga, 76.2 svasvāśrayavaśād gacched anyad anyad rasādikam //
RājNigh, Pānīyādivarga, 135.2 kaṇṭakoṭaragataṃ ca mecakaṃ tacca gehajanitaṃ ca doṣakṛt //
RājNigh, Manuṣyādivargaḥ, 35.2 tayormadhyagatā tārā bimbinī ca kanīnikā //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Sattvādivarga, 28.1 bhūte vṛttamatītaṃ ca hyastanaṃ nisṛtaṃ gatam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 1.0 ūrdhvaṃ gacchatīti ūrdhvagamam //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Utt., 39, 23.2, 6.0 tacca lehatāṃ gatamavatīrṇaṃ śītaṃ kṣaudraśatais tribhir viṃśatyadhikair yuñjīta //
Skandapurāṇa
SkPur, 3, 1.4 yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim //
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 4, 11.1 evamuktvā gate tasminnantardhānaṃ mahātmani /
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 5, 33.1 parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ /
SkPur, 5, 65.2 gate tasminmahādeve brahmā lokapitāmahaḥ /
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
SkPur, 6, 13.3 agamadbrahmasadanaṃ tau cāviviśaturgṛham //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 7, 35.1 gate ca devanāthe 'tha kapālasthānamavyayam /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 8.1 te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
SkPur, 8, 24.1 te saha brahmaṇā gatvā mainākaṃ parvatottamam /
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
SkPur, 10, 13.2 atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
SkPur, 10, 24.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
SkPur, 10, 38.3 virarāma mahātejā jagāma ca yathāgatam //
SkPur, 11, 5.1 vārāṇasīmahaṃ gacchannapaśyaṃ saṃsthitaṃ divi /
SkPur, 11, 13.2 mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ //
SkPur, 12, 2.2 jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
SkPur, 12, 9.1 gatvā yācasva pitaraṃ mama śailendramavyayam /
SkPur, 12, 16.1 tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
SkPur, 12, 25.3 yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
SkPur, 12, 28.1 sāpi devī gate tasmin bhagavatyamitātmani /
SkPur, 12, 29.1 unmukhī sā gate tasminmaheṣvāse prajāpatau /
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
SkPur, 14, 1.3 praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ /
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 16, 10.2 bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
SkPur, 16, 11.2 svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
SkPur, 16, 12.3 jagāma sahasā yogī adṛśyatvamatidyutiḥ //
SkPur, 16, 13.1 tasmingate mahādeve śaktistava pitāmahaḥ /
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
SkPur, 17, 12.2 gatvā niśi mahārājam idaṃ vacanamarthavat //
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 18, 13.1 tadāśramapadaṃ gacchanpathi rājānamaikṣata /
SkPur, 18, 15.2 dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
SkPur, 19, 6.1 tasmātpitṝṇām ānṛṇyaṃ gaccha vratavatāṃ vara /
SkPur, 19, 15.2 parāśare tu garbhasthe vipratvaṃ gādhije gate /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 20, 11.2 namaḥ parvatavāsāya dhyānagamyāya vedhase //
SkPur, 20, 16.1 īśvarāya namo nityaṃ yogagamyāya raṃhase /
SkPur, 20, 26.1 gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ /
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
SkPur, 20, 69.2 muniḥ sa devamagamatpraṇatārtiharaṃ haram //
SkPur, 21, 1.2 nirgato 'tha tato nandī jagāma saritāṃ varām /
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
SkPur, 22, 6.2 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
Spandakārikā
SpandaKār, 1, 22.2 dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2 kalāviluptavibhavo gataḥ sansa paśuḥ smṛtaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 27.3 devyabhāvaḥ sa vijñeyo yatra bhāvāḥ kṣayaṃ gatāḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 14.2 ta ātmopāsakāḥ sarve na gacchanti paraṃ padam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.3 sāvasthā manasā gamyā parā devī prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.1 saikāpi satyanekatvaṃ yathā gacchati tacchṛṇu /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 15.0 bhartari hatatejasi patnyaḥ śokena gatadhṛtayo bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 13.0 preṅkhanto gacchantaḥ //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 48.2 dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta //
TĀ, 1, 134.2 so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 253.2 prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā //
TĀ, 1, 278.2 vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ //
TĀ, 1, 287.2 dvitīyasmin prakaraṇe gatopāyatvabheditā //
TĀ, 3, 43.1 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasmin pratibimbitastathā /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 96.2 ta evonmeṣayoge 'pi punastanmayatāṃ gate //
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 155.2 vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //
TĀ, 3, 182.1 catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt /
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 3, 207.2 tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
TĀ, 4, 37.1 guruśāstragate sattve 'sattve cātra vibhedakam /
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 202.2 udrecayanto gacchanti homakarmanimittatām //
TĀ, 4, 212.1 atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 6, 12.2 antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ //
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
TĀ, 6, 196.2 daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 8, 57.1 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
TĀ, 8, 156.1 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
TĀ, 8, 194.2 tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ //
TĀ, 8, 201.1 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
TĀ, 8, 232.2 etāni bhaktiyogaprāṇatyāgādigamyāni //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 41.1 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
TĀ, 11, 43.1 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
TĀ, 11, 57.1 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
TĀ, 11, 61.1 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /
TĀ, 12, 19.2 dhīkarmākṣagatā devīrniṣiddhaireva tarpayet //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 24.1 praviśyānyena niḥsṛtya kumbhasthe karkarīgate /
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 136.2 dharāpadān navapadīṃ mātṛkāmālinīgatām //
TĀ, 16, 184.1 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
TĀ, 16, 232.2 ityādinā tattvagatakramanyāsa udīritaḥ //
TĀ, 17, 32.1 śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā /
TĀ, 17, 81.1 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
TĀ, 17, 89.2 ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ //
TĀ, 19, 19.1 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
TĀ, 21, 6.2 gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ //
TĀ, 26, 45.1 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 18.1 dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 15.1 sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ //
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ /
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 56.1 tatra gatvā rājñā śiṃśipāvṛkṣam āruhya churikayā pāśaṃ chittvā mṛtakaṃ bhūtale pātitam //
VetPV, Intro, 60.2 kāvyaśāstravinodena kālo gacchati dhīmatām /
Ānandakanda
ĀK, 1, 1, 10.2 saṃkrīḍamānayoḥ kālo gato naḥ putralipsayā //
ĀK, 1, 2, 10.1 dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ /
ĀK, 1, 2, 190.2 tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye //
ĀK, 1, 3, 59.1 svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret /
ĀK, 1, 4, 145.1 tataśchāyāgate śuṣke ghane'sminnavasārakam /
ĀK, 1, 4, 176.2 satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet //
ĀK, 1, 4, 182.2 vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam //
ĀK, 1, 4, 198.2 satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt //
ĀK, 1, 4, 209.1 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
ĀK, 1, 4, 217.2 śvetābhrasatvatulyena liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 305.2 trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 316.1 tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 396.2 suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet //
ĀK, 1, 4, 410.1 yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari /
ĀK, 1, 4, 486.2 nikṣipetsāraṇāyantre nālamūṣāṃ gataṃ drutam //
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 7, 17.1 ḍolāyantre pācayecca vyāghrīkandagataṃ dinam /
ĀK, 1, 7, 63.1 samagandhakatāpyābhyāṃ piṣṭiṃ mūṣāgatāṃ dhamet /
ĀK, 1, 7, 85.2 tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ //
ĀK, 1, 7, 104.1 mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye /
ĀK, 1, 9, 2.2 taptakhalve dinaṃ devi vajramūṣāgataṃ rasam //
ĀK, 1, 9, 38.1 taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet /
ĀK, 1, 10, 34.1 piṣṭīkṛtaṃ ca jambīre kṣiptvā dolāgataṃ pacet /
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 128.2 tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam //
ĀK, 1, 12, 132.1 tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ /
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 190.1 gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani /
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 122.2 apānato dehagatā mukhanāsākṣikarṇataḥ //
ĀK, 1, 15, 321.1 tena vyākulitā mlānā gatavegāḥ surāsurāḥ /
ĀK, 1, 15, 463.1 śatayojanaparyantaṃ dinenaikena gacchati /
ĀK, 1, 15, 478.2 jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet //
ĀK, 1, 16, 99.1 lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 16, 104.1 drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet /
ĀK, 1, 16, 116.2 pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām //
ĀK, 1, 16, 119.1 mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi /
ĀK, 1, 17, 27.1 tato jalaṃ vā prapibenmuhūrte vā gate sati /
ĀK, 1, 19, 52.1 gate bhūtalatāpe'smin prāṇināṃ prativāsaram /
ĀK, 1, 19, 185.1 snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet /
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
ĀK, 1, 20, 7.2 oṅkāragamya vimalātarkyācintyāprameya bhoḥ //
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 20, 69.2 bahirgacchaddhakāreṇa sakāreṇāntarāviśet //
ĀK, 1, 20, 92.2 jihvā tu khagatā yasmānmanaścarati khe tataḥ //
ĀK, 1, 20, 95.2 yena baddhā nabhomudrā bījastasya na gacchati //
ĀK, 1, 20, 96.1 yadi gacchettasya bījo hutāśanamupaiti hi /
ĀK, 1, 20, 98.1 śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ /
ĀK, 1, 20, 98.1 śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ /
ĀK, 1, 20, 99.1 śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam /
ĀK, 1, 20, 112.2 gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi //
ĀK, 1, 20, 146.2 kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk //
ĀK, 1, 20, 149.2 tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham //
ĀK, 1, 20, 154.1 sadāśivādidaivaṃ ca brahmarandhragataṃ sadā /
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 21, 85.1 kuṭīgatā bhaveyuste ye sevante rasāyanam /
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
ĀK, 1, 23, 27.1 taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam /
ĀK, 1, 23, 79.1 mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet /
ĀK, 1, 23, 84.2 vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 116.2 taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet //
ĀK, 1, 23, 178.1 pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 189.2 pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet //
ĀK, 1, 23, 222.1 kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet /
ĀK, 1, 23, 222.2 gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam //
ĀK, 1, 23, 231.2 andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt //
ĀK, 1, 23, 309.3 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ //
ĀK, 1, 23, 312.2 mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam //
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 333.1 śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ /
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 1, 23, 367.2 sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā //
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 23, 420.1 paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
ĀK, 1, 23, 424.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet //
ĀK, 1, 23, 428.2 tatra gatvācaloddeśe smaredghoraṃ sahasrakam //
ĀK, 1, 23, 445.1 andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet /
ĀK, 1, 23, 458.2 yojanānāṃ śataṃ gatvā punareva nivartate //
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
ĀK, 1, 23, 559.1 meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 601.1 dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam /
ĀK, 1, 23, 603.2 andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam //
ĀK, 1, 23, 648.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 653.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 657.2 andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //
ĀK, 1, 23, 665.2 pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati //
ĀK, 1, 23, 667.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 675.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham //
ĀK, 1, 23, 679.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ /
ĀK, 1, 23, 684.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 691.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 705.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
ĀK, 1, 23, 729.2 vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet //
ĀK, 1, 23, 735.1 andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
ĀK, 1, 23, 737.1 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 24, 4.1 samahemni samāvartya mūṣāgataṃ tataḥ /
ĀK, 1, 24, 43.1 naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet /
ĀK, 1, 24, 56.1 andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 73.1 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 24, 74.1 bhāvayecchatavārāṇi jīvabhasma tu gacchati /
ĀK, 1, 24, 97.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 100.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 106.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 111.1 mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ /
ĀK, 1, 24, 116.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 126.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye /
ĀK, 1, 24, 134.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 143.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 146.2 andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā //
ĀK, 1, 24, 174.1 loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet /
ĀK, 1, 25, 63.2 tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 90.2 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //
ĀK, 1, 26, 101.1 svedayettattalagataṃ ḍolāyantramiti smṛtam /
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 1, 26, 188.2 peṣayedvajratoyena yāvacchuklatvatāṃ gatam //
ĀK, 2, 1, 114.2 andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //
ĀK, 2, 1, 117.2 mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet //
ĀK, 2, 1, 136.2 prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //
ĀK, 2, 2, 31.2 athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām //
ĀK, 2, 3, 5.2 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam //
ĀK, 2, 5, 3.1 jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ /
ĀK, 2, 5, 46.1 ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam /
ĀK, 2, 5, 65.1 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ĀK, 2, 5, 71.2 andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam //
ĀK, 2, 5, 72.1 lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
ĀK, 2, 6, 6.2 kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati //
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 63.2 kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim //
ĀK, 2, 8, 65.2 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet //
ĀK, 2, 8, 86.1 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet /
ĀK, 2, 8, 101.1 tadgole nikṣipedvajramandhamūṣāgataṃ dhamet /
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
ĀK, 2, 8, 135.1 amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet /
ĀK, 2, 8, 181.2 saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet //
ĀK, 2, 8, 217.1 mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet /
ĀK, 2, 9, 2.1 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
ĀK, 2, 9, 15.2 mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam //
Āryāsaptaśatī
Āsapt, 1, 42.1 viguṇo 'pi kāvyabandhaḥ sādhūnām ānanaṃ gataḥ svadate /
Āsapt, 2, 32.1 agṛhītānunayāṃ mām upekṣya sakhyo gatā bataikāham /
Āsapt, 2, 94.2 navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
Āsapt, 2, 116.1 īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ /
Āsapt, 2, 153.2 kāliyabhujaṅgagamanād yamune viśvasya gamyāsi //
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 196.1 gaurīpater garīyo garalaṃ gatvā gale jīrṇam /
Āsapt, 2, 205.1 gatvā jīvitasaṃśayam abhyastaḥ soḍhum aticirād virahaḥ /
Āsapt, 2, 214.1 gurusadane nedīyasi caraṇagate mayi ca mūkayāpi tayā /
Āsapt, 2, 223.2 aparāśāṃ pūrayituṃ pratyūṣasadāgate gaccha //
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āsapt, 2, 235.2 kānte mama gantavyā bhūr etair eva picchilitā //
Āsapt, 2, 244.1 tvayi viniveśitacittā subhaga gatā kevalena kāyena /
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āsapt, 2, 272.1 dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī /
Āsapt, 2, 286.2 hīrair apsv api vīrair āpatsv api gamyate nādhaḥ //
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 370.2 aparīkṣitasvapakṣo gantā hantāpadaṃ madhupaḥ //
Āsapt, 2, 401.1 bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti /
Āsapt, 2, 503.1 vyajanasyeva samīpe gatāgatais tāpahāriṇo bhavataḥ /
Āsapt, 2, 523.1 vāsaragamyam anūror ambaram avanī ca vāmanaikapadam /
Āsapt, 2, 544.2 kucayoḥ samyaksāmyād gato ghaṭaś cakravartitvam //
Āsapt, 2, 649.1 saudhagavākṣagatāpi hi dṛṣṭis taṃ sthitikṛtaprayatnam api /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 12.0 pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva //
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 32.2, 4.0 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 17.0 sthānāntaragataścaiva vikārān kurute bahūn iti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Śār., 1, 15.2, 8.0 sarvā iti parapuruṣagatā api //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 5.0 sad iti trividhasamaye pramāṇagamyabhāvarūpam //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 23.0 ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate //
ĀVDīp zu Ca, Śār., 1, 74.2, 23.0 ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 136.2, 5.0 vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 151.2, 6.0 gatā iti mokṣaṃ gatāḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 6.0 gatā iti mokṣaṃ gatāḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 4.0 na kṣarati anyathātvaṃ na gacchatītyakṣaram //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 7, 7.0 sarvavācogatāni sarvavākyaviśeṣāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 26.2 stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā //
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 5.0 anuviddham iva jñānaṃ sarvaṃ śabdena gamyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 11.0 na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati //
ŚSūtraV zu ŚSūtra, 3, 19.1, 1.0 kavargādiṣu tiṣṭhantyas tadadhiṣṭhātṛtāṃ gatāḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 7.0 tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 1, 8.5 kva gantavyam ityādivākyaiḥ pṛṣṭā /
Śusa, 1, 10.1 yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 2, 2.1 yatheṣṭaṃ gaccha suśroṇi yadi jānāsi duḥkṛte /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
Śusa, 4, 5.2 tato 'haṃ tvayaiva saha gamiṣye nānyathā /
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 5, 1.3 gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 5, 8.2 tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam /
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 6, 12.3 so 'pi padminīpatiśca prātastatra jagāma /
Śusa, 6, 12.9 tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 7, 9.5 sa ca ratnāvatīṃ purīṃ gataḥ /
Śusa, 7, 12.5 evamuktvā bālapaṇḍitā gṛhaṃ jagāma /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 8, 3.12 tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī /
Śusa, 8, 3.13 sa pumānprajvalane kutūhalī yakṣāyatanaṃ muktvā tatrāvalokanāya gataḥ /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 10, 3.4 tato yathāsthānaṃ gatvā muñca yathā praguṇā syāt /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 11, 1.2 vinayena śukaṃ prāha gacchāmi yadi manyase //
Śusa, 11, 2.2 avaśyameva gantavyaṃ tvayetthaṃ mama niścayaḥ /
Śusa, 11, 2.3 mano'bhīṣṭe payo nimne 'gacchat kaḥ prativārayet //
Śusa, 11, 3.1 gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam /
Śusa, 11, 23.11 so 'pi ca māndyavyājānmāsamekaṃ sthitaḥ paścājjagāma /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 13, 2.8 tataḥ sā kathaṃ gṛhaṃ gantumarhati iti praśnaḥ /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 14, 2.7 sā ca tasmingate saṃsthiteva gṛhasthitā /
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 15, 5.2 itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam //
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.22 sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
Śusa, 16, 1.1 anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.10 tasyāṃ ca bahirgatāyāṃ sa patirdvāraṃ gatvā suptaḥ /
Śusa, 16, 2.10 tasyāṃ ca bahirgatāyāṃ sa patirdvāraṃ gatvā suptaḥ /
Śusa, 17, 3.6 anyadā sa pitarau muktvā deśāntaraṃ gataḥ /
Śusa, 17, 3.17 so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
Śusa, 17, 3.18 gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam /
Śusa, 17, 3.19 tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /
Śusa, 17, 4.4 tatastasyāṃ calitāyāṃ pṛṣṭhalagna eva śambalīti vadan gacchati /
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Śusa, 19, 2.8 anyadā ca manorathābhidhaṃ yakṣaṃ namaskartuṃ jagāma saḥ /
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 20, 2.7 sa ca tatra gatastaccaritragaveṣaṇāya /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 22, 3.4 tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
Śusa, 23, 14.2 karairyukto 'pi nirālambaḥ ādityaḥ paścimābhyonidhitaṭaṃ gataḥ /
Śusa, 23, 15.1 tatrasthaḥ sa tathā bhānū rāgaśeṣo gatāṃśukaḥ /
Śusa, 23, 31.2 gatena jāyate khedo darpaś caivāgatena ca //
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 41.19 jāgadeti cirāllabdho veśyāgṛhagato bhavān /
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śusa, 26, 3.2 gaccha tvaṃ samarpaya sutam /
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Śusa, 27, 2.4 tāṃ ca bahirgatāṃ kumukho nāma dhūrto ramate /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 28, 2.4 īdṛśaṃ vyatikaraṃ janācchrutvā tatpatistatrāvalokanāya svayaṃ gataḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 5.1 asaktaṃ laghu sollāsaṃ gatānugatamañjasā /
Śyainikaśāstra, 5, 16.1 upatyakā himagireryeṣāṃ paricayaṃ gatā /
Śyainikaśāstra, 6, 37.1 atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām /
Śyainikaśāstra, 6, 48.2 ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu //
Śyainikaśāstra, 6, 60.1 tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ /
Śāktavijñāna
ŚāktaVij, 1, 5.2 samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet //
ŚāktaVij, 1, 15.1 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
ŚdhSaṃh, 2, 12, 172.1 mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /
ŚdhSaṃh, 2, 12, 275.1 ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 4.0 yā sthitvā sthitvā calati gacchati sāpi prāṇanāśinī jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 4.2 jñātvā tān bhūgatān bindūn yogamāsādya dhūrjaṭiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 15.2 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.3 ādāyādhogataṃ śuddhaṃ śukraṃ dhānyābhrakaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.3 svedayettanmadhyagataṃ dolāyantramiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.1 yadi pañcatvagataṃ hi sūtakaṃ bhakṣitaṃ syādamaratvakārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.4 taṃ svedayenmadhyagataṃ dolāyantramiti smṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.3 jvālāmukhyāḥ pacedbhāṇḍagataṃ tadbhasma cūrṇayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 21.1 jālāntaragatacaṇḍabhānukiraṇair yad vīkṣyate kumārajaḥ /
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Bhramarāṣṭaka, 1, 8.1 rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam /
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Bhāvaprakāśa
BhPr, 7, 3, 188.1 śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /
BhPr, 7, 3, 241.2 vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //
Caurapañcaśikā
CauP, 1, 39.1 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Dhanurveda
DhanV, 1, 71.2 ākuñcitorū dvau tatra jānubhyāṃ dharaṇīgatau //
DhanV, 1, 72.2 savyajānugataṃ bhūmau dakṣiṇaṃ ca sukuñcitam //
DhanV, 1, 128.1 manomuṣṭigataṃ dhyātvā tataḥ kāṇḍaṃ visarjayet /
DhanV, 1, 137.1 vāmagā dakṣiṇā caiva ūrdhvagādhogatā tathā /
DhanV, 1, 148.2 tasya bāṇo gajendrasya kāyaṃ nirbhidya gacchati //
DhanV, 1, 220.2 palāyamāṇaṃ śaraṇaṃ gataṃ caiva na hiṃsayet //
Gheraṇḍasaṃhitā
GherS, 1, 2.1 ekadā caṇḍakāpālir gatvā gheraṇḍakuṭṭiram /
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 2, 14.1 gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau /
GherS, 2, 23.2 bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate //
GherS, 2, 27.1 aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau /
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 3, 55.2 yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt //
GherS, 4, 3.1 yatra yatra gatā dṛṣṭir manas tatra pragacchati /
GherS, 4, 7.1 madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ /
GherS, 5, 35.2 malākulāsu nāḍīṣu māruto naiva gacchati /
GherS, 5, 78.1 ardharātre gate yogī jantūnāṃ śabdavarjite /
GherS, 5, 88.2 dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ //
GherS, 5, 90.2 āyuḥkṣayo 'dhike prokto mārute cāntarād gate //
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.3 kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam //
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 1, 51.2 taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim //
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 1, 59.2 kailāsaparvataṃ gatvā tapa ugraṃ samācarat //
GokPurS, 1, 60.1 atrāntare nāradas tu gataḥ kailāsaparvatam /
GokPurS, 1, 70.2 saptakoṭīśvaraṃ jagmur devā nāradabodhitāḥ //
GokPurS, 1, 75.1 pitṛsthālīsamīpe tu yāvad gacchati rāvaṇaḥ /
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
GokPurS, 2, 2.2 dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ //
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 58.2 koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam //
GokPurS, 3, 14.1 tato dhyānena vijñāya brahmā tatrāgamat prabhuḥ /
GokPurS, 3, 19.2 brahmā brahmarṣibhiḥ sārdhaṃ satyalokaṃ jagāma ha //
GokPurS, 3, 21.1 agastyam abhivādyātha yato viṣṇus tato gataḥ /
GokPurS, 3, 38.1 sanako nāma yogīndras tasya geham upāgamat /
GokPurS, 3, 65.1 tatra gatvā koṭitīrthe snātvā devaṃ mahābalam /
GokPurS, 3, 66.1 ity uktvā sanako yogī yathākāmaṃ jagāma ha /
GokPurS, 4, 28.2 āvṛtya cottare kiṃcid rudrayoniṃ gatā tataḥ //
GokPurS, 4, 32.1 tṛptāḥ svargaṃ gamiṣyanti pūrṇimāyāṃ viśeṣataḥ /
GokPurS, 4, 40.2 dineṣu gacchatsu tataḥ kumāraḥ sa vyavardhata //
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 5, 12.2 tataḥ prasannau viṣṇvīśau tasyāḥ pratyakṣatāṃ gatau //
GokPurS, 5, 20.1 bilāt tasmād viniṣkramya sā gacchati divāniśam /
GokPurS, 5, 24.2 dūraṃ gacchanti rājendra pravātāc chuṣkaparṇavat //
GokPurS, 5, 36.2 piśācatvavinirmuktā gatiṃ gacchanti śāśvatīm //
GokPurS, 5, 38.1 asmākam anvaye kaścit kadā khalu gamiṣyati /
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 5, 71.2 yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān //
GokPurS, 6, 12.1 caturthe vatsare kāśīṃ gatvā gaṅgātaṭe śubhe /
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 6, 15.2 tatas tasmād ghaṭāt sadyaḥ śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 6, 20.1 jagāma siddhamārgeṇa gokarṇaṃ kṣetram uttamam /
GokPurS, 6, 25.2 mahāviṣṇo munir ayaṃ gatāyur api bhaktitaḥ /
GokPurS, 6, 28.1 āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati /
GokPurS, 6, 30.2 mārkaṇḍeyo 'pi bhagavān yathākāmaṃ jagāma ha //
GokPurS, 6, 57.2 sarvasiddhipradaṃ kṣetraṃ gaccha gokarṇam uttamam /
GokPurS, 6, 57.4 tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake /
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 73.1 tasyās tapaḥprabhāveṇa brahmā pratyakṣatāṃ gataḥ /
GokPurS, 6, 76.1 sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati /
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
GokPurS, 7, 13.1 evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 7, 36.2 mune tvaṃ gaccha gokarṇe tapovanam anuttamam //
GokPurS, 7, 37.2 tatra gatvā tu ruvaṇāc charīraṃ punar āpnuhi //
GokPurS, 7, 42.2 icchāvāsaṃ bhūtale ca yathākāmaṃ jagāma ha //
GokPurS, 7, 47.1 ity uktvā sa yathākāmaṃ jagāma svāśramaṃ prati /
GokPurS, 7, 62.1 yayau svanagarīṃ gantuṃ dhenur āha muniṃ tadā /
GokPurS, 8, 1.1 purā kharāsuro gatvā śataśṛṅgaṃ mahāgirim /
GokPurS, 8, 1.2 krīḍāvanagatāṃ tatra pārvatīṃ sa dadarśa ha //
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
GokPurS, 8, 50.2 ayodhyāṃ svāṃ purīṃ gatvā yathāpūrvam atiṣṭhata //
GokPurS, 8, 70.1 sā 'sahantī bhartṛtejaḥ pitṛveśma jagāma ha /
GokPurS, 8, 74.3 tasya tattapasā rājan śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 8, 77.2 svasthānam agamat so 'pi nāgendraiḥ saṃstutaḥ svayam //
GokPurS, 8, 82.1 pratyakṣam agamat tasya varaṃ brūhīti cābravīt /
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
GokPurS, 9, 4.2 sanatkumāro nṛpate yathākāmaṃ jagāma ha //
GokPurS, 9, 5.1 tat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam /
GokPurS, 9, 6.1 tiryagyonigatāś cāpi sarve 'pi nṛpasattama /
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 9, 21.2 dṛṣṭvā dṛṣṭvā gatāḥ sarve purukutso dvijottamaḥ //
GokPurS, 9, 23.1 ubhāv api na śaktau tau suhotras tatra cāgamat /
GokPurS, 9, 32.2 tadarcanaprabhāveṇa sāyujyam agamad ṛṣiḥ //
GokPurS, 9, 35.1 dṛṣṭamātre tu talliṅge svargaṃ gacchanti dehinaḥ /
GokPurS, 9, 67.1 mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ /
GokPurS, 10, 3.2 sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi //
GokPurS, 10, 6.1 śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ /
GokPurS, 10, 24.1 gaccha śīghraṃ kurukṣetraṃ viṣṇur mokṣyati tatra tu /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 80.1 tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 10, 89.1 devānāṃ vacanāc chambhus teṣāṃ pratyakṣatāṃ gataḥ /
GokPurS, 11, 12.2 śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam /
GokPurS, 11, 15.1 gokarṇaṃ kṣetram āsādya gatvā rudrapadaṃ śubham /
GokPurS, 11, 16.2 tasmāt putra tvam api vai gatvā rudrapadaṃ śubham //
GokPurS, 11, 18.1 iti śrutvā pitṛvaco rudrapādaṃ tato 'gamat /
GokPurS, 11, 20.1 tato bahutithe kāle śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 11, 23.1 mama lokaṃ samāsādya amṛtatvaṃ sa gacchati /
GokPurS, 11, 24.1 tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ /
GokPurS, 11, 36.2 pratyakṣīkṛtya deveśaṃ varaṃ prāpya manogatam //
GokPurS, 11, 46.2 puṣpabhadrānadītīre sthitaḥ ahaṃ jāhnavīṃ gataḥ /
GokPurS, 11, 48.1 tadvādadoṣaśāntyarthaṃ gaccha gokarṇam adya vai /
GokPurS, 11, 57.1 kaṇḍo madbhavanāc chīghraṃ gaccha tvaṃ brāhmaṇādhama /
GokPurS, 11, 61.2 etatpāpaviśuddhyarthaṃ gaccha gokarṇam adya vai //
GokPurS, 11, 71.1 yathāsthānaṃ gato'haṃ vai tasmāt tvaṃ dvijapuṅgava /
GokPurS, 11, 73.2 evaṃ pūjayatas tasya gaṅgā pratyakṣatāṃ gatā //
GokPurS, 12, 4.2 śīghraṃ gacchata gokarṇaṃ dṛṣṭvāyāta madantikam /
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
GokPurS, 12, 39.2 sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ //
GokPurS, 12, 52.1 evam uktvā tato vipro yathākāmaṃ jagāma ha /
GokPurS, 12, 56.1 vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate /
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //
GokPurS, 12, 67.1 jagmatuḥ karmavaśataḥ śrīraṅgaṃ kṣetram uttamam /
GokPurS, 12, 68.1 bahavas tatra gacchanti yātrārthaṃ bharatarṣabha /
GokPurS, 12, 71.1 patnyā sahaiva śanakair mārgamadhye gato dvijaḥ /
GokPurS, 12, 71.2 cārā mārgayituṃ jagmū raṅgakṣetrād drutaṃ bhaṭāḥ //
GokPurS, 12, 74.2 kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau //
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Gorakṣaśataka
GorŚ, 1, 39.1 rajjubaddho yathā śyeno gato 'py ākṛṣyate /
GorŚ, 1, 47.1 yena dvāreṇa gantavyaṃ brahmasthānam anāmayam /
GorŚ, 1, 66.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
GorŚ, 1, 69.2 yāvad baddhā nabhomudrā tāvad bindur na gacchati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 sāmyaṃ gato vāyuḥ jalaukāgatiṃ dhatte evamanye'pi jñeyāḥ //
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 pātālagaruḍī pātālamūlī kuṭhāraḥ anyacca daradaṃ hiṃgulaṃ tīkṣṇagatavallīcūrṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 gatadravaistu tāmraṃ śuddhasūtaṃ gandhakaṃ ca samaṃ tolakaṃ vālukāyantre pācyam //
Haribhaktivilāsa
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 1, 98.2 āyāntam agrato gacched gacchantaṃ tam anuvrajet /
HBhVil, 1, 98.2 āyāntam agrato gacched gacchantaṃ tam anuvrajet /
HBhVil, 1, 103.3 dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ //
HBhVil, 1, 130.2 gatvā gatvā nivartante candrasūryādayo grahāḥ /
HBhVil, 1, 130.2 gatvā gatvā nivartante candrasūryādayo grahāḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 177.2 candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam //
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 2, 136.1 svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ /
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 3, 47.2 apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā /
HBhVil, 3, 60.3 evam ātmagato viṣṇur yoginām aśubhāśayam //
HBhVil, 3, 76.3 tatpadaṃ samavāpnoti yatra gatvā na śocati //
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 129.1 tato devālaye gatvā ghaṇṭādyudghoṣapūrvakam /
HBhVil, 3, 152.2 kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram //
HBhVil, 3, 155.1 gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam /
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 3, 309.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ /
HBhVil, 4, 3.2 jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān /
HBhVil, 4, 13.2 śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati //
HBhVil, 4, 14.3 sarvasaṅgāt parityajya mama lokaṃ tu gacchati //
HBhVil, 4, 23.2 sarvasaṅgān parityajya mama lokaṃ ca gacchati //
HBhVil, 4, 24.3 gomayena śubhān lokān ayatnād eva gacchati //
HBhVil, 4, 40.2 vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ /
HBhVil, 4, 112.3 tayā saṃkṣālayet sarvam antardehagataṃ malam //
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 166.1 tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt /
HBhVil, 4, 252.3 tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ //
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 363.1 upadeṣṭāram āmnāyagataṃ pariharanti ye /
HBhVil, 4, 375.1 tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ /
HBhVil, 5, 12.6 praviśet tanmadhyaṃ śanaiḥ pūjako gacchet /
HBhVil, 5, 67.2 vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet //
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 204.3 nānāvidhaśrutigaṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 12.2 tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī //
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Haṃsadūta, 1, 28.2 jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate //
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṃsadūta, 1, 69.2 amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate //
Haṃsadūta, 1, 71.2 gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭīviṭapiniḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 38.2 udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle //
HYP, Dvitīya upadeśaḥ, 53.2 gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam //
HYP, Tṛtīya upadeshaḥ, 41.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
HYP, Tṛtīya upadeshaḥ, 64.2 gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 100.1 tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
HYP, Tṛtīya upadeshaḥ, 100.2 tasyāḥ śarīre nādaś ca bindutām eva gacchati //
HYP, Tṛtīya upadeshaḥ, 106.1 yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam /
HYP, Tṛtīya upadeshaḥ, 116.2 mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ //
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 33.2 sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Janmamaraṇavicāra
JanMVic, 1, 123.1 gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 5.0 abhivrajya gatvā gātradeśān prakṣālayati śodhayati //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 2.0 tataḥ patny udapātraṃ gṛhītvā paśusamīpaṃ gacchati //
KauśSKeśava, 5, 8, 29, 1.0 tato vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāya paśusthāne gacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 17.0 anavadyābhis sam u jagmābhir iti hotrā vā anavadyāḥ //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 33.0 sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 103.0 devān gharmapān gaccheti //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 31.1 bhūyo gacchan janapadamimaṃ sa tvamullaṅghya colān ālokethās taralahariṇīnetratāpiñchitāni /
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 16.2, 1.0 jñānagamyaṃ brahmopavarṇayaty ekāṃśenetyādi //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 18.2, 6.0 tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 2, 6.2, 21.2 navatārayutaṃ sūtaṃ yantramadhyagataṃ nyaset //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 16, 10.1, 2.0 prakāśasthaṃ prakāśamūṣāgataṃ sūtaṃ triguṇena bījena anusārayet pratisārayet //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 5.2 ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam //
ParDhSmṛti, 1, 32.1 kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ /
ParDhSmṛti, 1, 44.2 gacchantaṃ cānuyānena prītim utpādayed gṛhī //
ParDhSmṛti, 3, 12.1 deśāntaragato vipraḥ prayāsāt kālakāritāt /
ParDhSmṛti, 3, 34.2 paritrātā yadā gacchet sa ca kratuphalaṃ labhet //
ParDhSmṛti, 3, 47.1 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 6, 23.2 caṇḍālaikapathaṃ gatvā gāyatrīsmaraṇācchuciḥ //
ParDhSmṛti, 6, 26.1 caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 6, 57.1 kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati /
ParDhSmṛti, 7, 2.2 rajasā śudhyate nārī vikalaṃ yā na gacchati //
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
ParDhSmṛti, 7, 18.1 rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi /
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 9, 51.1 grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati /
ParDhSmṛti, 10, 7.1 kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi /
ParDhSmṛti, 10, 8.1 śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati /
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
ParDhSmṛti, 10, 9.2 etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret //
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 14.2 kharīṃ ca sūkarīṃ gatvā prājāpatyavrataṃ caret //
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //
ParDhSmṛti, 10, 29.2 brāhmaṇī tu yadā gacchet parapuṃsā samanvitā //
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 10, 31.2 madamohagatā nārī krodhād daṇḍāditāḍitā //
ParDhSmṛti, 10, 32.1 advitīyā gatā caiva punarāgamanaṃ bhavet /
ParDhSmṛti, 10, 34.2 brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā //
ParDhSmṛti, 10, 35.1 gatvā puṃsāṃ śataṃ yāti tyajeyustāṃ tu gotriṇaḥ /
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 10, 41.1 ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
ParDhSmṛti, 11, 13.2 gatvā nadītaṭe vipro bhuñjīyācchūdrabhojanam //
ParDhSmṛti, 11, 37.2 yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām //
ParDhSmṛti, 12, 7.1 brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
ParDhSmṛti, 12, 8.2 mucyate tena pāpena brāhmaṇatvaṃ ca gacchati //
ParDhSmṛti, 12, 12.2 vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ //
ParDhSmṛti, 12, 37.2 ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati //
ParDhSmṛti, 12, 69.2 eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //
ParDhSmṛti, 12, 75.1 madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām /
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Rasakāmadhenu
RKDh, 1, 1, 33.2 navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //
RKDh, 1, 1, 33.2 navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //
RKDh, 1, 1, 41.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 112.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //
RKDh, 1, 1, 148.7 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RKDh, 1, 1, 148.8 balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //
RKDh, 1, 1, 157.2 nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //
RKDh, 1, 1, 181.2 gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //
RKDh, 1, 1, 201.2 ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //
RKDh, 1, 1, 202.2 peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //
RKDh, 1, 1, 236.1 vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /
RKDh, 1, 1, 248.0 lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //
RKDh, 1, 1, 267.2 kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //
RKDh, 1, 2, 17.2 mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //
RKDh, 1, 2, 19.2 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 4, 16.1, 3.0 atra jalaśabdena muktāphalagatataralacchāyā bodhyā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 89.2, 2.2 pūrvaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākaṃ ca gacchati /
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 10.0 haṃsa ivākāśe gacchatīti haṃsagaḥ //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 8, 54.2, 2.3 vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
RRSṬīkā zu RRS, 10, 32.2, 5.3 ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam //
RRSṬīkā zu RRS, 11, 71.2, 4.0 sa evātidhmānāt kṣayaṃ gacchati //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
Rasasaṃketakalikā
RSK, 1, 20.2 lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //
RSK, 1, 41.1 pārado bhasmatām itthaṃ puṭenaikena gacchati /
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 4, 11.1 bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
RSK, 5, 14.2 naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ //
Rasataraṅgiṇī
RTar, 3, 30.1 gartamadhyagate chidre tiryaṅ nālaṃ niveśayet /
RTar, 3, 36.1 mūṣāgate tu lohādau puṭanīye viśedyathā /
RTar, 4, 11.2 nikṣipya bhūmau gataṃ ca vidhāya vinyased dṛḍham //
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RTar, 4, 18.2 balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
Rasārṇavakalpa
RAK, 1, 89.2 daśāṃśaṃ mardayettena gatadehaṃ tu kārayet //
RAK, 1, 119.1 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RAK, 1, 139.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
RAK, 1, 142.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RAK, 1, 153.1 ekavīrākandarase andhamūṣāgataṃ rasam /
RAK, 1, 159.2 śukacañcugataṃ sūtaṃ puṭayed dhmāpayettataḥ //
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
RAK, 1, 247.1 yojanānāṃ śataṃ gacchet śramastasya na jāyate /
RAK, 1, 273.0 gate'hni svapitaścaiva kṣīraṣaṣṭikabhojanam //
RAK, 1, 357.1 andhamūṣāgataṃ dhmātaṃ jarādāridryanāśanam /
RAK, 1, 358.2 andhamūṣāgataṃ dhmātaṃ tāralepena kāñcanam //
RAK, 1, 409.1 andhamūṣāgataṃ kṛtvā dhamettu khadirāgninā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 4, 14.1 so 'pakramya anyataraṃ janapadapradeśaṃ gacchet //
SDhPS, 4, 18.1 sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakrāman anyataraṃ janapadapradeśaṃ gacchet //
SDhPS, 4, 40.1 gacchāmo vayaṃ yena daridravīthī tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate //
SDhPS, 4, 49.2 gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam //
SDhPS, 4, 63.2 gaccha tvaṃ bhoḥ puruṣa //
SDhPS, 4, 64.2 gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi //
SDhPS, 4, 67.2 gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 83.1 mā bhūyo 'nyatra gamiṣyasi //
SDhPS, 5, 9.1 yathā te dharmāḥ sarvajñabhūmimeva gacchanti //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 113.1 gatvā cordhvamapyārohed adho 'pyavataret tiryagapi pravicinuyāt //
SDhPS, 5, 130.1 krośāntaram apy anutkṣipya pādau na śaknoṣi gantum //
SDhPS, 5, 141.1 idānīṃ yathācintitaṃ gacchāmi //
SDhPS, 5, 185.2 himavantaṃ sa gatvāna tiryagūrdhvamadhastathā //
SDhPS, 5, 200.1 krośamātre 'pi gantavye padavīṃ na vinā gatiḥ /
SDhPS, 5, 203.1 so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ /
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 39.1 tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 67.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 94.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 125.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 153.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
SDhPS, 7, 266.1 yasya punaḥ kāryaṃ bhaviṣyati sa taṃ mahāratnadvīpaṃ gamiṣyati //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 12.1 sarvatra ca pratisaṃvidāṃ lābhī abhūt sarvatra ca bodhisattvābhijñāsu gatiṃ gato 'bhūt //
SDhPS, 8, 93.2 yairnāma asmābhirbhagavaṃstathāgatajñāne 'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma //
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 75.2 gacchata yūyaṃ gṛdhrakūṭaṃ parvatam //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 159.1 evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam //
SDhPS, 11, 191.2 gacchāmo bhagavan svakaṃ buddhakṣetram //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 196.2 samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ /
SDhPS, 11, 207.2 sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ //
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 13, 54.1 sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā //
SDhPS, 13, 54.1 sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 82.1 tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ /
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 87.2 bodhimaṇḍasamprasthito 'yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
SDhPS, 17, 34.1 sa ca gatvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā //
SDhPS, 18, 40.1 vividhānāṃ ca tiryagyonigatānāṃ prāṇinām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.2 snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.2 gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.1 sthitāni kāni bhūtāni gatānyeva mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.1 tato 'haṃ tvarayā gatvā tanmukhe manujeśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.2 mṛto janturmama jale gacchatād amarāvatīm //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.2 ā mṛtyor nivasiṣyanti te gatāḥ pitṛmandire //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 42.2 gaccha gaccha mahābhāge martyānpāpādvimocaya //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 42.2 gaccha gaccha mahābhāge martyānpāpādvimocaya //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.1 vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.1 jagmuste tvaritāḥ sarve yatra sā samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 18.1 tṛtīyaṃ ca tataḥ śṛṅgaṃ saptadhā khaṇḍaśo gatam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.2 narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.2 dakṣiṇaṃ digvibhāgaṃ tu sā jagāmāśu vikramā //
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 8, 37.2 tāścāgatāḥ striyaḥ sarvāḥ kva gatāste gaṇeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 2.2 nirmānuṣavaṣaṭkāre hyamaryādagatiṃ gate //
SkPur (Rkh), Revākhaṇḍa, 9, 23.1 hṛdisthaṃ deva jānāmi gataṃ tadvedagarjanāt /
SkPur (Rkh), Revākhaṇḍa, 9, 24.1 akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam /
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 10, 10.2 bhūrlokaṃ te parityajya agamaṃśca bhuvaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 10, 53.2 ā dehapatanāt kecid upāsantaḥ paraṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 56.1 chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 11, 2.1 yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 19.1 ekībhavanti kalpānte yoge māheśvare gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 66.2 tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi //
SkPur (Rkh), Revākhaṇḍa, 11, 70.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 71.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 89.2 te samastā gatāḥ svargaṃ samāśritya mahānadīm //
SkPur (Rkh), Revākhaṇḍa, 13, 2.1 tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 13, 6.2 jagāmādarśanaṃ paścātpraviśya jalam ātmikam //
SkPur (Rkh), Revākhaṇḍa, 13, 22.1 kiṃcidgate tatastasminghore varṣaśatādhike /
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 29.2 varadānān maheśasya tenāhaṃ na kṣayaṃ gatā //
SkPur (Rkh), Revākhaṇḍa, 13, 36.1 gateṣu teṣu rājendra ahamekaḥ sthitastadā /
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 15, 13.1 tataḥ svasthānamagamadyatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 17, 1.3 brahmalokagataistatra saṃjahāra jagatprabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 20, 23.2 śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam //
SkPur (Rkh), Revākhaṇḍa, 20, 49.3 punaścaivopanayanaṃ vratasiddhiṃ na gacchati //
SkPur (Rkh), Revākhaṇḍa, 20, 74.2 na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te //
SkPur (Rkh), Revākhaṇḍa, 20, 78.1 yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā /
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 21, 8.2 tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 58.1 tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 22, 29.2 pūjayitvā surāḥ sarve jagmuste tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 23, 3.2 vimānenārkavarṇena sa gacchedamarāvatīm //
SkPur (Rkh), Revākhaṇḍa, 24, 1.3 gatvā snātvā tapayitvā pitṝnviṣṇupuraṃ nayet //
SkPur (Rkh), Revākhaṇḍa, 26, 4.2 vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 6.1 kacchapairmakaraiścānye jagmuranye padātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 7.2 te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 8.3 padmayone suraśreṣṭha tvāṃ vayaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 39.2 etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha /
SkPur (Rkh), Revākhaṇḍa, 26, 53.1 gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 55.2 gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 26, 57.1 evamuktvā gato bhūpa śatayojanamāyatam /
SkPur (Rkh), Revākhaṇḍa, 26, 67.1 nārado gagane śīghramagamatpurasaṃmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 69.2 sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame //
SkPur (Rkh), Revākhaṇḍa, 26, 74.2 gatvā vegena mahatā nāradaṃ gṛhamāgatam //
SkPur (Rkh), Revākhaṇḍa, 26, 151.2 madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 10.2 brahmarṣe gaccha cedānīṃ tvamāśīrvādaḥ pradīyatām //
SkPur (Rkh), Revākhaṇḍa, 27, 12.1 jagāmādarśanaṃ vipraḥ pūjyamānastu khecaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 3.1 gato 'haṃ svāminirdeśād yatra tadbāṇamandiram /
SkPur (Rkh), Revākhaṇḍa, 28, 3.2 dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 44.2 dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 45.2 na śaktāścānyato gantuṃ dhūmenākulitānanāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 65.1 karuṇākṣaravādinyo nirādhārā gatāḥ śivam /
SkPur (Rkh), Revākhaṇḍa, 28, 82.2 paśukīṭapataṅgeṣu tiryagyonigateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 28, 95.2 tadeva sārthavat tasya bhavatyagre tu gacchataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 107.1 ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 28, 132.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 1.2 tato gacchecca rājendra tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 32, 1.2 pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 32, 19.1 so 'pi tattīrtham āplutya gate deve divaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 32, 21.1 indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 33, 1.2 tato gacchettu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 11.2 rājānaṃ prārthayāmāsa raho gatvā śanaiḥ śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 15.3 dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 17.1 gate cādarśanaṃ vipre rājā mantripurohitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 19.1 viprā durmanaso bhūtvā gatā rājño hi mandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 34, 6.1 yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 13.1 śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 17.2 śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 18.1 tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 6.1 tasya pārśvagato rakṣo vinayād avaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 6.1 tasya pārśvagato rakṣo vinayād avaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 19.2 gatvā liṅgadvayaṃ gṛhya prasthito dakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 25.1 jagāmākāśam āviśya pūjyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 1.2 tato gacchecca rājendra dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 36, 15.1 tato yudhiṣṭhiraḥ śrutvā vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 1.2 tato gaccheta rājendra devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 2.3 nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 7.2 viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 15.2 tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 1.2 tato gaccheta rājendra guhāvāsīti cottamam /
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 38, 32.2 kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 38, 41.2 kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 38, 52.2 tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 62.2 brāhmaṇe manyumutpādya yatra gatvā sa śudhyati //
SkPur (Rkh), Revākhaṇḍa, 38, 65.2 tato 'gamat tadā devo narmadātaṭamuttamam //
SkPur (Rkh), Revākhaṇḍa, 38, 67.2 vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 1.2 tato gacchecca rājendra kapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 40, 1.2 tato gacchettu rājendra karañjeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 17.1 gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 20.2 anivartyā gatistasya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 41, 1.2 tato gacchecca rājendra kuṇḍaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 17.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 41, 18.1 gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 1.2 tato gacchettu rājendra pippaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 7.1 bhūmau bhramantī bhrātuḥ sā samīpamagamacchanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 25.1 evamuktvā gatā sā tu brāhmaṇī nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 36.1 evamastviti coktvā sa jagāma punarāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 37.1 gate cādarśanaṃ tatra so 'pi bālo mahāgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.1 evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 42, 49.2 jagāma tena mukto 'sau cendrasya sadanaṃ bhayāt //
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 53.2 anugamyamāno bhūtena agacchacchaṅkarālayam //
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /
SkPur (Rkh), Revākhaṇḍa, 42, 67.2 jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 68.1 pippalādo gate deve snātvā tatra mahāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 42, 68.2 sthāpayitvā mahādevaṃ jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 43, 1.2 tato gacchettu rājendra vimaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 43, 6.1 tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 40.1 kṛtārtho 'haṃ hi saṃjāta ityuktvā praṇatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 40.2 gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 14.2 ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 38.1 gataṃ na paśyaty ātmānaṃ prajāsaṃtāpanena ca /
SkPur (Rkh), Revākhaṇḍa, 46, 38.2 gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 1.2 gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 4.3 padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 8.2 gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt //
SkPur (Rkh), Revākhaṇḍa, 47, 11.2 brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 12.3 asurakṣaya deveśa vayaṃ te śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 48, 26.4 avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān //
SkPur (Rkh), Revākhaṇḍa, 48, 28.2 tato gacchasva yuddhāya devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 30.2 putra tvaṃ śikharaṃ gatvā dhūnayasva balena ca //
SkPur (Rkh), Revākhaṇḍa, 48, 32.1 viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 50.2 vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam //
SkPur (Rkh), Revākhaṇḍa, 48, 64.1 gṛhītvā devamutsaṅge gataḥ kailāsaparvatam /
SkPur (Rkh), Revākhaṇḍa, 48, 77.2 andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 49, 7.2 narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 8.2 gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 49, 24.2 anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate //
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 16.2 śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 12.2 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 51, 15.1 trayodaśyāṃ tato gacchedguhāvāsini liṅgake /
SkPur (Rkh), Revākhaṇḍa, 51, 24.1 dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 1.3 sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 2.2 kathaṃ nākaṃ gato vipraḥ sakuṭumbo mahānṛṣiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 16.2 punargacchati tatraiva kānane girigahvare //
SkPur (Rkh), Revākhaṇḍa, 53, 8.1 mṛgayāyāṃ gamiṣyāmi tiṣṭhadhvaṃ rājyapālane /
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 13.2 vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa //
SkPur (Rkh), Revākhaṇḍa, 53, 14.1 ekamārgagato rājā citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 14.2 ekākī sa gatastatra yatra yatra ca te mṛgāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 16.2 kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 17.1 evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 27.2 kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 33.1 śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmatejasā /
SkPur (Rkh), Revākhaṇḍa, 53, 43.2 māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama /
SkPur (Rkh), Revākhaṇḍa, 53, 45.2 skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 53, 48.2 pañcatvamagamacchīghraṃ dhyānayogena yogavit //
SkPur (Rkh), Revākhaṇḍa, 54, 1.2 tataścānantaraṃ rājā jagāmodvegam uttamam /
SkPur (Rkh), Revākhaṇḍa, 54, 2.2 athavā tasya vākyena taṃ gacchāmyāśramaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 54, 3.1 kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 54, 39.1 pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 54, 42.2 na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 54, 43.1 viśramya ca punar gacched bhārākrānto mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 44.1 pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 48.1 ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 55.1 evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 57.2 dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 54, 58.1 teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 54, 63.2 apsarogīyamāne tu gate sūryasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 54, 63.3 citrasenas tatastasminnāścaryaṃ paramaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 73.3 svargaṃ jagāma sasutas tato dīrghatapā muniḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 55, 8.3 svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 55, 33.2 dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 56, 4.2 gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 29.1 tataḥ piturmatenaiva gaṅgātīraṃ gatā satī /
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 56, 32.2 udagyāmyeṣu tīrtheṣu tīrthāttīrthaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 56, 33.2 vāruṇīṃ sā diśaṃ gatvā devanadyāśca saṅgame //
SkPur (Rkh), Revākhaṇḍa, 56, 38.1 dvitīye 'hni tato gacchecchūlabhede tapasvini /
SkPur (Rkh), Revākhaṇḍa, 56, 41.2 apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 59.2 durbhikṣapīḍitas tatra āmiṣārthaṃ vanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 81.1 bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 56, 82.1 sarvān devān namaskṛtya gato devaśilāṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 84.2 śīghraṃ tatraiva gatvā ca padmānānaya cāparān //
SkPur (Rkh), Revākhaṇḍa, 56, 85.2 bhānumatyā vacaḥ śrutvā gatā sā śabaraṃ prati //
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 56, 88.1 tayā ca satvaraṃ gatvā yathāvṛttaṃ niveditam /
SkPur (Rkh), Revākhaṇḍa, 56, 89.1 tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā /
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 2.1 trayodaśyāṃ tato gatvā madanākhyatithau tadā /
SkPur (Rkh), Revākhaṇḍa, 57, 15.1 te dvijā bhānumatyātha śūlabhedaṃ gatāḥ saha /
SkPur (Rkh), Revākhaṇḍa, 57, 16.1 aiśānīṃ sa diśaṃ gatvā parvate bhṛgumūrdhani /
SkPur (Rkh), Revākhaṇḍa, 57, 21.1 sa gacchennirayaṃ ghoramātmadoṣeṇa sundari /
SkPur (Rkh), Revākhaṇḍa, 57, 30.2 trimuhūrte gate kāle śabaro bhāryayā saha //
SkPur (Rkh), Revākhaṇḍa, 57, 31.1 divyaṃ vimānamārūḍho gataścānuttamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 58, 2.2 cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 58, 5.2 amāvāsyāṃ tato rājñī gatā parvatasannidhau //
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 58, 13.1 tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā //
SkPur (Rkh), Revākhaṇḍa, 59, 1.2 tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 59, 11.3 sa gacchet paramaṃ lokaṃ tridaśairapi vanditam //
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 23.2 jagmuste narmadākakṣaṃ dṛṣṭvā revāṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 60, 44.2 gamiṣyantaḥ prītacittā dadṛśuścitram adbhutam //
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 62, 1.2 tato gacchettu rājendra karoḍīśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 62, 5.2 hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 62, 16.1 tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 18.1 punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 63, 1.2 tato gacchet tu rājendra kumāreśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 63, 4.2 tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 65, 1.2 tato gacchettu rājendra ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 1.2 tato gacchettu rājendra mātṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 67, 13.3 aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 25.1 gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 29.2 āruhya vṛṣabhaṃ devo jagāma comayā saha //
SkPur (Rkh), Revākhaṇḍa, 67, 30.1 nākaṃ prāptas tato devo gataḥ śakrasya mandiram /
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 37.2 gatvā tatra ca śīghraṃ tvaṃ keśavāya nivedaya //
SkPur (Rkh), Revākhaṇḍa, 67, 40.2 gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 41.2 gatvā tu keśavaṃ devaṃ nivedaya mahāmune //
SkPur (Rkh), Revākhaṇḍa, 67, 42.2 na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī /
SkPur (Rkh), Revākhaṇḍa, 67, 45.2 śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho /
SkPur (Rkh), Revākhaṇḍa, 67, 45.3 gacchāmyahaṃ na sandeho yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 48.1 tataścānantaraṃ vipro 'gacchat taṃ keśavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 67, 57.1 nāradasya vacaḥ śrutvā jagāma samunirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 57.2 dṛṣṭvā devastamīśānaṃ gacchantaṃ diśamuttarām //
SkPur (Rkh), Revākhaṇḍa, 67, 64.2 gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 67, 65.2 kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 69.1 gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 80.1 tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 85.3 bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham //
SkPur (Rkh), Revākhaṇḍa, 67, 97.2 hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 98.1 kṣīrodaṃ keśavo 'gacchat kālapṛṣṭhe nipātite /
SkPur (Rkh), Revākhaṇḍa, 67, 101.1 majjāśukragataṃ pāpaṃ naśyate janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 68, 1.2 dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 69, 1.2 tato gacchettu rājendra maṅgaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 72, 1.2 tato gacchettu rājendra maṇināgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 16.3 asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 72, 20.1 āśrameṣu gatā bālā rātrau cintāparā sthitā /
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 74, 3.1 tatra gaccha paraṃ bhaktyā yatra devo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 1.2 tato gacchettu rājendra pāreśvaram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 76, 13.1 tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 77, 1.2 bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 78, 1.2 tato gacchettu rājendra naradeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 4.1 navanāḍīnirodhena kāṣṭhāvatyāṃ gatena ca /
SkPur (Rkh), Revākhaṇḍa, 78, 16.2 tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 29.2 dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti //
SkPur (Rkh), Revākhaṇḍa, 78, 29.2 dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti //
SkPur (Rkh), Revākhaṇḍa, 78, 31.2 nāradeśvaramāhātmyād dhruvo niścalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 80, 1.2 tato gacchettu rājendra nandikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 80, 2.2 tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 80, 3.1 dadhiskandaṃ madhuskandaṃ yāvattyaktvā tu gacchati /
SkPur (Rkh), Revākhaṇḍa, 80, 6.1 kṛmikīṭapataṅgeṣu tiryagyoniṃ gatasya vā /
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 1.2 tato gacchenmahārāja varuṇeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 81, 2.2 ārādhya girijānāthaṃ tataḥ siddhiṃ parāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 1.2 tato gacchenmahīpāla vahnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 3.2 agnipraveśaṃ kurute sa gacchedagnisāmyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 1.2 tato gacchenmahārāja tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 18.2 tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat //
SkPur (Rkh), Revākhaṇḍa, 83, 43.2 vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam //
SkPur (Rkh), Revākhaṇḍa, 83, 59.2 suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam //
SkPur (Rkh), Revākhaṇḍa, 83, 70.1 dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 83, 73.2 samūhya tāni saṃgṛhya gaccha revāṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 83, 79.1 divyarūpadharo bhūtvā gato nāke kalāpavān /
SkPur (Rkh), Revākhaṇḍa, 83, 88.1 dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 12.2 somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara //
SkPur (Rkh), Revākhaṇḍa, 84, 13.1 tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 84, 15.2 tato devaiḥ samaṃ devastattīrthamagamaddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 20.1 hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat /
SkPur (Rkh), Revākhaṇḍa, 84, 24.3 niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 28.2 caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 84, 35.1 siṃharāśiṃ gate jīve yat syād godāvarīphalam /
SkPur (Rkh), Revākhaṇḍa, 84, 43.2 svasthānam agaman pūrvaṃ muktvā tannāma cottamam //
SkPur (Rkh), Revākhaṇḍa, 84, 49.1 tasmānmohaṃ parityajya janair gantavyamādarāt /
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 11.1 gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān /
SkPur (Rkh), Revākhaṇḍa, 85, 15.1 tatra gaccha kṣapānātha yatra revāntaraṃ taṭam /
SkPur (Rkh), Revākhaṇḍa, 85, 15.2 tvarito 'sau gatastatra yatra revaurvisaṃgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 38.1 tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 38.2 mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 41.2 saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame /
SkPur (Rkh), Revākhaṇḍa, 85, 42.2 ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe //
SkPur (Rkh), Revākhaṇḍa, 85, 48.3 gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi /
SkPur (Rkh), Revākhaṇḍa, 85, 48.3 gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi /
SkPur (Rkh), Revākhaṇḍa, 85, 48.4 preṣitastvarito dūto gato nārīsamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 73.2 śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 79.1 uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 1.2 tato gacchenmahārāja piṅgalāvartam uttamam /
SkPur (Rkh), Revākhaṇḍa, 86, 5.1 sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 12.2 tato jagāma deśaṃ svaṃ devānāṃ havyavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 87, 1.2 tato gacchenmahīpāla tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 89, 1.2 tato gacchettu rājendra pūtikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 17.2 citranyastā iva gatāḥ prakāmālokanīyatām //
SkPur (Rkh), Revākhaṇḍa, 90, 27.2 kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam //
SkPur (Rkh), Revākhaṇḍa, 90, 34.2 svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām /
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 80.1 snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 1.2 tato gacchenmahīpāla tīrthaparamapāvanam /
SkPur (Rkh), Revākhaṇḍa, 91, 7.1 sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 92, 1.2 tato gacchettu rājendra yamahāsyamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 92, 9.1 sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 93, 1.2 tato gacchettu rājendra kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 1.2 tato gacchettu rājendra badaryāśramamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 7.1 tatra gatvā śucirbhūtvā hyekarātropavāsakṛt /
SkPur (Rkh), Revākhaṇḍa, 95, 25.1 anāśakena vā bhūyaḥ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 96, 1.2 tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 97, 1.2 tato gacchenmahīpāla vyāsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 97, 5.1 visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 29.3 tatra gantum aśakyeta jalayānairvinā śubhe //
SkPur (Rkh), Revākhaṇḍa, 97, 36.2 nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 37.1 utpatya sahasā rājañjagāmākāśamaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 97, 37.2 tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 40.1 śukasya so 'payāmāsa gaccha rājñīsamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 46.1 harṣitāste gatāḥ sarve pradhānasya ca mandiram /
SkPur (Rkh), Revākhaṇḍa, 97, 57.2 vepamānā tato bālā jagāma śaraṇaṃ muneḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 61.1 gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 97, 65.2 mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam /
SkPur (Rkh), Revākhaṇḍa, 97, 69.2 ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham //
SkPur (Rkh), Revākhaṇḍa, 97, 126.2 vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 131.3 vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 1.2 tato gacchettu rājendra prabhāseśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 99, 1.2 tato gacchenmahīpāla narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 9.2 tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 100, 1.2 tato gacchenmahīpāla tīrthaṃ paramarocanam /
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 101, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 102, 1.2 manmatheśaṃ tato gacchet sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 102, 10.2 caitre māsi site pakṣe tatra gatvā jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 1.2 tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 13.2 mahāghore gatā vāpi duṣṭakarmapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 14.1 taddharanti suputrāśca vaitaraṇyāṃ gatānapi /
SkPur (Rkh), Revākhaṇḍa, 103, 65.1 tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 84.2 varaprāptā tu sā devī gatā māhendraparvatam //
SkPur (Rkh), Revākhaṇḍa, 103, 96.2 vanaspatigate some dhanavāṃśca varānane //
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 98.1 vanaspatigate some maithunaṃ yo niṣevate /
SkPur (Rkh), Revākhaṇḍa, 103, 99.1 vanaspatigate some manthānaṃ yo 'dhivāhayet /
SkPur (Rkh), Revākhaṇḍa, 103, 100.1 vanaspatigate some hyadhvānaṃ yo 'dhigacchati /
SkPur (Rkh), Revākhaṇḍa, 103, 105.1 ṛṣimadhyagato devi tapastapati duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 110.3 bhrūṇahatyā gatā tatra brāhmaṇasya narādhipa //
SkPur (Rkh), Revākhaṇḍa, 103, 114.1 śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham /
SkPur (Rkh), Revākhaṇḍa, 103, 125.2 ete manorathāḥ sarve cintitā viphalā gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 131.1 digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram /
SkPur (Rkh), Revākhaṇḍa, 103, 144.2 janaiścāśvāsito vipro bālaṃ gṛhya bahirgataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 147.2 kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata //
SkPur (Rkh), Revākhaṇḍa, 103, 149.1 paśupālastu mahiṣīmuktvāraṇye 'gamadgṛhāt /
SkPur (Rkh), Revākhaṇḍa, 103, 151.1 tataḥ sa tvarito vipro jagāma mahiṣīḥ prati /
SkPur (Rkh), Revākhaṇḍa, 103, 152.1 dhāvamānaśca viprastu eraṇḍīsaṅgame gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 157.3 gṛhapaścādgato bālo hyajñānādghātitastvayā //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 103, 165.2 yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 167.1 adyāhaṃ mahiṣīsārthaṃ eraṇḍīsaṅgamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 167.2 nābhimātre jale gatvā pītavānsalilaṃ bahu //
SkPur (Rkh), Revākhaṇḍa, 103, 169.2 sapatnīko gatastatra saṅgame varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 206.2 sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam //
SkPur (Rkh), Revākhaṇḍa, 104, 1.2 tato gacchenmahīpālaṃ sauvarṇaśilamuttamam /
SkPur (Rkh), Revākhaṇḍa, 105, 1.2 karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 1.2 tato gacchenmahīpāla tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 106, 9.2 tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 1.2 tato gaccheta rājendra bhaṇḍārītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 107, 3.1 tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 108, 1.2 tato gacchenmahīpāla rohiṇītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 109, 1.2 tato gacchenmahīpāla cakratīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 110, 1.2 dhautapāpaṃ tato gacchen mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 110, 4.2 tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 111, 10.1 tena gatvā mahādevaḥ paramānandasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 18.1 gate cādarśanaṃ deve dahyamāno hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 18.2 gaṅgātoye vinikṣipya jagāma svaṃniveśanam //
SkPur (Rkh), Revākhaṇḍa, 111, 19.2 śarastambe vinikṣipya jagāmāśu yathāgatam //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 111, 35.1 gate cādarśanaṃ deve tadā sa śikhivāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 35.2 sthāpayitvā mahādevaṃ jagāma surasannidhau //
SkPur (Rkh), Revākhaṇḍa, 111, 41.2 śāstrayuktena vidhinā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 112, 1.2 tato gacchettu rājendra tīrthamāṅgirasasya tu /
SkPur (Rkh), Revākhaṇḍa, 112, 9.2 hṛṣṭatuṣṭamanā bhūtvā jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 113, 1.2 tato gacchettu rājendra koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 113, 1.3 ṛṣikoṭirgatā tatra parāṃ siddhimupāgatā //
SkPur (Rkh), Revākhaṇḍa, 114, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 115, 1.2 tato gacchenmahārāja tīrtham aṅgārakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 115, 5.3 grahamadhyagato nityaṃ vicarāmi nabhastale //
SkPur (Rkh), Revākhaṇḍa, 115, 7.2 jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 8.2 gataḥ surālaye loke grahabhāve niveśitaḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 1.2 pāṇḍutīrthaṃ tato gacchet sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 117, 1.2 tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 118, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 118, 5.2 ahorātramaviśrāntā jagāma bhuvanatrayam //
SkPur (Rkh), Revākhaṇḍa, 118, 9.2 vacanaṃ tadvidhairuktaṃ viṣādamagamatparam //
SkPur (Rkh), Revākhaṇḍa, 118, 10.1 tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 118, 13.1 devarājo jagāmāsau tīrthānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 118, 19.1 vatsarāṇāṃ sahasrāṇi gatāni daśa bhārata /
SkPur (Rkh), Revākhaṇḍa, 118, 37.2 jagmurākāśamāviśya stūyamānā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 38.1 gateṣu devadeveṣu devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 38.2 sthāpayitvā mahādevaṃ jagāma tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 119, 1.2 tato gacchettu rājendra kahloḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 18.2 vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 19.1 gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 20.1 tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 1.2 tato gacchenmahīpāla candrahāsamataḥ param /
SkPur (Rkh), Revākhaṇḍa, 121, 14.2 jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 121, 18.1 candrahāse tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 23.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 122, 1.2 tato gacchenmahīpāla kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 122, 12.2 vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt //
SkPur (Rkh), Revākhaṇḍa, 122, 15.2 satyaśaucasamopeto gacchate svargamuttamam //
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 29.1 tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 33.2 huṅkāreṇa gatāḥ sarve meghā vātahatā yathā //
SkPur (Rkh), Revākhaṇḍa, 123, 1.2 tato gacchettu rājendra karmadītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 124, 1.2 tato gacchenmahīpāla narmadeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 1.2 tato gacchenmahīpāla ravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 1.3 yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 18.2 sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam //
SkPur (Rkh), Revākhaṇḍa, 125, 23.1 tena pūtaśarīrāste mantreṇa gatapātakāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 42.2 sa gatastatra devaistu pūjyamāno maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 1.2 tato gacchettu rājendra paraṃ tīrthamayonijam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.2 tato gacchet tu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 1.2 tato gacchettu rājendra bhṛkuṭeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 1.2 tato gacchen mahīpāla brahmatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 131, 18.1 bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam /
SkPur (Rkh), Revākhaṇḍa, 131, 20.1 akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 33.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 131, 34.1 gate cādarśanaṃ deve vāsukipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 132, 13.1 te gacchantyamalaṃ sthānaṃ yatsurair api durlabham /
SkPur (Rkh), Revākhaṇḍa, 133, 1.2 tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 133, 8.1 tatastuṣṭo mahādevaḥ kṛtasyārddhe gate tadā /
SkPur (Rkh), Revākhaṇḍa, 133, 15.2 sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 16.1 gate maheśvare deve yathāsthānaṃ tu te sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 34.1 gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 44.2 sa gacchet tatra yānena gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 1.2 tato gacchenmahīpāla cāhalyeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 136, 14.1 tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 136, 14.1 tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 136, 16.1 gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam /
SkPur (Rkh), Revākhaṇḍa, 136, 17.1 evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 136, 18.1 pūjayitvā yathānyāyaṃ gatapāpā vimatsarā /
SkPur (Rkh), Revākhaṇḍa, 136, 20.1 jagāmādarśanaṃ bhūyo reme comāpatiściram /
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 136, 21.1 ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 23.1 gate varṣasahasrānte mānuṣyaṃ labhate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 1.2 dharmaputra tato gacchet karkaṭeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 138, 1.2 tato gacchet pāṇḍuputra śakratīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 138, 3.2 gatarājyaṃ gataśrīkaṃ śakraṃ prati munīśvara //
SkPur (Rkh), Revākhaṇḍa, 138, 3.2 gatarājyaṃ gataśrīkaṃ śakraṃ prati munīśvara //
SkPur (Rkh), Revākhaṇḍa, 138, 5.2 gataścādarśanaṃ śakro dūṣitaḥ svena pāpmanā //
SkPur (Rkh), Revākhaṇḍa, 138, 9.2 jagāma tridaśāvāsaṃ pūjyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 1.2 tato gacchen mahārāja somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 140, 1.2 tato gacchenmahārāja nandāhradamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 1.2 tato gacchen mahīpāla tāpeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 2.1 jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā /
SkPur (Rkh), Revākhaṇḍa, 141, 6.4 gate cādarśanaṃ deve sthāpayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 141, 7.1 pūjayitvā vidhānena gato vyādhastato divam /
SkPur (Rkh), Revākhaṇḍa, 142, 1.2 tato gacchenmahārāja rukmiṇītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 17.1 āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 28.2 gaccha kṛṣṇa mahābāho strīratnaṃ cāśu gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 142, 52.2 taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 53.1 gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 142, 54.2 ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 60.1 maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 69.2 svasthānam agamat tatra kṛtvā kāryaṃ suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 142, 70.2 gacchamānaṃ tu taṃ dṛṣṭvā keśavaṃ kleśanāśanam //
SkPur (Rkh), Revākhaṇḍa, 143, 1.2 tato gacchenmahārāja yojaneśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 8.1 tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 144, 1.2 tato gacchenmahārāja dvādaśītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 145, 1.2 tato gaccheddharāpāla śīvatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 1.2 asmāhakaṃ tato gacchet pitṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 31.2 gacchate vāyubhūtastu śubhāśubhasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 57.1 tasmindine tatra gatvā yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 85.2 patanti pitarastasya brahmakokagatā api //
SkPur (Rkh), Revākhaṇḍa, 146, 87.1 yathā pucchābhighātena skandhaṃ gacchanti bindavaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 90.2 gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 146, 92.1 gatvā devasamīpaṃ ca prādakṣiṇyena keśavam /
SkPur (Rkh), Revākhaṇḍa, 147, 1.2 tato gacchenmahīpāla siddheśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 148, 1.2 tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 148, 2.2 snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 10.2 kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 18.1 vedimadhyagataṃ vāpi mahadāsanasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 149, 7.1 tarpayitvā pitṝn devān snātvā tadgatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 14.1 paramāpadgatasyāpi jantoreṣā pratikriyā /
SkPur (Rkh), Revākhaṇḍa, 149, 16.1 paramāpadgatasyāpi yasya devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 1.2 tato gacchenmahārāja kusumeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 150, 8.2 jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 150, 12.1 gatvā tatra mahādevaṃ tapaścaraṇatatparam /
SkPur (Rkh), Revākhaṇḍa, 150, 13.2 devāpsaraḥsamopetā jagmuste harasannidhau //
SkPur (Rkh), Revākhaṇḍa, 150, 16.2 vīkṣate madanāviṣṭaṃ daśāvasthāgataṃ janam //
SkPur (Rkh), Revākhaṇḍa, 150, 17.1 devadevo 'pi devānām avasthātritayaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 19.2 bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 150, 20.2 bhītā yathāgataṃ sarve jagmuścaiva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 30.1 ājagāma tataḥ śīghram anaṅgo hyaṅgatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 32.2 visarjitāḥ punarjagmur yathāgatam arindama //
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 39.2 jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 150, 47.2 kusumeśe naro bhaktyā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 150, 49.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 151, 17.2 svargaṃ gato mahātejā rāmo rājīvalocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 1.2 tato gacched dharāpāla bhārgaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 15.2 ṛtukāle tu sā gatvā bhartāram idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 22.1 viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 24.1 tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 26.1 tatra yāhyavicāreṇa gantuṃ cecchakyate tvayā /
SkPur (Rkh), Revākhaṇḍa, 153, 26.2 evamukto dvijairvipro gantuṃ tatra pracakrame //
SkPur (Rkh), Revākhaṇḍa, 153, 27.2 yadā gantuṃ na śaknoti tadā tena vicintitam //
SkPur (Rkh), Revākhaṇḍa, 155, 36.2 tatra dharmapuraṃ gatvā vicarantāvitastataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 39.1 tacchrutvā vacanaṃ rājño gatau tau yamasādanam /
SkPur (Rkh), Revākhaṇḍa, 155, 44.1 gataḥ kutra durācāraścāṇakyo nāmatastviha /
SkPur (Rkh), Revākhaṇḍa, 155, 51.2 kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau //
SkPur (Rkh), Revākhaṇḍa, 155, 52.1 asmātsthānādgatāvāvāṃ yamasya puramuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 57.2 gatau tatra punaścānyairyamadūtairyamājñayā //
SkPur (Rkh), Revākhaṇḍa, 155, 58.2 prāṇasya bhītyā dṛṣṭo 'sau siṃhāsanagataḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 155, 86.2 tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 88.2 tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 113.2 tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 155, 114.1 kāmakrodhau parityajya jagāmāmaraparvatam /
SkPur (Rkh), Revākhaṇḍa, 155, 117.2 āplutya vimale toye gato 'sau vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 156, 17.1 tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim /
SkPur (Rkh), Revākhaṇḍa, 156, 20.2 sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 157, 2.2 yatra huṅkāramātreṇa revā krośaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 157, 3.1 yadā prabhṛti rājendra huṅkāreṇa gatā sarit /
SkPur (Rkh), Revākhaṇḍa, 157, 12.2 saptajanmārjitaṃ pāpaṃ gacchatyāśu na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 158, 1.2 tato gacchetparaṃ tīrthaṃ saṅgameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 158, 9.1 so 'pi tatphalamāpnoti gataḥ svarge nareśvara /
SkPur (Rkh), Revākhaṇḍa, 158, 14.2 iha jīvansa deveśo mṛto gacched anāmayam //
SkPur (Rkh), Revākhaṇḍa, 159, 1.2 tato gacchenmahārāja tīrthaṃ paramapāvanam /
SkPur (Rkh), Revākhaṇḍa, 159, 4.2 tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 10.1 gatvā manuṣyabhāve tu pāpacihnā bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 11.1 sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam /
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 62.1 prataranti nimajjanti glāniṃ gacchanti jantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 86.1 anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet /
SkPur (Rkh), Revākhaṇḍa, 159, 98.1 sa gacchati mahābhāga sevyamāno 'psarogaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 99.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 1.2 tato gacchetpāṇḍuputra mokṣatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 160, 4.2 mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 161, 1.2 tato gacchenmahārāja sarpatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 161, 7.1 mṛto bhogavatīṃ gatvā pūjyamāno mahoragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 162, 1.2 gopeśvaraṃ tato gacchet sarpakṣetrādanantaram /
SkPur (Rkh), Revākhaṇḍa, 162, 2.2 sa gacchedyadi yukto 'pi pāpena śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 162, 3.2 mucyate sarvapāpaiśca rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 163, 1.2 tato gacchenmahārāja nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 164, 1.2 tato gacchenmahārāja sāṃvauraṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 165, 6.1 vīkṣate girijākāntaṃ sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 166, 8.1 sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 16.1 sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca /
SkPur (Rkh), Revākhaṇḍa, 168, 13.2 sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 168, 20.1 dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram /
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 30.2 jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 1.2 tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /
SkPur (Rkh), Revākhaṇḍa, 169, 31.2 gṛhītvā puṣpadhūpādi gatā devīprapūjane //
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 169, 33.2 rākṣasaḥ śambaro nāma śyenarūpeṇa cāgamat //
SkPur (Rkh), Revākhaṇḍa, 169, 35.1 vāyumārgaṃ gataḥ so 'tha kāminyā saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 13.1 saṅgrāmabherīninadaiḥ khurareṇurnabhogatā /
SkPur (Rkh), Revākhaṇḍa, 171, 1.3 nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 6.1 avasthāṃ tasya te dṛṣṭvā viṣādam agamanparam /
SkPur (Rkh), Revākhaṇḍa, 171, 8.1 mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 17.3 dānadharmaphalenaiva kena svargaṃ ca gacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 171, 38.1 gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 39.2 gateṣu vipramukhyeṣu śāṇḍilī ca tapodhanā //
SkPur (Rkh), Revākhaṇḍa, 172, 16.1 kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 16.2 gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 172, 32.2 hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 172, 34.1 gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam /
SkPur (Rkh), Revākhaṇḍa, 172, 35.2 gato 'sāvṛṣisaṅghaiśca sahito 'maraparvatam //
SkPur (Rkh), Revākhaṇḍa, 172, 45.1 vāditrāṇi yathārhāṇi prānte ca gacchate śivam /
SkPur (Rkh), Revākhaṇḍa, 172, 63.2 śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 173, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 173, 9.2 prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 15.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 174, 1.2 gopeśvaraṃ tato gaccheduttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 175, 7.2 jagāma paramaṃ śokaṃ cintyamāno 'tha kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 175, 9.2 gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 1.2 tato gacchenmahīpāla piṅgalāvartamuttamam /
SkPur (Rkh), Revākhaṇḍa, 176, 29.2 evamuktvā gatāḥ sarve tridaśāstridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 177, 1.2 bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 178, 1.2 tato gacchettu rājendra gaṅgāvāhakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 179, 1.2 tato gacchettu rājendra gautameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 1.2 tato gacchenmahīpāla daśāśvamedhikaṃ param /
SkPur (Rkh), Revākhaṇḍa, 180, 2.1 yatra gatvā mahārāja snātvā sampūjya ceśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 21.2 uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 180, 22.2 purāṇārtham ajānanto nāstikā bahavo gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 26.2 ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param //
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //
SkPur (Rkh), Revākhaṇḍa, 180, 30.2 uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 180, 41.2 pūjyamāno gatastatra yatra lokā nirāmayāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 44.1 teṣāṃ tu svargagamanaṃ yathaiṣa svargatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 181, 21.2 kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam /
SkPur (Rkh), Revākhaṇḍa, 181, 22.1 etacchrutvā vṛṣo gatvā dharṣaṇārthaṃ dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 181, 32.2 tato jagāma bhūrlokaṃ prāṇārthī sa vṛṣottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 34.2 tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca //
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 182, 1.2 tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 12.3 devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 29.1 tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 30.1 gatāṃ dṛṣṭvā tato devīm ṛṣīṃścaiva tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 182, 30.2 bhṛguśca parameṣṭhī sa viṣādam agamat param /
SkPur (Rkh), Revākhaṇḍa, 182, 37.1 apaṭhasyāpi mūrkhasya sarvāvasthāṃ gatasya ca /
SkPur (Rkh), Revākhaṇḍa, 182, 42.1 tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 57.2 sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham //
SkPur (Rkh), Revākhaṇḍa, 182, 59.1 tirobhāvaṃ gate deve bhṛguḥ śreṣṭho dvijottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 59.2 svamūrti tatra muktvā tu brahmalokaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 183, 1.2 ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam /
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 183, 4.2 bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā //
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 183, 16.1 yaḥ pūjayati kedāraṃ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 184, 1.2 dhautapāpaṃ tato gacchedbhṛgutīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 26.1 sa gacchati vimānena jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 185, 1.2 tato gacchenmahīpāla eraṇḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 186, 1.2 tato gacchenmahīpāla tīrthaṃ kanakhalottamam /
SkPur (Rkh), Revākhaṇḍa, 186, 10.2 iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 11.1 tato gate mahādeve hyuruṇasyānujo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 186, 35.1 jagāmākāśamāviśya bhūtasaṅghasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 186, 38.1 tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam /
SkPur (Rkh), Revākhaṇḍa, 186, 40.3 sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 1.2 jāleśvaraṃ tato gacchelliṅgamādyaṃ svayambhuvaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 188, 1.3 śālagrāmaṃ tato gacchet sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 189, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 189, 3.3 vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 189, 5.2 avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam //
SkPur (Rkh), Revākhaṇḍa, 189, 6.1 dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 18.2 gatvā hyādivarāhaṃ tu samprāpte daśamīdine //
SkPur (Rkh), Revākhaṇḍa, 189, 19.1 haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau /
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 189, 22.2 anena vidhinā pūjya paścādgacchejjayaṃ tvaran //
SkPur (Rkh), Revākhaṇḍa, 189, 23.1 tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret /
SkPur (Rkh), Revākhaṇḍa, 189, 33.2 yatra tatra gatasyaiva bhavet pañcavarāhakī //
SkPur (Rkh), Revākhaṇḍa, 190, 1.2 tato gacchenmahīpāla somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 25.2 candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 30.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 191, 1.2 siddheśvaraṃ tato gacchet tasyaiva tu samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 11.2 tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 192, 22.2 tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 24.3 jagmurapsarasaḥ sarvā vasantaśca mahīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 56.2 prasīda yogināmīśa nara sarvagatācyuta //
SkPur (Rkh), Revākhaṇḍa, 193, 18.2 sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī //
SkPur (Rkh), Revākhaṇḍa, 193, 25.1 tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 193, 55.1 tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 58.2 tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 194, 11.1 bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān /
SkPur (Rkh), Revākhaṇḍa, 194, 12.1 vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 194, 13.1 tato yatheṣṭaṃ te jagmuḥ sa ca viṣṇur acintayat /
SkPur (Rkh), Revākhaṇḍa, 194, 14.1 tāṃ tasmāt tatra gatvāhaṃ varaṃ dattvā tu vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 194, 15.2 tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam /
SkPur (Rkh), Revākhaṇḍa, 194, 20.2 suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 79.3 jagmurdevā maheśānapurogā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 196, 1.2 tato gacched dharādhīśa haṃsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 197, 1.2 tasyaivānantaraṃ gacchet sūryatīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 197, 5.1 mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 197, 7.1 tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 8.1 karavīrais tato gatvā raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 198, 1.2 tato gacchenmahīpāla bhadrakālītisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 198, 12.2 tena gacchāmahe brahman yathā śīghrataraṃ vayam //
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 22.3 doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati //
SkPur (Rkh), Revākhaṇḍa, 198, 27.2 atisaṃpīḍito vipraḥ śaṅkaraṃ manasāgamat //
SkPur (Rkh), Revākhaṇḍa, 198, 36.2 kaṣṭāḥ kaṣṭatarāvasthā gatāḥ kecid anāgasaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 43.1 yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca /
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 198, 111.3 namaskṛtya jagāmāśu dharmarāja niveśanam //
SkPur (Rkh), Revākhaṇḍa, 198, 114.2 sarvapāpavinirmuktaḥ sa gacchecchivasannidhim //
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 199, 11.2 tato nāsāgate bīje saṃjāto garbha uttamaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 13.2 narmadātaṭamāśritya bhṛgukacche gatāvubhau /
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 26.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 1.2 tato gacchen mahīpāla devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 202, 6.2 gīyamānastu gandharvair rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 203, 1.2 tato gaccheddharādhīśa koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 203, 4.2 tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 1.2 bhṛgutīrthaṃ tato gacchet tīrtharājamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 205, 1.2 gacchet tataḥ kṣoṇinātha tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 206, 1.2 gacchettataḥ kṣoṇinātha tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 208, 1.2 bhūmipāla tato gacchettīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 209, 2.1 kṣamānāthaṃ tato gacchet tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 23.2 krīḍanārthaṃ gatastatra baṭuveṣadharaḥ pṛthak //
SkPur (Rkh), Revākhaṇḍa, 209, 25.1 kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram /
SkPur (Rkh), Revākhaṇḍa, 209, 29.2 dṛṣṭvānṛtaṃ gatās tatra tvāṃ baddhāmbhasi nikṣipe //
SkPur (Rkh), Revākhaṇḍa, 209, 34.1 dṛṣṭvā te vismayaṃ jagmurvistṛte bhakṣyabhojane /
SkPur (Rkh), Revākhaṇḍa, 209, 38.1 krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 209, 42.2 tato viṣādamagamaddṛṣṭvā tān narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 44.1 yadi pṛcchanti te bālān kva gatān kathayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 209, 55.2 tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 209, 61.1 sakhe samudrayānena gacchāvottaraṇaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 62.1 paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā //
SkPur (Rkh), Revākhaṇḍa, 209, 69.1 uttīrya taraṇāt tasmād gatvā saṃgṛhya taddhanam /
SkPur (Rkh), Revākhaṇḍa, 209, 70.1 gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 96.1 yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 105.2 sa gataḥ kṛmitāṃ pāpo viṣṭhāsu ca pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 209, 106.2 yūkāmatkuṇakāḍhyāṃśca gatvā pakṣitvam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 107.1 sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 209, 114.1 sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 118.2 gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /
SkPur (Rkh), Revākhaṇḍa, 209, 140.1 te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 140.1 te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 146.1 prabhāte vimale gatvā narmadātīramuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 147.1 yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān /
SkPur (Rkh), Revākhaṇḍa, 209, 151.1 gatvā devālayaṃ paścāddevaṃ tīrthodakena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 163.2 gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 166.2 svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 209, 174.2 gate cādarśanaṃ tatra sa rājā vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 174.3 tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 4.1 brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 211, 8.1 jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 8.2 gate cādarśanaṃ deve snātvābhyukṣya samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 2.2 ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 4.1 yāvadgatvā diśo digbhya āgacchanti pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 214, 9.1 tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 10.2 uvāca prahasanvākyaṃ taṃ dṛṣṭvā gatasādhvasam //
SkPur (Rkh), Revākhaṇḍa, 214, 16.1 devamārge tu yo gatvā pūjayed balākeśvaram /
SkPur (Rkh), Revākhaṇḍa, 214, 16.2 pañcāyatanamāsādya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 215, 1.2 śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 217, 1.2 eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 1.2 tato gaccheddharādhīśa tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 218, 10.2 carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat //
SkPur (Rkh), Revākhaṇḍa, 218, 11.2 jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 12.2 vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 218, 13.1 gatamātrastu siddhena paramānnena bhojitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 25.2 vināśaṃ saha vipreṇa gatā hyarjunatejasā //
SkPur (Rkh), Revākhaṇḍa, 218, 26.2 jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 27.1 tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau /
SkPur (Rkh), Revākhaṇḍa, 218, 29.1 tataḥ sā rāmavākyena gatasattveva vihvalā /
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /
SkPur (Rkh), Revākhaṇḍa, 218, 36.1 māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 37.1 jagāma kṣatriyāntāya pṛthivīm avalokayan /
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 6.2 devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 1.2 tato gaccheddharādhīśa loṭaṇeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 220, 14.1 luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 16.1 layaṃ gatā tatra liṅge tena puṇyatamā hi sā /
SkPur (Rkh), Revākhaṇḍa, 220, 20.1 samprāptāṃ kārttikīṃ dṛṣṭvā gatvā tatra nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 41.2 avakragamanaṃ gatvā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 221, 22.2 tathetyuktvā jagāmāśu narmadātīramuttamam //
SkPur (Rkh), Revākhaṇḍa, 221, 25.1 tatra haṃseśvare tīrthe gatvā snātvā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 222, 1.2 tataḥ krośāntare gacchettilādaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 222, 3.1 evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati /
SkPur (Rkh), Revākhaṇḍa, 222, 9.1 kālena gacchatā tasya prasanno 'bhavadīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 14.2 vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 5.3 jagmurākāśamāviśya prasanne sati śaṅkare //
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 1.2 tataḥ krośāntare gacched alikātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 225, 2.1 citrasenasya dauhitrī vidyānandamṛṣiṃ gatā /
SkPur (Rkh), Revākhaṇḍa, 225, 3.2 gatvā nivedayāmāsa pitaraṃ ratnavallabham //
SkPur (Rkh), Revākhaṇḍa, 226, 3.2 yasya tīrthasya māhātmyādvaimalyaṃ paramaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 9.2 tathā sahasraśo revātīradvayagatāni tu //
SkPur (Rkh), Revākhaṇḍa, 227, 10.1 vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca /
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
SkPur (Rkh), Revākhaṇḍa, 227, 45.2 bhṛgukṣetre tathā gatvā phalaṃ taddviguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 227, 50.2 yojane yojane gatvā caturviṃśatiyojanam /
SkPur (Rkh), Revākhaṇḍa, 228, 1.2 parārthaṃ tīrthayātrāyāṃ gacchataḥ kasya kiṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 228, 2.2 parārthaṃ gacchatastanme vadataḥ śṛṇu pārthiva /
SkPur (Rkh), Revākhaṇḍa, 228, 11.1 gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 228, 11.2 gacchataśca prasaṅgena tīrthamarddhaphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 229, 15.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
Sātvatatantra
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /
SātT, 2, 44.1 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān /
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, 2, 55.2 gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā //
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 3, 51.2 līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ //
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 5, 40.1 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam /
SātT, 5, 49.1 tapādisādhyaṃ tad bhūyaḥ kalāv ubhayatāṃ gatam /
SātT, 7, 25.2 hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati //
SātT, 9, 11.2 gato 'haṃ vāsudevasya caraṇe śaraṇaṃ dvija //
SātT, 9, 24.1 etāvad uktvā bhagavān gato lokam alaukikam /
SātT, 9, 37.2 prayāti paramāṃ siddhiṃ yato nāvartate gataḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 22.3 nityagataṃ nityam /
Tarkasaṃgraha, 1, 22.4 anityagatam anityam //
Tarkasaṃgraha, 1, 23.4 nityagataṃ nityam anityagatam anityam /
Tarkasaṃgraha, 1, 23.4 nityagataṃ nityam anityagatam anityam /
Tarkasaṃgraha, 1, 36.6 yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 65.2 puṇyāśokatalaṃ gatvā candanena sumaṇḍalam /
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 72.2 ardharātre gate devī dīnārāṇāṃ sahasrakam //
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 78.2 gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet //
UḍḍT, 9, 81.1 sparśād vimuktiparyantaṃ japet tadgatamānasaḥ /
UḍḍT, 9, 82.1 tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
Yogaratnākara
YRā, Dh., 74.3 ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām //
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 222.1 mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti /
YRā, Dh., 241.1 mukhamadhyagatas tiṣṭhenmukharogavināśanaḥ /
YRā, Dh., 259.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /
YRā, Dh., 303.1 vyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet /
YRā, Dh., 348.1 viṣaṃ naśyati tatpātragataḥ sūto'gnito dṛḍhaḥ /
YRā, Dh., 402.2 abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 17, 19.3 stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha /
ŚāṅkhŚS, 2, 6, 5.0 gataśriyaḥ śuśruvān brāhmaṇo grāmaṇī rājanyaḥ //
ŚāṅkhŚS, 2, 6, 13.0 tantuṃ tanvann ity antarā śvāpade gate //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 12, 7.0 aganma svar iti prāṅ īkṣate //
ŚāṅkhŚS, 5, 9, 4.2 uttareṇāhavanīyam kharau pātrāṇi ca gatvā /
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 14, 4.0 uttareṇāgnīdhrīyaṃ dhiṣṇyaṃ sadaś ca gatvā //
ŚāṅkhŚS, 5, 14, 24.0 dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati //
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 5, 19, 1.0 paśupuroḍāśāyāmantritāv āgnīdhrīyam uttareṇa hotuś ca gatvā yathādhiṣṇyam upaviśataḥ //
ŚāṅkhŚS, 5, 20, 8.0 śālāṃ hotā gatvā patnīsaṃyājāntaṃ naktaṃ saṃsthāpayati saṃsthāpayati //
ŚāṅkhŚS, 6, 4, 5.5 aganma mahā //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /
ŚāṅkhŚS, 16, 17, 6.1 āvir maryā ā vājaṃ vājino 'gman /